२१ गतिचिन्तनाधिकारः

विश्वास-प्रस्तुतिः

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे गतिचिन्तनाधिकारः ॥ २१ ॥

English

(21) THE CHAPTER ON THE PRESCRIBED PATH OR ROUTE. page 267

Español

(21) El capítulo sobre la ruta prescrita. Página 267

विश्वास-टिप्पनी

अत्र गति-विषयाधिकार इत्य् अपि नामान्तरम्।
प्रयोजनम् अन्ते विचार्यते।

अर्चिरादिः

English

THE ROUTE CALLED ARCIRĀDI :

Español

La ruta llamada Arcirādi:

मूलम्

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे गतिचिन्तनाधिकारः ॥ २१ ॥

४२तमाहोबिल-यतिः

॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
गतिचिन्तनाधिकारः ॥

विश्वास-प्रस्तुतिः (सं॰प॰)

ज्वलन–दिवस–ज्योत्स्ना-पक्ष-+उत्तरायण-वत्सरान्
पवन-तपन-प्रालेयांशून्+++(=चन्द्रान्)+++ क्रमाद् अ-चिर-द्युतिम् +++(विद्युतम्)+++।
जल-धर-पतिं +++(वरुणं)+++, देवाधीशं, प्रजा-पतिम् आगतस्
तरति विरजां, दूरे वाचस् ततः परम् अद्भुतम् ॥ ४६ ॥

नीलमेघः (सं)

ज्वलन–दिवस–ज्योत्स्ना-पक्ष-+उत्तरायण-वत्सरान्
पवन-तपन-प्रालेयांशून्+++(=चन्द्रान्)+++ क्रमाद् अ-चिर-द्युतिम् +++(विद्युतम्)+++।
जल-धर-पतिं +++(वरुणं)+++, देवाधीशं, प्रजा-पतिम् आगतस्
तरति विरजां, दूरे वाचस् ततः परम् अद्भुतम् ॥ ४६ ॥

English

Fire (archis), day time, the bright half of the month (sukla pakṣa), Uttarāyaṇa and the year,
thence Vayu, Surya, Chandra and then Lightning,
Varuna, Indra, Prajāpati or Brahma –
having traversed this path in the order given above,
the self crosses the river Viraja;
then follows the wonder that defies (all description in words.)

Español

Fuego (Archis), Hora del día, la mitad brillante del mes (Sukla Pakṣa), Uttarāyaṇa y el año,
desde allí Vayu, Surya, Chandra y luego rayo,
Varuna, Indra, Prajāpati o Brahma -
habiendo recorrido este camino en el orden dado anteriormente,
El yo cruza el río Viraja;
Luego sigue la maravilla que desafía (toda descripción en palabras).

मूलम् (सं॰प॰)

ज्वलनदिवसज्योत्स्नापक्षोत्तरायणवत्सरान्
पवनतपनप्रालेयांशून् क्रमादचिरद्युतिम् ।
जलधरपतिं देवाधीशं प्रजापतिमागत-
स्तरति विरजां दूरे वाचस्ततः परमद्भुतम् ॥ ४६ ॥

४२तमाहोबिल-यतिः

ब्रह्मनाडीप्रवेशानन्तरम् वरुम् आतिवाहिकप्राप्तिक्रमत्तै यरुळिच्चॆय्गिऱार् ज्वलनेति श्लोकत्ताले। ज्वलनः – अर्चिः, अर्चिरभिमानिपुरुषः । दिवसः – वासरः, वासराभिमानिपुरुषऩॆऩ्ऱबडि। इप्पडिये मेलुम् कालवाचिशब्दमॆल्लाम् अभिमानिपर्यन्तमागक्कडवदु। ज्योत्स्नापक्षः – शुक्लपक्षम्, उत्तरायणं – मकरादिमासषट्कम्, वत्सरः - संवत्सरम्, इन्द क्रमम् छान्दोग्यत्तिल् ‘‘तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः, अह्न आपूर्यमाणपक्षं, अपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्, मासेभ्य-स्संवत्सरं’’ ऎऩ्ऱु सॊल्लप्पट्टदु। पवनः - वायुः, तपनः – सूर्यऩ्, प्रालेयांशुः – हिम-किरणऩाऩ सन्द्रऩ्, अचिरद्युतिः – विद्युत्पुरुषऩ्, जलधरपतिः – वरुणऩ्, देवाधीशः – इन्द्रऩ्, प्रजापतिः – चतुर्मुखब्रह्मा, इवर्गळै क्रमात् – अर्चिरादिपादत्तिल् निर्णयिक्कप्पट्ट क्रमत्ताले, आगतः - अडैन्दवऩाय् अवर्गळाले सत्करिक्कप्पट्ट प्रपन्नऩ्, विरजां - वैकुण्ठ-त्तिल् प्रवहिक्कुम् विरजानदियै, तरति – ‘‘तां मनसात्येति’’ ऎऩ्गिऱबडिये सङ्गल्बत्ताले कडन्दु पोवऩ्। ततः परं - अदऱ्कु मेले वरप्पोगिऱ। अद्भुतं – आश्चर्यमाऩदु, भगवाऩुम् परमपदमुमॆऩ्ऱबडि। दूरे वाचः – ‘‘यतो वाचो निवर्तन्ते’’ ऎऩ्गिऱ पडि वाक्कुक्कु दूरमाऩदु। वाचामगोचरमॆऩ्ऱबडि।

देह-त्यागः

विश्वास-प्रस्तुतिः

इप्-पडि मूर्धन्य-नाडियिले प्रवेशितऩ् आऩ मुमुक्षुवै
स्थूल-शरीरम् आगिऱ ब्रह्म-पुरत्तिऩिऩ्ऱुम्
ब्रह्म-नाडिय् आगिऱ तलै+++(→प्रधान)+++-वासलाले
वत्सलऩ् आऩ हार्दऩ्

वार्त्तै सॊल्लक् कऱ्किऱ+++(=शिक्ष्यमाणे)+++
मुख-वश्यऩ् आऩ राज-कुमारऩै राजाव् ऎडुत्तुक् कॊण्डु
उलावुमाप्+++(=मन्द-सञ्चरणं)+++ पोले +++(5)+++

+++(भृत्यम् अपाकृत्य स्वयं)+++ कॊण्डु पुऱप् पट्टु,

नीलमेघः (सं)

इत्थं मूर्धन्यनाड्यां प्रवेशितं मुमुक्षं
स्थूल-शरीर-रूपाद् ब्रह्म-पुराद् ब्रह्म-नाडी-रूप-प्रधान-द्वारेण
वत्सलो हार्दो वार्तोच्चारणे शिक्षमाणे
मुख-वश्यं राज-कुमारं
राजा गृहीत्वा यथा संचरति
तथा +++(भृत्यम् अपाकृत्य स्वयं)+++ गृहीत्वा निष्क्रम्य,

English

Thus the Lord who lives in the heart
and who is full of love (for the Jīva )
starts -
with the self who desires mukti
and who has entered into the nādi in the head
from out of Brahmapuri, namely, the gross body,
by the Brahma Nādi,
which is, as it were, the main gate (of that city).

In this He resembles a king
who walks to and fro
with his charming child in his arms.

Español

Así, el Señor que vive en el corazón
y que está lleno de amor (para el Jīva)
comienza -
con el yo que desea mukti
y quien ha entrado en el nādi en la cabeza
De fuera de Brahmapuri, a saber, el cuerpo bruto,
por el Brahma Nādi,
que es, por así decirlo, la puerta principal (de esa ciudad).

En esto se parece a un rey
quien camina de un lado a otro
con su encantador hijo en sus brazos.

