सङ्गतिः
विश्वास-प्रस्तुतिः
२२ परिपूर्णब्रह्मानुभवाधिकारः
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे परिपूर्णब्रह्मानुभवाधिकारः ॥ २२ ॥
नीलमेघः (सं)
२२ परिपूर्णब्रह्मानुभवाधिकारः
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे परिपूर्णब्रह्मानुभवाधिकारः ॥ २२ ॥
English
(22) THE CHAPTER ON THE FULL AND PERFECT ENJOYMENT OF THE BLISS OF BRAHMAN.
page 274
Español
(22) El capítulo sobre el disfrute completo y perfecto de la dicha de Brahman. Página 274
मूलम्
२२ परिपूर्णब्रह्मानुभवाधिकारः
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे परिपूर्णब्रह्मानुभवाधिकारः ॥ २२ ॥
४२तमाहोबिल-यतिः
॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
परिपूर्णब्रह्मानुभवाधिकारः ॥
विश्वास-प्रस्तुतिः (सं॰प॰)
वितमसि पदे लक्ष्मी-कान्तं विचित्र-विभूतिकं
सचिव-गमितस् संपद्याविर्-भवत्-सहजाकृतिः ।
स्फुट-तद्–अ-पृथक्–सिद्धिस्, सिद्ध्यद्-गुणाष्टक-तत्-फलो
भजति परमं साम्यं भोगे, +++(संसृतिम् प्रति)+++ निवृत्ति-कथोज्झितम् ॥ ४८ ॥
नीलमेघः (सं)
वितमसि पदे लक्ष्मी-कान्तं विचित्र-विभूतिकं
सचिव-गमितस् संपद्याविर्-भवत्-सहजाकृतिः ।
स्फुट-तद्–अ-पृथक्–सिद्धिस्, सिद्ध्यद्-गुणाष्टक-तत्-फलो
भजति परमं साम्यं भोगे, +++(संसृतिम् प्रति)+++ निवृत्ति-कथोज्झितम् ॥ ४८ ॥
English
Led by his guides (archis and others) to the Lord of Lakṣmī
who is possessed of varied glories in the region beyond tamas (i e.) prakṛti
and having attained Him,
the mukta has his essential nature in full manifestation
and realises his inseparable connection with the Lord
and as a consequence, acquires the eight attributes (of (freedom from sin and the like)
and without any question of his returning again (to saṁsāra ), he attains, in regard to enjoyment, perfect resemblance to the Lord.+++(4)+++
Español
Dirigido por sus guías (Archis y otros) al Señor de Lakṣmī
a quien se posee de variadas glorias en la región más allá de los tamas (i e.) Prakṛti
y habiendo alcanzado,
El Mukta tiene su naturaleza esencial en manifestación completa
y se da cuenta de su conexión inseparable con el Señor
y como consecuencia, adquiere los ocho atributos (de (libertad del pecado y similares)
Y sin ninguna cuestión de su regreso nuevamente (a Saṁsāra), alcanza, con respecto al disfrute, el parecido perfecto con el Señor.+++(4)+++
मूलम् (सं॰प॰)
वितमसि पदे लक्ष्मीकान्तं विचित्रविभूतिकं
सचिवगमितस्संपद्याविर्भवत्सहजाकृतिः ।
स्फुटतदपृथक्सिद्धिस्सिद्ध्यद्गुणाष्टकतत्फलो
भजति परमं साम्यं भोगे निवृत्तिकथोज्झितम् ॥ ४८ ॥
४२तमाहोबिल-यतिः
इप्पडि परमपदत्तैयडैन्द पिऱगु इवऩुक्कु वरुम् श्रेयस्सुक्कळै ऒरु श्लोकत्ताले यरुळिच्चॆय्गिऱार् वितमसीति । वितमसि – तमोगुणमिल्लाद। इदु रजोगुणमिल्लामैक्कुमुबलक्षणम्।
‘‘क्षयन्तमस्य रजसः पराके’’
ऎऩ्ऱदिऱे श्रुत्यन्तरम्। पदे – ‘‘तमसः परस्तात्’’ ऎऩ्ऱु सॊऩ्ऩ परमपदत्तिले, इदऩाल् वैकुण्ठमॆऩ्गिऱ परमपदम् प्रकृतिमण्डलान्तर्गतमॆऩ्ऱु सॊल्लुगिऱ पक्षम् व्यावृत्तम्। विचित्रविभूतिकं – आश्चर्यावहङ्गळाऩ लीलाभोगविभूतिकळैयुडैय, इदऩाल् निर्विशेषब्रह्मभावमे मोक्षमॆऩ्ऩुम् पक्षम् व्यावृत्तम्, लक्ष्मीकान्तं – लक्ष्म्या अपि मनोहरऩाऩ भगवाऩै, इदऩाल् अर्चिराद्यातिवाहिकगणम् कार्यभूतऩाऩ चतुर्मुखऩैये अडैविप्पिक्किऱदु ऎऩ्ऱु कार्याधिकरणत्तिल्
‘‘कार्यं बादरिरस्य गत्य्-उपपत्तेः’’
ऎऩ्ऱु सॊऩ्ऩ बादरिपक्षव्यावृत्तिः । सचिवगमितः – भगवाऩुक्कु अन्तरङ्गर्गळाऩ आतिवाहिकर्गळाले अडैविक्कप्पट्ट प्रपन्नऩाऩ आत्मा, इदऩाल् अर्चिरादिपादार्थम् अनुवदिक्कप्पट्टदु। इऩि फलपादत्तिलुळ्ळ अधिकरणङ्गळिऩर्थत्तैक् क्रमेण सङ्ग्रहित्तुक् काट्टुगिऱार् सम्पद्याविर्भवत्सहजाकृतिरिति । सम्पद्य – परञ्ज्योतिस्साऩ भगवाऩै यडैन्दु, आविर्भवन्त्यः सहजाः आकृतयः – आकाराः यस्य सः – आविर्भवत्सहजाकृतिः । इङ्गु आविर्भावशब्दत्तालुम् सहजशब्दत्तालुम् अपहतपाप्मत्वाद्याकारङ्गळ् आगन्तुकङ्गळऩ्ऱॆऩ्ऱु सूचितम्। इदऩाल्
‘‘परञ्ज्योतिर् उपसम्पद्य
स्वेन रूपेणाभिनिष्पद्यते’’
ऎऩ्गिऱ श्रुत्यर्थमुम्, सम्पद्याविर्भावा-धिकरणार्थमुम् सूचितमागिऱदु। स्फुटतदपृथक्सिद्धिः – स्फुटः – प्रत्यक्ष विषयीकृतः, तदपृथक्सिद्धिर्येन, अन्द भगवाऩोडु पृथग्व्यपदेशानर्हमाऩ संश्लेषविशेषमाऩदु ऎवऩाले प्रत्यक्षीकरिक्कप् पट्टदो। इदऩाल् अविभागेन दृष्टत्वाधिकरणार्थम् सूचितम्। सिद्ध्यद्गुणाष्टकतत्फलः – सिद्ध्यन्ति गुणाष्टकतत्फलानि यस्य सिद्ध्यद्गुणाष्टकतत्फलः । गुणाष्टकानि अपहतपाप्मत्वादीनि । तत्फलानि
‘‘स एकधा भवति’’
‘‘जक्षत् क्रीडन् रममाणः’’
‘‘स यदि पितृ-लोक-कामो भवति’’
इत्याद्युक्तानि । अत्र गुणाष्टकेत्यनेन
‘‘ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः,
चिति-तन्-मात्रेण तद्-आत्मकत्वाद् इत्य् औडुलोमिः,
एवम् अप्य् उपन्यासात्
पूर्वभावाद् अविरोधं बादरायणः’’
ऎऩ्गिऱ सूत्रङ्गळिऩर्थम् सूचितम्।
तत्फलेत्यनेन सङ्कल्पाधिकरणार्थमुम्,
‘‘अभावं बादरिर् आह ह्य् एवं,
भावं जैमिनिर् विकल्पामननात्,
द्वादशाहवद् उभयविधं बादरायणोऽतः’’
ऎऩ्गिऱ सूत्रङ्गळिऩर्थमुम् सूचिम्। निवृत्तिकथोज्झितं – पुनरपि संसारनिवृत्तिप्रस्तावमेयिल्लादबडि। इदऩाल् अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ऎऩ्गिऱ सूत्रत्तिऩर्थम् सूचितम्। भोगे – भगवदनुभवरूपमाऩ भोगमात्रत्तिले, इदऩाल् जगद्व्यापारवर्जाधिकरणार्थम् सूचितम्। परमं साम्यं – ब्रह्मत्तोडु परमसाम्यत्तै,
‘‘तदा विद्वान् पुण्यपापे विधूय
निरञ्जनः परमं साम्यम् उपैति’’
ऎऩ्ऱु श्रुतियिल् सॊल्लप्पट्ट परमसाम्यत्तै, भजति - अडै किऱाऩॆऩ्गै।
परिपूर्णता
English
THE NATURE OF THE BLISS OF BRAHMAN :
Español
La naturaleza de la dicha de Brahman:
विश्वास-प्रस्तुतिः
इग् गति-विशेषत्ताले सॆऩ्ऱ् अवऩ् उडैय
परिपूर्ण-ब्रह्मानुभवम् इरुक्कुम् बडिय् ऎङ्ङऩेय् ऎऩ्ऩिल्;
नीलमेघः (सं)
अनेन गति-विशेषेण गतस्य परिपूर्ण-ब्रह्मानुभव-स्थिति-प्रकारः क
इति चेत् —
English
If it is asked what is this full and perfect enjoyment of Brahman
by the mukta who has traversed the path (described before),
the answer is as follows:-
Español
Si se pregunta qué es este disfrute completo y perfecto de Brahman
por el mukta que ha atravesado el camino (descrito antes),
La respuesta es la siguiente:-
मूलम्
इक् गतिविशेषत्ताले सॆऩ्ऱवऩुडैय परिपूर्णब्रह्मानुभवमिरुक्कुम्बडि यॆङ्ङऩेयॆऩ्ऩिल्;
४२तमाहोबिल-यतिः
इऩि परिपूर्णब्रह्मानुभवप्रकारत्तैच् चॊल्लप्पोगिऱवराय् मुदलिल् तन्निरूपणाकाङ्क्षैयै प्रश्नपूर्वकमाग उण्डु पण्णुगिऱार् इग् गतिविशेषत्ताले इति ।
विश्वास-प्रस्तुतिः
‘अऩैत्त् उलगुम् उडैयव् अरविन्द-लोचऩऩैत् तिऩैत्+++(=millet-धान्यम्)+++-तऩैयुम् विडाळ्’
(तिरुवाय्मॊऴि ६-७-१२।)
इत्य्-आदिगळिऱ् पडिये
नीलमेघः (सं)
“सर्व-लोक-स्वामिनम् अरविन्द-लोचनं क्षण-मात्रम् अपि न त्यजति"
इत्य्-उक्त-रीत्या
English
This is thus described (in the following verse):–
“She will never, in the least,
miss (the sight of) Bhagavān
whose eyes are as beautiful as the lotus
and who is the Lord of the world.”
Español
Esto se describe así (en el siguiente verso):-
“Ella nunca, en lo más mínimo,
perder (la vista de) Bhagavān
cuyos ojos son tan hermosos como el loto
Y quién es el señor del mundo “.
मूलम्
‘अऩैत्तुलगुमुडैयवरविन्दलोसऩ ऩैत्तिऩैत्तऩैयुम् विडाळ्’(तिरुवाय्मॊऴि ६-७-१२।) इत्यादिगळिऱ्पडिये
४२तमाहोबिल-यतिः
अऩैत्तुलगुमि त्यादि । अऩैत्तुलगुमुडैय - उभयविभूतिविशिष्टऩाऩ, अरविन्दलोसऩऩै - तामरसपुष्पम् पोऩ्ऱ तिरुक्कण्गळैयुडैयवऩाऩ भगवाऩै, तिऩैत्तिऩैयुम् विडाळ् - तिऩै - एकदेशम्, एकदेशत्तैयुम् विडाळ्, भगवाऩै सर्वाङ्गविशिष्टऩागवे अनुभविप्पाळॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
सर्व-देश–सर्व-काल–सर्वावस्थैगळिलुम् सर्वेश्वरऩै
अनन्तङ्गळ् आऩ विग्रह-गुण-विभूति-चेष्टितङ्गळिल् ऒऩ्ऱुङ् कुऱैयामे
निरतिशय-भोग्यम् आग विषयी-करित्तुक् कॊण्ड् इरुक्कुम्।
नीलमेघः (सं)
सर्व-देश–सर्व-काल–सर्वावस्थासु सर्वेश्वरम्
अनन्त-विग्रह-गुण-विभूति-चेष्टितेषु एकेनाप्य् अन्यूनं
निरतिशय-भोग्यतया विषयी-कुर्वन् वर्तेत ।
English
He will in all places, at all times, and in all situations, have,
for his unsurpassed joys,
the supreme Ruler with His countless forms, attributes, glories and activities
without missing any of them.
Español
Él en todos los lugares, en todo momento, y en todas las situaciones, tendrá,
por sus alegrías sin igual,
El gobernante supremo con sus innumerables formas, atributos, glorias y actividades
sin perderse ninguno de ellos.
मूलम्
सर्वदेश सर्वकाल सर्वावस्थैकळिलुम् सर्वेश्वरऩै अनन्तङ्गळाऩ विग्रहगुण विभूतिचेष्टितङ्गळिलॊऩ्ऱुङ्गुऱैयामे निरतिशयभोग्यमाग विषयीकरित्तुक्कॊण्डिरुक्कुम्।
४२तमाहोबिल-यतिः
इदै विवरिक्किऱार् सर्वदेशेत्यादिना । निरतिशयभोग्यमाग इति । काष्ठलोष्टादिगळैप्पोले उदासीनमाग विषयीकरिक्कैयऩ्ऱिक्के निरतिशयानुकूलमाग अनुभविप्पाऩॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इव्व् अनुभवम् ईश्वरऩुक्कुम् इवऩुक्कुम् अत्यन्त-तुल्यम् आगैयाले
परम-साम्यञ् जॊल्लुगिऱदु।
नीलमेघः (सं)
अयम् अनुभव ईश्वरस्यास्य चात्यन्त-तुल्यः
इति परम-साम्यं प्रोच्यते ।
विश्वास-टिप्पनी
रममाणा वने त्रय
इति वाल्मीकिर् अप्य् आह भोगसाम्यं लक्ष्मणस्य।
English
(Since the Lord enjoys His own forms, attributes, glories and activities Himself),
there is perfect similarity between the mukta’s enjoyment and the Lord’s.
Therefore (the śruti s) speak of perfect similarity.
Español
(Dado que el Señor disfruta de sus propias formas, atributos, glorias y actividades él mismo),
Existe una similitud perfecta entre el disfrute de Mukta y el de el Señor.
Por lo tanto (los śruti s) hablan de perfecta similitud.
मूलम्
इव्वनुभवम् ईश्वरऩुक्कुमिवऩुक्कुमत्यन्ततुल्यमागैयाले परमसाम्यञ्जॊल्लुगिऱदु।
४२तमाहोबिल-यतिः
इव्वनुभवम् - भोगरूपमाऩ इन्द साक्षात्कारम्। ईश्वरऩुक्कुमिवऩुक्कुमत्यन्ततुल्यमागैयाले इति । ईश्वरत्व, नियाम्यत्व, शेषित्व, शेषत्वादि-धर्मङ्गळाले ईश्वरऩुक्कुम् मुक्तऩुक्कुम् अत्यन्तवैलक्षण्यमिरुन्दालुम्, प्रमेयत्वव्यापकभोग्यत्व प्रकारक साक्षात्कार विषयत्तिले इवर्गळुक्कु ईषद्वैलक्षण्यमुमिऩ्ऱिक्के अत्यन्तसाम्यमे उळ्ळदॆऩ्ऱबडि। परमसाम्यञ्जॊल्लुगिऱदु इति । एकदेशत्तिल् वैधर्म्यत्तैयुडैय वस्तुक्कळुक्कु एकदेशत्तिल् अत्यन्तसाधर्म्यत्ताले परमसाम्यम् सॊल्लुवदु शास्त्रसम्मत मिऱे।
भगवत्-स्वरूप-भोग्यता
विश्वास-प्रस्तुतिः
उणर्+++(=ज्ञान)+++–मुऴु+++(=पूर्ण)+++-नलम्+++(=गुण|आनन्द)+++
(तिरुवाय्मॊऴि १-१-२।)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“वेद्यः कृत्स्नम् आनन्दः”
इति
English
“He is all knowledge and all bliss”.
Español
“Él es todo conocimiento y toda la dicha”.
मूलम्
‘उणर्मुऴुनलम्’(तिरुवाय्मॊऴि १-१-२।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
इन्द मुक्तऩुक्कु आनन्दादिमयमाऩ भगवत्स्वरूपम् भोग्यमाऩालुम्, तत्सम्बन्धियाऩ विभूतिसामान्यमुम् भोग्यमागुमोवॆऩ्ऱु शङ्गित्तु समाधानमरुळिच्चॆय्गिऱार् उणर् मुऴु नलमित्यादि । मुऴु ऎऩ्ऱदु उणरिलुम् नलत्तिलुम् मध्यमणिन्यायत्ताले अन्व यिक्किऱदु। मुऴु उणर् - कृत्स्नांशमुम् ज्ञानस्वरूपम्। मुऴु नलम् - कृत्स्नंशमुम् आनन्दस्वरूपम्।
विश्वास-प्रस्तुतिः
निरस्तातिशयाह्लाद-
सुख-भावैक-लक्षणा ।
भेषजं भगवत्-प्राप्तिर्
एकान्ता ऽऽत्यन्तिकी मता ॥“
(विष्णुपुराणम् ६-५-५९।)
ऎऩ्ऱुञ् जॊल्लुगिऱ बडिये
नीलमेघः (सं)
निरस्तातिशयाह्लाद-
सुख-भावैक-लक्षणा ।
भेषजं भगवत्-प्राप्तिर्
एकान्ता ऽऽत्यन्तिकी मता ॥“
(विष्णुपुराणम् ६-५-५९।)
इत्य्-उक्त-रीत्या
English
“The attainment of Bhagavān
is a remedy for the disease of (saṁsāra).
It is of the nature of joy which is unsurpassed
and confers joy on others.
It is an end in itself and lasts forever”.
Español
“El logro de Bhagavān
es un remedio para la enfermedad de (saṁsāra).
Es de la naturaleza de la alegría que es insuperable
y confiere alegría a los demás.
Es un fin en sí mismo
y dura para siempre “.
मूलम्
‘‘निरस्तातिशयाह्लादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥“
(विष्णुपुराणम् ६-५-५९।)
ऎऩ्ऱुञ्जॊल्लुगिऱबडिये
४२तमाहोबिल-यतिः
निरस्तेति । इदु विष्णुपुराणवचनम्। निरस्ताः अतिशयाः यस्याः निरस्तातिशया । स्वस्मादुत्कृष्टावधिरहिता ऎऩ्ऱबडि। आह्लादसुखभावैकलक्षणा – आह्लादसुखभावः – आनन्दसुखत्वमेव एकलक्षणं यस्याः । सिद्धान्तत्तिल् सुखत्वमनुकूलत्वरूपमागैयालदु ज्ञानेतरङ्गळुक्कुमुण्डागैयाल् तद्व्यावृत्त्यर्थम् भगवदनुभवरूपभगवत् प्राप्तिक्कु आह्लादसुखलक्षणत्वम् सॊऩ्ऩदु। तथाच भगवदनुभवरूपभगवत् प्राप्तिक्कु आनन्दरूपत्वम् सॊऩ्ऩदायिऱ्ऱु। एकान्ता – प्रयोजनान्तराविषयिणी । आत्यन्तिकी – उत्तरावधिरहिता । सर्वकालव्यापिनीत्यर्थः । भगवत्प्राप्तिः – उभयविभूतिविशिष्टभगवदनुभवः । भेषजं मता – संसारव्याधिक्कु भेषजमाग निश्चयिक्कप्पट्टदु।
विश्वास-प्रस्तुतिः
भगवत्-स्वरूपम् भोग्यम् आगप् प्राप्तम्,
नीलमेघः (सं)
भगवत्-स्वरूपं भोग्यं भवितुम् अर्हम् ।
English
The Lord’s svarūpa is delightful as may be seen from the following above passages.
Español
El Svarūpa del Señor es encantador como se puede ver de los pasajes anteriores.
मूलम्
भगवत्स्वरूपम् भोग्यमागप्प्राप्तम्,
४२तमाहोबिल-यतिः
ऎऩ्ऱुम् सॊल्लुगिऱबडिये - ज्ञानमॆऩ्ऱुम्, आनन्दमॆऩ्ऱुम्, आनन्दसुखभावैकलक्षणमाऩ प्राप्तिक्कु विषयमॆऩ्ऱुम् सॊल्लुगिऱबडिये। भगवत्स्वरूपम् भोग्यमागप् प्राप्तमिति ।
ज्ञानत्वाद् आनन्दत्वाद् आनन्दात्मकानुभव-विषयत्वाच् च
भोग्यत्वम् स्वतस् सिद्धम्
ऎऩ्ऱ बडि। +++(4)+++
भगवत्-स्वरूप-व्यतिरिक्तानाम् भोग्यत्वम्
विश्वास-प्रस्तुतिः
मऱ्ऱ्-उळ्ळ्-अवै भोग्यम् आम् बडिय् ऎङ्ङऩेय्
ऎऩ्ऩिल्;
नीलमेघः (सं)
[[१७३]]
अन्यस्य सर्वस्यापि भोग्यत्वं कथं (युज्यते)
इति चेत् —
English
Other things are enjoyable in this way:
Español
Otras cosas son agradables de esta manera:
मूलम्
मऱ्ऱुळ्ळवै भोग्यमाम्बडियॆङ्ङऩेयॆऩ्ऩिल्;
४२तमाहोबिल-यतिः
मऱ्ऱुमुळ्ळवै भोग्यमाम्बडि यॆङ्ङऩेयॆऩ्ऩिलिति । भगवद्व्यतिरिक्त भगवत्सम्बन्धिगुणविभूत्यादिगळ् ऎप्पडि भोग्यमागुङ्गळॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
राज-महिषिक्कु राजा भोग्यऩ् आऩाल्
अवऩुक्क् अभिमतङ्गळ् आय्
अवऩ् उडैय भोगत्तुक्क् उऱुप्प्+++(=अङ्गम्)+++ आऩ भोगोपकरण–भोग-स्थानादिगळुम्
इवळुक्क् अनुकूलम् आमाप् पोले +++(4)+++
इङ्गुम् भगवत्–स्व-रूपानुबन्धिगळ् आऩ्-अवैय् ऎल्लाम्
भोग्यम् आगक् कुऱैय् इल्लै।
नीलमेघः (सं)
राज-महिष्या राजा भोग्यश् चेत्,
तद्-अभिमतानां तदीय-भोग-साघनी-भूतानां भोग-स्थान–भोगोपकरणादीनाम् अपि
एतां प्रत्य् अनुकूलत्वं यथा, +++(4)+++
तथा अत्रापि भगवत्-स्वरूपानुबन्धिनः
सर्वेषां भोग्यत्वस्य न क्षतिः ।
विश्वास-टिप्पनी
मैत्रवन् न मुक्तिः - यतो मित्रम् मित्रस्य स्वं न भुङ्क्ते।
अपि तु विवाहवत्। भार्या हि भर्तुस् स्वं पूर्णतया भुङ्क्ते।
English
If the king is the queen’s joy,
then all objects and instruments of his enjoyment
as well as the places where he finds delight are alike, objects of joy to her.
Similarly the mukta finds joy in all that pertains to the Lord.
Español
Si el rey es la alegría de la reina,
Entonces todos los objetos e instrumentos de su disfrute
Además de los lugares donde encuentra deleite, son objetos de alegría para ella.
Del mismo modo, el Mukta encuentra alegría
en todo lo relacionado con el Señor.
मूलम्
राजमहिषिक्कु राजा भोग्यऩाऩाल् अवऩुक्कभिमतङ्गळाय् अवऩुडैय भोगत्तुक्कुऱुप्पाऩ भोगोपकरणभोगस्थानादिगळुम् इवळुक्कनुकूल मामाप्पोले इङ्गुम् भगवत्स्वरूपानुबन्धिकळाऩवैयॆल्लाम् भोग्यमागक् कुऱैयिल्लै।
४२तमाहोबिल-यतिः
भगवत्सम्बन्धिकळॆल्लाम् भोग्यमागुम् वऴियै दृष्टान्तत्तैक्काट्टियुपपादिक्किऱार् राजमहिषिक्कु इत्यादिना ।
विश्वास-प्रस्तुतिः
इप्-पडि सर्व-प्रकार-विशिष्टऩ् आय्क् कॊण्डु
सर्वेश्वरऩ् भोग्यऩ्
ऎऩ्ऩुम् इडम्
श्रुति-स्मृत्य्-आदिगळिले प्रसिद्धम्।
नीलमेघः (सं)
इत्थं सर्व-प्रकार-विशिष्टः सन्
सर्वेश्वरो भोग्य
इत्य् एतत् श्रुति-स्मृत्य्-आदिषु प्रसिद्धम् ।
विश्वास-टिप्पनी
नान्यत् पश्यति
इत्य् अपि श्रुतिः।
सर्वं ब्रह्मण्य् अन्तर् भूतम् इत्य्-अतः,
नान्यत् किञ्चित् पश्यतीत्य् अर्थः कृतो रामानुजेन।
अन्ये तु भगवति लीनमनस्कतया नान्यत् पश्यतीति व्याचख्युः।
क्वचिद् दिव्यप्रबन्धे ऽपि तथा।
किञ्च स बद्धानुभव-बोधको, न मुक्तानुभव-बोधकः।
English
That the Supreme Ruler who has all forms, attributes and the like is an object of enjoyment
is evident from the śruti s and the smṛtis.
Español
Que el gobernante supremo que tiene todas las formas, atributos y similares es un objeto de disfrute
es evidente por los Śruti s y los Smṛtis.
मूलम्
इप्पडि सर्वप्रकारविशिष्टऩाय्क्कॊण्डु सर्वेश्वरऩ्भोग्यऩॆऩ्ऩुमिडम् श्रुतिस्मृत्यादिगळिले प्रसिद्धम्।
४२तमाहोबिल-यतिः
इप्पडि सर्वप्रकारविशिष्टऩाऩ भगवाऩ् भोग्यऩावाऩॆऩ्बदिल् दृष्टान्तमिरुन्दालुम्प्रमाणसम्प्रदायमिऩ्ऱिक्के तावन्मात्रत्ताले तत्सिद्धि सॊल्लक्कूडुमो वॆऩ्ऩ अदिल् प्रमाणसम्प्रदायङ्गळैक् काट्टुगिऱार् इप्पडियित्यादिना ।
भोग्यऩॆऩ्ऩुमिडम् - भोग्यऩॆऩ्बदु।
श्रुतिस्मृत्यादिगळिले प्रसिद्धमिति ।
‘‘सोऽश्नुते सर्वान् कामान् +++(=गुणान्)+++ सह । ब्रह्मणा +++(←भोग्येन)+++ विपश्चिता’’, +++(5)+++
‘‘रसस्येवायं लब्ध्वा ऽऽनन्दी भवति’’,
‘‘मनसैतान् कामान् पश्यन्
रमते य एते ब्रह्म-लोके’’,
सर्वं ह पश्यः पश्यति
सर्वम् आप्नोति सर्वशः +++(5)+++
इत्यादि श्रुतिकळिलुम्,
एतदुपबृंहणङ्गळाऩ पुराणङ्गळिलुम् प्रसिद्धमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इव्व्-अर्थत्तै भूमाधिकरणत्तिले साधित्त् अरुळिऩार्।
नीलमेघः (सं)
अमुम् अर्थं भ्रमाधिकरणे साधयाम् आस ।
English
This idea has been expressed in the section on Bhima in the Brahma Sūtras.
Español
Esta idea se ha expresado en la sección sobre Bhima en el Brahma Sūtras.
मूलम्
इव्वर्थत्तै भूमाधिकरणत्तिले साधित्तरुळिऩार्।
४२तमाहोबिल-यतिः
भूमाधिकरणत्तिले साधित्तरुळिऩारिति ।
‘‘यत्र नान्यत् पश्यति
नान्यच् छृणोति
नान्यद् विजानाति
स भूमा’’
ऎऩ्बदु भूमाधिकरणविषयवाक्यम्।
इन्द श्रुत्यर्थम् -
अनवधिकातिशय-सुख-रूपे ब्रह्मणि +अनुभूयमाने
ततोऽन्यत् किम् अपि न पश्यति, अनुभविता ।
ब्रह्म–स्व-रूप–तद्-विभूत्य्-अन्तर्गतत्वाच् च
कृत्स्नस्य वस्तु-जातस्य ।
अतः ऐश्वर्यापर-पर्याय-विभूति-गुण-विशिष्टं निरतिशय-सुख-रूपं ब्रह्म अनुभवन्
तद्-व्यतिरिक्तस्य वस्तुनः अ-भावाद् एव
किम् अप्य् अन्यन् न पश्यति ।
अनुभाव्यस्य सर्वस्य सुख-रूपत्वाद् एव
दुःखञ् च न पश्यति ।
तद् एव हि सुखं,
यद् अनुभूयमानं पुरुषानुकूलं भवति’’
ऎऩ्ऱु भाष्यत्तिल् विवरिक्कप्पट्टिरुक्किऱदु।
त्रयाणां परम-पद-शब्द-वाच्यत्वम्
विश्वास-प्रस्तुतिः
इवऱ्ऱिल् निरतिशयानुकूल्यत्ताले
परम-प्राप्यम् आगैयाले
भगवत्-स्वरूपत्तै परम-पदम् ऎऩ्गिऱदु।
नीलमेघः (सं)
एषु निरतिशयानुकूल्यात् परम-प्राप्यत्वेन
भगवत्-स्वरूपं परम-पदम् इत्य् उच्यते ।
English
The svarūpa of Bhagavān is called Paramapada,
because it is the ultimate and supreme object of attainment
being of unsurpassed agreeableness.
Español
El Svarūpa de Bhagavān se llama Paramapada,
Porque es el objeto final y supremo de logro
ser de amabilidad sin igual.