मूलम्

इप्पडि मूर्धन्यनाडियिले प्रवेशितऩाऩ मुमुक्षुवै स्थूलशरीरमागिऱ ब्रह्मपुरत्तिऩिऩ्ऱुम् ब्रह्मनाडियागिऱ तलैवासलाले वत्सलऩाऩ हार्दऩ् वार्त्तै सॊल्लक्कऱ्किऱ मुखवश्यऩाऩ राजकुमारऩै राजावॆडुत्तुक्कॊण्डु उलावुमाप्पोले कॊण्डु पुऱप्पट्टु,

४२तमाहोबिल-यतिः

इऩि इवऩुक्कु अर्चिरादिमार्गत्ताले परमपदप्राप्तिक्रमत्तैच् चॊल्लप्पोगिऱवराय् सङ्गत्यर्थम् निर्याणाधिकारत्तिऩ् मुडिविले सॊऩ्ऩ विषयत्तै सदृष्टान्तमाग अनुवदिक्किऱार् इप्पडि मूर्द्धन्यनाडियिले इत्यादिना । मूर्द्धन्यनाडी – शिरस्सिलिरुक्कुम् ब्रह्मनाडी । ‘‘तासां मूर्द्धानमभिनिस्सृतैका’’ ऎऩ्ऱदिऱे श्रुति । मुमुक्षुवै - चिरकालमाग मोक्षम् पॆऱ आसैप्पट्टवऩै। इदऩालुत्क्रान्तिपादत्तिलुमर्चिरादिपादत्तिलुम् सद्वारकप्रपत्तिनिष्ठऩुक्कुच् चॊऩ्ऩ उत्क्रान्तियुम् अर्चिरादिगमनमुम् मुमुक्षुसामान्यविषयमागैयाले अद्वारकप्रपत्ति निष्ठऩुक्कुम् तुल्यमॆऩ्ऱु सूचितम्। स्थूलशरीरमागिऱ ब्रह्मपुरत्तिऩिऩ्ऱुमिति ।

‘‘तस्याश्शिखाया मद्ध्ये
परमात्मा व्यवस्थितः’’

ऎऩ्ऱु परमात्मावुक्कु वासस्थानमागच् चॊल्लप् पट्ट स्थूलशरीरत्तै

‘‘अथ यद् इदम् अस्मिन् ब्रह्म-पुरे
दहरं पुण्डरीकं वेश्म’’

ऎऩ्ऱु ब्रह्म-पुरम् आग दहर-विद्यै सॊल्लिऱ्ऱिऱे।
तलै-वासल् - प्रधानम् आऩ वासल्, तलैयिलेयुळ्ळ द्वारमॆऩ्ऱ पडि। वत्सलऩाऩ हार्र्दऩ् - इवऩिडत्तिल् वात्सल्यातिशयत्ताले हेयसम्बन्धत्तैक् कणिसिक्कामल् अवसरप्रतीक्षऩाय् हृदयत्तिलेये वसिप्पदाल् हार्दऩॆऩ्ऱु पॆयर् पॆऱ्ऱ भगवाऩ्। इदऩाल् इन्द निर्याणत्तै राजाधिराजऩ् आऩ ताऩे नडत्त वेण्डुमो? अर्चिरादिगमनत्तैप्पोल् अन्यऩैक्कॊण्डु नडत्तलागादो वॆऩ्गिऱ शङ्गै दूरोत्सारितै। लोगत्तिल् ऒरुवऩुक्कु ऒरुवऩिडत्तिल् वात्सल्यमधिकमाऩालवऩ् कार्यत्तै अन्यद्वारकमऩ्ऱिक्के अवऩे सॆय्वाऩिऱे। वार्त्तै सॊल्लक् कऱ्किऱ मुखवश्यऩाऩ इत्यादि दृष्टान्तकथनम्।
मुखवश्यऩाऩ - मुखत्ताले वशीकरिक्कुमवऩ् आऩ, उलावुगै - मन्दमाग सञ्चरिक्कै। इन्द दृष्टान्तत्ताल् राजावायिरुप्पवऩुम् प्रेमातिशयत्ताले मुग्धऩाऩ तऩ् कुऴन्दैयैत् ताऩे ऎडुत्तुक्कॊण्डु उलावुगिऱाप्पोले राजाधिराजऩाऩ भगवाऩुम् इत्तऩैगालमिऴन्दु पॆऱ्ऱ अत्यन्तप्रेमविषयऩाऩ चेतनऩैक् कॊण्डु पुऱप्पडुवदु अत्यन्तमुचितमॆऩ्ऱु सूचितमागिऱदु।

सूर्य-मण्डल-वेधः

विश्वास-प्रस्तुतिः

‘मऩ्ऩुङ्+++(=चिरस्थायि)+++ कडुङ्+++(=क्रूर)+++ कदिरोऩ्+++(=किरणवात्)+++
मण्डलत्ति+++(ऩ्)+++ +नऩ्-ऩडुव्-उळ् अऩ्ऩद्+++(=श्रेष्ठ)+++ ओर् इल्लियिऩ्+++(=रन्ध्रे)+++ ऊडु+++(=मध्ये)+++ बोय्’
(पॆरिय तिरुमडल्)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“स्थिर-क्रूर-किरण-विशिष्टस्य मण्डल-सम्मध्य-स्थ–तथा-विध-द्वार-मध्येन गत्वा"

इति

English

As has been said in the following verses :-

“The self passes through a beautiful opening
in the centre of the sphere of the sun.”

Español

Como se ha dicho en los siguientes versículos:-

“El yo pasa por una hermosa apertura
en el centro de la esfera del sol “.

मूलम्

‘मऩ्ऩुङ्गडुङ्गदिरोऩ् मण्डलत्तिऩऩ्ऩडुवुळऩ्ऩदोरिल्लियिऩूडुबोय्’(पॆरिय तिरुमडल्) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

मऩ्ऩुङ्गडुङ्गदिरोऩित्यादि ।
मऩ्ऩुम् - चिरकालस्थायियाय्, कडुम् - क्रूरमाऩ, उष्णमाऩ ऎऩ्ऱबडि। कदिरोऩ् - किरणङ्गळैयुडैय वऩाऩ सूर्यऩुडैय, मण्डलत्तिऩ् - मण्डलत्तिऩुडैय, नऩ्ऩडुवुळ्- नल्ल मध्यत्तिल्, अऩ्ऩदु - श्रेष्ठमाऩ, ओर् - अद्वितीयमाऩ, इल्लि - रन्ध्रत्तिऩुडैय, ऊडु - नडुवाले, पोय् - सॆऩ्ऱु,

‘‘स आदित्यम् आगच्छति,
तस्मै स तत्र विजिहीते,
यथाडम्बरस्य खं,
तेन स ऊर्ध्वम् आक्रमते’’

ऎऩ्गिऱ श्रुत्यर्थमिङ्गु अभिप्रेतम्।

विश्वास-प्रस्तुतिः

‘तेर्+++(=रथं)+++ आर्+++(=पूर्णम्)+++ निऱै+++(=पूरक)+++ कदिरोऩ्+++(=अंशुमत्)+++ मण्डलत्तैक् कीण्डु+++(=छित्त्वा)+++ बुक्क्’
(सिऱिय तिरुमडल्।)

ऎऩ्ऱुम्,

नीलमेघः (सं)

" रथे पूर्णस्य व्यापि-किरणस्य (सूर्यस्य) मण्डलं भित्त्वा प्रविश्य”

इति

English

“The self makes an opening in the sphere of the sun,
whose rays fill his chariot”.

Español

“El yo hace una apertura en la esfera del sol,
cuyos rayos llenan su carro “.