मूलम्
इवऱ्ऱिल् निरतिशयानुकूल्यत्ताले परमप्राप्यमागै याले भगवत्स्वरूपत्तै परमपदमॆऩ्गिऱदु।
४२तमाहोबिल-यतिः
इप्पडि सर्वप्रकारविशिष्टऩ् आऩ ईश्वरऩ्
भोग्यत्व-प्रकारकानुभव-विषयऩ् आय्क् कॊण्डु
प्राप्यऩ् आऩाल्
भगवाऩैप् पोले विशेषणीभूत-तद्-विभूत्य्-आदिगळुम् प्राप्यङ्गळ् आग वेण्डामो?+++(प्रतिवादि+)+++इष्टापत्तिय् ऎऩ्ऩिल्;
अवैगळिलुम् “पद्यते – प्राप्यत” इति पदम् ऎऩ्गिऱ व्युत्पत्तिमत्त् आऩ “परम”-शब्द-सहित-पद-शब्द-प्रयोगम् कूडुमोव्
ऎऩ्ऩ,
अवैगळुक्कुम् पद-शब्द-वाच्यत्वम् कूडिऩालुम्
परम-शब्दत्तोडु समस्तम् आऩ पद-शब्द-वाच्यत्वम्
सिलव् अऱ्ऱुक्के कूडुम्
ऎऩ्ऱु सोपपत्तिकम् अरुळिच्चॆय्गिऱार् इवऱ्ऱिल् इत्य्-आदिना ।
इवऱ्ऱिल् - विभूतिविभूतिमत्समुदायत्तिल् घटकत्वं सप्तम्यर्थः ।
इदऱ्कु भगवत्स्वरूपत्तै यॆऩ्बदोडन्वयम्। इन्द स्वरूपत्तिऱ्कु परमपदशब्दवाच्यत्वे हेतुवै यरुळिच्चॆय्गिऱार् निरतिशयानुकूल्यत्ताले परमप्राप्यमागैयाले इति । विभूत्यादिगळुम् अनुकूलतया प्राप्यङ्गळागैयाले पदशब्दवाच्यङ्गळाऩालुम्, निरतिशयानुकूल्यत्ताले प्राप्यङ्गळल्लामैयाल् परमप्राप्यङ्गळऩ्ऱागैयाल् परमपदशब्दवाच्यत्वं अवैगळुक्कुक् कूडादॆऩ्ऱु करुत्तु। भगवत्स्वरूपत्तै परमपदमॆऩ्गिऱदु इति ।
‘‘विष्ण्वाख्यं परमं पदं’’ इत्यादि प्रमाणङ्गळ् सॊल्लुगिऩ्ऱऩ ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इब् भगवत्-स्वरूपत्तिऩ्-उडैय परिपूर्णानुभवम् पॆऱुवदु
भोग्यतमम् आय्, सर्वोत्तरम् आय् इरुप्पद् ऒरु सत्त्वोत्तर–स्थान-विशेषत्तिले सॆऩ्ऱाल् आगैयाले
अन्द स्थान-विशेषत्तैयुम् परम-पदम् ऎऩ्गिऱदु।
नीलमेघः (सं)
एतद्-भगवत्–स्व-रूप–परिपूर्णानुभव-प्राप्तेर् भोग्यतम–सत्त्वोत्तर-स्थान-विशेष-गमनोत्तर-कालिकत्वात्
स्थान-विशेषोऽपि
परम-पदम् इत्य् उच्यते ।
English
Since the perfect enjoyment of the svarūpa of Bhagavān
happens only after reaching a most delightful region
far superior to all others,
that region is also called Paramapada.
Español
Desde el disfrute perfecto del svarūpa de Bhagavān
sucede solo después de llegar a una región más encantadora
muy superior a todos los demás,
Esa región también se llama Paramapada.
मूलम्
इब् भगवत्स्वरूपत्तिऩुडैय परिपूर्णानुभवम् पॆऱुवदु भोग्यतममाय् सर्वोत्तर(सत्त्वोत्तर)मायिरुप्पदॊरु स्थानविशेषस्थानविशेषत्तिले सॆऩ्ऱालागैयाले अन्द स्थानविशेषत्तैयुम् परमपदमॆऩ्गिऱदु।
४२तमाहोबिल-यतिः
‘‘तद्विष्णोः परमं पदं’’ ऎऩ्ऱु स्थानविशेषत्तिल् परमपदशब्दप्रयोगत्तिऱ्कु उपपत्तियै यरुळिच्चॆय्गिऱार् इब् भगवत् स्वरूपत्तिऩुडैय इत्यादिना । परिपूर्णानुभवम् पॆऱुवदु इति । यद्देशावच्छेदेन परमपदशब्दवाच्यऩाऩ भगवाऩुडैय परिपूर्णानुभवम् उण्डागिऱदो? ऎदु सर्वोत्तरस्थानमो? अदैयुम् गौण्या वृत्त्या परमपद शब्दवाच्यमागच् चॊल्ललामॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इव्व्-अनुभवत्तुक्क् आश्रयम् आय्क् कॊण्ड्
अनुभाव्यम् आगैयाले
भगवद्-विभूति-भूतम् आय्
ज्ञानानन्द-लक्षणम् आऩ तऩ् स्वरूपत्तैयुम्
परम-पदम् ऎऩ्गिऱदु।
नीलमेघः (सं)
अस्यानुभवस्याश्रय-रूपेणानुभाव्यत्वाद्
भगवद्-विभूति-भूतं ज्ञानानन्द-लक्षणं स्व–स्व-रूपम् अपि
परम-पदम् इत्य् उच्यते ।
English
The essential nature or svarūpa of the Jīva,
which is the recipient of this joy in the attainment of Bhagavān
which is also among the glorious possessions (Vibhūtis) of the Lord
and which has, for its attributes, jñāna and ānanda,
is also (sometimes ) called Paramapada.
Español
La naturaleza esencial o svarūpa de Jīva,
que es el receptor de esta alegría en el logro de Bhagavān
que también se encuentra entre las gloriosas posesiones (Vibhūtis) del Señor
y que tiene, por sus atributos, jñāna y ānanda,
También se llama (a veces) Paramapada.
मूलम्
इव्वनुभवत्तुक्काश्रयमाय्क्कॊण्डनुभाव्यमागैयाले भगवद्विभूतिभूतमाय् ज्ञानानन्दलक्षणमाऩ तऩ् स्वरूपत्तैयुम् परमपदमॆऩ्गिऱदु।
४२तमाहोबिल-यतिः
‘‘तद्धाम परमं मम’’ ऎऩ्ऱुम्,
‘‘द्वितीयं विष्णुसञ्ज्ञस्य
योगिध्येयं परं पदं’’
ऎऩ्ऱुम् जीवस्वरूपत्तिलुम् परमपदशब्द प्रयोगत्तिऱ्कु उपपत्तियै यरुळिच्चॆय्गिऱार् इव्वनुभवत्तुक्कु आश्रयमाय्क्कॊण्डु अनुभाव्यमागैयाले इति ।
इन्द विष्ण्वाख्य परमपदानुभवत्तिऱ्कु आश्रयमागैयालुम्,
‘‘आत्मेति तूपगच्छन्ति’’ ऎऩ्गिऱबडिये
‘‘अहं ब्रह्मास्मि’’ ऎऩ्गिऱ मुक्ति-कालिक ब्रह्मप्रकारकानुभवत्तिल् विशेष्यतया अनुभाव्यमागैयालुमॆऩ्ऱबडि।
भगवद्विभूतिभूतमाय् ज्ञानानन्दलक्षणमाऩ इति ।
इदु हेतुगर्भविशेषणम्।
अचिद्-विलक्षण-ज्ञानानन्द-लक्षण-विभूतित्वाद् इत्यर्थः ।
तऩ् स्वरूपत्तैयुम् - मुक्तऩाऩ तऩ् स्वरूपत्तैयुम्, परमपदमॆऩ्गिऱदु इति ।
जीवस्वरूपम् परमप्राप्य-भगवद्-अनुभवाश्रयतया
ब्रह्म-प्रकारकता-दृशानुभव-विशेष्यतया,
ज्ञानान्दतया, उत्कृष्टतया च
गौण्यावृत्त्या परमपदशब्दत्ताले व्यवहरिक्कप्पडुगिऱदु ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इवै मूऩ्ऱुक्कुम्,
मऱ्ऱ्+++(=अन्य)+++-उळ्ळव् अऱ्ऱुक्कुम्+++(=प्रत्येकस्मै)+++
प्राप्यत्व-मात्रम् अविशिष्टम्।
नीलमेघः (सं)
एषां त्रयाणाम् अन्येषाम् अपि प्राप्यत्व-मात्रम् अ-विशिष्टम् ।
English
Along with the others,
these three have, in common, only the feature of being the object of attainment.
Español
Junto con los demás,
Estos tres tienen, en común, solo la característica de ser el objeto de logro.
मूलम्
इवै मूऩ्ऱुक्कुम् मऱ्ऱुळ्ळवऱ्ऱुक्कुम् प्राप्यत्वमात्रमविशिष्टम्।
४२तमाहोबिल-यतिः
इप्पडियागिल् परमपदशब्दवाच्यमाऩ इम्मूऩ्ऱुम् प्राप्यमाय् इतरङ्गळ् अप्राप्यङ्गळॆऩ्ऱु कॊळ्ळवेण्डि वारादोवॆऩ्ऩ वरुळिच् चॆय्गिऱार् इवै मूऩ्ऱुक्कुम् मऱ्ऱुळ्ळवऱ्ऱुक्कुम् प्राप्यत्वमात्रमविशिष्टमिति ।
इम् मूऩ्ऱुक्कुप्पोल् मऱ्ऱुळ्ळवैक्कु परमप्राप्यत्वमिल्लाविडिलुम् तिऩैत् तिऩैयुम् विडाळॆऩ्ऱुम्,
‘‘सर्वं ह पश्यः पश्यति’’
ऎऩ्ऱुम् विभूतिसामान्यत्तिऱ्कुम् अनुभाव्यत्वम् सॊल्लुगैयाल् प्राप्यत्वमात्रत्तै अङ्गीकरिक्कवेण्डुमॆऩ्ऱु करुत्तु।
लीला-विभूति-भोग्यत्वम्
विश्वास-प्रस्तुतिः
इप्-पडि भगवत्–स्व-रूप–गुण-विग्रहादिगळुम्
शुद्ध-सत्त्वाश्रयम् आऩ नित्य-विभूतियुम्
स्व–स्व-रूपमुम् भोग्यम् आऩालुम्
नीलमेघः (सं)
एवं भगवत्–स्व-रूप–गुण-विग्रहादीनां,
शुद्ध-सत्त्वाश्रय–नित्य-विभूतेः
स्व–स्व-रूपस्य च भोग्यत्व-संभवेऽपि
English
It has been said above that such things as Bhagavān’s svarūpa, attributes and forms,
the region of eternal glory (nitya vibhūti) which is constituted of pure sattvam
and his own suurüpa
are objects of delight to the mukta.
Español
Se ha dicho anteriormente
que cosas como el svarūpa de Bhagavān, los atributos y las formas,
La región de la gloria eterna (nitha vibhūti) que está constituida de puro sattvam
y su propia suurüpa
son objetos de deleite para el Mukta.
मूलम्
इप्पडि भगवत्स्वरूपगुणविग्रहादिगळुम् शुद्धसत्त्वाश्रयमाऩ नित्यविभूतियुम् स्वस्वरूपमुम् भोग्यमाऩालुम्
४२तमाहोबिल-यतिः
इप्पडि मऱ्ऱुळ्ळवऱ्ऱिऱ्कुम् प्राप्यत्वम् अविशिष्टमॆऩ्ऱु सॊऩ्ऩदु उपपन्नमो?
भोग्यङ्गळ् आऩवैय् अऩ्ऱो प्राप्यङ्गळ् आवदु,
अनुकूलङ्गळ् अऩ्ऱो भोग्यङ्गळ् आवदु।
इदिल् सिलवऱ्ऱिऱ्कु अनुकूलतया भोग्यत्वम् कूडिऩालुम्
लीलाविभूतियिलुळ्ळ पदार्थङ्गळ् कालभेदेन, देशभेदेन, पुरुषभेदेन च प्रतिकूलङ्गळाय्त् तोऱ्ऱुगैयाल् अवैगळुक्कु अनुकूलत्व, भोग्यत्व, प्राप्यत्वङ्गळ् कूडुमोवॆऩ्ऱु शङ्गित्तु उत्तरमरुळिच्चॆय्गिऱार् इप्पडि भगवत्स्वरूपेत्यादिना । भोग्यमाऩालुमिति ।
अतीन्द्रियतया प्रमाणान्तरविरोधं असम्भावितमागैयाले
‘‘रसो वै सः ।
रसह्येवायं लब्ध्वानन्दी भवति’’
इत्यादिश्रुत्यादिगळिल् सॊऩ्ऩबडि
भगवत्स्वरूपादिगळै भोग्यङ्गळाग ऒप्पुक्कॊण्डालुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
प्रतिकूलम् आग प्रत्यक्षादि-प्रमाण-सिद्धम् आय्
मुमुक्षुवुक्कु त्याज्यम् आग शास्त्रङ्गळिऱ् सॊल्लप् पट्ट
लीला-विभूतियिल् पदार्थङ्गळ्
मुक्तऩुक्कु भोग्यम् आगक् कूडुमोव् ऎऩ्ऩिल्
अदिलुङ् कुऱैय् इल्लै।
नीलमेघः (सं)
प्रतिकूलत्वेन प्रत्यक्षादि-प्रमाण-सिद्धानां
मुमुक्षोस् त्याज्यत्वेन शास्त्रेषु प्रतिपादितानां
लीला-विभृति-स्थ-पदार्थानां मुक्त-भोग्यत्वं कथं युज्यते?
इति चेत्- तत्रापि न क्षतिः,
English
It may be asked,
“This may be true.
But by sense perception (pratyakṣa) and other sources of knowledge,
the objects in this world of lilā vibhūti are found to be disagreeable
and are declared by the śāstras also to be things to be given up,
How then could they viz. the objects in līlā vibhūti
be objects of delight to the mukta ?”
The answer is as follows:– There is nothing inconceivable in this.
Español
Se puede preguntar,
“Esto puede ser cierto.
Pero por percepción sensorial (pratyakṣa) y otras fuentes de conocimiento,
Los objetos en este mundo de Lilā Vibhūti son desagradables
y son declarados por los Śāstras también como cosas que se deben renunciar,
¿Cómo podrían - los objetos en līlā vibhūti
Ser objetos de deleite para Mukta? "
La respuesta es la siguiente:-
No hay nada inconcebible en esto.
मूलम्
प्रतिकूलमाग प्रत्यक्षादिप्रमाणसिद्धमाय् मुमुक्षुवुक्कु त्याज्यमागशास्त्रङ्गळिऱ्सॊल्लप्पट्ट लीलाविभूतियिल् पदार्थङ्गळ् मुक्तऩुक्कु भोग्य मागक्कूडुमो वॆऩ्ऩिल् अदिलुङ्गुऱैयिल्लै।
४२तमाहोबिल-यतिः
प्रतिकूलमाग प्रत्यक्षादिप्रमाणसिद्धमायिति ।
‘‘न हि दृष्टे अनुपपन्नं नाम’’+++(5)+++
ऎऩ्गिऱ बडि
प्रातिकूल्यत्तै इल्लै सॆय्य मुडियाद् ऎऩ्ऱुगरुत्तु।
मुमुक्षुवुक्कु त्याज्यम् आग शास्त्रङ्गळिऱ्सॊल्लप्पट्ट इति । इवैगळुम् अनुकूलङ्गळाय् भोग्यङ्गळाऩाल् इवैगळै मुमुक्षुवुक्कु त्याज्यङ्गळाग
‘‘सर्वधर्मांश्च सन्त्यज्य
सर्वकामांश्च साक्षारान्’’
इत्यादि शास्त्रङ्गळिल् सॊल्वदु उसिदमागादॆऩ्ऱु करुत्तु।
मुक्तऩुक्कु भोग्यमागक्कूडुमोवॆऩ्ऩिलिति । ऒरु पुरुषऩुक्कु प्रतिकूलमाग प्रत्यक्षसिद्धमायिरुन्द पदार्थम् अवऩुक्कु मुक्तदशैयिल् अनुकूलमायुम्, भोग्यमायुम् आगिऱ तॆऩ्बदु बुद्धिमाऩ्गळुक्कु हृदयङ्गममागुमोवॆऩ्ऱु शङ्काभिप्रायम्। अदिलुम् कुऱैयिल्लै इति । बद्धदशैयिलेये प्रतिकूलमाऩ ऒरे वस्तु ऒरु पुरुषऩुक्के कालदेशावस्थाभेदत्ताल् भोग्यमागक् काण्गैयाले इन्द दृष्टान्तमूलमागवे ऒरुवऩुक्के बद्धदशैयिल् प्रतिकूलङ्गळॆल्लाम् मुक्तदशैयिल् भोग्यङ्गळागलामॆऩ्ऱु साधिक्कत् तट्टिल्लै यॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
पित्तोपहतऩुक्कु प्रतिकूलम् आऩ पाल्
पित्तम् शमित्ताल् अनुकूलम् आम् आप्-पोल्-अवुम् +++(5)+++
नीलमेघः (सं)
पित्तोपहतं प्रति प्रतिकूल-भूतस्य क्षीरस्य
पित्त-शमनानन्तरम् आनुकूल्यवत् +++(5)+++
English
What appears disagreeable to the man suffering from (excess of) bile
is felt as agreeable when the bile has decreased.
Español
Lo que parece desagradable para el hombre que padece (exceso de) bilis
se siente tan agradable cuando la bilis ha disminuido.
मूलम्
पित्तोपहतऩुक्कु प्रतिकूलमाऩ पाल् पित्तम् शमित्तालनुकूलमामाप्पोलवुम्
४२तमाहोबिल-यतिः
बद्ध-दशैयिल् पदार्थङ्गळ्-उडैय स्वतस्-सिद्धानुकूल्यम् तोऩ्ऱामल् प्रातिकूल्यम् तोऱ्ऱुगैयिलुम्, अवऩुक्के मुक्तदशैयिल् स्वतस्सिद्धानुकूल्यम् तोऱ्ऱुगैयिलुम् दृष्टान्तमरुळिच्चॆय्गिऱार् पित्तोपहतऩुक्कु इत्यादिना । पित्तम् शमित्तालिति । इदऩाल् अवस्थान्तरम् द्योतितम्।
विश्वास-प्रस्तुतिः
सार्वभौमऩ् आऩ पिताविऩ्-उडैय सिऱैक् कूडम्
सिऱै किडक्किऱ राज-कुमारऩुक्कु
अप्-पोदु प्रतिकूलम् आय्
राजा सिऱैक्-कूडत्ति+++(न्=गृहात्)+++-ऩिऩ्ऱुम् पुऱप्-पड-विट्ट्
उगन्दु तुल्य-भोगऩ् आग वैत्तव् अळविल्
सिऱैक्-कूडम् आऩदु कोप्पुक्+++(=व्यवस्थां)+++ कुलैयाद् इरुक्कच् चॆय्दे
पिताविऩ् विभूतिय् ऎऩ्ऱ् अनुकूलम् आमाप् पोलवुम् +++(4)+++
नीलमेघः (सं)
[[२७४]]
सार्वभौमस्य पितुः कारा-गृहस्य कारा-गृहस्थ राज-कूमारं प्रति
तदानीं प्रतिकूल-भूतस्य सतः
राज्ञि कारा-गृहान् निर्गमय्य
प्रीत्या तुल्यभोगतया स्थापितवति सति
कारा-गृह-संस्थानस्याविनष्टस्यैक सतः पितृ-विभूतित्व-बुद्ध्या ऽऽनुकूल्यवच् च, +++(4)+++
English
Again when the prince is in the prison house it is disagreeable.
But when the emperor is pleased to set him free
and to place him by his own side to enjoy like-pleasures,
the prison house may appear agreeable
as a symbol of his father’s glory,
although it has not undergone any change.
Español
Nuevamente, cuando el Príncipe está en la prisión, es desagradable.
Pero cuando el emperador se complace en liberarlo
y colocarlo a su lado para disfrutar de las placeres como él
La casa de la prisión puede parecer agradable
Como símbolo de la gloria de su padre,
aunque no ha sufrido ningún cambio.
मूलम्
सार्वभौमऩाऩ पिताविऩुडैय सिऱैक्कूडम् सिऱैगिडक्किऱ राजकुमारऩुक्कु अप्पोदु प्रतिकूलमाय् राजा सिऱैक्कूडत्तिऩिऩ्ऱुम् पुऱप्पडविट्टुगन्दु तुल्यभोगऩाग वैत्तवळविल् सिऱैक्कूडमाऩदु कोप्पुक् कुलैयादिरुक्कच् चॆय्दे पिताविऩ् विभूतियॆऩ्ऱनुकूलमामाप्पोलवुम्
४२तमाहोबिल-यतिः
शेषियाऩ भगवाऩुडैय विभूतिकळॆऩ्ऱु तोऩ्ऱाद पोदु प्रतिकूलङ्गळाऩ वस्तुक्कळॆल्लाम्, अन्द भगवाऩुडैय विभूतिकळॆऩ्ऱु तॆरिन्दाल् अनुकूलङ्गळामॆऩ्बदिल् द्वितीयदृष्टान्तत्तै अरुळिच्चॆय्गिऱार् सार्वभौमऩाऩ पिताविऩुडैय इत्यादिना । अप्पोदु - बन्धकत्वज्ञानदशायां, सिऱैक्कूड माऩदु कोप्पुक् कुलैयादिरुक्कच् चॆय्दे - बन्धकमाऩ सन्निवेशम् माऱामल् अप्पडियेयिरुक्कच्चॆय्दे। पिताविऩ् विभूतियॆऩ्ऱु - शेषियाऩ पिताविऩ् विभूतियॆऩ्गिऱ ऎण्णत्ताले। अनुकूलमामाप् पोलवुमिति । बन्धकत्वबुद्ध्या प्रतिकूल माऩवैये बन्धम् कऴिन्दवाऱे स्वशेषिविभूतित्वबुद्ध्या अनुकूलमागिऱाप्पोलवुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘‘यस् त्वया सह स स्वर्गो
निरयो यस् त्वया विना’’
(रामायणम् अयोध्या-काण्डम् ३०-१८) +++(5)+++
ऎऩ्ऱुम्
नीलमेघः (सं)
‘‘यस् त्वया सह स स्वर्गो
निरयो यस् त्वया विना’’
(रामायणम् अयोध्या-काण्डम् ३०-१८) +++(5)+++
इति
English
It is said in the Rāmāyana : –
“To be with you is mokṣa for me;
to be without you is hell to me;”
Español
Se dice en el Rāmāyana: -
“Estar contigo es mokṣa para mí;
Estar sin ti es el infierno para mí “;
मूलम्
‘‘यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना’’(रामायणम् अयोध्या-काण्डम् ३०-१८) ऎऩ्ऱुम्
४२तमाहोबिल-यतिः
इप्पडि भगवत्सम्बन्धिकळाऩ पदार्थङ्गळै अनुकूलङ्गळायुम्, भगवत्सम्बन्धिकळल्लाद पदार्थङ्गळै प्रतिकूलङ्गळागवुम् ऎण्णिऩार्गळुण्डोवॆऩ्ऩ अदिल् प्रमाणमरुळिच्चॆय्गिऱार् यस्त्वयेति । इदु रामायणत्तिल् लक्ष्मणवचनम्। ओ रामऩे ! यः - ऎन्द देसमाऩदु, त्वया सह - उम्मोडु सेर्न्ददाग आगुमो, अदावदु तेवरीर् ऎन्द तेसत्तिल् ऎऴुन्दरुळियिरुक्किऩ्ऱदो, स स्वर्गः - अदु ऎव्वळवु जघन्यमाऩालुम् ऎऩक्कु स्वर्गतुल्यमागुम्। यो देशः - ऎन्द तेसमाऩदु, त्वया विना - उम्मैप् पिरिन्ददागुमो; अदावदु उम्मुडैय सान्निद्ध्यत्तैप् पॆऱाददो, सः निरयः – अदु सर्वोत्कृष्टमाऩालुम् ऎऩक्कु नरकतुल्यमे ऎऩ्गै।
विश्वास-प्रस्तुतिः
‘‘न हि मे जीवितेनार्थो
नैवार्थैर् न च भूषणैः ।
वसन्त्या राक्षसी-मध्ये
विना रामं महारथम्॥’’ +++(4)+++
(रामायणम् सुन्दरकाण्डम् २६-५)
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘‘न हि मे जीवितेनार्थो
नैवार्थैर् न च भूषणैः ।
वसन्त्या राक्षसी-मध्ये
विना रामं महारथम्॥’’ +++(4)+++
(रामायणम् सुन्दरकाण्डम् २६-५)
इति
English
again,
“To me living without Śrī Rāma, the great warrior, in the midst of these Rākṣasis,
of what use is life, or wealth, or ornaments?”
Español
de nuevo,
“Para mí viviendo sin Śrī Rāma, el gran guerrero, en medio de estos rākṣasis,
¿De qué sirve la vida, la riqueza o los adornos? "
मूलम्
‘‘न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः । वसन्त्या-राक्षसीमध्ये विनारामं महारथम्’’(रामायणम् सुन्दरकाण्डम् २६-५) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
न हीति । जीवितेन नह्यर्थः - अरुमन्द प्राणऩाऩालुम् प्रयोजनमिल्लै। नैवार्थैरिति । रामसम्बन्धमिल्लाविडिल् अनुकूलङ्गळॆल्लाम् प्रतिकूलङ्गळामॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
“एऱ्+++(=वृषभ)+++ आळुम् इऱैयोऩ्+++(=ईश्वर)+++"-इलुञ् जॊल्लुगिऱ बडिये
विस्तारः (द्रष्टुं नोद्यम्)
“वृषभ नियामकेनेश्वरेण” (इति दशके च) इत्य्-उक्त-रीत्या
विश्वास-टिप्पनी
अस्यानुवादेनैव यामुन आह -
न देहं न प्राणान् न च सुखम् अशेषाभिलषितं
न चात्मानं नान्यत् किम् अपि तव शेषत्व-विभवात् ।
बहिर् भूतं नाथ क्षणम् अपि सहे, यातु शतधा
विनाशं, तत् सत्यं मधु-मथन विज्ञापनम् इदम् ॥ ५७॥
English
In Tiruvoymozi 4-8 it is said :-
“As the Lord does not care for me,
it would not at all matter if I lost all that I would otherwise prize highly,
viz., my beauty, my mind, my modesty, the sheen of my complexion, my intelligence, my charm, my bracelets, my girdle, my body and my very life.”
Español
En Tiruvoymozi 4-8 se dice:-
“Como el Señor no me importa,
No importaría en absoluto si perdiera todo lo que de otra manera premiaría,
a saber - mi belleza, mi mente, mi modestia, el brillo de mi tez, mi inteligencia, mi encanto, mis pulseras, mi faja, mi cuerpo y mi propia vida “.
मूलम्
एऱाळुमिऱैयोऩिलुञ्जॊल्लुगिऱबडिये
४२तमाहोबिल-यतिः
एऱाळुमिऱैयोऩिलुञ्जॊल्लुगिऱबडिये - तिरुवाय्मॊऴि नाऩ्गावदु पत्तु ऎट्टावदु तिरुवाय्मॊऴियिल् सॊल्लुगिऱ प्रकारम्।
इदिल् मुदल् पाट्टिल्
मामायऩ्गवराद मणिमामै कुऱैविलमे ऎऩ्ऱुम्,
इरण्डावदिल् मणि मायऩ् कवराद मडनॆञ्जाल् कुऱैविलमे ऎऩ्ऱुम्,
इप्पडिये मेलुळ्ळबाट्टुक्कळिलुम्,
भगवत्सम्बन्धम् इल्लाद भोग्यङ्गळिल् अपेक्षैय् इल्लैय्
ऎऩ्ऱु सॊल्लप् पट्टदु।
विश्वास-प्रस्तुतिः
भगवत्-संश्लेषम् इऩ्ऱिक्के ताऩ् निऩ्ऱ बोदु
कर्मानुरूपम् आगत् तऩक्कु
प्रतिकूलम् आयुम् अल्पानुकूलम् आयुन् तोऱ्ऱिऩ लीला-विभूतियिल् पदार्थङ्गळ्
मुक्तऩ् आय् निरन्तर-भगवद्-अनुभवम् पण्णुगिऱ्-अवऩुक्कु
निरतिशय-भोग्य-वर्गत्तिले सॊरुगैय्+++(=अन्तर्भावः)+++ उपपन्नम्।
नीलमेघः (सं)
भगवत्-संश्लेष-राहित्येन स्वस्य स्थिति-काले
कर्मानुरूपं स्वस्य प्रतिकूलतया ऽल्पानुकूलतया च प्रतीतानां लीला-विभृति-स्थ-पदार्थानां
मुक्तं संपन्नं निरतिशय-भगवद्-अनुभवं कुर्वाणं प्रति
निरतिशय-भोग्य-वर्गे ऽन्तर्भावः उपपन्नः ।
English
As illustrated in the passages cited above,
the objects of this world (Līlā Vibhūti),
which appear disagreeable or only slightly agreeable,
when the jīva is not blessed with union with the Lord,
may appear supremely agreeable,
when he has become a mukta enjoying without intermission (the bliss of) Bhagavān.
Español
Como se ilustra en los pasajes citados anteriormente,
Los objetos de este mundo (līlā vibhūti),
que parecen desagradables o solo un poco agradables,
Cuando el Jīva no es bendecido con la unión con el Señor,
puede parecer supremamente agradable,
Cuando se ha convertido en un Mukta disfrutando sin intermedio (la dicha de) Bhagavān.
मूलम्
भगवत्संश्लेषमिऩ्ऱिक्के ताऩ् निऩ्ऱबोदु कर्मानुरूपमागत् तऩक्कु प्रतिकूलमायुमल्पानुकूलमायुन्दोऱ्ऱिऩ लीलाविभूतियिल् पदार्थङ्गळ् मुक्तऩाय् निरन्तरभगवदनुभवम् पण्णुगिऱवऩुक्कु निरतिशयभोग्यवर्गत्तिले सॊरुगैयुपपन्नम्।
४२तमाहोबिल-यतिः
दार्ष्टान्तिकत्तै उपपादिक्किऱार् भगवत्संश्लेषमिऩ्ऱिक्के ताऩ् निऩ्ऱबोदु इत्यादिना । इदऩाल् दार्ष्टान्तिकत्तिल् राजगुमारऩुक्कु कारागृहत्तिल् स्वपितृविभूतित्वज्ञानमिल्लाद दशै सूचितम्। कारागृह विशेष्यकराजविभूतित्वज्ञानमे राजगुमारऩुक्कुम् राजाविऱ्कुम् संश्लेषमॆऩ्ऱु करुत्तु। कर्मानुरूपमाग - ताऩ् पण्णिऩ पुण्यपापानुरूपमाग। दृष्टान्तत्तिल् ताऩ् पण्णिऩ कुऱ्ऱत्तिऱ्कनुरूपमाग। पदार्थङ्गळिति । दृष्टान्तत्तिल् कारागृहम् विवक्षितम्। मुक्तऩाय् - सर्वबन्धविनिर्मक्तऩाय्, दृष्टान्तत्तिल् कारागृहविनिर्मुक्तऩाय् निरन्तरभगवदनुभवम् पण्णुगिऱवऩुक्कु - निरन्तरभगवदनुभवरूपभगवत्संश्लेषम् पॆऱ्ऱवऩुक्कु। दृष्टान्तत्तिल् पितृविभूतित्वज्ञानमुळ्ळवऩुक्कु। निरतिशयभोग्यवर्गत्तिले सॊरुगैयुपपन्नमिति । कर्ममिल्लामैयालुम् उभयविभूतिविशिष्टऩाऩ भगवाऩै निरन्तरमनुभविक्कैयालुम् विभूतिसामान्यत्तिल् भगवदीयत्वबुद्धियाऩदु निरन्तरमाग इरुप्पदालुम् मुऩ्बु प्रतिकूलङ्गळाय्त् तोऱ्ऱिऩ वस्तुक्कळॆल्लाम् निरतिशयभोग्यङ्गळागुगै मिगवुम् उपपन्नमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इप्-पडि बद्धरुक्कु
प्रतिकूलम् आयुम्, अल्पानुकूलम् आयुम्,
कर्म-बन्धम् इल्लादार्क्क् अनुकूल-स्वभावम् आयुम् इरुक्कै
अप्-पदार्थङ्गळुक्कु भगवद्-इच्छा-सिद्धम्।
नीलमेघः (सं)
इत्थं बद्धान् प्रति
प्रतिकूलतया ऽल्पानुकूलतया,
कर्म-बन्ध-रहितान् प्रति अनुकूल-स्वभावतया च स्थितिस्
तेषां पदार्थानां भगवद्-इच्छादि-सिद्धा।
English
There is nothing inconsistent in this.
The same object may be disagreeable
or only slightly agreeable
to a man bound to saṁsāra,
while to one released from the bondage of karma,
it is agreeable.
This is the nature ordained for them by the will of God.
Español
No hay nada inconsistente en esto.
El mismo objeto puede ser desagradable
o solo un poco agradable
a un hombre unido a Saṁsāra,
mientras que a uno liberó de la esclavitud del karma,
Es agradable.
Esta es la naturaleza ordenada para ellos
por la voluntad de Dios.
मूलम्
इप्पडि बद्धरुक्कु प्रतिकूलमायुमल्पानुकूलमायुम्कर्मबन्धमिल्लादार्क्कनुकूलस्वभावमायुमिरुक्कै अप्पदार्थङ्गळुक्कु भगवदिच्छासिद्धम्।
४२तमाहोबिल-यतिः
ननु लीलाविभूतियिलुळ्ळ पदार्थङ्गळ् एककालत्तिलेये बद्धरुक्कु प्रतिकूलङ्गळायुम् कर्मबन्धमिल्लादार्क्कु अनुकूलङ्गळायुमिरुप्पदु विरुद्धमऩ्ऱोवॆऩ्ऩ वरुळिच् चॆय्गिऱार् इप्पडि बद्धरुक्कु इत्यादिना । बद्धरुक्कु - कर्मबन्धमुळ्ळवरुक्कु। इदऩाल् लीलाविभूतियिलुळ्ळ पदार्थङ्गळिल् प्रातिकूल्यादिगळ् कर्मोपाधिकङ्गळागैयाल् कर्मसम्बन्धमिल्लाद मुक्तर्गळुक्कु स्वभावसिद्धानुकूल्यभावम् विरुद्धमागादॆऩ्ऱु सूचितम्।
अनुकूलस्वभाव मायुमिति । आनुकूल्यम् यावदात्मभावियागैयाल् स्वाभाविकमॆऩ्ऱु करुत्तु। भगवदिच्छासिद्धमिति । बद्धरुक्कु लीलाविभूतियिलुळ्ळ पदार्थसामान्यम् प्रतिकूलमायुम्, अल्पानुकूलमायुम् इरुक्कक् कडवदॆऩ्ऱुम्, कर्मबन्धमिल्लादार्क्कु अनुकूलमागवे इरुक्कक् कडवदॆऩ्ऱुम् भगवदिच्छासिद्धमॆऩ्ऱबडि। इप्पडि भगवत्सङ्कल्पमिरुप्पदाल् एककालत्तिल् भिन्नभिन्नप्रतिसम्बन्धिकप्रातिकूल्यानुकूल्यङ्गळ् विरुद्धङ्गळागादॆऩ्ऱु करुत्तु।
रहस्ये फल-प्रतिपादक-प्रदेशः
विश्वास-प्रस्तुतिः
इप्-पडि स्वेच्छा-सिद्धम् आऩव् आनुकूल्यत्तैय्
उडैत्त् आऩ तऩ्-प्रकारङ्गळ् ऎल्लात्तोडुङ् कूडिऩ
श्रीमाऩ् आऩ नारायणऩ् प्राप्यऩ्
ऎऩ्ऩुम् इडम् तिरु-मन्त्रत्तिलुम्, द्वयत्तिलुम्
चतुर्थ्य्-अन्त-पदङ्गळिलेय् अभिप्रेतम्।
नीलमेघः (सं)
इत्थं स्वेच्छासिद्धानुकूल्यवद्भिः प्रकारैः सर्वैर्
विशिष्टः श्रीमान् नारायणः प्राप्य इत्य् एतत्
श्रीमन्त्रे द्वये च चतुर्थ्य्-अन्त-पदेषु +अभिप्रेतम् ।
English
That Bhagavān, the Lord of Śrī,
who has, for his prakāra or mode, all things whose agreeableness is dependent on His will,
is the goal of attainment
is implicit in the words in the dative or fourth case (Nārāyaṇāya) in Tirumantra and in Dvaya.
Español
Que bhagavān, el señor de Śrī,
quien tiene, por su prakāra o modo, todas las cosas cuya amabilidad depende de su voluntad,
es el objetivo de logro
está implícito en las palabras en el dativo o cuarto caso (nārāyaṇāya) en tirumantra y en dvaya.
मूलम्
इप्पडि स्वेच्छासिद्धमाऩ वानुकूल्यत्तैयुडैत्ताऩ तऩ् प्रकार ङ्गळॆल्लात्तोडुङ्गूडिऩ श्रीमाऩाऩ नारायणऩ् प्राप्यऩॆऩ्ऩुमिडम् तिरुमन्त्रत्तिलुम् द्वयत्तिलुम् चतुर्थ्यन्तपदङ्गळिलेयभिप्रेतम्।
४२तमाहोबिल-यतिः
इप्पडि सर्वप्रकारविशिष्ट नारायणऩे प्राप्यऩॆऩ्ऩुमिडम् तिरुमन्त्रत्तिलुम्, द्वयत्तिलुम् नारायणपदोत्तरचतुर्थिकळिल् अभिप्रेतमॆऩ्गिऱार् इप्पडि स्वेच्छासिद्धमाऩ इत्यादिना । अभिप्रेतमिति । प्राप्तिरूपभगवदनुभवम् चतुर्थ्यर्थ कैङ्कर्यत्तिऱ्कुक् कारणमागैयाल् कार्यमाऩ कैङ्कर्यवाचिकळाऩ चतुर्थिकळिल् कारणमाऩ प्राप्तिरूपभगवदनुभवम् अभिप्रेतमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
मुऩ्बु सॊऩ्ऩ +++(चतुर्थ्य्-अर्थ-भूतं)+++ कैङ्कर्यम्
इप्-पडि परिपूर्णानुभवत्ताले पिऱन्द प्रीति-विशेषत्तुक्कुप्
परीवाहम् ऎऩ्ऩुम् इडत्तै
गद्यत्तिले पल कालुम् अरुळिच्चॆय्दार्।
नीलमेघः (सं)
पूर्वोक्तं +++(चतुर्थ्य्-अर्थ-भूतं)+++ कैङ्कर्यम्
एवं-विध-परिपूर्णानुभव-जनित-प्रीति-विशेष-परीवाह-रूपम्
इत्य् एत् अमर्थं गद्याय् असकृद् अनुजग्राह ।
English
The service referred to before
is the overflow of love born of the perfect enjoyment of Brahman
and the Bhāṣyakāra has explained it in several places in the (Śaraṇāgati) Gadya .
Español
El servicio mencionado antes
Es el desbordamiento del amor nacido del disfrute perfecto de Brahman
y el Bhāṣyakāra lo ha explicado en varios lugares en el (Śaraṇāgati) Gadya.
मूलम्
मुऩ्बु सॊऩ्ऩ कैङ्कर्यम् इप्पडि परिपूर्णानुभवत्ताले पिऱन्द प्रीति विशेषत्तुक्कुप् परीवाहमॆऩ्ऩुमिडत्तैगद्यत्तिले पलगालुमरुळिच्चॆय्दार्।
४२तमाहोबिल-यतिः
चतुर्थ्यर्थकैङ्कर्यम् प्राप्तिरूप-भगवद्-अनुभव-जनित–प्रीति-कारितम् आगैयाल्
भगवद्-अनुभव-कार्यम् ऎऩ्बदै
गद्यत्तिल् अरुळिच् चॆय्दारॆऩ्गिऱार् मुऩ्बु सॊऩ्ऩ इत्यादिना ।
मुऩ्बु सॊऩ्ऩ - उत्तरकृत्याधिकारादिगळिल् सॊऩ्ऩ,
इन्द गद्यश्रीसूक्तियिल् परिपूर्णब्रह्मानुभवमे भगवत्-प्राप्तिय् ऎऩ्ऱुम्,
अङ्गु पण्णुम् भगवत्-कैङ्कर्यङ्गळ् ऎल्लाम्
अन्द परिपूर्णब्रह्मानुभव-जनित-प्रीतिविशेषत्तिऩ् परिवाहङ्गळॆऩ्ऱुम्
अदावदु कडैप्-पोक्क् ऎऩ्ऱुम् निष्कर्षित्तिरुप्पदाल्
प्राप्तिरूप-भगवद्-अनुभवत्तिऱ्कुम्
कैङ्गर्यत्तिऱ्कुम् कार्य-कारणभावम् सिद्धिक्कैयाल्
कार्यमाऩ कैङ्कर्यवाचि चतुर्थियिल्
कारणमाऩ प्राप्तिरूपभगवदुभवम् अभिप्रेतमागलामॆऩ्ऱु करुत्तु।
जक्षणादीनां कैङ्कर्यत्वम्
English
FULL AND PERFECT ENJOYMENT OF BHAGAVĀN OVERFLOWS INTO KAIÑKARYA OR SERVICE.
Español
Disfrute completo y perfecto de Bhagavān
se desborda en Kaiñkarya o servicio.
विश्वास-प्रस्तुतिः
मुक्त-दशैयिल् श्रुति-सिद्धम् आऩ जक्षणादिगळुम्
ज्ञात्यादि-संपादनङ्गळुम् ऎल्लाम्
पुण्य-पाप-रूप–कर्म-निरपेक्ष–
भगवद्-इच्छाऽनुगुण-स्वेच्छा-मूलङ्गळ् आगैयाले
कर्म-फलम् अऩ्ऱिक्के अनुभव-परीवाहम् आऩ केवल-कैङ्कर्यत्तिले अन्तर्भूतङ्गळ्।
नीलमेघः (सं)
[[१७९]]
मुक्त-दशायां श्रुति-सिद्धानि जक्षणादीनि
ज्ञात्य्-आदि-संपादनानि सर्वाणि
पुण्य-पाप-कर्म-निरपेक्ष–भगवद्-इच्छानुगुण–स्वेच्छा-मूलकत्वाद्
अ-कर्म-फलानि
अनुभव-परीवाह-रूपे केवल-कैङ्कर्ये अन्तर्भूतानि ।
English
( It is said in the śrutis that the mukta eats whatever he wants
and can create whichever relations he wants).
The enjoyment of food in the state of mukti
and the contact with relations and the like
are not due to karma, whether puṇya or papa,
but are dependent only on the will of the mukta
which is (always ) in accordance with the will of Bhagavān.
Therefore they are not the consequences or fruits of karma,
but fall into the category of pure service
which is the overflow of the perfect enjoyment of Brahman.
Español
(Se dice en el Śrutis que el Mukta
come lo que quiera
y puede crear las relaciones que desee).
El disfrute de la comida en el estado de Mukti
y el contacto con las relaciones y similares
no se deben al karma, ya sea Puṇya o papá,
pero solo dependen de la voluntad del mukta
que es (siempre) de acuerdo con la voluntad de Bhagavān.
Por lo tanto, no son las consecuencias o frutos del karma,
pero cae en la categoría de servicio puro
que es el desbordamiento del disfrute perfecto de Brahman.
मूलम्
मुक्तदशैयिल् श्रुतिसिद्धमाऩ जक्षणादिगळुम् ज्ञात्यादिसंपादनङ्गळुमॆल्लाम् पुण्यपापरूपकर्मनिरपेक्षभगवदिच्छानुगुण स्वेच्छामूलङ्गळागैयाले कर्मफलमऩ्ऱिक्के अनुभवपरीवाहमाऩ केवलकैङ्कर्यत्तिले अन्तर्भूतङ्गळ्।
४२तमाहोबिल-यतिः
श्रुतियिल् ब्रह्मसम्पत्त्यनन्तरम्
जक्षन् क्रीडन् रममाणः
स्त्रीभिर् वा यानैर् वा
स यदि पितृलोककामो भवति
सङ्कल्पाद् एवास्य पितरस् समुत्तिष्ठन्ति
ऎऩ्ऱु जक्षणादि-बहु-कृत्यङ्गळ् सॊल्लिय् इरुक्क कैङ्कर्यम्
ऒऩ्ऱु दाऩ् भगवत्-प्राप्तियिऩ् कार्यम्
ऎऩ्ऱु सॊल्वदु युक्तमागुमो
ऎऩ्गिऱ शङ्गैयैप् परिहरिक्किऱार् मुक्तदशैयिलित्यादिना । सम्पादनङ्गळुमॆल्लामित्यन्तम् शङ्कोत्थापकम्। कर्मफल मऩ्ऱिक्के अनुभवपरीवाहमाऩ इत्यादि । श्रुतियिल् सर्वकर्मविनिर्मोकपूर्वकम् ब्रह्मसम्पत्तियैच् चॊल्लि, तत्फलमाग परितः ब्रह्मानुभवत्तैच् चॊल्लि, तदुपरि जक्षणादिगळैच् चॊल्लियिरुप्पदाल् इवैगळ् पुण्यपापकर्मजन्यङ्गळॆऩ्ऱु सॊल्वदु उसिदमागादागैयाल् भगवदिच्छानुगुणमाऩ स्वेच्छाकार्यङ्गळागवुम् भगवदनुभवकार्यङ्गळाऩ कैङ्कर्यङ्गळागवुमे ऒप्पुक् कॊळ्ळवेण्डुमागैयाल् भगवदनुभवपरीवाहमाऩ कैङ्कर्यमे भगवत्प्राप्तिफलमॆऩ्ऱु सॊल्लत् तट्टिल्लैयॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
आगैयाल् प्राप्तिय् आय् अऱ्ऱदु+++(=व्यावर्तितं)+++
यथाऽभिमत-कैङ्कर्य-पर्यन्त–परिपूर्ण-ब्रह्मानुभवम्
ऎऩ्ऱद् आयिऱ्ऱु।
नीलमेघः (सं)
अतः प्राप्तितया पर्यवसितः
यथाऽभिमत-कैङ्कर्य-पर्यन्त–परिपूर्ण-ब्रह्मानुभव
इति सिद्धम् ।
English
Thus the ultimate goal of attainment is the full and perfect enjoyment of Brahman
which extends also to those services that are desired by the mukta.
Español
Así, el objetivo final de logro es el disfrute completo y perfecto de Brahman que también se extiende a aquellos servicios que desean el Mukta.
मूलम्
आगैयाल् प्राप्तियायऱ्ऱदु यथाभिमतकैङ्कर्यपर्यन्तपरिपूर्णब्रह्मानुभवमॆऩ्ऱदायिऱ्ऱु।
४२तमाहोबिल-यतिः
इवऱ्ऱाल् फलित्तवर्थत्तै निष्कर्षिक्किऱार् आगैयालित्यादिना । प्राप्तियायऱ्ऱदु - भगवत्प्राप्तियाग निर्णयिक्कप्पट्टदु। यथाभिमतेति । कैङ्कर्यपर्यन्त - कैङ्गर्यत्तै फलमाग उडैय,
नित्यता
विश्वास-प्रस्तुतिः
इव्व्-अनुभवम् उण्डाऩाल्
पिऩ्ब् ऒरु कालत्तिलुम् अऴियाद्
ऎऩ्ऩुम् इडम्
नीलमेघः (सं)
अयम् अनुभवो जातश् चेत्
पश्चात् कदाचिद् अपि न नश्यतीत्य् एतत् -
English
When this experience has once been attained,
it never afterwards ceases
and this my be seen from the following passages :
Español
Cuando se ha alcanzado esta experiencia,
nunca después cesa
Y esto es visto de los siguientes pasajes:
मूलम्
इव्वनुभवमुण्डाऩाल् पिऩ्बॊरु कालत्तिलुमऴियादॆऩ्ऩुमिडम्
४२तमाहोबिल-यतिः
इदु कर्मफलम् पोलऩ्ऱिक्के नित्यमॆऩ्गिऱार् इव्वनुभवमुण्डाऩालित्यादिना ।
विश्वास-प्रस्तुतिः
‘‘प्राप्यते परमं धाम
यतो नावर्तते यतिः’’,
( अहिर्बुध्न्य-संहिता ३७-२६।)
नीलमेघः (सं)
‘‘प्राप्यते परमं धाम
यतो नावर्तते यतिः’’,
( अहिर्बुध्न्य-संहिता ३७-२६।)
English
“The place from which the man who has meditated on Brahman never returns-
that place is attained by him (the prapanna)”;
Español
“El lugar del que el hombre que ha meditado en Brahman nunca regresa-
Ese lugar lo alcanza él (la Prapanna) “;
मूलम्
‘‘प्राप्यते परमं धाम यतो नावर्तते यतिः’’,( अहिर्बुध्न्य-संहिता ३७-२६।)
विश्वास-प्रस्तुतिः
माम् उपेत्य पुनर् जन्म
दुःखालयम् अ-शाशस्वतम् ।
नाप्नुवन्ति महात्मानस्
संसिद्धिं परमां गताः ॥
नीलमेघः (सं)
माम् उपेत्य पुनर् जन्म
दुःखालयम् अ-शाशस्वतम् ।
नाप्नुवन्ति महात्मानस्
संसिद्धिं परमां गताः ॥
English
again,
“Those great souls who have attained the highest reach me
and are never afterwards born in saṁsāra,
which is the abode of suffering and is ever-changing.
Español
de nuevo,
“Esas grandes almas que han alcanzado el más alto Llegarme
y nunca nacieron después en Saṁsāra,
que es la morada del sufrimiento y está siempre cambiante.
मूलम्
मामुपेत्य पुनर्जन्म दुःखालयमशाशस्वतम् । नाप्नुवन्ति महात्मानस्संसिद्धिं परमां गताः ॥
४२तमाहोबिल-यतिः
प्राप्यत इत्यादि । यतिः – यतनशीलः, ब्रह्मानुभवनिष्ठ इति यावत् । संसिद्धिं परमां गताः – समीचीनस्सिद्धिः – संसिद्धिः; परमसंसिद्धिरूपं मां प्राप्ताः ।
विश्वास-प्रस्तुतिः
आब्रह्म-भुवनाल् लोकाः
पुनर् आवर्त्तिनो ऽर्जन! ।
मामुपेत्य तु कौन्तेय!
पुनर्जन्म न विद्यते॥
(गीता ८-१५-१६।)
नीलमेघः (सं)
आब्रह्म-भुवनाल् लोकाः
पुनर् आवर्त्तिनो ऽर्जन! ।
मामुपेत्य तु कौन्तेय!
पुनर्जन्म न विद्यते॥
(गीता ८-१५-१६।)
English
All the worlds including that of Brahma are places, O Arjuna,
from which souls return to saṁsāra.
But the soul that has attained me, is, O Son of Kunti, never born again.,
Español
Todos los mundos, incluido el de Brahma, son lugares, O Arjuna,
de la cual las almas regresan a Saṁsāra.
Pero el alma que me ha alcanzado es, oh hijo de Kunti, nunca nacido de nuevo.,
मूलम्
आब्रह्मभुवनाल्लोकाः पुनरावर्त्तिनोऽर्जन! । मामुपेत्यतु कौन्तेय! पुनर्जन्म न विद्यते’’(गीता ८-१५-१६।)
विश्वास-प्रस्तुतिः
‘‘यदा स केवली-भूतष्
षड्विंशम् +++(तत्त्वं मां)+++ अनुपश्यति ।
तदा स सर्व-सिद्धत्वात्
पुनर्-जन्म न विन्दति॥’’,
(भारतम् शान्ति-पर्व ३२३-८१)
नीलमेघः (सं)
‘‘यदा स केवली-भूतष्
षड्विंशम् +++(तत्त्वं मां)+++ अनुपश्यति ।
तदा स सर्व-सिद्धत्वात्
पुनर्-जन्म न विन्दति॥’’,
(भारतम् शान्ति-पर्व ३२३-८१)
विश्वास-टिप्पनी
५ भूताः, ५ तन्मात्राणि, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, मनो-बुद्ध्य्-अहङ्काराः, प्रकृतिः इति २४।
ततो जीवेश्वराव् अधिकौ।
English
and further
“When the man who has become dissociated from all contact with prakṛti
has seen Brahman who is the 26th real,
he will never be born again,
because he has attained all that has to be attained.”,
Español
y más
“Cuando el hombre que se ha disociado de todo contacto con Prakṛti
ha visto a Brahman, que es el 26 de verdad,
Nunca volverá a nacer,
Porque ha alcanzado todo lo que tiene que ser alcanzado “.
मूलम्
‘‘यदा स केवलीभूतष्षड्विंशमनुपश्यति ।
तदा स सर्वसिद्धत्वात्पुनर्जन्म न विन्दति॥’’,
(भारतम् शान्ति-पर्व ३२३-८१)
४२तमाहोबिल-यतिः
सः – मुमुक्षुः, केवलीभूतः – प्रकृति वियुक्तः, षड्विंशं – श्रुतियिल् ‘‘तं षड्विंशमित्याहुः’’ ऎऩ्ऱु षड्विंशतत्त्वमागच् चॊल्लप्पट्ट परमात्मावै, अनुपश्यति – अर्चिरादिमार्गत्ताले सॆऩ्ऱु साक्षात्करिक्किऱाऩो। सर्वसिद्धत्वात् – सर्वप्रकारत्तालुम् सिद्धऩागैयाल्।
विश्वास-प्रस्तुतिः
गत्वा गत्वा निवर्तन्ते
चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते
द्वा-दाशाक्षर-चिन्तकाः॥ +++(4)+++
( विष्णुपुराणम् १-६-४०।)
ttt
नीलमेघः (सं)
गत्वा गत्वा निवर्तन्ते
चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते
द्वा-दाशाक्षर-चिन्तकाः॥,
( विष्णुपुराणम् १-६-४०।)
English
and also
“The heavenly bodies like the moon and the sun (the presiding deities that govern them) are born again in saṁsāra (after reaching their high positions).
But those who meditate on Bhagavān with the mantra1 of twelve syllables never come back to saṁsāra.
Español
y también
“Los cuerpos celestes como la luna y el sol (las deidades que las presiden, que los gobiernan) nacen nuevamente en Saṁsāra (después de alcanzar sus altas posiciones).
Pero aquellos que meditan en Bhagavān con el mantra 2 de doce sílabas nunca regresan a Saṁsāra.
मूलम्
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादाशाक्षरचिन्तकाः॥,
( विष्णुपुराणम् १-६-४०।)
विश्वास-प्रस्तुतिः
‘वायिऩाल् “नमो नारणाव्” ऎऩ्ऱु
मत्तकत्त्+++(=मस्तक)+++-इडैक्+++(=मध्ये)+++ कैगळैक् कूप्पिप् +++(अर्चिर्-आदि-मार्गेण)+++ पोयिऩाऱ्
पिऩ्ऩैय् इद्-दिशैक्क् ऎऩ्ऱुम्+++(=कदाऽपि)+++
पुणै+++(=प्रतिभू)+++ कॊडुक्किलुम्
पोगव् ऒट्टरे+++(=नानुमन्यते हि)+++’
(पॆरियाऴ्वार् तिरुमॊऴि ४-५-२।)
इत्यादिगळिले प्रसिद्धम्।
नीलमेघः (सं)
“वाचा नमो नारायणेत्य् उक्त्वा मस्तक-मध्येऽञ्जलिं बद्ध्वा +++(अर्चिर्-आदि-मार्गेण)+++ गते सति,
पश्चाद् दिशं एतां प्रति प्रतिभू-दाने ऽपि गमनं नानुमन्येत”
इत्यादिषु प्रसिद्धम् ।
English
(The same idea is evident also) in:
“If a man utters the words Namo Nārāyaṇa with hands folded over the head (i.e. performs prapatti)
and then goes (by the shining path),
he will not be allowed to return to the world of saṁsāra,
even if he furnishes security for his return to Vaikuṇṭha "
and in other passages like this.(end of page 218)
Español
(La misma idea también es evidente) en:
“Si un hombre pronuncia las palabras namo nārāyaṇa con manos dobladas sobre la cabeza (es decir, realiza Prapatti)
y luego va (por el camino brillante),
No se le permitirá regresar al mundo de Saṁsāra,
Incluso si proporciona seguridad para su regreso a Vaikuṇṭha "
y en otros pasajes como este. (Fin de la página 218)
मूलम्
‘वायिऩाल् नमो नारणावॆऩ्ऱु मत्तगत्तिडैक् कैगळैक् कूप्पिप् पोयिऩाऱ्पिऩ्ऩैयित्तिसैक्कॆऩ्ऱुम् पुणैगॊडुक्किलुम् पोगवॊट्टरे’
(पॆरियाऴ्वार् तिरुमॊऴि ४-५-२।)
इत्यादिगळिले प्रसिद्धम्।
४२तमाहोबिल-यतिः
वायिऩालित्यादि । नमोनारणावॆऩ्ऱु इति । तिरुवष्टाक्षरत्तैयॆऩ्ऱबडि। उच्चरित्तु इति शेषः । मत्तगत्तिडै - शिरस्सिऩ् मद्ध्यत्तिल्, कैगळैक् कूप्पि - अञ्जलिबन्धम् पण्णि, प्रपत्तियै अनुष्ठित्तॆऩ्ऱबडि।
पोयिऩाल् - अर्चिरादिमार्गत्ताले परमपदत्तिऱ्कुप् पोऩाल्,
पिऩ्ऩै - मऱुबडियुम्,
इत्तिसैक्कु - इन्दत् तिक्किऱ्कु, लीलाविभूतियिल् मऱुबडि संसरिक्कैक्कु ऎऩ्ऱबडि ऎऩ्ऱुम् - ऎक्कालत्तिलुम्,
पुणैगॊडुक्किलुम् - नाऩ् लीलाविभूतियिल् पोय् संसारभोगत्तै स्वल्पकालम् अनुभविवित्तुत् तिरुम्बवुम् वरुगिऱेऩ्; अदुवरैयिल् इवर् प्रतिभूवॆऩ्ऱु ऒरुवरै प्रतिभूवाग एऱ्पाडुसॆय्दालुम् पोगवॊट्टार् - पोग विडारॆऩ्ऱ पडि।
लीला-विभूति-विहारः
विश्वास-प्रस्तुतिः
भगवत्-कैङ्कर्यान्तर्गतम् आऩ स्व-च्छन्द-विहारत्ताले
लीला-विभूतियिले पुगुन्दालुम्
इव्व्-अनुभवत्तुक्कु सङ्कोचादिगळ् पिऱवामैयाले
पुनर्-आवृत्तिय् इल्लैय् ऎऩ्गिऱदु।
नीलमेघः (सं)
भगवत्-कैङ्कर्यान्तर्गत–स्व-च्छन्द–विहारेण
लीला-विभूतौ प्रवेशेऽपि
अस्यानुभवस्य संकोचादेर् अजननात्
पुनर्-आ-वृत्तिर् न भवतीत्य् उच्यते ।
English
Even if they come to Līlā-vibhūti (this world of ours) by their own will and pleasure
which are of the form of service to the Lord,
there will be no diminution of their enjoyment of Brahman
and in this sense there will be no return to saṁsāra.
Español
Incluso si vienen a Līlā-Vibhūti (este mundo nuestro) por su propia voluntad y placer
que son de la forma de servicio al Señor,
No habrá disminución de su disfrute de Brahman
y en este sentido no habrá retorno a Saṁsāra.