मूलम्

‘तेरार् निऱैगदिरोऩ् मण्डलत्तैक् कीण्डुबुक्क्’(सिऱिय तिरुमडल्।) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

तेरारित्यादि । तेर् - तेरिले, आर् - पूर्णमाऩ निऱै - निऱैन्द, कदिरोऩ्मण्डलत्तै - किरणङ्गळैयुडैयसूर्यमण्डलत्तै कीण्डु - भेदित्तु, पुक्कु - प्रवेशित्तु।

विश्वास-प्रस्तुतिः

‘चण्ड-मण्डलत्तिऩ् ऊडु+++(=मध्यं)+++ सॆऩ्ऱ्”
( तिरुच्-छन्द विरुत्तम् ६७)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“चण्डमण्डलस्य मध्ये गत्वा”

इति
[[१६७]]

English

“He goes through the middle of the sphere of the fiery sun”,

Español

“Él atraviesa el medio de la esfera del sol ardiente”,

मूलम्

‘सण्डमण्डलत्तिऩूडुसॆऩ्ऱ्”( तिरुच्-छन्द विरुत्तम् ६७) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

सण्डमण्डलत्तिऩित्यादि । सण्ड - क्रूरमाय्, अदावदु उष्णमाऩ, मण्ड लत्तिऩ् - सूर्यमण्डलत्तिऩुडैय, ऊडुसॆऩ्ऱु - नडुविले पोय्।

विश्वास-प्रस्तुतिः

‘इरुळ् अगऱ्ऱुम्+++(=विकिरद्)+++-ऎरि-कदिरोऩ्+++(=अंशुमत्)+++ मण्डलत्त् ऊड्+++(=मध्यं)+++ एऱ्ऱि+++(=उन्नीय)+++ वैत्त्, +++(प्रत्यागमन-)+++एणि वाङ्गिय्’
(पॆरियाऴ्वार् तिरुमॊऴि ४-९-३।)

ऎऩ्ऱुञ् जॊल्लुगिऱ देव-यान-मार्गत्तिले वऴिप् पडुत्ति,

नीलमेघः (सं)

स्स्> अन्धकार-नाशक-ज्वलत्-किरण-(सूर्य)मण्डल-मध्येनारोप्य स्थापयित्वा +++(प्रत्यागमन-)+++निःश्रेणिम् अपसार्य

इति वर्णिते देव-यान-मार्गे नीत्वा,

English

“The Lord helps him to climb up by a ladder to Vaikuṇṭha
through the sphere of the sun
whose hot rays dispel the darkness
and then removes the ladder,”

- (as described in these verses),
the Lord sets the self on the path called devayana

Español

“El Señor lo ayuda a trepar por una escalera a Vaikuṇṭha
a través de la esfera del sol
cuyos rayos calientes disipan la oscuridad
Y luego quita la escalera “,

- (como se describe en estos versículos),
El Señor coloca el yo en el camino llamado devayana

मूलम्

‘इरुळगऱ्ऱुमॆरिगदि रोऩ् मण्डलत्तूडेऱ्ऱिवैत्तेणिवाङ्गिय्’(पॆरियाऴ्वार् तिरुमॊऴि ४-९-३।) ऎऩ्ऱुञ् जॊल्लुगिऱ देवयानमार्गत्तिले वऴिप्पडुत्ति,

४२तमाहोबिल-यतिः

इरुळगऱ्ऱु मित्यादि । इरुळ् - अन्धकारत्तै, अगऱ्ऱुम् - पोक्कडिक्कुमदाऩ, ऎरि - ऎरिगिऩ्ऱ, अदावदु वेगवत्ताऩ, कदिरोऩ् - किरणङ्गळैयुडैयवऩाऩ सूर्यऩुडैय, मण्डलत्तूडु - मण्डलमध्यत्ताले, एऱ्ऱि वैत्तु - परमपदत्तिले एऱ्ऱि वैत्तु। एणि वाङ्गि - परमपदप्राप्तिहेतुवाऩ तऩ् सङ्गल्बमागिऱ एणियै पुनरावृत्तिपण्णवॊण्णादबडि उबसम्हरित्तु, ऎऩ्ऱुम् सॊल्लुगिऱ देवयानमार्गत्तिले - ‘‘एष देवपथो ब्रह्मपथः’’ ऎऩ्ऱुम्, ‘‘एष देवयानः पन्थाः’’ ऎऩ्ऱुम् देवपथमागच् चॊल्लप्पट्ट अर्चिरादीमार्गत्तिले वऴिप्पडुत्ति - वऴिप्पोक्कऩागप्पण्णि, प्रवेशिप्पित्तॆऩ्ऱबडि।

‘‘तेषां वै क्षेममध्वानं
गच्छतां द्विज-सत्तम ।
सर्वलोक-तमो-हन्ता
आदित्यो द्वारम् उच्यते’’

ऎऩ्ऱु आदित्य-मण्डलत्तै देव-यान-मार्गत्तिल् प्रधानमागच् चॊल्लिऱ्ऱिऱे।

अर्चिर्-आदि-सङ्गतिः

विश्वास-प्रस्तुतिः

अमरर्-ओड् उयर्विऱ्+++(=उन्नते)+++ सॆऩ्ऱ्
अऱुवर् तम्-पिऱविय् अञ्+++(=सु)+++-सिऱैयेय्+++(=कारागृहम्)+++
(तिरुवाय्मॊऴि १-३-११)

ऎऩ्गिऱबडिये

नीलमेघः (सं)

“अमरैः सहोर्ध्वं गत्वा
छिन्द्युः स्व-जन्म सु-दृढ-काराम्”

इत्य्-उक्त-रीत्या

English

As the Alvar says :-

“With these guides1 who are immortal,
he reaches Vaikuṇṭha
and casts off this beautiful prison house of saṁsāra.”

Español

Como dice el Alvar:-

“Con estas guías 2 que son inmortales,
Llega a Vaikuṇṭha
y expulsa esta hermosa prisión de Saṁsāra “.

मूलम्

‘अमररोडुयर्विऱ्सॆऩ्ऱऱुवर् तम् पिऱवियञ्जिऱैयेय्’(तिरुवाय्मॊऴि १-३-११) ऎऩ्गिऱबडिये

४२तमाहोबिल-यतिः

अमररोडित्यादि । अमररोडु - आतिवाहिकर्गळाऩ देवर्गळोडु, उयर्विऱ्सॆऩ्ऱु - परमपदत्तिले पोय्, तम् - तम्मुडैय, पिऱवि - जऩ्ममागिऱ, जन्मोपलक्षितसंसारमागिऱ, अम् - अऴगियदाऩ, सिऱैयै - कारागृहत्तै, अदावदु प्रकृतिसम्बन्धत्तै, अऱुवर् - पोक्कडिप्पर्। इङ्गु सिऱैक्कु अऴगावदु अतिक्रूरतै।

विश्वास-प्रस्तुतिः

अर्चिस्स् ऎऩ्ऱुम्, अहस्स् ऎऩ्ऱुम्, पूर्व-पक्षम् ऎऩ्ऱुम्,
उत्तरायणम् ऎऩ्ऱुम्, संवत्सरम् ऎऩ्ऱुम्,
वायुव् ऎऩ्ऱुम्, आदित्यऩ् ऎऩ्ऱुम्, चन्द्रऩ् ऎऩ्ऱुम्,
वैद्युतऩ् ऎऩ्ऱुम्,
अमानव-संज्ञऩ् आऩव् इवऩुक्कु +++(←वैद्युतः)+++
सहकारिगळ् आऩ वरुणेन्द्र–प्रजा-पतिगळ् ऎऩ्ऱुञ्
जॊल्लप् पडुगिऱ वऴि नडत्तुम् मुदलिगळैय् इट्टु

नीलमेघः (सं)

अर्चिः, अहः, पूर्व-पक्षः, उत्तरायणम्, संवत्सरः,
वायुः, आदित्यः, चन्द्रः,
वैद्युतः, अमानव-संज्ञकस्यास्य +++(←वैद्युतः)+++ सहकारि-भूता वरुणेन्द्र-प्रजापतयः
इत्य्-उक्तैर् आतिवाहिकैर् मुख्य-देवैः सह,

English

and with the following to guide him, namely,
archis or fire, day, the bright half of the month, Uttarāyaṇa and the year,
Vayu, Surya and Chandra and Lightning:
with Lightning who is called also amanava and his companions, Varuna, Indra and Prajāpati,
the self is helped on its way.