मूलम्
भगवत्कैङ्कर्यान्तर्गतमाऩ स्वच्छन्दविहारत्ताले लीलाविभूतियिले पुगुन्दालुम् इव्वनुभवत्तुक्कु सङ्कोचादिगळ् पिऱवामैयाले पुनरावृत्तियिल्लैयॆऩ्गिऱदु।
४२तमाहोबिल-यतिः
इप्पडियागिल् ब्रह्मप्राप्त्यनन्तरम्
‘‘इमान् लोकान् कामान्नी कामरूप्य् अनुसञ्चरन्’’
ऎऩ्ऱु प्राकृतलोकसञ्चारम् सॊल्लुगिऱ श्रुति विरोधम् वारादोवॆऩ्ऩ पुनरावृत्तियिल्लैयॆऩ्बदऱ्कु भावमरुळिच्चॆय्गिऱार् भगवत्कैङ्कर्यान्तर्गतमाऩ इत्यादिना । स्वच्छन्दविहारत्ताले - कर्मकृत मऩ्ऱिक्कॆ भगवदिच्छानुगुणमाऩ स्वेच्छाविहारत्ताले, लीलाविभूतियिले पुगुन्दालुम् - रामकृष्णादिगळैप् पोले लीलाविभूतियिले अवदरित्तालुम्, इव्वनुभवत्तुक्कु सङ्कोचादिगळिति । इव्वनुभवम् - कीऴ्च्चॊऩ्ऩ परिपूर्णब्रह्मानुभवम्। सङ्कोचादीत्यत्रादिशब्दम् अनुभवाभावत्तैयुम् कैङ्कर्यविच्छेदादिगळैयुम् सङ्ग्रहिक्किऱदु। पुनरावृत्तियिल्लैयॆऩ् किऱदु इति । मुक्तऩुक्कु पुनरावृत्तियिल्लैयॆऩ्ऱु सॊल्लुगिऱ प्रमाणत्तिऱ्कु मुक्तऩ् स्वच्छन्दमाय् लीलाविभूतियिल् वरुगिऱदिल्लैयॆऩ्ऱु तात्पर्यमिल्लै, किन्तु मुक्तऩुक्कु लीलाविभूतियिल् कर्माधीनमाग पुनरावृत्तियिल्लै, भगवदिच्छानुगुणमाऩ स्वेच्छैयाले वरुवाऩागिल् लीलाविभूतिकार्यमाऩ ज्ञानसङ्कोचादिगळ् अवऩुक्कु वारादॆऩ्बदिलेये तात्पर्यमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इप्-पडि उत्तरावधिय्-इल्लादव् इव्व्-अनुभवम् पॆऱुवार्क्क् अन्तिम-शरीरम्
देव-मनुष्यादिगळिल् इऩ्ऩद् ऎऩ्ऱु तॆरियादु।
मूलम्
इप्पडि उत्तरावधियिल्लादविव्वनुभवम् पॆऱुवार्क्कन्तिमशरीरम् देवमनुष्यादिगळिलिऩ्ऩदॆऩ्ऱु तॆरियादु।
आनन्द-तारतम्यं न
English
THERE ARE NO DEGREES OF BLISS AMONG THE MUKTAS:
Español
No hay grados de dicha entre los muktas:
विश्वास-प्रस्तुतिः
इप्-पडि उत्तरावधिय् इल्लादव् इव्व्-अनुभवम् पॆऱुवार्क्क्
अन्तिम-शरीरम् देव-मनुष्यादिगळिल् इऩ्ऩद्
ऎऩ्ऱु तॆरियादु।
नीलमेघः (सं)
इत्थम् उत्तरावधि-रहितम् इमम् अनुभवं
प्राप्स्यताम् अन्तिम-शरीरं देव-मनुष्यादिष्व् अमुकम्
इति ज्ञातुम् अशक्यम् ।
English
As regards these souls that attain this endless enjoyment of Brahman,
it is not possible to say whether their last body is that of a deva, a man or other creatures.
Español
En cuanto a estas almas que alcanzan este disfrute interminable de Brahman,
No es posible decir si su último cuerpo es el de un Deva, un hombre u otras criaturas.
मूलम्
इप्पडि उत्तरावधियिल्लादविव्वनुभवम् पॆऱुवार्क्कन्तिमशरीरम् देवमनुष्यादिगळिलिऩ्ऩदॆऩ्ऱु तॆरियादु।
४२तमाहोबिल-यतिः
इप्पडिप्पट्ट परिपूर्णब्रह्मानुभवम् निकृष्टजन्मावसानत्तिलुम् वरुमो? अल्लदु निकृष्टजन्ममुडैयवऩुक्कु उत्कृष्टजन्मत्तैयॆडुत्तु अदिऩ् मुडिविलेये वरवेण्डुमॆऩ्गिऱ नियममुण्डोवॆऩ्ऩवरुळिच्चॆय्गिऱार् इप्पडि उत्तरावधि यिल्लाद इव्वनुभवमित्यादिना ।
विश्वास-प्रस्तुतिः
ब्रह्मादिगळुक्कुम् मोक्षम् उण्डु।
नीलमेघः (सं)
ब्रह्मादीनाम् अपि मोक्षः संभवति ।
English
Even such beings as Brahma have to attain mokṣa.
Español
Incluso seres como Brahma tienen que alcanzar Mokṣa.
मूलम्
ब्रह्मादिगळुक्कुम् मोक्षमुण्डु।
४२तमाहोबिल-यतिः
अन्तिमशरीरम् तॆरियादु ऎऩ्बदै उपपादिक्किऱार् ब्रह्मादिगळुक्कुमित्यादिना । मोक्षमुण्डु इति ।
‘‘ब्रह्मणा सह ते सर्वे
सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः
प्रविशन्ति परं पदम्॥’’
ऎऩ्ऱु प्रमाणम् सॊल्लुगैयालॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
अप्पडिये
‘‘धर्म-व्याधादयो ऽप्य् अन्ते
पूर्वाभ्यासाज् जुगुप्सिते ।
वर्णावरत्वे संप्राप्तास्
संसिद्धिं श्रमणी यथा’’
(विष्णुधर्मः १०-२-२९।)
ऎऩ्ऱु महर्षिकळ् सॊऩ्ऩार्गळ्।
नीलमेघः (सं)
[[१७६]]
तथैव
‘‘धर्म-व्याधादयो ऽप्य् अन्ते
पूर्वाभ्यासाज् जुगुप्सिते ।
वर्णावरत्वे संप्राप्तास्
संसिद्धिं श्रमणी यथा’’
(विष्णुधर्मः १०-२-२९।)
इति महर्षय ऊचुः ।
English
So also the great sages say : –
“Even such others as the virtuous hunter
who follow gruesome professions
attain the goal
owing to their practice of bhakti yoga in their previous birth,
as may be seen from the instance of Sramani”
Español
Entonces también los grandes sabios dicen -
“Incluso otros como el cazador virtuoso
que siguen profesiones espantosas
alcanzar el objetivo
Debido a su práctica de bhakti yoga en su nacimiento anterior,
Como se puede ver en la instancia de Sramani "
मूलम्
अप्पडिये ‘‘धर्मव्याधादयोऽप्यन्ते पूर्वाभ्यासाज्जु-गुप्सिते । वर्णावरत्वे संप्राप्तास्संसिद्धिं श्रमणी यथा’’(विष्णुधर्मः १०-२-२९।) ऎऩ्ऱु महर्षिकळ् सॊऩ्ऩार्गळ्।
४२तमाहोबिल-यतिः
अप्पडिये - सर्वोत्कृष्टराऩ ब्रह्माविऱ्कु मोक्षम् किडैक्कुम् प्रकारमे। धर्मव्याधादय इत्यादि । धर्मव्याधर् - वेडजादियिले पिऱन्द ऒरु महान् । आदिपदत्ताल् तुलाधारविदुरादिगळुक्कु ग्रहणम्। जुगुप्सिते – मांसविक्रयादिगळाले जुगुप्सितमायुम्, वर्णापरत्वे सत्वेऽपि - नाऩ्गु वर्णङ्गळुक्कुम् कीऴ्प्पट्टदायुमुळ्ळ व्याधत्वमिरुन्दबोदिलुम्, पूर्वाभ्यासात् – त्रैवर्णिकमाऩ पूर्वजन्मत्तिलेये आरम्भिक्कप्पट्टु इन्द जन्मत्तिलुम् अनुवृत्तमाऩ भक्तियोगाभ्यासत्ताले, संसिद्धिं प्राप्ताः – मोक्षत्तै यडैन्दार्गळ्। श्रमणी यथा – शबरी ऎऩ्गिऱ सिद्धतापसि याऩवळ् मोक्षमडैन्द प्रगारमॆऩ्गै। ऎऩ्ऱु महर्षिकळ् सॊऩ्ऩार्गळिति । इप्पडि उत्कृष्टजन्ममुडैय ब्रह्मादिगळुक्कुम् अपकृष्टदेहमुडैय धर्मव्याधादिगळुक्कुम् तत्तद्देहावसाने मोक्षमुण्डॆऩ्ऱु प्रमाणङ्गळ् सॊल्लियिरुप्पदाल्, उत्कृष्टजन्मावसानत्तिलेयो, अपकृष्टजन्मावसानत्तिलेयो ऎदिले मोक्षम् वरुमॆऩ्बदु निश्चयिक्क मुडियादॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
आगैयाल्
मुमुक्षु-दशैयिल् औपाधिकङ्गळ् आऩव् उत्कर्षापकर्षङ्गळैक् कॊण्डु
मुक्त-दशैयिलुम् अनुभव-तार-तम्यम् उण्ड्
ऎऩ्ऱ आनन्द-तीर्थीयर्
मुक्तरुक्क् ऎल्लाम्
सर्वेश्वरऩोडे परम-साम्यञ् जॊल्लुगिऱ श्रुत्य्-आदिगळै मऱन्दार्गळ्।
नीलमेघः (सं)
अतो मुमुक्षु-दशायाम् औपाधिकोत्कर्षापकर्षाव् अवलम्ब्य
मुक्त-दशायाम् अपि अनुभव-तारतम्यं भवतीति वदन्त आनन्दतीर्थीयाः,
मुक्तानां सर्वेषां सर्वेश्वरेण सह परम-साम्यं प्रतिपादयन्तः
श्रुत्य्-आदीनि विसस्मरुः ।
विश्वास-टिप्पनी
युक्तिं पुरस्कृत्य स्पष्टं भूरि शब्दं विरुन्धन्ति ते -
तद् असाधु।
किञ्च +विपरीता ऽपि लौकिकी युक्तिः प्रस्तोष्यते- पित्रानीतभोजन-भोगः परिवारजनैस् सर्वैर् इति।
English
The followers of Anandatirtha take into account the superiority or inferiority of jīvas
in the state of the quest for mukti
and maintain that, in accordance with these degrees of merit or demerit (while in the state of seeking mukti),
there would be differences in enjoyment
even after they have attained mukti.
Español
Los seguidores de Anandatirtha tienen en cuenta la superioridad o inferioridad de Jīvas
en el estado de la búsqueda de mukti
y mantener que, de acuerdo con estos grados de mérito o demérito (mientras está en el estado de buscar mukti),
Habría diferencias en el disfrute
Incluso después de haber alcanzado Mukti.
मूलम्
आगैयाल् मुमुक्षुदशैयिल् औपाधिकङ्गळाऩ वुत्कर्षापकर्षङ्गळैक्कॊण्डु मुक्तदशैयिलुमनुभवतारतम्यमुण्डॆऩ्ऱ आनन्दतीर्थीयर् मुक्तरुक्कॆल्लाम् सर्वेश्वरऩोडे परमसाम्यञ्जॊल्लुगिऱ श्रुत्यादिगळै मऱन्दार्गळ्।
४२तमाहोबिल-यतिः
इप्पडि मुमुक्षुदशैयिल् औपाधिकङ्गळाऩ उत्कर्षापकर्षङ्गळैक् कॊण्डु मुक्तिदशैयिलुम् परमात्मानुभवतारतम्यम् सॊऩ्ऩ आनन्दतीर्थीयर्गळिऩ् मतम् परमसाम्यश्रुतियिऩुडैय विस्मरणकृतमॆऩ्गिऱार् आगैयालित्यादिना । आगैयाल् - अन्तिमशरीरम् इऩ्ऩदॆऩ्ऱु नियममिऩ्ऱिक्के मुक्तदशैयिल् परिपूर्णब्रह्मानुभवम् ऎल्लोरुक्कुम् सममागैयाल् आनन्दतीर्थीयर् - आनन्दतीर्थरॆऩ्बवर् द्वैतमतप्रवर्तकराऩ सूत्रादिभाष्यकर्ता । तच्छिष्यादिगळ् आनन्दतीर्थीयर्। परमसाम्यम् सॊल्लुगिऱ श्रुतियावदु
‘‘निरञ्जनः परमं साम्यम् उपैति’’
ऎऩ्बदु। आदिपदत्ताल्
‘‘मम साधर्म्यम् आगताः’’
ऎऩ्गिऱ स्मृतियुम्,
‘‘भोग-मात्र-साम्य-लिङ्गाच् च’’
ऎऩ्गिऱ सूत्रमुम् विवक्षितम्।
विश्वास-प्रस्तुतिः
आचार-वैकल्यम् उडैय मुमुक्षुक्कळुक्कु
आनन्द-ह्रासम् उण्ड् आम्
ऎऩ्ऱु सिलर् सॊल्लुम् वचनम्
आप्तम् आऩलुम्
मुक्तऩ् आवदऱ्कु मुऩ्ऩे वरुम् भगवद्-अनुभवत्तिल् सङ्कोचत्तैच् चॊल्लिऱ्ऱ् आम् अत्तऩै।
नीलमेघः (सं)
“आचार-वैकल्यवतां मुमुक्षूणाम् आनन्द-ह्रासो भवती"ति
कैश्चिद् उच्यमानं वचनम् आप्तं सद् अपि,
मुक्तत्वापत्ति-प्राक्-कालिक-भगवद्-अनुभवे संकोचं प्रतिपादयतीत्य् एतावद् एव ।
English
Some hold that,
in accordance with defects in the observance of the prescribed code of conduct by the seeker after mukti, there would be diminution in the bliss enjoyed.
Even admitting that their words deserve serious consideration
as those of trust worthy authorities,
they mean only this much that,
in the enjoyment of Bhagavān which occurs before mukti,
there would be degrees of joy.
Español
Algunos sostienen eso,
De acuerdo con los defectos en la observancia del código de conducta
prescrito por el buscador después de Mukti,
habría disminución en la dicha disfrutada.
Incluso admitiendo que sus palabras merecen una consideración seria
Como los de las autoridades dignas de la confianza,
Significan solo tanto que,
En el disfrute de Bhagavān que ocurre antes de Mukti,
Habría grados de alegría.
मूलम्
आचारवैकल्यमुडैय मुमुक्षुक्कळुक्कु आनन्दह्रासमुण्डामॆऩ्ऱु सिलर् सॊल्लुम् वचनमाप्तमाऩलुम् मुक्तऩावदऱ्कु मुऩ्ऩे वरुम् भगवदनुभवत्तिल् सङ्कोचत्तैच् चॊल्लिऱ्ऱामत्तऩै।
४२तमाहोबिल-यतिः
इऩि आप्तर् सॊल्लुम् आनन्दतारतम्यवचनमन्यपर मॆऩ्गिऱार् आचारवैकल्यमित्यादिना । आचारवैकल्यमुडैय मुमुक्षुक्कळुक्कु आनन्दह्रासमुण्डाम् ऎऩ्गिऱ पर्यन्तम् आप्तवचनम्। सिलर् - श्रीरामानुजमतस्थराऩ सिलर्। आप्तमाऩालुम् - यथार्थवक्तृकर्तकतया यथार्थमाऩालुम् ऎऩ्ऱबडि। इन्द वचनत्तिऱ्कु अन्यपरतैयै उपपादिक्किऱार् मुक्तरावदऱ्कु मुऩ्ऩे वरुम् भगवदनुभवत्तिलिति । अन्द आप्तवचनत्तिल् सामान्यमाग मुमुक्षुक्कळुक्कु आनन्दह्रासमुण्डामॆऩ्ऱु सॊल्लियिरुक्किऱदेयॊऴिय,मुमुक्षुदशैयिला अल्लदु मुक्तदशैयिला ऎऩ्ऱु पिरित्तुच् चॊल्लामैयाल् परमसाम्यश्रुत्यविरोधेन मुक्तऩावदऱ्कु मुऩ्बु अदावदु - मुमुक्षुदशैयिल् वरुम् भगवदनुभवत्तिल् सङ्कोचम् वरुगिऱदॆऩ्ऱु निर्वहिक्कलामॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
पिऱ्+++(न्)+++-पड मुक्तर् आऩार्क्कुम्
नाळ् इऴवे,
पोक्किप् पॊरुळ् इऴव् इल्लै।
नीलमेघः (सं)
पश्चान् मुक्तानां (पूर्वम् अननुभवात्) काले न्यूनता-मात्रम्,
न त्व् अर्थ-न्यूनता ।
English
It is true that there may be delay or no delay in attaining release from bondage,
but after release is (once) attained,
there is no difference at all in the enjoyment of bliss (between muktas and muktas).
Español
Es cierto que puede haber retraso o ningún retraso para obtener la liberación de la esclavitud,
Pero después del lanzamiento se alcanza (una vez),
No hay ninguna diferencia en el disfrute de la dicha (entre Muktas y Muktas).
मूलम्
पिऱ्पड मुक्तराऩार्क्कुम् नाळिऴवे पोक्किप् पॊरुळिऴविल्लै।
४२तमाहोबिल-यतिः
आऩालुम् पूर्वकालत्तिल् मुक्तराऩवर्क्कु इप्पॊऴुदु मुक्तरागुवरैक्काट्टिलुम् आनन्दमधिकमऩ्ऱो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् पिऱ्पडेति । नाळिऴवे पोक्किप्पॊरुळिऴिविल्लै इति । अनुभवकालांशत्तिल् न्यूनाधिकभावमिरुन्दालुम् प्रमेयत्वव्यापकानुकूलत्वप्रकारकानुभवरूपमाऩ आनन्दस्वरूपत्तिल् तारतम्यमिल्लै यॆऩ्ऱु करुत्तु। श्रीविष्णुलोकादिगळिले उपासकाधिकारिभेदत्ताले सालोक्यसामीप्यसारूप्यङ्गळैप् पॆऱ्ऱवर्गळुक्कुम् मुक्तव्यपदेशमुण्डु। अवर्गळुक्कु आनन्दतारतम्यमुण्डॆऩ्बदु सर्वसम्मतम्।
सालोक्यादि-मात्रे मुक्ति-शब्दोपचारः
विश्वास-प्रस्तुतिः
+++(प्रकृति-स्थ-)+++श्री-विष्णु-लोकादिगळिले सालोक्य-सारूप्यादि-मात्रम् पॆऱ्ऱार्क्कु
मुक्त-व्यपदेशम् अ-दूर-विप्रकर्षत्तालेय् आम् अत्तऩै।
नीलमेघः (सं)
श्री-विष्णु-लोकादिषु सालोक्य-सारूप्यादि-मात्रं प्राप्तवतां
मुक्तत्व-व्यपदेशो ऽदूर-विप्रकर्ष-निबन्धन इत्य् एव
English
Some jīvas attain, in such worlds as those of Viṣṇu,
the privilege of living in the same world as Viṣṇu (sālokya ),
some jīvas attain proximity to the presence of Viṣṇu (sāmipya );
some attain forms similar to that of Viṣṇu (sārūpya):
these, too, are sometimes called muktas by courtesy (upacāra),
since they are very near the ultimate goal
(but they are not really muktas in the true sense of the word).
Español
Algunos Jīvas alcanzan, en mundos como los de Viṣṇu,
El privilegio de vivir en el mismo mundo que Viṣṇu (Sālokya),
Algunos Jīvas alcanzan la proximidad a la presencia de Viṣṇu (Sāmipya);
Algunos alcanzan formas similares a las de Viṣṇu (Sārūpya):
Estos también a veces se llaman muktas por cortesía (upacāra),
ya que están muy cerca del objetivo final
(Pero en realidad no son muktas en el verdadero sentido de la palabra).
मूलम्
श्रीविष्णुलोकादिगळिले सालोक्यसारूप्यादि मात्रम् पॆऱ्ऱार्क्कु मुक्तव्यपदेशम् अदूरविप्रकर्षत्तालेयामत्तऩै।
४२तमाहोबिल-यतिः
अप्पडियिरुक्क मुक्तर्गळुक्कॆल्लाम् आनन्दतारतम्यमिल्लैयॆऩ्ऱु सॊल्ललामो वॆऩ्ऩ? अवर्गळ् साक्षान्मुक्तर्गळऩ्ऱु; आऩाल् मुक्तव्यपदेशम् दूरविप्रकर्षाभावत्ताले ऎऩ्गिऱार् श्रीविष्णुलोकादिगळिले इत्यादिना । आदिपदत्ताल् श्वेतद्वीपादिपरिग्रहः ।
विश्वास-प्रस्तुतिः
इव्व् अर्थम्
‘‘लोकेषु विष्णोर् निवसन्ति केचित्
समीपम् ऋच्छन्ति च केचिद् अन्ये ।
अन्ये तु रूपं सदृशं भजन्ते
सायुज्यम् अन्ये स तु मोक्ष उक्तः +++(नान्यत्)+++॥’’
(श्रीभागवतम् )
ऎऩ्ऱु नियमिक्कैयाले सिद्धम्।
विषयः
मोक्षः, सायुज्यम्, सालोक्यम्, सारूप्यम्
नीलमेघः (सं)
अयम् अर्थः
‘‘लोकेषु विष्णोर् निवसन्ति केचित्
समीपम् ऋच्छन्ति च केचिद् अन्ये ।
अन्ये तु रूपं सदृशं भजन्ते
सायुज्यम् अन्ये स तु मोक्ष उक्तः +++(नान्यत्)+++॥’’
(श्रीभागवतम् )
इति नियमनात् सिद्धः ॥
English
This idea is set forth in the following śloka -
“Some live in the worlds of Viṣṇu ;
others approach very near to Viṣṇu ;
others, again, acquire forms resembling Viṣṇu’s;
yet others attain sayujya with Viṣṇu .
This, alone, is called mokṣa .”
Español
Esta idea se establece en el siguiente Śloka -
“Algunos viven en los mundos de Viṣṇu;
Otros se acercan muy cerca de Viṣṇu;
Otros, nuevamente, adquieren formas que se asemejan a las de Viṣṇu;
Sin embargo, otros alcanzan Sayujya con Viṣṇu.
Esto, solo, se llama mokṣa “.
मूलम्
इव्वर्थम् ‘‘लोकेषु विष्णोर्निवसन्ति केचित् समीपमृच्छन्ति च केचिदन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः’’(श्रीभागवतम् (?)) ऎऩ्ऱु नियमिक्कैयाले सिद्धम्।
नीलमेघः (सं)
इप्पडि नियमिक्कक्कूडुमो वॆऩ्ऩ? इदु प्रमाणसिद्ध मॆऩ्गिऱार् इव्वर्थमित्यादिना । लोकेष्वित्यादि । केचित् लोकेषु निवसन्ति, अन्ये केचित् विष्णुविऩुडैय समीपवासकामऩैयिऩाले उपासनम् पण्णिऩवर्गळ्। समीपमृच्छन्ति – विष्णुविऩुडैय समीपत्तै यडैगिऱार्गळ्। अन्ये तु – सारूप्यकामऩैयिऩाले उपासनम् पण्णिऩवर्गळ्, सदृशं रूपं भजन्ते – विष्णुवोडु सदृशमाऩ आभरणायुधादिमत्ताऩ रूपत्तै यडैगिऱार्गळ्। अन्ये तु – परमपदप्राप्तिकामऩैयिऩाले उपासनम् पण्णिऩ भाग्यशालिकळाऩ सिलर्, परमपदत्तैप् पॆऱ्ऱु, सायुज्यं भजन्ते – समानभोगत्वरूपमाऩ सायुज्यत्तै अडैगिऱार्गळ्। स तु - अन्द सायुज्यप्राप्तिये, इङ्गु तु शब्दत्ताल् अवधारणम् विवक्षितम्। ‘‘तु स्यात् भेदेऽवधारणे’’ ऎऩ्ऱु निघण्टुः । +++(5)+++
इदऩाल् सालोक्यसामीप्यसारूप्यादिगळुक्कु साक्षान्मोक्षत्वम् व्यवच्छेदिक्कप्पडुगिऱदु।
ऎऩ्ऱु नियमिक्कैयाले सिद्धमिति । इन्द वचनम् स तु मोक्षः ऎऩ्ऱु सायुज्यत्तैये मुख्यमोक्षमाग नियमिक्कैयाल् इतरत्र मोक्षव्यपदेशम् गौणमागैयाल् गौणमोक्षम् पॆऱ्ऱवर्गळुक्कु आनन्दतारतम्यमिरुन्दालुम् सायुज्यम् पॆऱ्ऱ मुख्यर्गळाऩ मुक्तर्गळुक्कु कीऴ्च्चॊऩ्ऩ आनन्दतारतम्याभावम् सुस्थिरमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इदु
परमपदत्तिले सॆऩ्ऱाल् वरुम् सायुज्यमे
“मोक्षम्” ऎऩ्गिऱदु।
नीलमेघः (सं)
वचनम् इदम्
परम-पद-प्राप्तौ संपन्नायां
जायमानं सायुज्यम् एव
मोक्ष इति वदति ।
English
This śloka declares that only sāyujya in Paramapada is mokṣa .
Español
Este Śloka declara que solo Sāyujya en Paramapada es mokṣa.
मूलम्
इदु परमपदत्तिलेसॆऩ्ऱाल् वरुम् सायुज्यमे मोक्षमॆऩ्गिऱदु।
नीलमेघः (सं)
ननु ‘‘लोकेषु विष्णोः’’ ऎऩ्गिऱ श्लोकत्तिल् सालोक्यसामीप्यसारूप्यसायुज्यङ्गळै भिन्नभिन्नङ्गळागच् चॊल्लियिरुप्पदाल् सायुज्यत्तै यडैन्दवर्क्कुम् सालोक्यादिगळिल्लामैयाल् आनन्दपूर्तियॆङ्ङऩेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् इदु परमपदत्तिले सॆऩ्ऱाल् वरुम् सायुज्यमे मोक्षमॆऩ्गिऱदु इति । इदु - लोकेषु विष्णोः ऎऩ्गिऱ श्लोकम्, परमपदत्तिले सॆऩ्ऱाल् - क्षीराब्धिश्वेतद्वीपादिगळ् पोलऩ्ऱिक्के तमसःपरमाय् तद्विष्णोः परमं पदं ऎऩ्ऱोदप्पट्ट अप्राकृतमाऩ परमपदत्तिले सॆऩ्ऱाल्, वरुम् सायुज्यमे - तद्देशावच्छेदेन इवऩुक्कु वरुम् समानभोगत्वमे, मोक्षमॆऩ्गिऱदु - इतरव्यवच्छेदेन मुख्यमोक्षमॆऩ्ऱु सॊल्लुगिऱदु।
विश्वास-प्रस्तुतिः
अदुक्क् उळ्ळे
सहस्रत्तिल् शतादिगळैप् पोले
सालोक्यादिगळ् ऎल्लाम् अन्तर्भूतङ्गळ् आगैयाल्
अङ्ग् ऒर्-उवर्क्कुम् वैषम्यम् इल्लै,
नीलमेघः (सं)
सहस्रे शतादिवत्
सालोक्यादीनां तद्-अन्तर्-भूतत्वात्
तत्र नैकस्यापि वैषम्यं भवति । +++(5)+++
English
In the same way as a hundred and the like are included within a thousand,
sālokya and the like are included within sāyujya.
Español
De la misma manera que cien y similares se incluyen dentro de mil,
Sālokya y similares se incluyen dentro de Sāyujya.
मूलम्
अदुक्कुळ्ळे सहस्रत्तिल् शतादिगळैप्पोले सालोक्यादिगळॆल्लामन्तर्भूतङ्गळागैयाल् अङ्गॊ रुवर्क्कुम् वैषम्यमिल्लै,
४२तमाहोबिल-यतिः
इदऩाल् परिहारम् वन्दबडि ऎङ्ङऩे यॆऩ्ऩ वरुळिच्चॆय्गिऱार् अदुक्कुळ्ळे इत्यादिना । अदुक्कुळ्ळे - परमपदमाऩ विष्णुलोकत्तिल् तिरुमामणिमण्डबत्तिलिरुक्कुम् भगवाऩुडैय समीपत्तिल् सारूप्यादि पूर्वकमागवे वरुम् सायुज्यत्तुक्कुळ्ळे, सालोक्यादिगळॆल्लाम् अन्तर्भूतङ्गळिति । अङ्गु वरुम् सायुज्यम् सालोक्यादिगळिल्लामल् वारादॆऩ्ऱबडि। इदिल् दृष्टान्तमरुळिच् चॆय्गिऱार् सहस्रत्तिल् शतादिगळैप्पोले इति । आगैयाल् - इन्द श्लोकत्तिल् सॊऩ्ऩ सायुज्यम् सालोक्यादिगर्भमागैयाल्, अङ्गॊरुवरुक्कुम् - परमपदम् सॆऩ्ऱु सायुज्यत्तै यडैन्द ऒरुवरुक्कुम्, वैषम्यमिल्लै - भोगत्तिल् परमसाम्यमे युळ्ळदे यॊऴिय तारतम्यमिल्लैयॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
‘‘मोक्षं सालोक्य-सारूप्यं
प्रार्थये न कदाचन ।
इच्छाम्य् अहं महाबाहो
सायुज्यं तव सुव्रत’’
(२-तु जितन्ता-स्तोत्तिरम् ३६)
ऎऩ्गिऱव् इडत्तिलुम् इव्व्-अर्थङ् कण्डु कॊळ्वदु।
नीलमेघः (सं)
‘‘मोक्षं सालोक्य-सारूप्यं
प्रार्थये न कदाचन ।
इच्छाम्य् अहं महाबाहो
सायुज्यं तव सुव्रत’’
(२-तु जितन्ता-स्तोत्तिरम् ३६)
इत्य्-अत्राप्य् अयम् अर्थो द्रष्टव्यः ।
English
The truth of this statement may be seen in the following śloka :
“I do not at all beg for mokṣa
which goes by the names of sālokya and sarūpya.
I long, O Lord that hast taken a vow (to protect those that seek Thy help) -
I long, O Thou with long arms,
for sãyujya with Thee.”
Español
La verdad de esta declaración se puede ver en el siguiente Śloka:
“No suplico en absoluto por mokṣa
que pasa por los nombres de Sālokya y Sarūpya.
Anhelo, oh Señor que ha hecho un voto (para proteger a los que buscan tu ayuda) -
Anhelo, oh tú con brazos largos,
Para Sãyujya con ti “.
मूलम्
‘‘मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन । इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत’’(२-तु जितन्ता-स्तोत्तिरम् ३६) ऎऩ्गिऱविडत्तिलुमिव्वर्थङ्गण्डु कॊळ्वदु।
४२तमाहोबिल-यतिः
लोकेषु विष्णोः ऎऩ्गिऱ श्लोकत्तिल् सायुज्यम् मुख्यमोक्षमॆऩ्ऱु सॊऩ्ऩदऱ्कु उपोद्बलकमाऩ प्रमाणत्तैक्काट्टुगिऱार् मोक्षमित्यादिना । इव्वर्थम् कण्डुगॊळ्वदु - इन्द श्लोकत्तिल् इतरनिषेधपूर्वकम् सायुज्यत्तैये अपेक्षित्तबडियाल् सालोक्यादिगळिल् मोक्षशब्दप्रयोगम् अदूरविप्रकर्षत्ताले औपचारिकमॆऩ्गिऱ इव्वर्थत्तै निश्चयित्तुक्कॊळ्वदु।
सायुज्यम्
विश्वास-प्रस्तुतिः
सायुज्यम् आवदु
स-युक्किऩ्-उडैय भावम्।
नीलमेघः (सं)
सायुज्यं नाम सयुजो भावः ।
English
Sayujya means the relationship between two who are united in communion (sayuk).