Español

y con lo siguiente para guiarlo, a saber,
Archis o fuego, día, la mitad brillante del mes, Uttarāyaṇa y el año,
Vayu, Surya y Chandra y Rayo:
con un rayo que también se llama Amanava y sus compañeros, Varuna, Indra y Prajāpati,
El yo es ayudado en su camino.

मूलम्

अर्चिस्स्ऎऩ्ऱुम्, अहस्स् ऎऩ्ऱुम्, पूर्वपक्षमॆऩ्ऱुम्, उत्तरायणमॆऩ्ऱुम्, संवत्सरमॆऩ्ऱुम्, वायुवॆऩ्ऱुम्, आदित्यऩॆऩ्ऱुम्, चन्द्रऩॆऩ्ऱुम्, वैद्युतऩॆऩ्ऱुम्, अमानवसंज्ञऩाऩविवऩुक्कु सहकारिकळाऩ वरुणेन्द्रप्रजापतिकळॆऩ्ऱुञ्जॊल्लप्पडुगिऱ वऴि नडत्तुम् मुदलिगळैयिट्टु

४२तमाहोबिल-यतिः

‘‘तेऽर्चिषम् अभिसम्भवन्ति’’

ऎऩ्गिऱ श्रुत्यर्थत्तै यरुळिच्चॆय्गिऱार् अर्चिस्स् ऎऩ्ऱुमित्यादिना ।
अमानवसञ्ज्ञऩ् आऩ इवऩुक्कु - अमानव-सञ्ज्ञैयैय्-उडैय इन्द विद्युत्-पुरुषऩुक्कु।

चन्द्रमसो वैद्युतं,
तत्-पुरुषो ऽमानवस्
स एनान् ब्रह्म गमयति

ऎऩ्ऱु श्रुतियिल् वैद्युत-पुरुषऩुक्के अमानव-सञ्ज्ञै सॊल्लप्पट्टदिऱे।
सहकारिकळाऩ वरुणेन्द्रप्रजापतिकळॆऩ्ऱुमिति । वरुणेन्द्रप्रजापतिकळै विद्युत्पुरुषऩुक्कु सहकारिकळॆऩ्ऱदाल् अमानवऩाऩ विद्युत्पुरुषऩे साक्षात् ब्रह्मगमयितावागैयाले प्रधानऩॆऩ्ऱुम्, वरुणेन्द्रप्रजापतिकळ् ब्रह्मगमयितृत्वविषये अप्रधानर्गळॆऩ्ऱुम् ज्ञापिक्कप्पट्टदु।
वऴि नडत्तुम् मुदलिगळैयिट्टु - तम् ताम् ऎल्लै वरैयिल् मुक्तऩै अर्चिरादिमार्गत्ताले उपचारङ्गळैच् चॆय्दु अऴैत्तुक्कॊण्डुबोगुम् अर्चिराद्यभिमानिकळाऩ देवतैगळै प्रयोज्यकर्तावागक् कॊण्डु।
इङ्गु मुदलिगळै ऎऩ्ऱदाल् अर्चिरादिपदम् ‘‘तं पृथिव्य् अब्रवीत्’’ इत्यादिवदर्चिराद्यभिमानिदेवतापरमॆऩ्ऱु सूचितम्।
वऴि नडत्तुमित्यनेन अवर्गळुक्कु गन्तॄणां गमयितृत्वरूपातिवाहिकत्वमे उळ्ळदॆऩ्ऱु सॊल्लुम् ‘‘आतिवाहिकास् तल्-लिङ्गात्’’ ऎऩ्गिऱ अधिकरणत्तिऩ् निष्कर्षम् ज्ञापिक्कप्पडुगिऱदु।

विश्वास-प्रस्तुतिः

‘‘अहं स्मरामि मद्-भक्तं
नयामि परमां गतिं’’ (याज्ञवल्क्य-स्मृति)

ऎऩ्गिऱ पडिये ताऩ् प्रधानऩाय् नडत्ति,

नीलमेघः (सं)

‘‘अहं स्मरामि मद्-भक्तं
नयामि परमां गतिं’’ (याज्ञवल्क्य-स्मृति)

इत्य्-उक्त-रीत्या स्वयं प्रधानभूतः सन् अतिवाह्य,

English

leads him Himself -
The Lord has said,

“I remember my devotee
and lead him to the supreme goal.”

Español

lo lleva él mismo - El Señor ha dicho:

Recuerdo a mi devoto y llevarlo al objetivo supremo.

मूलम्

‘‘अहं स्मरामि मद्भक्तं नयामि परमां गतिं’’(याज्ञवल्क्य-स्मृति,) ऎऩ्गिऱ पडिये ताऩ् प्रधानऩाय् नडत्ति,

४२तमाहोबिल-यतिः

ताऩ् प्रधानऩाय् नडत्ति - अवर्गळ् प्रधानर्गळॆऩ्ऩुम्बडि हार्दऩाऩ ताऩ् प्रधानऩाग निऩ्ऱु, अदावदु प्रयोजककर्तावाग निऩ्ऱु अर्चिरादिमार्गत्तिले मुक्तऩै नडक्कुम् पडि सॆय्दु। अवर्गळप्रधानर्, भगवाऩ् प्रधानऩॆऩ्बदिल् प्रमाणत्तैक्काट्टुगिऱार् अहं स्मरामि मद्भक्तं नयामि परमां गतिमिति ।

भोगाः

English

ENTERTAINMENT ON THE WAY:

Español

Entretenimiento en el camino:

विश्वास-प्रस्तुतिः

अव्व्-ओ ऎल्लैगळिल्
भगवच्-छास्त्रत्तिले परक्कप् पेसिऩ भोगङ्गळैयुम् अनुभविप्पित्तु,

नीलमेघः (सं)

तत्-तत्-सीमासु भगवच्-छास्त्रेषु विस्तरेणोक्तान् भोगान् अनुभाव्य,

English

In every one of these regions on the way (which belong respectively to Surya, Chandra etc.),
the self enjoys all those delights which are described at great length in the śāstrās of Bhagavān (Āgamas).

Español

En cada una de estas regiones en el camino (que pertenecen respectivamente a Surya, Chandra, etc.),
El yo disfruta de todas esas delicias que se describen en gran medida en los Śāstrās de Bhagavān (āgamas).

मूलम्

अव्वो ऎल्लैगळिल् भगवच्छास्त्रत्तिले परक्कप्पेसिऩ भोगङ्गळैयुमनुभविप्पित्तु,

४२तमाहोबिल-यतिः

अव्वो ऎल्लैगळिल् - अन्दन्द आतिवाहिकर्गळुडैय लोकत्तिऩ् सीमाभूमिकळिल्, भगवच्छास्त्रत्तिलिति । भगवच्छास्त्रम् - पाञ्चरात्र-शास्त्रम्। परक्कप्पेसिऩ -

‘‘अथैनम् अमरास् तत्र
सह दिव्याप्सरोगणैः ।
सोपहाराः प्रहर्षेण
प्रत्युद्गच्छन्त्य् उपागतम् ॥
अर्चिरादिकया गत्या
तत्र तत्रार्चितस्सुरैः ।
अतीत्य लोकानभ्येति
वैकुण्ठं वीतकल्मषः’’

ऎऩ्ऱु विस्तारमागप् पेसप्पट्ट, भोगङ्गळै - सत्कारजनितमाऩ परमानन्दङ्गळै।

वैकुण्ठ-प्राप्तिः

विश्वास-प्रस्तुतिः

लोकं वैकुण्ठ-नामानं
दिव्यं षाड्-गुण्य-संयुतम् ।
अ-वैष्णवानाम् अ-प्राप्यं
गुण-त्रय-विवर्जितम् ॥

नीलमेघः (सं)

लोकं वैकुण्ठ-नामानं
दिव्यं षाड्-गुण्य-संयुतम् ।
अ-वैष्णवानाम् अ-प्राप्यं
गुण-त्रय-विवर्जितम् ॥

English

… the world called Vaikuṇṭha ? It shines brilliantly, it is always with Bhagavān who is possessed of the six attributes, like jñāna; it can never be attained by those who are not devoted to Viṣṇu ; it is free from the three qualities of prakṛti or matter (sattvam, rajas and tamas).

Español

… ¿El mundo llamó vaikuṇṭha?
Brilla brillantemente,
siempre es con Bhagavān
que posee los seis atributos, como Jñāna;
Nunca puede ser alcanzado por aquellos que no están dedicados a Viṣṇu;
Está libre de las tres cualidades de Prakṛti o materia (Sattvam, Rajas y Tamas).

मूलम्

लोकं वैकुण्ठनामानं दिव्यं षाड्गुण्यसंयुतम् ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥

४२तमाहोबिल-यतिः

इप्पडि अर्चिरादिमार्गत्ताले गन्तव्यमाऩ देशविशेषत्तिऩुत्कर्षत्तै मुदलिले उपपादिक्किऱार् लोकमित्यादिना । दिव्यं – स्वयं प्रकाशम्, षाड्गुण्यसंयुतं – ज्ञानशक्तिबलैश्वर्यवीर्यतेजोरूपङ्गळाऩ भगवाऩुडैय आऱु गुणङ्गळुक्कुम्, प्रकाशकम्,

विश्वास-प्रस्तुतिः

नित्य-सिद्धैस् समाकीर्णं
तन्-मयैः +++(पुरा ऽमुक्तौ→)+++पाञ्च-कालिकैः ।
सभा-प्रासाद-संयुक्तं
वनैश् चोपवनैश् शुभम् ॥

English

It is full of the eternal sūris
who divide the day into five parts
and render the service to the Lord appropriate to each;
it is also full of released souls
who are like the eternal sūris.
It has presence chambers, halls, and mansions.
It is beautiful with forests and gardens;

Español

Está lleno de la eterna sūris
que dividen el día en cinco partes
y prestar el servicio al Señor apropiado para cada uno;
También está lleno de almas liberadas
que son como el eterno sūris.
Tiene cámaras de presencia, pasillos y mansiones.
Es hermoso con bosques y jardines;

नीलमेघः (सं)

नित्य-सिद्धैस् समाकीर्णं
तन्-मयैः पाञ्च-कालिकैः ।
सभा-प्रासाद-संयुक्तं
वनैश् चोपवनैश् शुभम् ॥

मूलम्

नित्यसिद्धैस्समाकीर्णं तन्मयैः पाञ्च-कालिकैः ।
सभाप्रासादसंयुक्तं वनैश्चोपवनैश्शुभम् ॥

४२तमाहोबिल-यतिः

नित्यसिद्धैः – अनन्तगरुडविष्वक्सेनादिभिः, तन्मयैः– भगवन्मयैः, भगवदनुभवप्रचुरैरिति यावत् । तन्मयैः ऎऩ्बदु मेलुमन्वयिक्किऱदु। पाञ्चकालिकैः – अभिगमनोपादानेज्यास्वाद्ध्याययोगरूप पाञ्चकालिककैङ्कर्यपरर्गळाय् प्रपत्तिरूपोपायत्तैयऩुष्टित्तु मोक्षत्तैयडैन्द मुक्तर्गळालेयुम्, समाकीर्णं – व्याप्तम्। सभा – आस्थान मण्ड पम्। प्रासादः - उप्परिगै।

विश्वास-प्रस्तुतिः

वापी-कूप-तटाकैश् च
वृक्ष-षण्डैश् च मण्डितम् ।
अ-प्राकृतं सुरैर् वन्द्यम्
अयुतार्क-समप्रभम् ॥
प्रकृष्ट-सत्त्व-राशिं तं
कदा द्रक्ष्यामि चक्षुषा

नीलमेघः (सं)

वापी-कूप-तटाकैश् च
वृक्ष-षण्डैश् च मण्डितम् ।
अ-प्राकृतं सुरैर् वन्द्यम्
अयुतार्क-समप्रभम् ॥
प्रकृष्ट-सत्त्व-राशिं तं
कदा द्रक्ष्यामि चक्षुषा
(जितन्ता-स्तोत्रम् २-१८-२०)

English

it has broad and deep wells, lakes and groves which adorn it.
It is free from the sufferings due to prakṛti;
it is fit to be praised by the devās.
It shines like ten thousand suns shining at once;
it is constituted of pure sattvam
unmingled with rajas and tamas,
When shall I (it) see with my own eyes?

Español

Tiene pozos amplios y profundos, lagos y bosques que lo adornan.
Está libre de los sufrimientos debido a Prakṛti;
Es apto para ser alabado por los devās.
Brilla como diez mil soles brillando a la vez;
está constituido de puro sattvam,
Unminguido con Rajas y Tamas,
¿Cuándo lo veré con mis propios ojos?

मूलम्

वापीकूपतटाकैश्च वृक्षषण्डैश्चमण्डितम् ।
अप्राकृतं सुरैर्वन्द्यमयुतार्क-समप्रभम् ॥
प्रकृष्ट सत्त्वराशिं तं कदा द्रक्ष्यामि चक्षुषा
(जितन्ता-स्तोत्रम् २-१८-२०)

४२तमाहोबिल-यतिः

अप्राकृतं – प्रकृतिकार्यविकारादिरहितम्। प्रकृष्टसत्त्वराशिं – शुद्धसत्वप्रचुरम्।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु नॆडुङ्+++(=दीर्घं)+++ कालङ् काणव् आसैप् पट्टद् ऒरु देश-विशेषत्तिले सॆऩ्ऱ वाऱे+++(=प्रकारे हि)+++

नीलमेघः (सं)

इति चिर-कालाद् दिदृक्षिते देश-विशेषे गमन-समनन्तरम् एव

English

Thereafter it arrives at a region
which it has long been eager to see
and which has been described as above follows.

Español

A partir de entonces llega a una región
que durante mucho tiempo ha estado ansiosa por ver
y que se ha descrito como anteriormente ~~ sigue ~~.

मूलम्

ऎऩ्ऱु नॆडुङ्गालङ् काणवासैप्पट्टदॊरु देशविशेषत्तिले सॆऩ्ऱवाऱे

४२तमाहोबिल-यतिः

नॆडुङ्गालङ्गाणव् आसैप्पट्ट - शास्त्रत्ताले शुद्धसत्वद्रव्यत्तिऩुडैय स्वरूपस्वभावङ्गळैयुम् कार्यङ्गळैयुम् नऩ्ऱाग अऱिन्द पिऩ् तदेकचित्तऩाय् इदै ऎप्पोदु कण्णाल् काण्बोम् ऎऩ्ऱु चिरकालमाग आसैप्पट्टदाऩ, ऒरु देशविशेषत्तिले सॆऩ्ऱवाऱे - विलक्षणमाऩ देशविशेषत्तिले सॆऩ्ऱवाऱे।

विश्वास-प्रस्तुतिः

कर्म-फल-विशेष-भोगार्थम् आगव् अऩ्ऱिक्के
विद्यैयाले स्थापितम् आय् +++(5)+++
गति-मात्रार्थम् आगव् अनुवृत्तम् आऩ सूक्ष्म-शरीरत्तै
आऱु+++(=नदी)+++-कडक्कैक्कुप्+++(=मथनाय/तरणाय)+++ पऱ्ऱिऩ तॆप्पम्
+++(प्रवाह एव)+++ पोग विडुमाप् पोले +++(5)+++
पोग विडु-वित्तु,