Español
Sayujya significa la relación entre dos que están unidos en Comunión (Sayuk).
मूलम्
सायुज्यमावदु सयुक्किऩुडैय भावम्।
४२तमाहोबिल-यतिः
इऩि सायुज्यशब्दार्थत्तै निष्कर्षिक्किऱार् सायुज्य मावदु इत्यादिना । सयुजो भावः सायुज्यमॆऩ्ऱु सयुक् शब्दत्तिऩ्बेरिल् भावप्रत्ययत्ताले एऱ्पट्ट सायुज्य शब्दत्तिऱ्कु द्रामिडभाषैयाले विवरणम् सयुक्किऩुडैय भावमिति ।
विश्वास-प्रस्तुतिः
सयुक्क् आवाऩ्
ऒरु भोग्यत्तिले
भोक्ताव् आय्क् कॊण्डु
कूडव् अऩ्वयिक्कुमवऩ्।
नीलमेघः (सं)
[[१७७]]
सयुक् नाम सः
य एकस्मिन् भोग्ये सह-भोक्तृत्वेनान्वेति ।
English
One might be sayuk with another,
although only in the common enjoyment of a certain pleasure.
Español
Uno podría ser Sayuk con otro,
aunque solo en el disfrute común de un cierto placer.
मूलम्
सयुक्कावाऩॊरु भोग्यत्तिले भोक्ता वाय्क्कॊण्डु कूडवऩ्वयिक्कुमवऩ्।
४२तमाहोबिल-यतिः
सयुक्छब्दार्थत्तै वॆळियिडुगिऱार् सयुक्कावाऩित्यादियाल्।
विश्वास-प्रस्तुतिः
इङ्गु स-प्रकार-ब्रह्मम् आगिऱ भोग्यत्तिले
ब्रह्मम् उम् मुक्तऩुङ् कूड भोक्ताक्कळ् आय् अन्वयिक्कैयाले
मुक्तऩै सयुक्क् ऎऩ्गिऱदु।
नीलमेघः (सं)
अत्र स-प्रकारक-ब्रह्म-रूपे भोग्ये
ब्रह्मणो मुक्तस्य च
सह-भोक्तृत्वेनान्वयात्
मुक्तः स-युग् इत्य् उच्यते ।
English
Here in regard to the mukta,
the object of enjoyment is Brahman with His prakāras or modes.
Since Brahman and the mukta both commune with each other
in the enjoyment of that bliss,
the mukta is called sayuk (with Brahman).
Español
Aquí con respecto al mukta,
El objeto del disfrute es Brahman con sus Prakāras o modos.
Ya que Brahman y el Mukta se comunican entre sí
En el disfrute de esa dicha,
El Mukta se llama Sayuk (con Brahman).
मूलम्
इङ्गु सप्रकारब्रह्ममागिऱ भोग्यत्तिलेब्रह्ममुम् मुक्तऩुङ्गूड भोक्ताक्कळायन्वयिक्कैयाले मुक्तऩै सयुक् कॆऩ्गिऱदु।
४२तमाहोबिल-यतिः
सामान्यमागच् चॊऩ्ऩ अर्थत्तै प्रकृतविषयत्तिल् विशेषित्तुक्काट्टुगिऱार् इङ्गु सप्रकारब्रह्ममागिऱ भोग्यत्तिले इति । सप्रकारम् - सविशेषणम्, उभयविभूतिविशिष्टमिति यावत् । ब्रह्ममागिऱ भोग्यत्तिले - ब्रह्ममागिऱ अनुभाव्यत्तिले, ब्रह्ममुम् मुक्तऩुम् कूड भोक्ताक्कळाय् अन्वयिक्कैयाले इति । ब्रह्ममाऩदु सर्वप्रकारविशिष्टऩाऩ तऩ्ऩै अनुकूलमाग ऎप्पडि अनुभविक्किऱदो अप्पडिये मुक्तऩुम् उभयविभूतिविशिष्टमाऩ ब्रह्मत्तै अनुकूलमागवे अनुभविक्कैयाल्, मुक्तऩै सयुक् ऎऩ्गिऱदु - ब्रह्मत्तोडे समान भोगवाऩॆऩ्गिऱदु।
विश्वास-प्रस्तुतिः
इप्-पडिय् आगिल्
श्रुतियिल् सायुज्य-शब्दमुम् सार्ष्टिता-शब्दमुम् सेर प्रयोगिप्पाऩ् एऩ्?
ऎऩ्ऩिल्;
नीलमेघः (सं)
एवं सति
श्रुतौ सायुज्य-शब्दस्य साष्र्ष्टिता-शब्दस्य च सह प्रयोगः कुत
इति चेत् —
English
In this connection, it may be asked
why, in one of the passages of the Veda, the two words, sayujya and sārshtitha are employed (in the same sentence ),
when they mean the same thing,
namely, communion in the enjoyment
(would it not be redundant to use two words when one would be enough?).
Español
A este respecto, se puede preguntar
Por qué, en uno de los pasajes del Veda, se emplean las dos palabras, Sayujya y Sārshtitha (en la misma oración),
Cuando significan lo mismo,
a saber, comunión en el disfrute
(¿No sería redundante usar dos palabras cuando una sería suficiente?).
मूलम्
इप्पडियागिल् श्रुतियिल् सायुज्यशब्दमुम् सार्ष्टिताशब्दमुम् सेर प्रयोगिप्पाऩेऩॆऩ्ऩिल्;
४२तमाहोबिल-यतिः
इप्पडि सायुज्य-शब्दम् समानभोगत्वत्तैच् चॊऩ्ऩाल्
‘‘सायुज्य–सार्ष्टिता–समान-लोकताम् आप्नोति’’
ऎऩ्गिऱ श्रुतियिल् सार्ष्टिताशब्दत्तोडु सायुज्यशब्दप्रयोगम् पुनरुक्तमागादो वॆऩ्गिऱ शङ्कैयै उत्थापनम् पण्णि इरण्डुम् भिन्नार्थकमागैयाल् पौनरुक्त्यमिल्लै यॆऩ्ऱु परिहरिक्किऱार् इप्पडियागिल् श्रुतियिल् सायुज्यशब्दमुम् सार्ष्टिताशब्दमुम् सेर प्रयोगिप्पाऩेऩॆऩ् ऩिलित्यादिना ।
सार्ष्टिता
विश्वास-प्रस्तुतिः
सायुज्यम् उभयोर् अत्र
भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य
तार-तम्य-विहीनता ॥+++(4)+++
नीलमेघः (सं)
सायुज्यम् उभयोर् अत्र
भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य
तार-तम्य-विहीनता ॥+++(4)+++
English
The answer is (that there is a difference in meaning between the two words ),
and it is as follows:
Sayujyam between the two (Brahman and the mukta) means that
there is no difference
so far as the objects of enjoyment are concerned.
sārshtita (between the two) means that
there is no difference
in the degree or intensity of their enjoyment.
(Two men may have before them the same object of enjoyment
and yet one of them may enjoy it more intensely than the other).
Español
La respuesta es (que hay una diferencia en el significado entre las dos palabras),
Y es como sigue:
Sayujyam entre los dos (Brahman y Mukta) significa que
No hay diferencia
En lo que respecta a los objetos de disfrute.
sārshtita (entre los dos) significa que
No hay diferencia
en el grado o intensidad de su disfrute.
(Dos hombres pueden tener ante ellos el mismo objeto de disfrute
Y, sin embargo, uno de ellos puede disfrutarlo más intensamente que el otro).
मूलम्
सायुज्यमुभयोरत्र
भोक्तव्यस्याविशिष्टता ।
सार्ष्टिता तत्र भोगस्य
तारतम्यविहीनता ॥
४२तमाहोबिल-यतिः
सायुज्यमिति । उभयोः - इरण्डुबेर्गळुक्कु, भोक्तव्यस्याविशिष्टता – भोग्यसाधारण्यमाऩदु, अत्र - इन्द श्रुतियिल्, सायुज्यं – सायुज्यमॆऩ्ऱु सॊल्लप्पडुगिऱदु। तत्र - अव्विरण्डुबेर्गळुक्कुळ्ळे, भोगस्य – अनुभवत्तिऱ्कु, तारतम्यविहीनता – तारतम्यमिल्लामै, अदावदु अत्यन्तसाम्यम्। सार्ष्टिता – सार्ष्टिताशब्दवाच्यम्। रोग्यरोगियाऩ इरुवर्गळुक्कु भक्ष्यवस्तु सममायिरुन्दालुम् रोगियाऩवऩ् अरोगियैप्पोल् भोक्तुं न शक्नोति । अप्पोदु अवर्गळुक्कु भोगत्तिल् तारतम्यमुण्डु। अदु पोलऩ्ऱिक्के अरोगियाऩ इरुवर्गळ् ऒरु भक्ष्यवस्तुविऱ्कु भोक्ताक्कळाऩल् अवर्गळुक्कु भोगत्तिल् तारतम्यमिरादु। अन्द तारतम्यमिल्लामैयै सार्ष्टिताशब्दम् सॊल्लुम्। अप्पडिये सर्वप्रकारविशिष्ट ब्रह्मानन्दानुभवत्तिल् ब्रह्मत्तिऱ्कुम् मुक्तऩुक्कुम् तारतम्यमिल्लामैयाल् अङ्गु सार्ष्टिताशब्दम्। तथाच सायुज्यशब्दम् इरण्डुबेर्गळुक्कुम् भोग्यमॊऩ्ऱु ऎऩ्गिऱदु। सार्ष्टिताशब्दम् इरण्डुबेर्गळुडैय भोगत्तिऱ्कुम् तरतमभावमिल्लैयॆऩ्गिऱदु। आगैयाल् भिन्नार्थकमाऩ इरण्डु शब्दङ्गळुक्कु सहप्रयोगङ्गूडुमॆऩ्ऱु करुत्तु।
जगद्-व्यापार-रसः
विश्वास-प्रस्तुतिः
मुक्तऩुक्कु जगद्-व्यापारम् इल्लैयेय् आगिलुम्
नीलमेघः (सं)
मुक्तस्य जगद्-व्यापाराभावे ऽपि,
English
It is true that the mukta has nothing to do with the work of creating, maintaining, destroying and such other things in regard to the world (Jagad Vyāpāra).
Español
Es cierto que el Mukta no tiene nada que ver con el trabajo de crear, mantener, destruir y otras cosas con respecto al mundo (Jagad Vyāpāra).
मूलम्
मुक्तऩुक्कु जगद्व्यापारमिल्लैयेयागिलुम्
४२तमाहोबिल-यतिः
मुक्तऩुक्कु जगद्व्यापारमिल्लामलिरुक्क जगद्व्यापारम् पण्णुम् ब्रह्मत्तोडु भोगसाम्यम्गूडुमो वॆऩ्ऩ? दृष्टान्तत्तैक्काट्टि समाधानमरुळिच्चॆय्गिऱार् मुक्तऩुक्कित्यादिना ।
विश्वास-प्रस्तुतिः
कृषि पण्णिऩ पितावुम्
निर्व्यापारर् आऩ पुत्रादिगळुम्
कृषि-फलत्तै भुजिक्कुमाप् पोले
नीलमेघः (सं)
कृषि-कारिणा पित्रा
निर्व्यापारैः पुत्रादिभिश् च कृषि-फल-भोगवत्
English
But just as the father who cultivates the field
and the sons and others who do not cultivate it
enjoy alike the fruit from the cultivated field,
Español
Pero así como el padre que cultiva el campo
y los hijos y otros que no lo cultivan
Ambos disfruten de la fruta del campo cultivado,
मूलम्
कृषिपण्णिऩ पितावुम् निर्व्यापारराऩ पुत्रादिगळुम् कृषिफलत्तै भुजिक्कुमाप्पोले
विश्वास-प्रस्तुतिः
जगद्-व्यापारत्ताल् वरुम् रसम्
व्यापरिक्किऱव् ईश्वरऩुक्कुम् पार्त्त् इरुक्किऱ मुक्तऩुक्कुम् तुल्यम्।
नीलमेघः (सं)
जगद्-व्यापार-जन्यो रसो
व्याप्रियमाणस्येश्वरस्य द्रष्टुर् मुक्तस्य च तुल्यः ।
English
Iśvara who is engaged in the work of the world (Jagad Vyāpāra )
and the mukta who only witnesses it
have the same degree of enjoyment in the joy arising from that work.
Español
Iśvara que se dedica al trabajo del mundo (Jagad Vyāpāra)
y el mukta que solo lo presencia
Tenga el mismo grado de disfrute en la alegría derivada de ese trabajo.
मूलम्
जगद्व्यापारत्ताल् वरुम् रसम् व्यापरिक्किऱ वीश्वरऩुक्कुम् पार्त्तिरुक्किऱ मुक्तऩुक्कुम्तुल्यम्।
विश्वास-प्रस्तुतिः
सूत्र-काररुम्
‘‘जगद्-व्यापार-वर्जं’’(ब्रह्मसूत्रम् ४-४-१७।)
ऎऩ्ऱु तुडङ्गि
‘‘भोग-मात्र-साम्य-लिङ्गाच् च’’(ब्रह्मसूत्रम् ४-४-२१।)
ऎऩ्ऱ् अरुळिच् चॆय्दार्।
नीलमेघः (सं)
सूत्र-कारो ऽपि,
‘‘जगद्-व्यापार-वर्जं’’(ब्रह्मसूत्रम् ४-४-१७।)
इत्यारभ्य
‘‘भोग-मात्र-साम्य-लिङ्गाच् च’’(ब्रह्मसूत्रम् ४-४-२१।)
इत्य् अनुजमाह ।
English
The author of the Brahma Sūtras has stated at the beginning of the section :
“(The mukta’s enjoyment is ) exclusive of the work of the world”
and concludes it by saying:
“The resemblance or equality (sāmyam) between the mukta and Brahman
is only so far as the enjoyment is concerned,
as stated in the śruti s,
and also by the inference linga”.
Español
El autor del Brahma Sūtras ha declarado al comienzo de la sección:
“(El disfrute de Mukta es) exclusivo del trabajo del mundo”
y lo concluye diciendo:
“La semejanza o la igualdad (Sāmyam) entre Mukta y Brahman
es solo en lo que respecta al disfrute,
Como se indica en los Śrutis,
y también por la Linga inferencia”.
मूलम्
सूत्रकाररुम् ‘‘जगद्व्यापारवर्जं’’(ब्रह्मसूत्रम् ४-४-१७।) ऎऩ्ऱु तुडङ्गि ‘‘भोगमात्रसाम्यलिङ्गाच्च’’(ब्रह्मसूत्रम् ४-४-२१।) ऎऩ्ऱरुळिच्चॆय्दार्।
४२तमाहोबिल-यतिः
जगद्व्यापारत्ताल् वरुम् रसम् - जगत्सृष्टिस्थितिसंहाररूपव्यापारत्ताले उण्डागुम् प्रीतिविशेषम्, जगद्व्यापारमिल्लाविट्टालुम् मुक्तऩुक्कु भोगमात्रत्तिल् साम्यमुण्डॆऩ्बदु सूत्रकारसम्मतमॆऩ्गिऱार् सूत्रकाररुमित्यादिना ।
जगद्व्यापारवर्जम् - जगद्व्यापारं वर्जयित्वा, भोगमात्रसाम्यलिङ्गाच्चेति ।
जगद्व्यापारानुभवजन्य प्रीतिरूपभोगमात्रत्तिल् मुक्तऩुक्कु भोगसाम्यमुण्डु।
‘‘सोऽश्नुते सर्वान् कामान्
सह ब्रह्मणा विपश्चिता’’
ऎऩ्ऱु
‘‘सर्वकामानुभव-रूप-लिङ्ग-सद्-भावात्’’
ऎऩ्ऱु सूत्रङ्गळिऩर्थम्।
विश्वास-प्रस्तुतिः
‘‘सामरस्यं हि सायुज्यं
वदन्ति ब्रह्मवादिनः’’
(शाकटायनः)
ऎऩ्ऱु शाकटायनऩुम् सॊऩ्ऩाऩ्।
नीलमेघः (सं)
‘‘सामरस्यं हि सायुज्यं
वदन्ति ब्रह्मवादिनः’’
(शाकटायनः)
इति शाकटायनो ऽप्य् अवोचत् ।
English
Sakatayana has also stated as follows:-
Those who meditate on Brahman say that
sāyujyam consists in the sameness or equality of enjoyment.
Español
Sakatayana también ha declarado lo siguiente:-
Aquellos que meditan en Brahman dicen que
sāyujyam consiste en la igualdad o igualdad del disfrute.
मूलम्
‘‘सामरस्यं हि सायुज्यं वदन्ति ब्रह्मवादिनः’’(शाकटायनः)ऎऩ्ऱु शाकटायनऩुम् सॊऩ्ऩाऩ्।
४२तमाहोबिल-यतिः
भोगसाम्यमे सायुज्यमॆऩ्बदिल् शब्दार्थवित्तमराऩ शाकटायनरुडैय निरुक्तियैक्काट्टु किऱार् सामरस्यं हीत्यादिना । समः रसः भोगः यस्य सः समरसः तस्य भावः सामरस्यम् । हि प्रसिद्धौ, ब्रह्मवादिनः – वेदान्तिकळ्, वदन्ति – भोगवाचकयुक् शब्दस्थानत्तिल् रसशब्दत्तै प्रयोगित्तु सामरस्यत्तैये अदावदु समानभोगत्वत्तैये सायुज्यमाग वेदान्तवित्तुक्कळ् सॊल्लुगिऱार्गळॆऩ्ऱबडि।
ऐक्यं न
English
REFUTATION OF THE ADVAITIC DOCTRINE OF IDENTITY:
Español
Refutación de la doctrina de la identidad advaitic:
विश्वास-प्रस्तुतिः
शब्द-शक्तिय् इऩ्ऱिक्केय् इरुक्क
भेद-श्रुतिगळुम् विरोधिक्क
सायुज्य-शब्दत्तुक्कु ऐक्यम् पॊरुळ् आग निऩैत्त् इरुप्पार्क्कु
मुक्तऩ् परम-साम्यत्तै अडैयुम्
ऎऩ्ऱुम्
तादृक्क् आम्
ऎऩ्ऱुञ् जॊल्लुगिऱ श्रुतिगळुम् विरोधिक्कुम्।
नीलमेघः (सं)
शब्द-शक्ताव् अ-सत्याम्,
भेद-श्रुतिषु च विरुन्धानासु,
सायुज्य-शब्दस्यैक्यार्थकत्वं मन्यमानानाम्,
“मुक्तः परमं साम्यमुपैति”
इति,
“तादृक्” इति च प्रतिपादयन्त्यः श्रुतयोऽपि विरुन्धीरन् ।
English
To those (viz. Advaitins) who maintain that the word Sayujyam means oneness or identity with Brahman (aikyam),
the derivative or etymological meaning of the word, sãyujyam,
is at variance, as also the texts in the śruti which declare that Brahman is different from the jīvas.
[ Such śrutis as the following:-
Brahman is the eternal among eternals,
the sentient among sentients.
(1) He is one and satisfies the desires of the many:
Svetasvatara Upaniṣad.
(2) Without any blemish or stain
he attains perfect resemblance (paramam samyam).]
Besides, their view is opposed also to the śrutis
which declare that the mukta will attain perfect resemblance (sāmyam) to Brahman
and that the mukta will be like Brahman.
Español
A aquellos (a saber, advaitins) que sostienen que la palabra sayujyam significa unidad o identidad con Brahman (aikyam),
El significado derivado o etimológico de la palabra, sãyujyam,
está en varianza, como también los textos en el Śruti
que declaran que Brahman es diferente de los Jīvas.
[Tales Śrutis como los siguientes:-
- Brahman es el eterno entre los eternos, el sensible entre los sentientes.
- Él es uno y satisface los deseos de los muchos: Svetasvatara Upaniṣad.
- sin mancha ni mancha
Él alcanza la semejanza perfecta (Paramam samyam).]
Además, su punto de vista se opone también al Śrutis
que declara que el Mukta obtendrá un parecido perfecto (Sāmyam) con Brahman
y que el Mukta será como Brahman.
मूलम्
शब्दशक्तियिऩ्ऱिक्केयिरुक्क भेदश्रुतिकळुम् विरोधिक्क सायुज्यशब्दत्तुक्कु ऐक्यम् पॊरुळाग निऩैत्तिरुप्पार्क्कु मुक्तऩ् परमसाम्यत्तै अडैयुमॆऩ्ऱुम् तादृक्कामॆऩ्ऱुञ्जॊल्लुगिऱ श्रुतिकळुम् विरोधिक्कुम्।
४२तमाहोबिल-यतिः
सायुज्यशब्दत्तिऱ्कु ब्रह्मजीवयोः स्वरूपैक्यम् अर्थ मॆऩ्ऱु सॊल्लुगिऱवर्गळुडैय पक्षत्तै निरसिक्किऱार् शब्दशक्तियऩ्ऱिक्केयिरुक्क इत्यादिना । शब्दशक्तियऩ्ऱिक्के यिरुक्क - सायुज्यशब्दम् स्वरूपैक्यत्तिले शक्तमिल्लामलिरुक्क, इदऩाल् सायुज्यशब्दम् तऩक्कु शक्यमिल्लाद जीवब्रह्मस्वरूपैक्यत्तैच् चॊल्लुमागिल् घटशब्दमुम् तऩक्कु शक्यमिल्लाद पटत्तैच् चॊल्ल प्रसङ्गिक्कुमॆऩ्गिऱ अनिष्टप्रसङ्गमभिप्रेतम्।
भेदश्रुतिकळुम् विरोधिक्क इति ।
भेदश्रुतिकळावऩ -
‘‘पृथग्-आत्मानं प्रेरितारञ्च मत्वा’’
‘‘तयोर् अन्यः पिप्पलं स्वाद्वत्ति’’
‘‘नित्यो नित्यानां … एको बहूनां यो विदधाति कामान्’’
इत्यादि ।
इदऩाल् सायुज्य-शब्दत्तिऱ्कु जीवब्रह्मस्वरूपैक्यम् अर्थमॆऩ्ऱु ऎण्णिऩाल् भेदश्रुतिकळ् बाधितङ्गळाग वेण्डिवरुमॆऩ्गिऱ श्रुत्यर्थापत्ति अभिप्रेतम्।
निऩैत्तिरुप्पार्क्कु इति । इदऩाल् अवर्गळुडैय निऩैविऱ्कुक् कारणम् दुर्ज्ञेयम् ऎऩ्ऱद् आयिऱ्ऱु।
अन्द निऩैवु श्रुतिविरुद्धमॆऩ्गिऱार् मुक्तऩित्यादिना ।
श्रुतिकळुम् -
‘‘निरञ्जनः परमं साम्यमुपैति’’
‘‘यथोदकं शुद्धे शुद्धम् आसिक्तं
तादृगेव भवति’’
‘‘एवं मुनेर् विजानत आत्मा भवति गौतम’’
इत्यादिश्रुतिकळुम्, विरोधिक्कुम् - साम्यमुम् तादृक्त्वमुम् भेदघटितमागैयाले स्वरूपैक्यत्तोडु विरोधिक्कुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘‘मम साधर्म्यम् आगताः’’(गीता १४-२।)
ऎऩ्ऱु गीताचार्यऩुम् अरुळिच् चॆय्दाऩ्।
नीलमेघः (सं)
‘‘मम साधर्म्यम् आगताः’’(गीता १४-२।)
इति गीताचार्यो ऽप्य् अनुजग्राह ।
English
The author of the Gita has conveyed the same idea in :-
“They will attain my likeness (sādharmyam)”.
Español
El autor de la Gita ha transmitido la misma idea en:-
“Ellos alcanzarán mi semejanza (Sādharmyam)”.
मूलम्
‘‘मम साधर्म्यमागताः’’(गीता १४-२।) ऎऩ्ऱु गीताचार्यऩुमरुळिच्चॆय्दाऩ्।
४२तमाहोबिल-यतिः
गीतास्मृतिविरोधमुम् वरुमॆऩ्गिऱार् मम साधर्म्यमागता इत्यादिना ।
व्यास-निर्णयः
विश्वास-प्रस्तुतिः
इव्व्-अर्थत्तै
परेण पर-धर्मी च
भवत्य् एष समेत्य वै ।
विशुद्ध-धर्मा शुद्धेन
बुद्धेन च स बुद्धिमान् ॥
नीलमेघः (सं)
अमुम् अर्थं
परेण पर-धर्मी च
भवत्य् एष समेत्य वै ।
विशुद्ध-धर्मा शुद्धेन
बुद्धेन च स बुद्धिमान् ॥
English
“The jīva released from bondage (i.e.) the mukta,
attains the Supreme Being
and acquires attributes similar to those of the Supreme Being.
He too becomes free from all imperfections when he reaches Him.
Having attained the Omniscient Brahman, he, too, becomes omniscient.
Español
“El Jīva liberado de la esclavitud (es decir) el Mukta,
alcanza el ser supremo
y adquiere atributos similares a los del ser supremo.
Él también se libera de todas las imperfecciones cuando lo alcanza.
Habiendo alcanzado el omnisciente Brahman, él también se vuelve omnisciente.
मूलम्
इव्वर्थत्तै ‘‘परेण परधर्मी च भवत्येष समेत्यवै । विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् ॥
४२तमाहोबिल-यतिः
साधर्म्यमे सायुज्यशब्दार्थमॆऩ्बदिल् मोक्षधर्मत्तिलुळ्ळ वसिष्ठकराळसंवादवचनङ्गळुम् प्रमाणमॆऩ्गिऱार् इव्वर्थत्तैयित्यादिना । परेणेति । एषः – मुक्तः, परेण – परब्रह्मत्तोडु, समेत्य – संश्लेषत्तैयडैन्दु, परब्रह्मत्तै अनुभवित्तु ऎऩ्ऱबडि। परधर्मी च – परस्य ये धर्माः, तत्सदृशधर्मवान् भवतीत्यर्थः ।
इप्पडि सामान्यमाग प्रतिज्ञातमाऩ समानधर्मवत्वत्तै विशेषतः व्यपदेशिक्किऱार् विशुद्धधर्मा शुद्धेनेत्यादिना । एष इत्यनुषज्यते । एषः – मुक्तः, शुद्धेन – कर्मसम्बन्धशून्येन ब्रह्मणा, समेत्य – अनुभवरूपसम्बन्धत्ताले संश्लेषित्तु, विशुद्धधर्मा भवति – कर्मसम्बन्धराहित्यरूपविशुद्धधर्मवान् भवति । सः – मुक्तः, बुद्धेन – सर्वज्ञऩाऩ भगवाऩोडु, समेत्य – संश्लेषित्तु, बुद्धिमान् – सर्वज्ञ ऩागिऱाऩ्।
विश्वास-प्रस्तुतिः
+++(कर्मणो)+++ विमुक्त-धर्मा मुक्तेन
समेत्य भरतर्षभ! ।
+++(दुःख-)+++वियोग-धर्मणा चैव
वियोगात्मा भवत्य् अपि ॥
नीलमेघः (सं)
+++(कर्मणो)+++ विमुक्त-धर्मा मुक्तेन
समेत्य भरतर्षभ! ।
+++(दुःख-)+++वियोग-धर्मणा चैव
वियोगात्मा भवत्य् अपि ॥
विश्वास-टिप्पनी
व्य्-उपसर्ग उभयत्र समान इत्य् अप्य् आनन्द-तारतम्याभाव उक्तः।
English
Having reached Him who is free from the bondage of karma,
he, too, becomes free from karma.
Having attained Bhagavān who is free from suffering and sorrow,
he, too, becomes free from them.
Español
Habiendo llegado a él que está libre de la esclavitud del karma,
Él también se libera del karma. Habiendo alcanzado Bhagavān que está libre de sufrimiento y tristeza,
Él también se libera de ellos.
मूलम्
विमुक्तधर्मामुक्तेन समेत्य भरतर्षभ! ।
वियोगधर्मणा चैव वियोगात्मा भवत्यपि ॥
४२तमाहोबिल-यतिः
मुक्तेन – संसारबन्धरहितऩाऩ ब्रह्मत्तोडु, विमुक्तधर्मा भवति – विमुक्तमाऩ संसारसम्बन्धरूपधर्मवान् भवति । भरतर्षभ – भरतश्रेष्ठऩाऩ कराळजनकऩे! वियोगधर्मणा – दुःखवियोग-धर्मवता ब्रह्मणा, वियोगात्मा भवति – दुःखवियोगरूपधर्मवान् भवति ।
विश्वास-प्रस्तुतिः
विमोक्षिणा+++(→महानन्देन)+++ विमोक्षी च
समेत्येह तथा भवेत् ।
+++(कर्मान्तरामूल-)+++शुचि-कर्मणा शुचिश् चैष
भवत्य् अमित-दीप्तिमान् ॥
नीलमेघः (सं)
विमोक्षिणा+++(→महानन्देन)+++ विमोक्षी च
समेत्येह तथा भवेत् ।
+++(कर्मान्तरामूल-)+++शुचि-कर्मणा शुचिश् चैष
भवत्य् अमित-दीप्तिमान् ॥
English
Having reached Him who is blissful,
he, too, becomes blissful.
O best of Bharatas, having attained Bhagavān who acts by His will alone
(without being influenced by karma),
he, too, acts merely by his will.
He becomes resplendent
Español
Habiendo alcanzado al que es feliz,
Él también se vuelve feliz.
Oh lo mejor de Bharatas, habiendo alcanzado Bhagavān que actúa solo por su voluntad
(sin ser influenciado por el karma),
Él también actúa simplemente por su voluntad.
Se vuelve resplandeciente
मूलम्
विमोक्षिणा विमोक्षी च समेत्येह तथा भवेत् ।
शुचिकर्मणा शुचिश्चैष भवत्यमितदीप्तिमान्
४२तमाहोबिल-यतिः
विमोक्षिणा – महानन्दवता ब्रह्मणा, विमोक्षी भवति – महानन्दवान् भवति। ‘‘मुक्तिर्मोक्षो महानन्द’’ इति निघण्टुः । शुचिकर्मणा – पुण्यपापमूल मल्लाद व्यापारत्तैयुडैय ब्रह्मत्तोडे, शुचिश्च भवति ।
विश्वास-प्रस्तुतिः
+++(त्रैगुण्यापेक्षया)+++ विमलात्मा च भवति
समेत्य विमलात्मना ।
+++(प्राकृत-देह-रहिततया)+++ केवलात्मा तथा चैषः
केवलेन समेत्य वै ॥
नीलमेघः (सं)
+++(त्रैगुण्यापेक्षया)+++ विमलात्मा च भवति
समेत्य विमलात्मना ।
+++(प्राकृत-देह-रहिततया)+++ केवलात्मा तथा चैषः
केवलेन समेत्य वै ॥
English
and having attained Bhagavān
who is without the qualities (of prakṛti)
he, too, is without those qualities.