नीलमेघः (सं)

कर्म-फल-विशेष-भोगार्थताम् अन्तरा
विद्यया स्थापितं
गति-मात्रार्थतया ऽनुवृत्तं सूक्ष्म-शरीरं
नदी-तरणार्थं गृहीतां नौकाम् +++(प्रवाह एव)+++ इव त्याजयित्वा

English

As soon as the self arrives at this region,
it casts off the subtle body ( sukṣma śarira)
which was kept on merely for the sake of the journey
and not for experiencing the fruits of past karma:
it casts off this subtle body
like a boat which is set adrift
after the crossing of the river

Español

Tan pronto como el yo llega a esta región,
Saca el cuerpo sutil (Sukṣma Śarira)
que se mantuvo simplemente por el viaje
Y no para experimentar los frutos del karma pasado:
deseche este cuerpo sutil
Como un bote que se establece en la deriva
Después del cruce del río

मूलम्

कर्मफलविशेषभोगार्थमागवऩ्ऱिक्के विद्यैयाले स्थापितमाय् गतिमात्रार्थमागवनुवृत्तमाऩ सूक्ष्मशरीरत्तै आऱु कडक्कैक्कुप् पऱ्ऱिऩ तॆप्पम् पोग विडुमाप्पोले पोगविडुवित्तु,

४२तमाहोबिल-यतिः

ननु प्रपन्नऩुक्कु शरीरवियोगकालत्तिलेये ‘‘साम्पराये तर्तव्याभावात्’’ ऎऩ्गिऱ अधिकरणत्तिऩ्बडि सर्वकर्ममुम् निवृत्तमायिरुक्क सूक्ष्मशरीरानुवृत्तियुम्, पिऱगु तत्त्यागमुम् कूडुवदॆङ्ङऩे यॆऩ्ऩवरुळिच्चॆय्गिऱार् विद्यैयाले स्थापितमाय् गतिमात्रार्थमाग अनुवृत्तमाऩ सूक्ष्मशरीरत्तै इति ।

कर्मसामान्यनिवृत्त्या कर्मत्ताले सूक्ष्मशरीरानुवृत्ति कूडादागिलुम्

‘‘उपपन्नस् तल्-लक्षणार्थोपपत्तैः लोकवत्’’

ऎऩ्गिऱ सूत्रत्तिल् सॊऩ्ऩबडि
विद्यैयाले तऩ्ऩ्-उडैय परम-पद-प्रापण-रूपम् आऩ कार्य-निर्वृत्त्य्-अर्थम् आग स्थापितम् आय्,
अर्चिरादिगतिमात्रत्तिऱ्कागवनुवृत्तमाऩ सूक्ष्मशरीरम् कूडुमॆऩ्ऱु करुत्तु।
अन्यथा अर्चिरादिगतिमध्यत्तिल्

‘‘तमागतं पृच्छति – कोसीति, तं प्रतिब्रूयात् । सत्यं ब्रूयात्’’

ऎऩ्गिऱ कौषीतकीब्राह्मणत्तिल् अवगतमाऩ चन्द्रसंवादमुम् अर्चिराद्यातिवाहिकर्गळाले सॆय्यप्पडुम् सपर्याद्यनुभवमुम् उपपन्नमागादिऱे।

सूक्ष्मशरीरत्यागत्तिऱ्कु अनुगुणमाऩ ऒरु दृष्टान्तमरुळिच्चॆय्गिऱार् आऱु कडक्कैक्कु इत्यादिना । पोग विडुवित्तु - त्यजिप्पित्तु।

विश्वास-प्रस्तुतिः

विरजैक्क् अक्-करैप् पडुत्ति,

नीलमेघः (सं)

विरजां तारयित्वा

English

and when the self has crossed the river Viraja,

Español

and when the self has crossed the river Viraja,

मूलम्

विरजैक्कक्करैप्पडुत्ति,

४२तमाहोबिल-यतिः

कौषीतकीब्राह्मणत्तिल् सॊऩ्ऩ फल-पर्व-भेदत्तै उपपादिक्किऱार् विरजैक्कक्करैप्पडुत्ति इत्यादिना ।

‘‘स आगच्छति विरजां नदीम् । तां मनसात्येति’’

ऎऩ्ऱदिऱे कौषीतकी ।
मनसा - सङ्गल्बत्तालेये,

वैकुण्ठे संस्कारः

विश्वास-प्रस्तुतिः

अ-प्राकृत-शरीरत्तैक् कॊडुत्तु

नीलमेघः (सं)

अप्राकृतशरीरं दत्त्वा

English

the Lord endows the self with a body that is super - sensuous
and not constituted of matter or prakṛti;

Español

El Señor dota al Ser con un cuerpo
que es súper sensual
y no constituido por la materia o prakṛti;

मूलम्

अप्राकृतशरीरत्तैक्कॊडुत्तु

४२तमाहोबिल-यतिः

अप्राकृतशरीरत्तैक् कॊडुत्तु - शरीरमिऩ्ऱिक्के सङ्कल्पत्ताले विरजैयैक्कडन्दबिऩ् अप्राकृतमाऩ - शुद्धसत्त्वमयमाऩ दिव्यदेहत्तैक् कॊडुत्तु,

विश्वास-प्रस्तुतिः

ऐरं+++(=आमृतं)+++-मदीयम् ऎऩ्गिऱ सरस्सिऩ् अळवुञ् शेर्त्तु,

नीलमेघः (सं)

ऐरम्+++(=आमृतं)+++-मदीयाख्यसरः पर्यन्तं प्रापय्य

English

it is helped to reach the lake called Airammadiyam

Español

se ayuda a llegar al lago llamado Airammadiyam

मूलम्

ऐरंमदीयमॆऩ्गिऱ सरस्सिऩळवुञ्जेर्त्तु,

४२तमाहोबिल-यतिः

ऐरम्मदीयमॆऩ्गिऱ सरस्सिऩळवुञ्जेर्त्तु इति । इरया –अमृतेन, माद्यन्ते अस्मिन् जना इति ऐरम्मदीयं; अमृतसरस्सॆऩ्ऱबडि। ‘‘तदैरम्मदीयं सरः’’ ऎऩ्ऱदिऱे कौषीतकी ।

विश्वास-प्रस्तुतिः

सोम-सवनम् ऎऩ्गिऱव् अश्वत्थत्तैक् किट्टु वित्तु,

नीलमेघः (सं)

सोम-सवनाख्याश्वत्थ-समीपं नीत्वा

English

and then to approach the asvattha tree called Somasavana

Español

y luego acercarse al árbol asvattha llamado Somasavana

मूलम्

सोम-सवनम् ऎऩ्गिऱव् अश्वत्थत्तैक् किट्टुवित्तु,

४२तमाहोबिल-यतिः

सोमसवनमॆऩ्गिऱ अश्वत्थत्तैक् किट्टुवित्तु इति । ‘‘अथाश्वत्थस्सोमसवनः’’ ऎऩ्ऱदिऱे श्रुति ।

पूजा

विश्वास-प्रस्तुतिः

मालाञ्जन-चूर्ण-वासः-पण+++(=आभरण)+++-हस्तैगळाऩव् ऐन्-नूऱु दिव्याप्सरस्सुक्कळैय् इट्ट् ऎदिर्-गॊळ्वित्तु;

नीलमेघः (सं)

मालाञ्जन-चूर्ण-वासः-पण+++(=आभरण)+++-हस्ताः पञ्च-शत-संख्याकाः दिव्याप्सरसो
नियम्य प्रत्युद्गमनं कारयित्वा

English

and is then welcomed by five hundred celestial damsels (apsaras) with garlands, ointments, fragrant powders, raiments and ornaments.

Español

y luego es bienvenido por quinientas damiselas celestiales (Apsaras) con guirnaldas, ungüentos, polvos fragantes, precursiones y adornos.

मूलम्

मालाञ्जनचूर्णवासः पणहस्तैकळाऩ वैन्नूऱु दिव्याप्सरस्सुक्कळैयिट्टॆदिर्गॊळ्वित्तु;

विश्वास-प्रस्तुतिः

ब्रह्मालङ्कारत्तालेय् अलङ्करिप्पित्तु,

नीलमेघः (सं)

ब्रह्मालङ्कारेणालङ्कार्य

English

The self is then decked by them with adornments suited to Brahman

Español

El yo está adornado por ellos con adornos adecuados para Brahman

मूलम्

ब्रह्मालङ्कारत्ताले यलङ्करिप्पित्तु,

४२तमाहोबिल-यतिः

मालाञ्जनचूर्णवासःपणहस्तैकळाऩ ऐन्नूऱु दिव्याप्सरस्सुक्कळैयिट्टु ऎदिर्गॊळ्वित्तु ब्रह्मालङ्कारत्ताले अलङ्करिप्पित्तु इति ।

‘‘तं पञ्चशतान्य् अप्सरसां प्रतिधावन्ति,
शतं मालाहस्ताः,
शतम् अञ्जन-हस्ताः,
शतं चूर्णहस्ताः,
शतं वासोहस्ताः,
शतं पणहस्ताः,
तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति;
स ब्रह्मालङ्कारेणालङ्कृतः ब्रह्मविद्वान्
ब्रह्मैवाभिप्रैति’’

ऎऩ्ऱदिऱे कौषीतकीब्राह्मणम्।

विश्वास-प्रस्तुतिः

ब्रह्म-गन्ध-रस-तेजस्सुक्कळैप् प्रवेशिप्पित्तु,

नीलमेघः (सं)

[[१६८]]
ब्रह्म-गन्ध-रस-तेजांसि प्रवेश्य

English

and the fragrances, flavours and splendours of Brahman are made to enter into it.

Español

y las fragancias, sabores y esplendors de Brahman están hechos para entrar en ella.

मूलम्

ब्रह्मगन्धरसतेजस्सुक्कळैप् प्रवेशिप्पित्तु,

४२तमाहोबिल-यतिः

ब्रह्मगन्धरसतेजस्सुक्कळैप् प्रवेशिप्पित्तु इति ।

‘‘ स आगच्छति तिल्यं वृक्षं,
तं ब्रह्मगन्धः प्रविशति,
स आगच्छति सालज्यं संस्थानं,
तं ब्रह्मरसः प्रविशति,
स आगच्छत्य् अपराजितम् आयतनं,
तं ब्रह्मतेजः प्रविशति’’

ऎऩ्ऱदिऱे कौषीतकी ।

विश्वास-प्रस्तुतिः

कुडिय्+++(=कुल)+++-अडियार् इवर् गोविन्दऩ्ऱऩक्क्

ऎऩ्ऱु मुडियुडै वाऩवर्
मुऱै मुऱैय् +++(=पुनः पुनः)+++ ऎदिर् कॊळ्ळ,
कॊडिय्+++(=ध्वज)+++-अणि+++(=भूषा)+++–नॆडु+++(=दीर्घ)+++-मदिळ्+++(=प्राकारक)+++-गोपुरङ् कुऱुगु+++(=समीपं)+++ वित्तु
( तिरुवाय्मॊऴि १०-९-८।),

नीलमेघः (सं)

“कुलदासा इमे साक्षाद् गोविन्दस्ये"ति
किरीट-धारिषु दिवि-षत्सु पर्यायेण प्रत्युद्गच्छसु,
ध्वजालङ्कृत-दीर्घ-प्राकारक-गोपुर-समीपं प्रापय्य”

English

It is then received by the eternal sūris.
As the Alwar says.

“The eternal sūris with crowns on their heads
come in groups to receive these selfs or souls
who are esteemed as the servants of Govinda in successive generations.
They take the self to the tower with high walls
which is adorned with banners.

Español

Luego es recibido por el Eternal Sūris.
Como dice el Alwar.

“El Eternal Sūris con coronas en sus cabezas
Ven en grupos para recibir estos yo o almas
quienes son estimados como los sirvientes de Govinda en generaciones sucesivas.
Toman el yo a la torre con paredes altas
que está adornado con pancartas.

मूलम्

‘कुडियडियारिवर् कोविन्दऩ्ऱऩक्कॆऩ्ऱु मुडियुडै वाऩवर् मुऱै मुऱैयॆदिर् कॊळ्ळ कॊडियणिनॆडुमदिळ् कोबुरङ्गुऱुगुवित्तु’ ( तिरुवाय्मॊऴि १०-९-८।),

४२तमाहोबिल-यतिः

कुडियडियारित्यादि । कोविन्दऩ् तऩक्कु - कोविन्दऩुक्कु, इवर् - इन्द मुक्तराऩवर्, कुडियडियार् - कुलक्रममाग दासभूतर्, ऎऩ्ऱु - ऎऩ्ऱु सॊल्लुगिऱ, मुडियुडै - किरीडत्तैयुडैय। वाऩवर् - नित्यसूरिकळ्, मुऱैमुऱै - पर्यायमाग, ऎदिर्गॊळ्ळ - ‘‘सर्वेऽस्मै देवा बलिमावहन्ति’’ ऎऩ्गिऱबडिये उपहारहस्तर्गळाय् ऎदिर्गॊण्डु वर, कॊडि - ध्वजत्तै, अणि - अलङ्गारमागवुडैय, नॆडु - नीण्डदाऩ, मदिळ् - प्राकारत्तैयुडैय, कोबुरम् - कोबुरत्तै, कुऱुगुवित्तु - किट्टुम्बडिसॆय्दु,

विश्वास-प्रस्तुतिः

इन्द्र–प्रजा-पतिगळ् ऎऩ्ऱु पेर्-उडैय द्वार-गोपरैक् किट्टु वित्तु,

नीलमेघः (सं)

इन्द्र–प्रजा-पति–नामक-द्वार-गोप-सविधं नीत्वा,

English

The self is then led to the entrance
where the gates are kept by guards called Indra and Prajāpati

Español

El yo es llevado a la entrada
Donde las puertas son mantenidas por los guardias llamados Indra y Prajāpati

मूलम्

इन्द्रप्रजापतिगळॆऩ्ऱु पेरुडैय द्वारगोपरैक्किट्टुवित्तु,

४२तमाहोबिल-यतिः

इन्द्रप्रजापतिकळॆऩ्ऱु पेरुडैय इति । पेरुडैय ऎऩ्ऱदाल् प्राकृतेन्द्रप्रजापतिकळल्लरॆऩ्ऱु तोऱ्ऱुगिऱदु। द्वारगोपरैक् किट्टुवित्तु - द्वारपालकर्गळुडैय समीबत्तै यडैवित्तु,

‘‘स आगच्छति इन्द्रप्रजापती द्वारगोपौ, ताव् अस्माद् अपद्रवतः’’

ऎऩ्ऱदिऱे कौषीतकी ।
(अपद्रवतः - अवर्गळिन्द मुक्तऩुक्कु मार्गत्तैक् कॊडुक् किऱार्गळॆऩ्गै।)

विश्वास-प्रस्तुतिः

‘वैगुन्दम् पुगुदलुम्’( तिरुवाय्मॊऴि १०-९-९।),

ऎऩ्ऱु तुडङ्गि मेल् मूऩ्ऱु पाट्टिलुञ् जॊल्लुगिऱबडिये

नीलमेघः (सं)

“वैकुण्ठ-प्रवेश-समये” इत्य् आरभ्य
तिसृषु गाथासु +उक्त-रीत्या

English

and This is as described in the three verses beginning with 10.9.9.-

As soon as they (the muktas) arrive at the gate,
the guards who are eternal sūris say:-

" The devotees of Bhagavān are our masters.
So please enter our abode”.