Having reached Brahman who is without the body and the senses constituted of matter (Prakṛti),
he, too, becomes free from them.
Español
y habiendo alcanzado Bhagavān
Quién no tiene las cualidades (de Prakṛti)
Él también está sin esas cualidades.
Habiendo llegado a Brahman, que no tiene el cuerpo y los sentidos constituidos de la materia (prakṛti),
Él también se libera de ellos.
मूलम्
विमलात्मा च भवति समेत्य विमलात्मना ।
केवलात्मा तथा चैषः केवलेन समेत्य वै ॥
४२तमाहोबिल-यतिः
विमलात्मना – सत्त्वादिगुणरहितऩाऩ ब्रह्मत्तोडु, विमलात्मा च – सत्त्वादिरहितऩागिऱाऩ्।
केवलेन – प्राकृतदेहेन्द्रियादिरहितऩाऩ ब्रह्मत्तोडे, केवलात्मा – प्राकृतदेहेन्द्रियादिसम्बन्धरहितो भवति ।
विश्वास-प्रस्तुतिः
स्वतन्त्रश् +++(=अ-कर्म-वश्यः)+++ च स्वतन्त्रेण
स्वतन्त्रत्वम् उपाश्नुते ।
नीलमेघः (सं)
स्वतन्त्रश् +++(=अ-कर्म-वश्यः)+++ च स्वतन्त्रेण
स्वतन्त्रत्वम् उपाश्नुते ।
English
Having attained the Supreme Being who is independent of karma, he too, becomes independent.
Español
Habiendo alcanzado el ser supremo que es independiente del karma, él también se vuelve independiente.
मूलम्
स्वतन्त्रश्च स्वतन्त्रेणस्वतन्त्रत्वमुपाश्नुते ।
४२तमाहोबिल-यतिः
स्वतन्त्रेण – अकर्मवश्यऩाऩ ब्रह्मत्तोडु, स्वतन्त्रश्च सन् स्वतन्त्रत्वमुपाश्नुते – अकर्मवश्यतैयै यडैगिऱाऩ्।
विश्वास-प्रस्तुतिः
एतावद् एतत् कथितं मया ते
तथ्यं महाराज! यथार्थ-तत्वम् ।
अमत्सरस् त्वं प्रतिगृह्य चार्थं
सनातनं ब्रह्म विशुद्धम् आद्यम् +++(उपास्व)+++
(भारतम् शान्ति-पर्व ३१३-२६-३१)
नीलमेघः (सं)
एतावद् एतत् कथितं मया ते
तथ्यं महाराज! यथार्थ-तत्वम् ।
अमत्सरस् त्वं प्रतिगृह्य चार्थं
सनातनं ब्रह्म विशुद्धम् आद्यम् +++(उपास्व)+++
(भारतम् शान्ति-पर्व ३१३-२६-३१)
English
I have thus described the truth to you, O great king,
just as it is in reality.
Having accepted this teaching with a mind free from discontent (asuya),
meditate on Brahman who is eternal and free from all imperfections
and who is the (ultimate) cause of the world”.
Español
Por lo tanto, te he descrito la verdad, oh gran rey,
tal como es en realidad.
Habiendo aceptado esta enseñanza con una mente libre de descontento (asuya),
Medita en Brahman, que es eterno y libre de todas las imperfecciones
Y quién es la causa (definitiva) del mundo “.
मूलम्
एतावदेतत्कथितं मया ते
तथ्यं महाराज! यथार्थतत्वम् ।
अमत्सरस्त्वं प्रतिगृह्य चार्थं
सनातनं ब्रह्म विशुद्धमाद्यम्’’
(भारतम् शान्ति-पर्व ३१३-२६-३१)
४२तमाहोबिल-यतिः
एतावदिति । मोक्षविषयत्तिल् एतावत् - इव्वळवु पर्यन्तम्, यथार्थतत्वं – प्रामाणिकार्थतत्वत्तै अतिक्रमिक्कामल्, ते - उऩक्कु, कथितं - सॊल्लप्पट्ट, एतत् – समानधर्मत्वादि । तथ्यं – सत्यमित्यर्थः, अमत्सरः – पक्षपातमिल्लाद, त्वं - नीयाऩवऩ्, अदावदु भेदाभेदमतङ्गळिल् पक्षपात मिऩ्ऱिक्के शास्त्रैकशरणऩागप्पोन्द नी ऎऩ्ऱबडि। अर्थं – मुक्तऩुक्कुम् ब्रह्मत्तिऱ्कुमुळ्ळ साधर्म्यादिरूपमाऩ पदार्थत्तै। प्रतिगृह्य – यथार्थमाग अङ्गीकरित्तु, विशुद्धमाद्यं सनातनं ब्रह्म, उपास्वेति शेषः ।
विश्वास-प्रस्तुतिः
ऎऩ्ऱु वसिष्ठ-कराळ-संवादत्तिल् परक्कप् पेसि,
इदुवे परमार्थम् ऎऩ्ऱु महर्षि निगमित्ताऩ्।
नीलमेघः (सं)
इति वसिष्ठ-कराल-संवादे विस्तरेणोक्त्वा
अयमेव परमार्थ इति महर्षिर् निगमयाम् आस ।
English
The Maharshi (Vyāsa) has also (thus) expressed this idea at great length in the discourse between Vasiṣṭa and Karala and concludes by saying that this is the supreme truth.
Español
El Maharshi (Vyāsa) también (por lo tanto) ha expresado esta idea en gran
Longitud en el discurso entre Vasiṣṭa y Karala
y concluye diciendo que esta es la verdad suprema.
मूलम्
ऎऩ्ऱु वसिष्ठकराळसंवादत्तिल् परक्कप्पेसि, इदुवे परमार्थमॆऩ्ऱु महर्षिनिगमित्ताऩ्।
४२तमाहोबिल-यतिः
परक्कप्पेसि - विस्तृतमागप्पेसि, इदुवे - इस्साधर्म्यमे, परमार्थ मॆऩ्ऱु महर्षि निगमित्ताऩिदि । ‘‘एतावदेतत्कथितं मया ते तथ्यं’’ ऎऩ्ऱु मुडिक्कैयाल् परमार्थमॆऩ्ऱु निगमित्ताऩॆऩ्ऱबडि। इदऩाल् साधर्म्यादिगळॆल्लाम् व्यावहारिकङ्गळॆऩ्ऱुम्, अत एव मिथ्याविषयङ्गळॆऩ्ऱुम् कल्बिक्कुम् पक्षम् दूरोत्सारितमायिऱ्ऱु।
विश्वास-प्रस्तुतिः
इङ्गु मुक्तऩै स्वतन्त्रऩ् ऎऩ्गिऱदु कर्मवश्यऩ् अऩ्ऱ् ऎऩ्ऱ बडि।
नीलमेघः (सं)
अत्र मुक्त-विषये स्वतन्त्र इत्य्-उक्तिः अकर्मवश्यत्वपरा।|
English
In the passage cited above,
the mukta is called ‘independent’ (svatantra ),
because he is free from the influence of past karma.
Español
En el pasaje citado anteriormente,
El mukta se llama ‘independiente’ (svatantra),
Porque está libre de la influencia del karma pasado.
मूलम्
इङ्गु मुक्तऩै स्वतन्त्रऩॆऩ्गिऱदु कर्मवश्यऩऩ्ऱॆऩ्ऱबडि।
४२तमाहोबिल-यतिः
उपात्तवचनङ्गळिल् ‘‘स्वतन्त्रश्च स्वतन्त्रेण’’ ऎऩ्ऱु स्वातन्त्र्यम् सॊल्लप्पट्टिरुप्पदाल् स्वतन्त्रब्रह्मैक्यपरत्वशङ्गै वरुमागैयाल् अदै निवर्तिप्पिक्किऱार् इङ्गु मुक्तऩै स्वतन्त्रऩॆऩ्गिऱदु अकर्मवश्यऩॆऩ्ऱबडि इति ।
विश्वास-प्रस्तुतिः
मुक्त-विषयम् आऩ स्वराट्-छब्दत्तै
‘‘अ-कर्म-वश्यः’’ ऎऩ्ऱु
भाष्यकारर् व्याख्यानम् पण्णिय् अरुळिऩार्।
नीलमेघः (सं)
मुक्त-विषयं स्वराट्-शब्दम्
“अ-कर्म-वश्यः” इति भाष्य-कारो व्याचचक्षे ।
English
The Bhāṣyakāra (Śrī Rāmānuja) has explained the meaning of the word Svarat (literally the independent king)
as being not subject to karma.
Español
El Bhāṣyakāra (śrī rāmānuja) ha explicado el significado de la palabra svarat (literalmente el rey independiente)
como no estar sujeto al karma.
मूलम्
मुक्तविषयमाऩ स्वराट्छब्दत्तै ‘‘अकर्मवश्यः’’ ऎऩ्ऱु भाष्यकारर् व्याख्यानम् पण्णियरुळिऩार्।
४२तमाहोबिल-यतिः
बद्धदशैयिल् कर्मपरवशऩाऩ मुक्तऩै स्वतन्त्रऩॆऩ्ऱाल् अन्द कर्मपारवश्यम् कऴिन्दवऩॆऩ्ऱे सॊल्लवेण्डुमिऱे।
इदिल् श्रीभाष्यकारसम्मतियैक् काट्टुगिऱार् मुक्तविषयमाऩ स्वराट्शब्दत्तै इत्यादिना ।
ऐक्य-वाक्य-निर्वाहः
विश्वास-प्रस्तुतिः
इप्पडि श्रुति-स्मृति-सूत्रङ्गळिले साम्यम् कण्ठोक्तम् आगैयाल्
मुक्त-दशैयिल् ऐक्यम् तोऩ्ऱिऩव् इडङ्गळ् ऎल्लाम्
‘‘राम-सुग्रीवयोर् ऐक्यं
देव्य् एवं+++(=पूर्वोक्तवत्|आवयोर् इव| सुग्रीव-दास-प्रेषणं यावत्)+++ समजायत +++(विचित्र-घटनम्)+++।+++(5)+++
(रामायणम् सुन्दरकाण्डम् ३५-५१।)
इत्य्-आदिगळिऱ् पडिये
भेद-श्रुत्य्-अ-विरोधेन कण्डु-गॊळ्वदु।+++(5)+++
नीलमेघः (सं)
इत्थं श्रुति-स्मृति-सूत्रेषु साम्यस्य कण्ठोक्तत्वात्
युक्त-दशायाम् ऐक्यं प्रतिपादयन्तः सर्वे प्रदेशाः
‘‘राम-सुग्रीवयोर् ऐक्यं
देव्य् एवं+++(=पूर्वोक्तवत्|आवयोर् इव| सुग्रीव-दास-प्रेषणं यावत्)+++ समजायत +++(विचित्र-घटनम्)+++।+++(5)+++
’’
(रामायणम् सुन्दरकाण्डम् ३५-५१।)
इत्य्-आद्य्-उक्त-रीत्या भेद-श्रुत्य्-अ-विरोधेन नेयाः ।
विश्वास-टिप्पनी
एवम् इत्यस्यार्थत्रयम् -
- पूर्वोक्तरीत्या
- आवयोस् सीता-हनुमतोर् मोलनम् इव
- लक्ष्मण-सद्-भावे मत्-प्रेषणम् यथा
English
Thus since in the śrutis, the smṛtis and the sūtras,
resemblance between the mukta and Brahman (sāmyam) is explicitly stated,
those places in the texts which seem to speak of identity (aikyam) between the mukta and Brahman in the state of release from bondage
have to be explained in a manner that would not be inconsistent
with the śruti s which declare difference between the jīva and Brahman.
The word aikyam or (identity ) in such passages
should be construed in the same manner as in the śloka : >
“The aikyam between Rāma and Sugrīva arose O, Lady, in this way.”
(Here aikyam means friendship, identity not of selfs but of interests).
Español
Así, ya que en los śrutis, los smṛtis y los sūtras,
La semejanza entre Mukta y Brahman (Sāmyam) se afirma explícitamente,
Esos lugares en los textos que parecen hablar de identidad (aikyam) entre Mukta y Brahman en el estado de liberación de la esclavitud
tener que ser explicado de una manera que no sería inconsistente
con los Śrutis que declaran la diferencia entre Jīva y Brahman.
La palabra aikyam o (identidad) en tales pasajes
debe interpretarse de la misma manera que en el Śloka:
“El aikyam entre Rāma y Sugrīva surgió O, dama, de esta manera”.
(Aquí Aikyam significa amistad,
identidad no de sí mismo, sino de intereses).
मूलम्
इप्पडि श्रुतिस्मृतिसूत्रङ्गळिले साम्यम् कण्ठोक्तमागैयाल् मुक्तदशैयिल् ऐक्यम् तोऩ्ऱिऩ विडङ्गळॆल्लाम् ‘‘रामसुग्रीवयोरैक्यं देव्येवं समजायते’’(रामायणम् सुन्दरकाण्डम् ३५-५१।) त्यादिगळिऱ्पडिये भेदश्रुत्यविरोधेन कण्डुगॊळ्वदु।
४२तमाहोबिल-यतिः
इप्पडि परमसाम्यम् सॊल्लुगिऱ श्रुत्यादिगळैक्कॊण्डु मोक्षदशैयिल् मुक्तऩुक्कु ब्रह्मत् तोडु परमसाम्यमे तथ्यमॆऩ्ऱु निर्णयित्ताल् मुक्तिदशैयिलेये
‘‘ब्रह्म वेद - ब्रह्मैव भवती’’त्यादि श्रुतिकळुक्कुम्,
‘‘तद्-भाव-भावम् आपन्नस्
तदासौ परमात्मना ।
भवत्य् अभेदी, भेदश् च
तस्याज्ञान-कृतो भवेत्॥’’ +++(4)+++
‘‘विभेद-जनके ज्ञाने
नाशम् आत्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम्
अ-सन्तं कः करिष्यति॥’’
इत्यादि स्मृतिकळुक्कुम् निर्वाहमॆङ्ङऩेयॆऩ्ऩिल् समाधानमरुळिच्चॆय्गिऱार् इप्पडि श्रुतिस्मृतीत्यादिना ।
कण्ठोक्तमागैयालिति । कण्ठोक्तत्वात् साम्यश्रुतियाऩदु अन्यथासिद्ध्यनर्हमॆऩ्ऱु करुत्तु। ऐक्यम् तोऱ्ऱिऩविडङ्गळॆल्लामिति । सामानाधिकरण्यादिना अन्यतासिद्ध्यर्हमाऩ ऐक्यम् प्रतीतमाऩविडङ्गळॆल्लाम् ऎऩ्ऱबडि। भेदश्रुत्यविरोधेन ऐक्यनिर्वाहप्रकारत्तैक् काट्टु किऱार् रामसुग्रीवयोरित्यादिना । ऐक्यं – तुल्यमनोभाववत्वम्, एवं समजायत – अन्तःपुरत्तिऱ्कु ऎऩ्ऩै तूदऩाक्कुम्बडियाग उण्डायिऱ्ऱॆऩ्गै। रामसुग्रीवर्गळुक्कु मनोभावैक्यम् तविर स्वरूपैक्यम् सॊल्लमुडियादिऱे। अप्पडिये अत्यन्तसाम्यत्ताले जीवब्रह्मणोः अभेदव्यपदेशत्तै निर्वहिक्कलामॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इङ्ङऩ् अल्लाद बोदु
यदा तु मन्यते ऽन्योऽहम्
अन्य एष इति द्विजः ।
तदा स केवली-भूतष्
षड्-विंशम् अनुपश्यति ॥
नीलमेघः (सं)
अन्यथा,
यदा तु मन्यते ऽन्योऽहम्
अन्य एष इति द्विजः ।
तदा स केवली-भूतष्
षड्-विंशम् अनुपश्यति ॥
English
If it were not construed in this way,
(1) “When the person who is twice-born (dvija) sees that he is different from the Supreme Being
and that the Supreme Being is different from himself,
he becomes free from bondage
and will see for ever (Bhagavān who is) the 26th real.
Español
Si no se interpretó de esta manera,
(1) “Cuando la persona que tiene dos veces (dvija) ve que es diferente del ser supremo
y que el ser supremo es diferente de sí mismo,
se libera de la esclavitud
y veré para siempre (bhagavān que es) el 26 de verdad.
मूलम्
इङ्ङऩल्लादबोदु
‘‘यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः ।
तदा स केवलीभूतष्षड्विंशमनुपश्यति ॥
४२तमाहोबिल-यतिः
विपक्षत्तिल् बाधकम् अरुळिच्चॆय्गिऱार् इङ्ङऩल्लादबोदु इत्यादिना । यदात्वित्यादि । यदा – ऎप्पॊऴुदु, द्विजः – द्विजऩाऩवऩ्, अहं - नाऩ्, अन्यः – परमात्मस्वरूपत्तैक्काट्टिलुम् विलक्षणस्वरूपत्तैयुडैयवऩ्। एषः - इन्द परमात्मावुम्, अन्यः – मत्स्वरूपाद्विलक्षणस्वरूपऩ्। इति मन्यते - ऎऩ्ऱु तॆरिन्दुक् कॊळ्ळुगिऱाऩो, तदा - अप्पॊऴुदु, सः – तादृशज्ञानमुळ्ळ जीवात्मा, केवली- भूतः – प्राकृतदेहादिरहितऩाय्क्कॊण्डु, षड्विंशमनुपश्यति – श्रुतियिल् षड्विंशतत्त्वमागच् चॊल्लप्पट्ट परमात्मावै परमपदत्तिल् साक्षात्करिक्किऱाऩॆऩ्ऱबडि ।
विश्वास-प्रस्तुतिः
अन्यश् चराजन्! स +++(२६-तमः)+++ परस्
तथान्यः पञ्चविंशकः ।
तत्-स्थत्वाद् अनुपश्यन्ति
ह्य् एक एवेति साधवः ॥
नीलमेघः (सं)
अन्यश् चराजन्! स +++(२६-तमः)+++ परस्
तथान्यः पञ्चविंशकः ।
तत्-स्थत्वाद् अनुपश्यन्ति
ह्य् एक एवेति साधवः ॥
English
The Supreme Being is one
and the jīva– who is the 25th real - is another.
Since the Supreme Being is within him (the jīva),
good men call them one.
Español
El ser supremo es uno
Y el Jīva, que es el 25 verdadero, es otro.
Dado que el ser supremo está dentro de él (el Jīva),
Los buenos hombres los llaman uno.
मूलम्
अन्यश्चराजन्! स परस्तथान्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः ॥
४२तमाहोबिल-यतिः
अन्यश्चेति । सः - अन्द परमात्मावाऩवऩ्। अन्यश्च – जीवात्मस्वरूपत्तैक्काट्टिलुम् विलक्षणऩ्। पञ्चविंशकः – जीवात्मा च, तथा - अव्विदमे, अन्यः – परमात्मस्वरूपत्तैक्काट्टिलुम् विलक्षणऩ्। तर्हि, जीवात्मावुम् परमात्मावुम् एकऩॆऩ्ऱु साधुक्कळ् ऎण्णुवाऩेऩॆऩ्ऩ वरुळिच्चॆय्गिऱार् तत्स्थत्वादिति । अन्तर्यामितया जीवान्तस्थितत्वात् जीवात्मावुम् परमात्मावुम् एकऩॆऩ्ऱु साधुक्कळ् पार्क्किऱार्गळेयॊऴिय, स्वरूपैक्यत्तिऩालऩ्ऱॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
अन्यश् च राजन्! स परस्
तथान्यः पञ्चविंशकः ।
तेनैतन् नाभिजानन्ति
पञ्च-विंशकम् अच्युतम् ॥
नीलमेघः (सं)
अन्यश् च राजन्! स परस्
तथान्यः पञ्चविंशकः ।
तेनैतन् नाभिजानन्ति
पञ्च-विंशकम् अच्युतम् ॥
English
The Supreme Being, O, king, is different from the jīva,
and the jīva, who is the 25th real, is different from the 24 reals.
Therefore good men do not consider the jīva,
who is the 25th real,
as being identical with the Supreme Being.
Español
El Ser Supremo, O, Rey, es diferente del Jīva,
Y el Jīva, que es el 25 real, es diferente de los 24 reales.
Por lo tanto, los hombres buenos no consideran el Jīva,
Quien es el 25 en realidad
como es idéntico al ser supremo.
मूलम्
अन्यश्च राजन्! स परस्तथान्यः पञ्चविंशकः ।
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् ॥
४२तमाहोबिल-यतिः
अन्यश्चेति । तेन – परस्परभिन्नत्वरूपहेतुविऩाले, एतत् - इन्द, अच्युतं – परमात्मावै, पञ्चविंशकं – पृथिव्यादिचतुर्विंशतितत्त्वात्परऩाय्, पञ्चविंशति तत्त्वमाऩ जीवऩाग, नाभिजानन्ति – नाङ्गीकुर्वन्तीत्यर्थः ।
विश्वास-प्रस्तुतिः
जन्म-मृत्यु-भयाद् भीतास्
साङ्ख्य+++(→ज्ञान)+++-योगाश् च काश्यप! ।
षड्विंशम् अनुपश्यन्ति
शुचयस् तत्-परायणाः॥
(भारतम् शान्ति-पर्व ३२३-७७-८०)
नीलमेघः (सं)
जन्म-मृत्यु-भयाद् भीतास्
साङ्ख्य+++(→ज्ञान)+++-योगाश् च काश्यप! ।
षड्विंशम् अनुपश्यन्ति
शुचयस् तत्-परायणाः॥
(भारतम् शान्ति-पर्व ३२३-७७-८०)
English
So in dread of birth and death,
(they perform, O Kasyapa, karma yoga,
acquire thereby purity of mind,)
and then perform jñāna yoga,
and then meditate on the Supreme Being as the supreme object of attainment.
Español
Entonces, en temor de nacimiento y muerte,
(actúan, oh Kasyapa, karma yoga,
Adquirir así la pureza mental,)
y luego realizar jñāna yoga,
y luego medita en el ser supremo
como el objeto supremo de logro.
मूलम्
जन्ममृत्युभयाद्भीतास्साङ्ख्ययोगाश्च-काश्यप! ।
षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः॥
४२तमाहोबिल-यतिः
फ़्फ़्जन्मेति । हे काश्यप! – ओ काश्यपऩे! जन्ममृत्युभयाद्भीताः – जन्ममृत्युभयङ्गळै विचिन्त्य भीतर्गळाऩ, साङ्ख्ययोगाश्च – सङ्ख्या – बुद्धिः, तत्सम्बन्धियोगः, साङ्ख्ययोगः, ज्ञानयोगनिष्ठर्गळुमॆऩ्ऱबडि। शुचयः – कर्मयोगत्ताले परिशुद्धमनस्कर्गळाऩ, तत्परायणाः – परब्रह्मत्तैये परमप्राप्यमाग ऎण्णुगिऱ भक्तियोगनिष्ठर्गळुम्, षड्विंशं – षड्विंशतत्त्वमाऩ परमात्मावै, अनुपश्यन्ति – प्रत्यक्ष्समानाकारमाऩ भक्तियोगत्तिले विषयीकुर्वन्ति ।
विश्वास-प्रस्तुतिः
‘‘उत्तमः पुरुषस्त्वन्यः’’
(गीता १५-१७।),
नीलमेघः (सं)
‘‘उत्तमः पुरुषस्त्वन्यः’’
(गीता १५-१७।),
English
(2) Puruṣottama is different from both the baddha and mukta.
He is called the Supreme Being.
Español
(2) Puruṣottama es diferente de Baddha y Mukta.
Se le llama el ser supremo.
मूलम्
‘‘उत्तमः पुरुषस्त्वन्यः’’(गीता १५-१७।),
४२तमाहोबिल-यतिः
उत्तम इत्यादि । उत्तमः पुरुषः – उत्तमऩाऩ पुरुषऩ्, अन्यः – ‘‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च’’ ऎऩ्ऱु कीऴ्च्चॊऩ्ऩ बद्धमुक्तरूपर्गळाऩ क्षराक्षरपुरुषर्गळैक् काट्टिलुम् अत्यन्तविलक्षणऩॆऩ्गै।
विश्वास-प्रस्तुतिः
तत्र यः परमात्मा तु
स नित्यो निर्गणस् स्मृतः ।
स तु नारायणो ज्ञेयस्
सर्वात्मा पुरुषो हि सः ॥
नीलमेघः (सं)
तत्र यः परमात्मा तु
स नित्यो निर्गणस् स्मृतः ।
स तु नारायणो ज्ञेयस्
सर्वात्मा पुरुषो हि सः ॥
English
(3) He who is within the jīva as his Inner Ruler –
He is eternal;
He is free from the qualities of prakṛti;
He should be known as Nārāyaṇa;
He is the soul of all
and is called Puruṣa by the Vedas.
Español
(3) El que está dentro del Jīva como su gobernante interno -
Él es eterno;
Está libre de las cualidades de Prakṛti;
Debería ser conocido como nārāyaṇa;
El es el alma de todos
y se llama Puruṣa por los Vedas.
मूलम्
तत्र यः परमात्मा तु स नित्यो निर्गणस्स्मृतः ।
स तु नारायणो ज्ञेयस्सर्वात्मा पुरुषोहि सः ॥
४२तमाहोबिल-यतिः
तत्रेति । तत्र - जीवात्माविल्, अन्तर्यामितया अवस्थितः, यः परमात्मा, स तु, नित्यः – कालपरिच्छेदरहितऩागवुम्, निर्गुणः – सत्वादिगुणरहितऩागवुम्, स्मृतः – स्मरिक्कप्पट्टाऩ्, स तु - अवऩे, नारायणो ज्ञेयः – नारायणऩॆऩ्ऱु अऱियत्तक्कवऩ्। सर्वात्मा – सर्वान्तर्यामि, सः –अवऩे। पुरुषो हि – पुरुषसूक्तत्तिल् सॊल्लप्पट्ट पुरुषोत्तमऩाग प्रसिद्धऩ्।
विश्वास-प्रस्तुतिः
न लिप्यते कर्म-फलैः
पद्म-पत्रम् इवांभसा ।
कर्मात्मात्व् +++(→जीवः)+++ अ-वरो योऽसौ
+++(नानावस्थासु)+++ मोक्ष-बन्धैस् स युज्यते॥”
(भारतम् शान्ति-पर्व ३६१-१४-१५।)
English
The consequences of past karma do not cling to Him,
in the same way as water does not cling to the leaf of the lotus.
The jīva who is inferior to the Supreme Being
becomes subject to bondage owing to past karma
and attains mokṣa by meditating on Brahman.
Español
Las consecuencias del karma pasado no se aferran a él,
De la misma manera que el agua no se aferra a la hoja del loto.
El Jīva que es inferior al ser supremo
se vuelve sujeto a la esclavitud debido al karma pasado
y alcanza Mokṣa meditando en Brahman.
मूलम्
न लिप्यतेकर्मफलैः पद्मपत्रमिवांभसा ।
कर्मात्मात्ववरो योऽसौ मोक्षबन्धैस्सयुज्यते॥”
(भारतम् शान्ति-पर्व ३६१-१४-१५।)
४२तमाहोबिल-यतिः
कर्मफलैर्न लिप्यते - जीवऩ्गळैप्पोल् कर्मङ्गळै अनुष्ठित्तालुम् तत्फलसंसर्गत्तैयडैवदिल्लै यॆऩ्गै। अदॆप्पडि ऎऩ्ऩिल्; पद्मपत्रमिवाम्भसा – पद्मपत्रमाऩदु स्वोपरिस्थितमाऩ जलत्तोडु लेपियातिरुप्पदु पोल्, कर्मात्मा तु – पुण्यपापरूपकर्मव्याप्तऩाय्, अत एव अवरः - कीऴ्प्पट्टवऩाऩ, योऽसौ - यादॊरु जीवऩुण्डो, सः - अवऩ्, मोक्षबन्धैर्यज्यते – मोक्षत्तोडुम् संसारबन्धत्तोडुम् योजिक्कप्पडुगिऱाऩ्।
विश्वास-प्रस्तुतिः
अयः-पिण्डे यथा वह्निर्
भिन्नस् तिष्ठत्य् अ-भिन्नवत् ।
तथा विश्वम् इदं देवो
ह्य् आवृत्य परितिष्ठति॥
(जयाक्यसंहिता। (?))
नीलमेघः (सं)
अयः-पिण्डे यथा वह्निर्
भिन्नस् तिष्ठत्य् अ-भिन्नवत् ।
तथा विश्वम् इदं देवो
ह्य् आवृत्य परितिष्ठति॥
(जयाक्यसंहिता। (?))
English
(4) “Just as fire in a ball of (red-hot) iron seems to be one with the iron,
though it is really different from it,
so the Supreme Being pervades the world
and is inseparable from it”.
Español
(4) “Al igual que el fuego en una bola de hierro (rojo-candado) parece ser uno con el hierro,
Aunque es realmente diferente de eso,
Entonces el ser supremo impregna el mundo
y es inseparable de eso “.
मूलम्
‘‘अयःपिण्डे यथा वह्निर्भिन्नस्तिष्ठत्यभिन्नवत् ।
तथा विश्वमिदं देवो ह्यावृत्यपरितिष्ठति॥’’
(जयाक्यसंहिता। (?))
४२तमाहोबिल-यतिः
इप्पडि जीवात्माविऱ्कुम् परमात्माविऱ्कुम् स्वरूपभेदत्तै उपपादित्तु शास्त्रङ्गळिल् ऐक्यव्यपदेशत्तिऱ्कु निर्वाहम् काट्टुगिऱार् अय इत्यादिना । अयःपिण्डे वह्निः – अयःपिण्डत्तिलिरुक्किऱ वह्नियाऩदु, भिन्नोऽपि – स्वरूपत्ताले अयःपिण्डत्तैक् काट्टिलुम् वेऱुबट्टदाऩालुम्, यथा अभिन्नवत्तिष्ठति – न तु वस्तुतः अभिन्न इति भावः, तथा - अप्पडिये, देवः – नारायणऩाऩवऩ्, विश्वत्तैक्काट्टिलुम् स्वरूपतो भिन्नऩाऩालुम्, इदं विश्वं – इन्द सर्वत्तिलुम्, आवृत्य – अत्यन्तसंश्लेषं प्राप्य, अभिन्नवत् परितिष्ठति - ऒरु वस्तुबोलिरुक्किऱाऩॆऩ्गै। तत एव अयो दहति, तत्वमसीत्यादि व्यवहार इति भावः ।
विश्वास-प्रस्तुतिः
इत्य्-आदि प्रमाण-सहस्रम् विरोधिक्कुम्।
नीलमेघः (सं)
इत्य्-आदि-प्रमाण-सहस्रं विरुध्येत ।
English
it would be in conflict with thousands of authoritative passages like the above following.
Español
Estaría en conflicto con miles de pasajes autorizados como los anteriores ~~ siguientes ~~.
मूलम्
इत्यादि प्रमाणसहस्रम् विरोधिक्कुम्।
निगमनम्
विश्वास-प्रस्तुतिः
आगैयाल् मुक्तऩुक्कु
ज्ञान-भोगादिगळाल् वन्द परम-साम्यमेय् उळ्ळदु।
नीलमेघः (सं)
अतो मुक्तस्य ज्ञान-भोगादि-निबन्धनं परम-साम्यम् एव भवति ।
English
Therefore the perfect resemblance of the jīva (parama samyam) (to Brahman) is only that arising from jñāna and bhoga (enjoyment) and the like.
Español
Por lo tanto, la semejanza perfecta del Jīva (Parama Samyam) (a Brahman) es solo el que surge de jñāna y bhoga (disfrute) y similares.
मूलम्
आगैयाल् मुक्तऩुक्कु ज्ञानभोगादिगळाल् वन्द परमसाम्यमेयुळ्ळदु।
ईश्वर-मुक्त-भेदः
विश्वास-प्रस्तुतिः
ईश्वरऩुक्कु छत्र-चामरादिगळैप् पोले
लक्षणम् आगच् चॊऩ्ऩ
जगत्-कारणत्व–मोक्ष-प्रदत्व–
सर्वाधारत्व–सर्व-नियन्तृत्व–
सर्व-शेषित्व–सर्व-शरीरत्व–
सर्व-शब्द-वाच्यत्व–सर्व-वेद-वेद्यत्व–
सर्व-लोक-शरण्यत्व–सर्व-मुमुक्षूपास्यत्व–
सर्व-फल-प्रदत्व–सर्व-व्याप्त-ज्ञानानन्द-स्वरूपत्व–
लक्ष्मी-सहायत्वादिगळ् प्रतिनियतङ्गळ्।
नीलमेघः (सं)
ईश्वरस्य छत्र-चामरादिवल् लक्षणत्वेनोक्तानि
जगत्-कारणत्व–मोक्ष-प्रदत्व–
सर्वाधारत्व–सर्व-नियन्तृत्व–
सर्व-शेषित्व–सर्व-शरीरत्व–
सर्व-शब्द-वाच्यत्व–सर्व-वेद-वेद्यत्व–
सर्व-लोक-शरण्यत्व–सर्व-मुमुक्षूपास्यत्व–
सर्व-फल-प्रदत्व–सर्व-व्याप्त-ज्ञानानन्द-स्वरूपत्व–
लक्ष्मी-सहायत्वादीनि प्रतिनियतानि ।
English
Iśvara has, for His definition, the following attributes which are like the umbrella and the chamara (insignia of royalty):–
- being the cause of the world,
- the conferring of mokṣa on jīvas,
- being the support of the world,
- being the controller of the world,
- the one for whom all things and all sentient beings exist, the one who has everything for His body,
- the one who is denoted by all words,
- the one who can be understood from all the Vedas,
- the one who is the refuge of all the world,
- the one who should be adored by all those who want mokṣa ,
- the one who grants the fruits (of all actions),
- the one whose essential nature is omnipresence, Jñāna and ānanda (bliss),
- the one who is the spouse of Lakṣmi.
These are peculiar to Him and are His distinctive features.
Español
Iśvara tiene, para su definición, los siguientes atributos que son como el paraguas y el Chamara (insignia de la realeza):–
- Ser la causa del mundo,
- La conferencia de Mokṣa en Jīvas,
- Ser el apoyo del mundo,
- Ser el controlador del mundo,
- Aquel para quien existen todas las cosas y todos los seres sensibles, el que tiene todo por su cuerpo,
- El que se denota por todas las palabras,
- El que puede ser entendido por todos los Vedas,
- El que es el refugio de todo el mundo,
- El que debe ser adorado por todos los que quieran mokṣa,
- El que otorga las frutas (de todas las acciones),
- Aquel cuya naturaleza esencial es la omnipresencia, jñāna y ānanda (dicha),
- El que es el cónyuge de Lakṣmi.
Estos son peculiares para él y son sus características distintivas.
मूलम्
ईश्वरऩुक्कु छत्रचामरादिगळैप्पोले लक्षणमागच् चॊऩ्ऩजगत्कारणत्व मोक्षप्रदत्व सर्वाधारत्व सर्वनियन्तृत्व सर्वशेषित्व सर्वशरीरत्व सर्वशब्दवाच्यत्व सर्ववेदवेद्यत्व सर्वलोकशरण्यत्व सर्वमुमुक्षूपास्यत्व सर्वफलप्रदत्व सर्वव्याप्तज्ञानानन्दस्वरूपत्व लक्ष्मीसहायत्वादिगळ् प्रतिनियतङ्गळ्।
४२तमाहोबिल-यतिः
इत्यादि प्रमाणसहस्रं विरोधिक्कुमिति । इदऩाल् मुक्तियिल् स्वरूपैक्यत्तिऱ्कु बहुप्रमाणविरोधम् सम्भविक्किऱबडियालुम्, ऐक्यबोधककतिपयवचनङ्गळुक्कु निर्वाहमाऩदु, तत्त्स्थत्वादनुपश्यन्ति, अयःपिण्डे यथा वह्निः, इत्यादि प्रमाणङ्गळै अनुसरित्तुप् प्रदर्शितमागैयालुम्, मुक्तियिल् परमसाम्यमे प्रामाणिकमॆऩ्ऱु निर्णयिक्कप्पट्टदु। इव्वळवाले फलितार्थत्तैक् काट्टुगिऱार् आगैयालित्यादिना । आगैयाल् - मुक्तिदशैयिलुम् भेदमे उण्डॆऩ्ऱु निर्वहिक्कैयाल्, ज्ञानभोगादिगळाल् - सर्वसाक्षात्कारत्तालुम्, प्रमेयत्वव्यापकानुकूलत्वप्रकारकानुभवरूपभोगादिगळालुम् ऎऩ्ऱबडि। इप्पडियाऩाल् मुक्तऩुक्किल्लाद परमात्मासाधारणङ्गळाऩ धर्मङ्गळ् ऎवैयॆऩ्ऩ, अवैगळै यरुळिच्चॆय्गिऱार् ईश्वरऩुक्कित्यादिना । लक्षणमागच्चॊऩ्ऩ - असाधारणमागच् चॊऩ्ऩ। मोक्षप्रदत्वेति । मोक्षस्य परमपुरुषार्थत्वात् तत्प्रदत्वम् पृथक् लक्षणमागच् चॊल्लप्पट्टदु। सर्वफलप्रदत्वमॆऩ्गिऱविडत्तिल् सर्वफलशब्दत्तै मोक्षेतरसर्वफलविषयमाग सङ्कोचित्ताल् पौनरुक्त्यादिदोषप्रसङ्गमिल्लै। सर्वाधारत्व सर्वनियन्तृत्व सर्वशेषित्वङ्गळ् सर्वशरीरित्वोपपादकङ्गळ्। लक्ष्मीसहायत्वादीत्यत्र आदिपदात् भूमिनीळानायकत्वगरुडध्वजत्वानन्तभोगशायित्वादीनां सङ्ग्रहः ।
विश्वास-प्रस्तुतिः
मुक्तऩुक्कु आधेयत्व-विधेयत्व-शेषत्वाणुत्वादिगळ् व्यवस्थितङ्गळ्।
नीलमेघः (सं)
मुक्तस्याधेयत्व-विधेयत्व-शेषत्वाणुत्वादीनि व्यवस्थितानि ॥
English
The mukta’s distinctive attributes are the following :
being sustained (by Iśvara);
being controlled by Him, existing only for the Lord (śeṣatva),
being atomic (aṇu) and such others.
Español
Los atributos distintivos del Mukta son los siguientes:
siendo sostenido (por Iśvara);
Ser controlado por él, existente solo para el Señor (Śeṣatva),
Ser atómico (aṇu) y tales otros.
मूलम्
मुक्तऩुक्कु आधेयत्व विधेयत्व शेषत्वाणुत्वादिगळ् व्यवस्थितङ्गळ्।
४२तमाहोबिल-यतिः
इऩिबरमात्माविऱ्कु इल्लामल् मुक्तऩुक्कु व्यवस्थितमाऩ गुणङ्गळैक् काट्टुगिऱार् मुक्तऩुक्कु इत्यादिना । अणुत्वादिगळित्यत्र आदिशब्दम् शरीरत्व पारतन्त्र्य रक्ष्यत्वादिसङ्ग्राहकम्। व्यवस्थितङ्गळ् - परमात्मावृत्तिकळ्।
अ-पुनर्-आवृत्तिः
English
THE MUKTA WILL NEVER BE IN SAMSĀRA AGAIN :
Español
El Mukta nunca volverá a estar en Samsāra:
विश्वास-प्रस्तुतिः
इप् पडिय् आगिल्;
‘‘न संपदां समाहारे
विपदां विनिवर्तने ।
समर्थो विद्यते कश्चित्
तं विना पुरुषोत्तमम्॥’’
(परमसंहिता। (?))ऎऩ्गिऱ निलैय् आय्
नीलमेघः (सं)
एवं सति
‘‘न संपदां समाहारे
विपदां विनिवर्तने ।
समर्थो विद्यते कश्चित्
तं विना पुरुषोत्तमम्॥’’
(परमसंहिता। (?))इत्य्-उक्त-स्थितिकानाम् अ-स्वतन्त्राणां मुक्तानां
येन केनचिद् +धेतुना ऽऽवृत्तिशङ्का किं ना स्याद्
इति चेत् —
English
If it be so,
(as) the jīva’s dependence on Ishvara has been stated in the śloka :-
“For enabling a man to get the good things of life,
and for taking away from him the ills of life,
there is no one other than Puruṣottama who is competent ‘’.
Español
Si es así,
(como) La dependencia del Jīva en Ishvara ha sido declarada en Śloka:-
“Para permitir que un hombre obtenga las cosas buenas de la vida,
y por quitarle los males de la vida, No hay nadie más que Puruṣottama que sea competente ‘’.
मूलम्
इप्पडियागिल्; ‘‘न संपदां समाहारे विपदां विनिवर्तने । समर्थो विद्यते कश्चित्तं विना पुरुषोत्तमम्’’(परमसंहिता। (?)) ऎऩ्गिऱ निलैयाय्
४२तमाहोबिल-यतिः
इप्पडि मुक्तऩुक्कु भगवन्नियाम्यत्वादिगळ् उण्डॆऩ्ऱाल्, भगवत्स्वातन्त्र्यत्ताले पुनरावृत्ति वारादोवॆऩ्ऱु शङ्गित्तु परिहारमरुळिच्चॆय्गिऱार् इप्पडियागिलित्यादिना ।
न सम्पदामिति । समाहारे - सेर्क्किऱ विषयत्तिलो, यद्वा, प्रदान विषयत्तिलो; एदेऩुमॊरु हेतुवाले इति । मुक्तऩुडैय इच्छै, अज्ञानम्, प्रीतिरूपमाऩ अवऩुडैय भक्तिक्कुऱैवाले वन्द स्वतन्त्रऩाऩ ईश्वरऩुडैय इच्छै इत्यादिगळिल् एदेऩुमॊरु हेतुवालेयॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
स्वतन्त्रर् अल्लाद मुक्तरुक्कु
एद् एऩुम् ऒरु हेतुवाले
आवृत्ति-शङ्कै वारादोव्
ऎऩ्ऩिल्;
English
It may be asked whether the mukta
who is not independent (of God) may not,
for some reason or other,
incur the possibility of a return to saṁsāra.
Español
Se puede preguntar si el Mukta
quien no es independiente (de Dios) puede no,
Por alguna razón u otra,
incurrir en la posibilidad de un regreso a Saṁsāra.
मूलम्
स्वतन्त्ररल्लाद मुक्तरुक्कु एदेऩुमॊरु हेतुवाले आवृत्तिशङ्गै वारादोवॆऩ्ऩिल्;
विश्वास-प्रस्तुतिः
अदु वारादु;
नीलमेघः (सं)
सा न स्यात् ।
English
The answer to that question is,
“There will be no such possibility”,
Español
La respuesta a esa pregunta es,
“No habrá tal posibilidad”,
मूलम्
अदु वारादु;
विश्वास-प्रस्तुतिः
‘‘सायुज्यं प्रतिपन्ना ये
तीव्र-भक्तास् तपस्विनः ।
किङ्करा मम ते नित्यं
भवन्ति निरुपद्रवाः॥’’
(परमसंहिता। (?))
ऎऩ्ऱु ताऩेय् अरुळिच् चॆय्दाऩ् इऱे।
नीलमेघः (सं)
‘‘सायुज्यं प्रतिपन्ना ये
तीव्र-भक्तास् तपस्विनः ।
किङ्करा मम ते नित्यं
भवन्ति निरुपद्रवाः॥’’
(परमसंहिता। (?))
इति स्वयम् एवानुजग्राह किल ।
English
for has He not Himself declared :-
“Those who perform bhakti yoga with great devotion
and those who have performed prapatti which is considered as a superior form of penance (tapas)
will obtain sāyujya
and will for ever render service to me.
They will always be free from the ills of saṁsāra”.
Español
Porque no él mismo ha declarado?:-
“Aquellos que realizan bhakti yoga con gran devoción
y aquellos que han realizado Prapatti, que se considera una forma superior de penitencia (tapas)
obtendrá sāyujya
Y para siempre me prestará servicio.
Siempre estarán libres de los males de Saṁsāra “.
मूलम्
‘‘सायुज्यं प्रतिपन्ना ये तीव्रभक्तास्तपस्विनः ।
किङ्करा मम ते नित्यं भवन्ति निरुपद्रवाः’’(परमसंहिता। (?))
ऎऩ्ऱु ताऩे यरुळिच्चॆय्दाऩिऱे।
४२तमाहोबिल-यतिः
सायुज्यमिति । तीव्रभक्ताः – परमभक्तिनिष्ठाः, तपस्विनः – सर्वतपस्सिऱ्कुम् मेऱ्पट्ट न्यासरूपतपो निष्ठास्सन्तः । सायुज्यं प्रतिपन्नाः – समानभोगवत्वत्तै अडैन्दवर्गळाऩ, ये मम किङ्कराः - यादॊरु ऎऩ्ऩुडैय कैङ्कर्यनिष्ठर् कळुण्डो; ते - अवर्गळ्, नित्यं – सर्वकालत्तिलुम्, निरुपद्रवा भवन्ति – पुनरावृत्त्यादि सर्वोपद्रवशून्या भवन्तीत्यर्थः ।
न स्वेच्छया
विश्वास-प्रस्तुतिः
मुमुक्षु-दशैयिल्
केवलाचित्तैयुम् केवल-चित्तैयुम् अनुभविक्कैय् आगिऱ
ऐश्वर्य-कैवल्यङ्गळिल् वैराग्यम् पिऱन्दव्
इदु मुक्तऩुक्कु ब्रह्मात्मकम् आग सर्वत्तैयुम् काण्गैयाले केवलानुभव-प्रसङ्गम् इल्लैयामैयालुम्
अन्द पुरुषार्थान्तरङ्गळिऩ्-उडैय दोषम् ऎल्लाम्
नित्य-प्रत्यक्षितम् आगैयालुम्
प्रतिष्ठितम् आयिऱ्ऱु।
नीलमेघः (सं)
मुमुक्षु-दशायां केवल-चिद्–केवलाचिद्-अनुभव-रूपयोर् ऐश्वर्य-कैवल्ययोर् विषये वैराग्यं जातम्,
मुक्तेन ब्रह्मात्मकतया सर्वस्व साक्षात्-करणेन
केवलानुभव-प्रसङ्गाभावात्,
तत्-पुरुषार्थान्तर-गत-दोषस्य पश्चान्-नित्य-प्रत्यक्षितत्वाच् च
प्रतिष्ठितं सिद्धम् ।
English
Ever in the state of desire for mukti,
the mukta had an aversion to the enjoyment of non-sentient things (matter)
and also to the mere enjoyment of his own self (kaivalya).
This aversion is now well established in him;
for as he sees all things having Brahman as their inner self,
there is no possibility of his enjoying his own self as separate (from everything else),
and as he sees by constant perception (pratyakṣa ) the imperfections of all other objects (than God).
Español
Alguna vez en el estado de deseo de Mukti,
El Mukta tenía una aversión al disfrute de las cosas no sintientes (materia)
y también al mero disfrute de su propio ser (Kaivalya).
Esta aversión ahora está bien establecida en él;
porque como ve todas las cosas teniendo a Brahman como su ser interno,
No hay posibilidad de que disfrute de sí mismo como separado (de todo lo demás),
y como ve por percepción constante (pratyakṣa) las imperfecciones de todos los demás objetos (que Dios).
मूलम्
मुमुक्षुदशैयिल् केवलाचित्तैयुम् केवलचित्तैयुमनुभविक्कैयागिऱ ऐश्वर्यकैवल्यङ्गळिल् वैराग्यम् पिऱन्दविदु मुक्तऩुक्कु ब्रह्मात्मकमाग सर्वत्तैयुम् काण्गैयाले केवलानुभवप्रसङ्गमिल्लै यामैयालुम् अन्द पुरुषार्थान्तरङ्गळिऩुडैय दोषमॆल्लाम् नित्यप्रत्यक्षितमागैयालुम् प्रतिष्ठितमायिऱ्ऱु।
४२तमाहोबिल-यतिः
मुदलिल् स्वेच्छाप्रयुक्तमाऩ पुनरावृत्तियिल्लै यॆऩ्बदै सहेतुकमाग उपपादिक्किऱार् मुमुक्षुदशैयिलित्यादिना । केवलाचित्तैयुम् केवलचित्तैयुम् अनुभविक्कैयागिऱ - चित्तैयुमचित्तैयुम् अब्रह्मात्मकमाग अनुभविक्कैयागिऱ, ऐश्वर्य- कैवल्यङ्गळिल् - ऐश्वर्यशब्दवाच्यमाऩ अतिशयितशब्दादिविषयङ्गळिलुम्, प्रकृतिवियुक्तात्म स्वरूपानुभवरूपमाऩ कैवल्यत्तिलुम्, वैराग्यम् पिऱन्दविदु इति । इदऱ्कु प्रतिष्ठितमायिऱ्ऱु ऎऩ्ब तोडन्वयम्। केवलानुभवप्रसङ्गमिल्लामैयालुम् - अब्रह्मात्मकचेतनाचेतनानुभवत्तिऱ्कु प्रसक्तियिल्लामैयालुम्, पुरुषार्थान्तरङ्गळिऩुडैय – ऐश्वर्य कैवल्यङ्गळुडैय, दोषमॆल्लाम् - अल्पत्वास्थिरत्वादिदोषसप्तकमुम्, प्रतिष्ठितमायिऱ्ऱु इति । अचञ्चलतया स्थापितमायिऱ्ऱु ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
आगैयाल् तऩ्ऩ्-इच्छैय्-अडिय् आग आवृत्ति-शङ्गैय् इल्लै।
नीलमेघः (सं)
अतः स्वेच्छा-निबन्धना ऽऽवृत्तिशङ्का न भवति ।
English
(So) there is no possibility of his returning to saṁsāra of his own free will.
Español
(Entonces) no hay posibilidad de que regrese a Saṁsāra por su propia voluntad.
मूलम्
आगैयाल् तऩ्ऩिच्छैयडियाग आवृत्ति शङ्गैयिल्लै।
४२तमाहोबिल-यतिः
आगैयाल् - दोषदर्शनजन्यमाऩ ऐश्वर्यकैवल्यादिगळिल् वैराग्यमाऩदु अचञ्चलप्रतिष्ठितमागैयाल्, तऩ्ऩिच्छैयडियाग आवृत्तिशङ्गैयिल्लै इति । मुक्तऩुक्कु ऐश्वर्यकैवल्यादिप्रयोजनान्तरत्तिल् दोषदर्शनमिल्लाविडिलुम्, तऩक्कु लब्धमाऩ पुरुषार्थत्तिऩ् अतिशयम् तॆरियाविडिलुम् पुनरावृत्तियिल् इच्छैयुण्डागप् प्रसक्तियुण्डु। अप्पडि यऩ्ऱिक्के ऐश्वर्यकैवल्यङ्गळिऩ् दोषत्तिऩुडैयवुम्, स्वपुरुषार्थातिशयत्तिऩुडैयवुम् साक्षात्कारमे यिरुप्पदाल्, इतरपुरुषार्थङ्गळिल् इच्छैक्के प्रसक्तियिल्लामैयाल् तदधीनमाऩ पुनरावृत्तिशङ्गैक्के प्रसक्तियिल्लैयॆऩ्ऱबडि।
नाज्ञानतः
विश्वास-प्रस्तुतिः
चिद्-अ-चिद्-ईश्वर-तत्त्व-त्रय विषयम् आगवुम्
हेयोपादेय-विषयम् आगवुम्
मुऩ्बु पिऱन्द ज्ञानम्
इप्-पोदु विच्छेद-सङ्कोचङ्गळ् इल्लाद बडि
विकसितम् आयिऱ्ऱु।
नीलमेघः (सं)
चिद्–अ-चिद्–ईश्वर–तत्त्व-त्रय-विषये हेयोपादेय-विषये च
पूर्वं जातं ज्ञानम्
इदानीं विच्छेद-संकोच-रहिततया विकसितं संपन्नम् ।
English
As his knowledge of the three tattvas, cit, acit and Iśvara
and of what is good and what is evil,
which he acquired before,
has now attained expansion without any break or contraction,
Español
Como su conocimiento de los tres tattvas, Cit, Acit e iśvara
y de lo que es bueno y lo que es malvado
que él adquirió antes
ahora ha alcanzado la expansión sin ningún descanso ni contracción,
मूलम्
चिदचिदीश्वरतत्वत्रय विषयमागवुम् हेयोपादेयविषयमागवुम् मुऩ्बु पिऱन्द ज्ञानमिप्पोदु विच्छेदसङ्कोचङ्गळिल्लादबडि विकसितमायिऱ्ऱु।
४२तमाहोबिल-यतिः
तऩ् अज्ञानमडियाग वरक्कूडिय आवृत्तिशङ्गैयै निरसिक्किऱार् चिदचिदीश्वरेत्यादिना । विच्छेदसङ्कोचङ्गळिल्लादबडि विकसितमायिऱ्ऱु इति । विच्छेदसङ्कोचहेतुवाऩ कर्मम् निश्शेषमाग निवृत्तमाऩ तालॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
आगैयाल् तऩ् अज्ञानम् अडिय् आग
आवृत्ति शङ्किक्कव् ऒण्णादु।
नीलमेघः (सं)
अतः स्वाज्ञान-निबन्धनाऽऽवृत्ति-शङ्का न युज्यते ।
English
there is no possibility of his ever going back to saṁsāra owing to ajñāna or ignorance.
Español
No hay posibilidad de que vuelva a Saṁsāra debido a ajñāna o ignorancia.
मूलम्
आगैयाल् तऩ् अज्ञानमडियाग आवृत्ति शङ्गिक्कवॊण्णादु।
४२तमाहोबिल-यतिः
आगैयाल् - हेयोपादेयज्ञानम् विकसितमागैयाल्, तऩ् अज्ञान मडियाग आवृत्ति शङ्गिक्कवॊण्णादु इति । मुक्तऩुक्कु तऩक्कु प्राप्तमाऩ मोक्षरूप पुरुषार्थत्तिल् उपादेयत्वमुम् इतरपुरुषार्थङ्गळिल् हेयत्वमुम् तोऩ्ऱाविडिलऩ्ऱो अज्ञानत्ताले पुनरावृत्ति सम्भविप्पदु। मोक्षत्तिल् उपादेयतमत्वमुम्, इतरपुरुषार्थङ्गळिल् हेयतमत्वमुम् साक्षात्कृतमाग इरुक्कुम्बोदु अज्ञाननिमित्तमाग पुनरावृत्तियै शङ्गिप्पदु अत्यन्तमसङ्गत मॆऩ्ऱु करुत्तु।
नेश्वरेच्छया
विश्वास-प्रस्तुतिः
भगवद्-विषय-वैलक्षण्य-ज्ञानत्ताले
मुऩ्बु पिऱन्द भक्ति-शब्द-वाच्यम् आऩ प्रीति-रूपापन्न-ज्ञानम्
इप्-पोदु शास्त्रङ्गळुक्कु निलम् अल्लाद
भगवद्-वैलक्षण्यम् ऎल्लाम् प्रत्यक्षम् आऩ पडियाले
निरतिशय-प्रीति-रूपापन्नम् आय्त् तलैक् कट्ट् इऱ्ऱु।
नीलमेघः (सं)
भगवद्-विषय-वैलक्षण्य-ज्ञानेन
पूर्वं जातं भक्ति-शब्द-वाच्यं प्रीति-रूपापन्न-ज्ञानम्
इदानीं शास्त्र-गोचराणां सर्वेषां भगवद्-वैलक्षण्यानां
साक्षात्-क्रियमाणत्वान् निरतिशय-प्रीति-रूपापन्नं पूर्तिं प्राप्तम् ।
English
The knowledge which formerly in saṁsāra deepened into the form of love called bhakti
and which he acquired by his distinctive knowledge of the specific nature of Bhagavān
has, now, in the state of mukti, become ripened into the form of supreme love,
because he has now a vision of all aspects of Bhagavān’s distinctive nature of which even the śāstra-s are incapable.
Español
El conocimiento que anteriormente en Saṁsāra se profundizó en la forma de amor llamado Bhakti
y que adquirió por su conocimiento distintivo de la naturaleza específica de Bhagavān
Se ha madurado, ahora, en el estado de Mukti, en forma de amor supremo,
Porque ahora tiene una visión de todos los aspectos de la naturaleza distintiva de Bhagavān de la cual incluso los Śāstra-s son incapaces.
मूलम्
भगवद्विषयवैलक्षण्यज्ञानत्ताले मुऩ्बु पिऱन्द भक्तिशब्दवाच्यमाऩ प्रीतिरूपापन्नज्ञान मिप्पोदु शास्त्रङ्गळुक्कु निलमल्लाद भगवद्वैलक्षण्यमॆल्लाम् प्रत्यक्षमाऩ पडियाले निरतिशयप्रीतिरूपापन्नमाय्त् तलैक्कट्टिऱ्ऱु।
४२तमाहोबिल-यतिः
इऩि इवऩुडैय भक्तिह्रासत्ताले वरुम् स्वतन्त्रऩाऩ ईश्वरऩुडैय इच्छैयालुण्डागक्कूडिय आवृत्तिशङ्गैयै निरसिक्किऱार् भगवद्विषयेत्यादियाल्। वैलक्षण्यज्ञानत्ताले - शास्त्रजन्यवैलक्षण्यज्ञानमात्रत्ताले। मुऩ्बु - मुमुक्षुत्वावस्थैयिल्, इप्पोदु - इन्द मुक्तिदशैयिल्, तलैक्कट्टिऱ्ऱु इति ।
मुमुक्षुदशैयिल् शास्त्रजन्यपरोक्षब्रह्मवैलक्षण्य ज्ञानत्तालेये प्रीतिरूपापन्नमाऩ भक्त्यतिशयमुण्डायिरुक्कुम्बोदु
मुक्तदशैयिल् भगवद्वैलक्षण्यमॆल्लाम् साक्षात्कृतमाऩबोदु निरतिशयप्रीतिरूपमागवे तलैक्कट्टुमॆऩ्पदिल् सन्देहमिल्लैयॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इप्-पडिय् इरुक्कैयाले
‘‘स च मम प्रियः’’(गीता ७-१७।)
ऎऩ्ऱव् ईश्वरऩ्-उडैय प्रीत्य्-अतिशयम्
अवऩ्-तऩ्ऩालुम् नियमिक्कव् ऒण्णाद बडि
करै पुरण्ड्+++(→पुरळ् उद्वर्तने)+++
इवऩोडु परं-परया सम्बन्धम् उडैय तिडर्+++(=उन्नत)+++ निलङ्गळिलुम् एऱिप्
पायुम्+++(=उत्प्लवं)+++ बडिय् आयिऱ्ऱु।
नीलमेघः (सं)
एवं-भावात्
“स च मम प्रियः” (गीता ७-१७।)
इत्य्-उक्त ईश्वरस्य प्रीत्य्-अतिशयस्
तेनापि नियमयितुम् अ-शक्यो यथा स्यात्
तथा वेलाम् अतिक्रामन्
एतेन सह परम्-परा–संबन्धवन्त्य् उन्नत–स्थलान्य् अप्य् आरुह्य
तेषु प्रवहद्-रूपः संपन्न।
English
Therefore Iśvara’s great love for him
as stated in the śloka :
“The jnanī is dear to me
(How dear he is to me
cannot be described even by me,
Omniscient though I am)”
Iśvara’s love for him is so overwhelming
that its flow is irresistible
and that its current reaches even those uplands
which are connected with him only in distant relationship.
Español
Por lo tanto, el gran amor de Iśvara por él
Como se indica en el Śloka:
“El Jnanī es querido para mí
(Que querido es para mi
no puede ser descrito ni siquiera por mí,
Omnisciente aunque soy) "
El amor de Iśvara por él es tan abrumador
que su flujo es irresistible
y que su corriente llega incluso a esas tierras altas
que están conectados con él solo en una relación lejana.
मूलम्
इप्पडियिरुक्कै याले ‘‘स च मम प्रियः’’(गीता ७-१७।) ऎऩ्ऱ वीश्वरऩुडैय प्रीत्यतिशयम् अवऩ् तऩ्ऩालुम्नियमिक्कवॊण्णादबडि करैबुरण्डिवऩोडु परंपरया सम्बन्धमुडैय तिडर् निलङ्गळिलुमेऱिप्पायुम्बडियायिऱ्ऱु।
४२तमाहोबिल-यतिः
पायुम् बडियायिऱ्ऱु - पायुम्बडियागुमॆऩ्ऱ पडि।
विश्वास-प्रस्तुतिः
आगैयाल्
कर्मम् इल्लैयेय् आगिलुम्
स्वतन्त्रऩ् आऩ ईश्वरऩ्-उडैयव् इच्छैयाले
पुनर्-आवृत्तिय् उण्ड् आगिऱदोव्
ऎऩ्ऱु शङ्गिक्कव् ऒण्णादु।
नीलमेघः (सं)
[[१८०]]
अतः, कर्माभावेऽपि स्व-तन्त्रेश्वरेच्छया पुनरावृत्तिः किं भवेद्?
इति न शङ्कनीयम् ।
English
Therefore it cannot be stated that,
though he is free from karma,
there is the possibility of his returning to saṁsāra by the will of Iśvara
who is independent (and all-powerful).
Español
Por lo tanto, no se puede afirmar que,
Aunque está libre de karma,
Existe la posibilidad de que regrese a Saṁsāra por la voluntad de Iśvara
quien es independiente (y todo-poderoso).
मूलम्
आगैयाल् कर्ममिल्लैयेयागिलुम् स्वतन्त्रऩाऩ ईश्वरऩुडैय विच्छैयाले पुनरावृत्ति युण्डागिऱ तोवॆऩ्ऱु शङ्गिक्कवॊण्णादु।
४२तमाहोबिल-यतिः
आगैयाल् - इवऩ् विषयत्तिल् भगवत्प्रीति इवऩ् सम्बन्धिपर्यन्तमेऱिप् पाय्गैयाल्। स्वतन्त्रऩाऩ इत्यादि । भगवत्प्रीति करैबुरण्डु वरुगैयाल् भगवाऩुक्कु एनं पुनरावर्तयिष्यामि ऎऩ्गिऱ इच्छैये उण्डावदऱ्कु प्रसक्तियिल्लैयागैयाल् तत्प्रयुक्तपुनरावृत्तिशङ्गैक्के अवकाशमिल्लैयॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
शास्त्र-वश्याधिकारङ् कऴिगैयाले
मुक्त-दशैयिल् आज्ञातिलङ्घनम् इल्लै।
नीलमेघः (सं)
शास्त्र-वश्याधिकारस्य निवृत्तत्वात्
मुक्त-दशायाम् आज्ञातिलङ्घनं नास्ति ।
English
Since the mukta is no longer subject to the injunctions of śāstra ,
there is no possibility of his violating the Lord’s command in the state of mukti.
Español
Dado que el mukta ya no está sujeto a las medidas judiciales de Śāstra,
No hay posibilidad de que viole el mandato del Señor en el estado de Mukti.
मूलम्
शास्त्रवश्याधिकारङ्गऴिगैयाले मुक्तदशैयिलाज्ञातिलङ्घनमिल्लै।
४२तमाहोबिल-यतिः
विहिताकरणादिमूलमाऩ भगवदप्रीति याले आवृत्तिशङ्गैयिल्लैयॆऩ्गिऱार् शास्त्रवश्याधिकारङ्गऴिगैयाले इत्यादिना । आज्ञातिलङ्घनमिल्लै इति । आज्ञातिलङ्घनप्रसक्तियेयिल्लामैयाल् तत्प्रयुक्तभगवदप्रीतिक्कुम् अदऩाले वरुम् पुनरावृत्तिशङ्गैक्कुम् अवकाशमेयिल्लैयॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
अवऩ् उगप्पे+++(=प्रीतिर् हि)+++ तऩक्क् उगप्प् आगैयाले
ईश्वराभिमतत्तुक्कु विपरीतम् आऩव् अनुष्ठानम् इल्लै।
नीलमेघः (सं)
तत्-प्रीतेर् एव स्व-प्रीति-[हेतु]त्वात्
ईश्वराभिमत-विपरीतानुष्ठानं न भवति ।
English
He cannot do anything opposed to the will of Iśvara
as the Lord’s pleasure is now his pleasure.
Español
No puede hacer nada opuesto a la voluntad de Iśvara
Como el placer del Señor es ahora su placer.
मूलम्
अवऩुगप्पे तऩक्कुगप्पागैयाले ईश्वराभिमतत्तुक्कु विपरीतमाऩवनुष्ठानमिल्लै।
४२तमाहोबिल-यतिः
निषिद्धानुष्ठानत्ताले वरुम् पुनरावृत्तिशङ्गैयै परिहरिक्किऱार् अवऩुगप्पे इत्यादि याल्। विपरीतमाऩ अनुष्ठानमिल्लैयिति । अवऩुगप्पे इवऩुक्कुगप्पाऩाल् अवऩ् अभिमतत्तिऱ्कु विरुद्धमाग इवऩ् अनुष्ठिक्कप् प्रसक्तियेयिल्लामैयाल् विपरीतानुष्ठान प्रयुक्तभगवदप्रीतियाले पुनरावृत्तिशङ्गैक्कु अवकाशमेयिल्लैयॆऩ्ऱु करुत्तु।
निगमनम्
विश्वास-प्रस्तुतिः
आगैयाल् कैङ्कर्य-पर्यन्त–परिपूर्ण-ब्रह्मानुभव-रूपम् आऩ मोक्षाख्य-पुरुषार्थम्
मेल् यावद् आत्म-भाविय् आयिऱ्ऱु।
नीलमेघः (सं)
अतः कैङ्कर्य-पर्यन्त–परिपूर्ण-ब्रह्मानुभव-रूपो मोक्षाख्य-पुरुषार्थः
पश्चाद् यावद्-आत्म-भावीति सिद्धम् ।
English
Therefore the ultimate goal or attainment called mokṣa ,
which is of the nature of perfect and full enjoyment of Brahman
and which extends into service,
has now become eternal for him
(i.e.) it will last as long as his soul lasts.
Español
Por lo tanto, el objetivo o logro final llamado mokṣa,
que es de la naturaleza del disfrute perfecto y completo de Brahman
y que se extiende al servicio,
ahora se ha vuelto eterno para él
(es decir) Durará mientras su alma dure.
मूलम्
आगैयाल् कैङ्कर्यपर्यन्त परिपूर्णब्रह्मानुभवरूपमाऩ मोक्षाख्यपुरुषार्थम् मेल् यावदात्मभावियायिऱ्ऱु।
४२तमाहोबिल-यतिः
पुनरावृत्तिशङ्गैयिल्लैयॆऩ्बदै निगमिक्किऱार् आगैयालिति । आगैयाल् - कीऴ्च्चॊऩ्ऩ पुनरावृत्तिशङ्काहेतुक्कळॆल्लाम् अतिदुस्थङ्गळागैयाल्। कैङ्कर्यपर्यन्त परिपूर्णब्रह्मानुभवरूपमाऩ मोक्षाख्यपुरुषार्थमिति । परिपूर्णब्रह्मानुभवमॆऩ्ऩ, तज्जनितप्रीतिकारितमाऩ सर्वविधकैङ्कर्यमॆऩ्ऩ इव्विरण्डुम् कार्यकारणभावत्ताले अविनाभूतङ्गळाय्क्कॊण्डु मोक्षाख्यपुरुषार्थमायिऱ्ऱॆऩ्गै। मेल् यावदात्मभावियायिऱ्ऱु इति । पुनरावृत्तियिल्लाद पोदु इव्विरण्डुम् ताऩुळ्ळवरैयिलुम् उण्डॆऩ्ऱु मुडिन्ददु।
विश्वास-प्रस्तुतिः
इवैय् ऎल्लात्तैयुम् निऩैत्तु
‘‘+++(स्वेच्छया)+++ अनावृत्तिश् शब्दाद्, +++(परिच्छया)+++ अनावृत्तिश् शब्दात्’’(ब्रह्मसूत्रम् ४-४-२२।)
ऎऩ्ऱु सूत्र-काररुम् अरुळिच् चॆय्दार्।
नीलमेघः (सं)
इदं सर्वम् अभिप्रेत्य
‘‘+++(स्वेच्छया)+++ अनावृत्तिश् शब्दाद्, +++(परिच्छया)+++ अनावृत्तिश् शब्दात्’’(ब्रह्मसूत्रम् ४-४-२२।)
इति सूत्रकारोऽनुजग्राह ॥
English
Considering all this,
the Sutra-kāra said:
“There is no return (to saṁsāra) - no return,
for the Scripture says so.”
Español
Considerando todo esto,
El Sutra-Kāra dijo:
“No hay retorno (a saṁsāra) - no hay retorno, Porque la Escritura lo dice”.
मूलम्
इवैयॆल्लात्तैयुम् निऩैत्तु ‘‘अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’’(ब्रह्मसूत्रम् ४-४-२२।) ऎऩ्ऱु सूत्रकाररु मरुळिच्चॆय्दार्।
४२तमाहोबिल-यतिः
कीऴ्च्चॊऩ्ऩ अर्थत्तिल् सूत्रकारसम्मतियै वॆळियिडुगिऱार् इवैयॆल्लात्तैयुम् निऩैत्तु - अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ऎऩ्ऱु सूत्रकाररु मरुळिच्चॆय्दारिति । इदिऩर्थम् -
अनावृत्तिः – मोक्षमडैन्द मुक्तऩुक्कु आवृत्तियिल्लै। अदावदु संसारमण्डलत्तिल् संसारितया आवृत्तियिल्लैयॆऩ्ऱबडि। शब्दात् –
‘‘ब्रह्मलोकम् अभिसम्पद्यते,
न च पुनरावर्तते,
न च पुनरावर्तत’’
इत्यादिशब्दत्तालॆऩ्गै।
इन्द सूत्रभाष्यत्तिल् ‘‘न च उच्छिन्न-कर्म-बन्धस्य’’ इत्यादिना पूर्वोक्त-पुनरावृत्ति-शङ्का-हेतुक्कळैय् ऎल्लामुपन्यसित्तु परिहारम् अरुळिच् चॆय्यप् पट्टदिऱे।
उपसंहारः
विश्वास-प्रस्तुतिः (त॰प॰)
एऱि ऎऴिऱ्+++(ल्=चारु)+++-पदम्, ऎल्लाव् उयिर्क्कुम् इतम्+++(=हितम्)+++ उगक्कुम्+++(=अभिनन्दन्तं)+++
नाऱु+++(=सुगन्धि)+++-तुऴाय्-मुडि-नाथनै नण्णिय्+++(=प्राप्य)+++ अडिमैयिल् नम्
कूऱु+++(=अंशं)+++ कवर्न्दु+++(=स्वीकृत्य)+++, गुरुक्कळ् कुऴाङ्गळ्+++(=समूहानां)+++ कुरै+++(=शब्दं)+++ कऴऱ्+++(=मञ्जीरयोः)+++ कीऴ् -
माऱुदल्+++(=परिवर्तनम्)+++ इऩ्ऱि मगिऴ्न्द्+++(=प्रीत्वा)+++ ऎऴुम् भोगत्तु मन्नुवमे+++(=प्रतिष्ठेमहि हि)+++. (29)
नीलमेघः (सं)
आरुह्य तेजोमयं पदं
सर्वेषाम् आत्मनां हितम् अभिनन्दन्तं
सुगन्ध-तुलसीक-किरीट-नाथं प्राप्य
कैङ्कर्ये आस्माकम् अंशं स्वीकृत्य
गुरु-समूहानां शब्दायमान-मञ्जीरक-पदयोर् अधस्तात्,
परिवर्तनम् अन्तरा प्रीत्या वर्षमाने भोगे
प्रतिष्ठिता भवेम।
English
Having reached the dazzling region of Paramapada
and approached the Lord crowned with fragrant tulasī,
who is ever delighted in doing what is good to all beings,
and having obtained our share in service (to them),
we shall ever live under the sounding anklets of the assembly of our ācāryas
and enjoy delights which will never change
and which will spring (from within us) to our great joy.
Español
Habiendo llegado a la deslumbrante región de Paramapada
y se acercó al Señor coronado con fragantes tulasī,
quien siempre está encantado de hacer lo bueno para todos los seres,
y habiendo obtenido nuestra participación en el servicio (para ellos),
alguna vez viviremos debajo de las tobilleras de la asamblea de nuestros ācāryas
y disfrutamos de las delicias que nunca cambiarán
y que surgirá (desde dentro de nosotros) hasta nuestra gran alegría.
मूलम् (त॰प॰)
एऱि ऎऴिऱ्पदमॆल्लावुयिर्क्कुमिदमुगक्कुम्
नाऱुदुऴाय्मुडि नादनै नण्णि यडिमैयिल् नम्
कूऱुगवर्न्दु कुरुक्कळ् कुऴाङ्गळ् कुरैगऴऱ् कीऴ्
माऱुदलिऩ्ऱि मगिऴ्न्दॆऴुम् पोगत्तु मन्नुवमे. (29)
४२तमाहोबिल-यतिः
इप्पडि पुनरावृत्तियिल्लाद कैङ्कर्यपर्यन्तपरिपूर्ण ब्रह्मानुभवमागिऱ मोक्षसाम्राज्यत्तिल् स्थिरमाग वर्तिक्कक्कडवोमॆऩ्ऱु ऒरु पाट्टाले आशासिक्किऱार् एऱि ऎऴिऱ्पदमित्यादिना । ऎऴिल् - शोभैयैयुडैय। पदम् - परमपदत्तै, एऱि - अर्चिरादिमार्गत्ताले अडैन्दु, ऎल्ला उयिर्क्कुम् - सर्वचेतनर्क्कुम्, इदम् - हिदत्तैये, क्षेमत्तैये ऎऩ्ऱबडि। उगक्कुम् - उगन्दिरुक्कुमवराऩ, नाऱु - परिमळपूर्णमाऩ, तुऴाय् - तिरुत्तुऴायै, मुडि - मुडियिले युडैय, नादऩै - सर्वशेषियाऩ श्रियःपतियै, नाऱुदुऴाय् ऎऩ्ऱदु सर्वाकारविशिष्टत्वत्तिऱ्कुमुपलक्षणम्। नण्णि - किट्टि, अडिमैयिल् - भगवत्कैङ्कर्यत्तिल्, नम् - नम्मुडैय, कूऱु - भागत्तै, कवर्न्दु - स्वीकरित्तु; भगवदिच्छानुगुणमाऩ स्वेच्छैयाले सर्वविधकैङ्कर्यत्तैयुम् स्वीकरित्तॆऩ्ऱबडि। कुरुक्कळ् - नमक्कुम् भगवत्कैङ्कर्यप्राप्तियुण्डाग वेणुमॆऩ्ऱु आसैप्पट्ट आचार्यर्गळुडैय, कुऴाङ्गळ् - परम्परैयिऩुडैय, कुरैगऴऱ्कीऴ् - बद्धदशैयिल् वादिगळै वॆऩ्ऱमै तोऱ्ऱुगैक्काग, मुक्तराऩ पिऱगु भगवाऩाले कॊडुक्कप्पट्ट वीरवण्डयत्तिऩ् ध्वनियोडेगूडिय तिरुवडिगळिऩ् कीऴ्, अवर्गळोडु कूड ऎऩ्ऱबडि। माऱुदलिऩ्ऱि - पुनरावृत्तियिल्लादबडि। ऎऴुम् - अभिवृद्धमाऩ, पोगत्तु - परिपूर्णब्रह्मानुभवमागिऱ भोगसाम्राज्यत्तिल्, मगिऴ्न्दु - महानन्दभरितराय्, मऩ्ऩुवमे - स्थिरमाग वर्तिक् कक्कडवोमॆऩ्गै।
विश्वास-प्रस्तुतिः (सं॰प॰)
अविश्रान्त-श्रद्धा+++(→कैङ्कर्य-चिकीर्षा)+++-शत-कलह-कल्लोल-कलुषा
ममाविर्भूयासुर् मनसि मुनि-सिद्धादि-सुलभाः ।
मधु-क्षीर-न्याय–स्व-गुण–विभवासञ्जन+++(=संयोग)+++–कनन्+++(←दीप्ति-कान्ति-गतिषु)+++-
महानन्द-ब्रह्मानुभव-परिवाहा बहु-विधाः ॥ ४९ ॥+++(4)+++
नीलमेघः (सं)
अविश्रान्त-श्रद्धा+++(→कैङ्कर्य-चिकीर्षा)+++-शत-कलह-कल्लोल-कलुषा
ममाविर्भूयासुर् मनसि मुनि-सिद्धादि-सुलभाः ।
मधु-क्षीर-न्याय–स्व-गुण–विभवासञ्जन+++(=संयोग)+++–कनन्+++(←दीप्ति-कान्ति-गतिषु)+++-
महानन्द-ब्रह्मानुभव-परिवाहा बहु-विधाः ॥ ४९ ॥
English
May Varied forms of service
which are the overflow of the blissful enjoyment of Brahma
arising from the greatness of His qualities and glorious possessions
which are blended together like honey and milk -
may these forms of service
in which there is a conflict of hundreds of unwearied desires (to render service ) and which are easy of attainment for such as seers and sūris -
may these manifest themselves in my mind!
Español
Variadas formas de servicio
que son el desbordamiento del disfrute feliz de Brahma
surgiendo de la grandeza de sus cualidades y posesiones gloriosas
que se mezclan como la miel y la leche -
Que estas formas de servicio
en el que hay un conflicto de cientos de deseos inseguros (para prestar el servicio)
y que son fáciles de lograr para los videntes y Sūris,
¡que se manifiesten en mi mente!
मूलम् (सं॰प॰)
अविश्रान्तश्रद्धाशतकलहकल्लोलकलुषा
ममाविर्भूयासुर्मनसि मुनिसिद्धादिसुलभाः ।
मधुक्षीर न्याय स्वगुणविभवासञ्जनकन-
न्महानन्दब्रह्मानुभवपरीवाहा बहुविधाः ॥ ४९ ॥
४२तमाहोबिल-यतिः
परिपूर्णब्रह्मानुभवजनित प्रीतिकारिताशेषावस्थोचिताशेष कैङ्कर्यमुमिङ्गेये ऎऩ् मनस्सिल् तोऩ्ऱवेण्डुमॆऩ्ऱु प्रार्थिक्किऱार् अविश्रान्तेत्यादिना । मुनिसिद्धादिसुलभाः – मुनिकळावार् श्वेतद्वीपवासिकळ्; सिद्धरावार् नित्यसिद्धर्गळाऩ अनन्तगरुडविष्वक्सेनादिगळ्। आदिपदत्ताल् मुक्तर्गळुक्कु सङ्ग्रहम्। अवर्गळुक्कु सुलभङ्गळायुम्, अथवा ‘वैगुन्दत्तमरुम् मुऩिवरुम्’ ऎऩ्ऱु सॊऩ्ऩ नित्यमुक्तर्गळुक्कु सुलभङ्गळायुम्, अविश्रान्तं - अनुपरतम्, यत् श्रद्धाशतं – इप्पोदे छत्रधारणम् पण्णवेण्डुम्, चामरव्यजनङ्गळाल् वीस वेण्डुम्, पादारविन्दसंवहनम् सॆय्यवेण्डुम् ऎऩ्गिऱ तत्तत्कैङ्कर्यविषयमाऩ यादॊरु आदरशतमुण्डो अदिऩुडैय, कलह – अहमेव पुरस्ताद्भवामीत्यादि कलहङ्गळुण्डो अवैगळागिऱ, कल्लोल - अलैगळाले, अलैगळ् पोल् अडिक्कडियुण्डागुम् श्रद्धाशतङ्गळालॆऩ्ऱबडि। कलुषाः – व्याप्तङ्गळायिरुक्किऱ, मधुक्षीरेति । मधुक्षीरन्याय – मधुसम्पर्कक्षीरन्यायत्ताले, अदावदु मधुवोडुगूडिय क्षीरम् अत्यन्तभोग्यमागिऱाप्पोले ऎऩ्ऱबडि। स्वगुण विभवासञ्जनकनत् – स्वस्य – मुक्तऩाऩ तऩ्ऩुडैय, ये गुणविभवाः - यादॊरु अपहतपाप्मत्वादिसम्पत्तुक्कळुण्डो, अवैगळोडे, आसञ्जन – ऒऩ्ऱागक् कलक्कैयिऩाल्, कनत् – दीप्यमानमाऩ, अत्यन्तभोग्यभूतमाऩ ऎऩ्ऱबडि। जीवगुणसम्बन्धत्ताले ब्रह्मस्वरूपानुभवत्तिऱ्कुम्, ब्रह्मगुणानुभवत्तिऱ्कुम् रसाधिक्यमुण्डागुमॆऩ्ऱु करुत्तु। महानन्दब्रह्म – निरतिशयानन्दस्वरूपस्वभावमाऩ यादॊरु परब्रह्ममुण्डो इदिऩुडैय, अनुभवपरीवाहाः – परिपूर्णानुभवजनितप्रीतिकारित कैङ्कर्यविशेषङ्गळागिऱ कडैवाय्त्तल्गळ्। बहुविधाः – छत्रचामरधारण, भृङ्गार, पतद्ग्रहादिग्रहणरूपत्ताले नानाविधङ्गळाय्क्कॊण्डु, मम मनसि - ऎऩ्ऩुडैय मऩस्सिल्, आविर्भयासुः – देहवियोगात्परमनुष्ठेयङ्गळाऩ कैङ्कर्यङ्गळॆल् लाम् इप्पोदे ऎऩ् मऩस्सुक्कु प्रत्यक्षविषयङ्गळागवेण्डुमॆऩ्गै।
विश्वास-प्रस्तुतिः
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
परिपूर्णब्रह्मानुभवाधिकारः द्वाविंशः ॥
श्रीमते गिमान्तमहादेशिकाय नमः ॥
नीलमेघः (सं)
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
परिपूर्णब्रह्मानुभवाधिकारः द्वाविंशः ॥
श्रीमते गिमान्तमहादेशिकाय नमः ॥
मूलम्
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
परिपूर्णब्रह्मानुभवाधिकारः द्वाविंशः ॥
श्रीमते गिमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
परिपूर्णब्रह्मानुभवाधिको द्वाविंशः ॥
विश्वास-प्रस्तुतिः (सं॰प॰)
+++(भगवता ऽऽचार्येण च)+++ सन्दृष्टस्, +++(रहस्य-त्रयम्→)+++सार-वाग्-वित्, स्व-पर+++(←ब्रह्म)+++-निशित-धीस्, +++(विषय-)+++सङ्ग-जिन्, नैक+++(-उपाय)+++-संस्थस्,
स्पष्टोपायो, ऽतिखिन्नस्, स-परिकर–भर-न्यास–निष्पन्न-कृत्यः ।
स्वावस्थार्हं सपर्या-विधिम् इह नियतं व्य्-आगसं क्वापि बिभ्रन्
निर्मुक्त-स्थूल-सूक्ष्म-प्रकृतिर् अनुभवत्य् अ-च्युतं नित्यम् एकः +++(→रामानुजः?)+++॥ ५० ॥
नीलमेघः (सं)
+++(भगवता ऽऽचार्येण च)+++ सन्दृष्टस्, +++(रहस्य-त्रयम्→)+++सार-वाग्-वित्, स्व-पर+++(←ब्रह्म)+++-निशित-धीस्, +++(विषय-)+++सङ्ग-जिन्, नैक+++(-उपाय)+++-संस्थस्,
स्पष्टोपायो, ऽतिखिन्नस्, स-परिकर–भर-न्यास–निष्पन्न-कृत्यः ।
स्वावस्थार्हं सपर्या-विधिम् इह नियतं व्य्-आगसं क्वापि बिभ्रन्
निर्मुक्त-स्थूल-सूक्ष्म-प्रकृतिर् अनुभवत्य् अ-च्युतं नित्यम् एकः +++(→रामानुजः?)+++॥ ५० ॥
विश्वास-टिप्पनी
अत्रैतद्-ग्रन्थगत-नानाधिकार-सूचना ऽस्ति।
English
Having received the gracious look of the Lord (and of the Ācārya)
and understood what is most essential and most important in the śāstras (vis, the three mantras or rahasyas),
having obtained a clear and accurate knowledge of his own self and of the Supreme Being
and conquered his attachment to other interests in life,
having acquired a knowledge of what is appropriate for the different kinds of adhikārīs,
and realised the nature of the two upāyas (bhakti and prapatti),
having become troubled (in mind) (at his inability to adopt other upāyas)
and performed bharanyāsa with all its aṅgas
and thus done what he ought to do,
performing here in this world the adoration of the Lord (and His devotees )
without faults and in accordance with his state or niṣṭhā
and in the manner prescribed in the śāstras
and having (thereafter) cast off (both ) the gross (sthūla) and subtle prakṛti (body),
some one there may be who enjoys Bhagavān eternally.
(This śloka refers concisely to the gist of each of the twenty two chapters in the first part of the treatise.)
Español
Habiendo recibido el aspecto amable del Señor (y del ācārya)
y entendió lo que es más esencial y más importante en los śāstras (vis, los tres mantras o rahasyas),
habiendo obtenido un conocimiento claro y preciso de su propio ser y del ser supremo
y conquistó su apego a otros intereses de la vida,
habiendo adquirido un conocimiento de lo que es apropiado para los diferentes tipos de adhikārīs,
y se dio cuenta de la naturaleza de los dos upāyas (Bhakti y Prapatti),
haberse preocupado (en mente) (por su incapacidad para adoptar otros upāyas)
y realizó bharanyāsa con todas sus aṅgas
y así hizo lo que debería hacer,
actuando aquí en este mundo la adoración del Señor (y sus devotos)
sin fallas y de acuerdo con su estado o niṣṭhā
y de la manera prescrita en los Śāstras
y que (a partir de entonces) cayera (ambos) el bruto (sthūla) y sutil prakṛti (cuerpo),
Alguien puede ser que disfrute de Bhagavān eternamente.
(Esto Śloka se refiere concisamente a la esencia de cada uno de los veintidós capítulos
en la primera parte del tratado).
मूलम् (सं॰प॰)
सन्दृष्टस्सारवाग्वित् स्वपर निशितधीस्सङ्गजिन्नैकसंस्थ
स्स्पष्टोपायोऽतिखिन्नस्सपरिकरभरन्यासनिष्पन्नकृत्यः ।
स्वावस्थार्हं सपर्याविधिमिह नियतं व्यागसं क्वापि बिभ्र
न्निर्मुक्तस्थूलसूक्ष्मप्रकृतिरनुभवत्यच्युतं नित्यमेकः ॥ ५० ॥
४२तमाहोबिल-यतिः
इन्द संसारमण्डलत्तिल् उपोद्घाताधिकारम् मुदल् परिपूर्णब्रह्मानुभावाधिकारपर्यन्तमाऩ अर्थानुशासनभागत्तिल् सॊऩ्ऩबडि
ओरुवऩ् आवदु तेरि ब्रह्मानुभवं पण्णिगिऱवऩ् उण्डोव् ऒऩ्ऩ,
प्रत्यधिकार-सारार्थ-सम्पन्नर् आऩ अप्-पडि-बट्ट महात्मावुम् उण्ड् ऎण्ऱु
ओरु श्लोकत्तालेयरुळिच्चॆय्गिऱार् सन्दृष्ट इत्यादिना ।
एकः – संसारिचेतनः, प्रथमगुरुवाले जायमान दशैयिल्, सन्दृष्टः –कृपया कटाक्षितऩाय्, इदऩाल् उपोद्घाताधिकारार्थं सूचितं। सारवाग्वित् – रहस्यत्रयरूपमाऩ सारवाक्कैयऱिनदवऩाय्, इदऩाल् सारनिष्कर्षाधिकारार्थं सङ्ग्रहिक्कबट्टदु। स्वपरनिशितधीः – स्वविषयमायुम् परविशयमायुमुळ्ळ लक्षणज्ञानजनितवैलक्षण्यनिश्चयत्तै युडैयवऩाय्, इदऩाल् प्रधानप्रतितन्त्र, अर्थपञ्चक, तत्वत्रय, परदेवतापारमार्थ्याधिकारार्थङ्गळ् सूचितङ्गळ्। सङगजित् – ऐश्वर्यकैवल्यङ्गळिल् सङगत्तै जयित्तवऩाय्, इदऩाल् मुमुक्षुत्वाधिकारार्थम् सूचितम्। नैकसंस्थः – नैकेषु – अनेकेषु, संस्था - निष्ठा यस्य , इदऩाल् अधिकारिविभागाधिकारार्थः सूचितः । स्पष्टोपायः – स्पष्टाः उपायाः सद्वारकाः अद्वारकाश्च यस्य । इदऩाल् उपायविभागाधिकारार्थस्सूचितः । अतिखिन्नः – आकिञ्चन्यानन्यगतित्वरूपखेदान् । इदऩाल् प्रपत्तियोग्याधिकारार्थं सूचितम्। सपिकरभरन्यासनिष्पन्नकृत्य इति ।
इङ्गु पिरिकरशब्दत्ताले परिकरविभागाधिकारार्थं , भरन्यासशब्दत्ताले साङगप्रपदनाधिकारार्थमुम् , निष्पन्नकृतयशब्दत्ताले कृतकृत्याधिकारार्थमुम् सूचितङ्गळ्। स्वावस्थार्हं – स्वरूपोपायपुरुषार्थनिष्ठाभिज्ञानरूपमाऩ तऩ्ऩुडैय दशैक्नुगुणमाग। इदऩाल् स्वनिष्ठाभिज्ञानाधिकारार्थस्सङ्गृहीतः । सपर्याविधिमॆऩ्बदाल् उत्तरकृत्याधिकारार्थमुम्, सपर्यैक्कु काष्ठाभूतमाऩ भागवतकैङकर्यत्तिऩ् माहात्म्यप्रतिपादकमाऩ पुरुषार्थतकाष्ठाधिकारार्थमुम् सूचितम्।
इह नियतमॆऩ्बदाल् शास्त्रीयनियमनाधिकारार्थमुम् व्यागसमॆऩ्बदाल् अपराधपरिहाराधिकारार्थमुम्,
कापि बिभ्रत् ऎऩ्बदाल् स्थानविशेषाधिकारार्थमुम्, निर्मुक्तस्थूलसूक्ष्मप्रकृतिः ऎऩ्बदाल् निर्याणाधिकारार्थमुम् गतिचिन्तनाधिकारार्थमुम् सूचिप्पिक्कबट्टदुगळ्।
अच्युतं नित्यमनुभवतिऎऩ्बदाल् परिपूर्णब्रह्मानुभवाधिकारार्थम् सूचितम्।
विश्वास-प्रस्तुतिः
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
अर्थानुशासनभागः प्रथमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
नीलमेघः (सं)
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
अर्थानुशासनभागः प्रथमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
English
End of the Part which forms the Exposition of Doctrine.
Español
Fin de la parte que forma la exposición de la doctrina.
मूलम्
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
अर्थानुशासनभागः प्रथमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्रीमद्रहस्यत्रयसार व्याख्यायां श्री सारबोधिन्यां
अर्थानुशासनभागः प्रथमः ॥
श्रीमते श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक श्रीवण्शठकोप
श्री श्रीरङगशठकोप यतीन्द्रमहादेशिकाय नमः ॥
॥ शुभमस्तु ॥