The sūris, who were there, wondered at the blessing vouchsafed to these released souls arriving from the earth.
They considered it their own good fortune
that these souls entered Vaikuṇṭha
and washed their feet
and beautiful women received them with treasures, fragrant powder, the pürnakumbha and the lamp.
Then these souls lived ( for ever) with the eternal sūris enjoying endless delights.”

Español

y como se describe en los tres versículos que comienzan con 10.9.9.-

Tan pronto como ellos (los muktas) llegan a la puerta,
Los guardias que son eternos sūris dicen:-

“Los devotos de Bhagavān son nuestros maestros.
Así que por favor ingrese nuestra morada “.

Los Sūris, que estaban allí, Estaban asombradas por la bendición
que se atribuyó a estas almas liberadas
que llegaron de la tierra.

Lo consideraron su propia buena fortuna
Que estas almas entraron a Vaikuṇṭha
y lavó los pies
Y las mujeres hermosas los recibieron con tesoros, polvo fragante, Pürnakumbha y la lámpara.
Entonces estas almas vivieron (para siempre)
con el eterno Sūris
disfrutando de las delicias interminables.

मूलम्

‘वैगुन्दम् पुगुदलुम्’( तिरुवाय्मॊऴि १०-९-९।), ऎऩ्ऱु तुडङ्गि मेल् मूऩ्ऱु पाट्टिलुञ् जॊल्लुगिऱबडिये

४२तमाहोबिल-यतिः

वैगुन्दम् पुगुदलुमित्यादि । ऎऩ्ऱु तुडङ्गि - ऎऩ्ऱारम्बित्तु, मेल् मूऩ्ऱु पाट्टिलुम् - ‘वैगुन्दम् पुगुदलुम्’, ‘विदिवगै पुगुन् दऩर्’, ‘वन्दवरॆदिर्गॊळ्ळ’ ऎऩ्गिऱ मूऩ्ऱु पाट्टिलुम्, सॊल्लुगिऱबडिये

  • सॊल्लुगिऱ प्रकारम्,

अदावदु - वैगुन्दम् पुगुदलुम् - वैगुन्दत्तैप् पुगुन्दवळविले, वासलिल् वाऩवर् - वासल् कार्क्कुम् देवर्गळ्, वैगुन्दऩ् तमर् - वैगुन्दऩुडैय दासर्, ऎमर् - ऎङ्गळ् स्वामिकळाऩ नीङ्गळ्, ऎमदिडम् - ऎङ्गळुडैय स्थानङ्गळिल्, पुगुदॆऩ्ऱु - पुगुन्दरुळुङ्गोळॆऩ्ऱु, ऎङ्गळुडैय वासस्थानत्तैक् कैक्कॊळ्ळवेणुमॆऩ्ऱु। वैगुन्दत्तमररुम् मुऩिवरुम् - वैगुन्दत्तिल्, इळैयबॆरुमाळ् पोलवुम् परदाऴ्वाऩ् पोलवुम् कैङ्कर्यपरर्गळायुम् मननशीलर्गळायुमुळ्ळ नित्यसूरिकळाऩ अनन्तगरुडविष्वेक्सेनादिगळ्, वियन्दऩर् - विस्मयप्पट्टार्गळ्। वैगुन्दम् पुगुवदु मण्णवर् विदिये - इरुळ् तरुमाञालत्तुळिरुक्कुम् मनुष्यर्गळ् ज्ञानसङ्कोचमऱ्ऱ वैकुण्ठलोकत्तै यडैवदु अवर्गळ् सॆय्द भाग्यमे; अवर्गळुडैय भाग्यत्तालेये यॆऩ्ऱबडि। कार्यकारणयोरभेदनिर्देशः । यद्वा मण्णवर् वैगुन्दम् पुगुवदु नम्मुडैय भाग्यविशेषत्ताले ऎऩ्ऩवुमाम्।

विदिवगै इत्यादि । विदिवगै - नम्मुडैय भाग्यविशेषत्ताले, पुगुन्दऩर् - वैगुन्दत्तिल् पुगुन्दार्गळ्, ऎऩ्ऱु - ऎऩ्ऱु सॊल्लिक्कॊण्डु, नल्वेदियर् - वेदप्रतिपाद्यर्गळाऩ नित्यसूरिकळ्, पदियिऩिल् - तङ्गळ् तिरुमाळिगैक्कु अऴैत्तुक्कॊण्डुबोय्, पाङ्गिऩिल् पादङ्गळ् कऴुविऩर् - इवऩ् ऒरु संसारियायिरुन्दु वन्द चेतनऩ्, नाम् अस्पृष्टसंसारगन्धरॆऩ्ऱु ऎण्णादे पाङ्गाग (यथोचितमाग) तिरुवडिगळै विळक्कुवर्गळ्; पाद्यम् समर्पिप्पार्गळॆऩ्ऱबडि। निदियुम् - पद्मादि निधिकळैयुम्, तिरुवडि निलैगळैयुमॆऩ्ऩवुमाम्। नऱ्सुण्णमुम् - नल्ल चूर्णत्तैयुम्, अभिषेकार्हमाऩ चूर्णत्तै यॆऩ्ऱबडि। निऱैगुड - पूर्णकुम्भङ्गळैयुम्, विळक्कमुम् - मङ्गळदीपङ्गळैयुम्, मदिमुगमडन्दैयर् - चन्द्रमुखिकळाऩ युवतिकळ्, देशान्तरम्बोऩ प्रजैकळ् वन्दाल् ताय्मुगम् कुळिर्न्दिरुक्कुमाप्पोले हर्षत्ताले पूर्णचन्द्रऩैप्पोलेयिरुक्किऱ मुखङ्गळैयुडैय युवतिकळॆऩ्ऱबडि। वन्दु - इवऩैक्किट्टि, एन्दिऩर् - धरित्तार्गळ्। वन्दवरि त्यादि । वन्दवर् - इप्पडि वन्द देवर्गळ्, ऎदिर्गॊळ्ळ - ऎदिर्गॊळ्ळानिऱ्क, अथवा अवर् - पिराट्टियोडे कूडिऩ ऎम्बॆरुमाऩ्, वन्दु - ताऩेवन्दु, ऎदिर्गॊळ्ळ ऎऩ्ऩवुमाम्। मामणि - महत्ताऩ रत्नङ्गळाले खचितमाऩ, अनर्घरत्नखचितमाऩ ऎऩ्ऩवुमाम्। मण्डबत्तिल् - तिरुमामणिमण्डबत्तिल्, अन्दमिल् - अवधियिल्लाद, पेरिऩ्बत्तु - परमानन्दत्तैयुडैय। अडियरोडु - नित्यमुक्तर्गळोडुगूड, इरुन्दमै - सर्वेश्वरऩ् तिरुवोलक्कमाय् ऎऴुन्दरुळियिरुक्कुमिरुप्पै यॆऩ्गै।

विश्वास-प्रस्तुतिः

अ-प्राकृतङ्गळ् आऩ राजोपचारङ्गळैप् पण्णुवित्तु,

नीलमेघः (सं)

अप्राकृतान् राजोपचारान् कारयित्वा,

English

receives super-sensuous (aprākrita) honours befitting a king.

Español

recibe honores súper sensuales (aprākrita) con un rey acorde.

मूलम्

अप्राकृतङ्गळाऩ राजोपचारङ्गळैप् पण्णुवित्तु,

४२तमाहोबिल-यतिः

अप्राकृतङ्गळाऩ राजोपचारङ्गळैप्पण्णुवित्तु इति । ऎमदिडम् पुगुदुमिऩ् ऎऩ्गिऱ राजोपचारङ्गळाऩ प्रार्थऩैयैयुम्, पाद्यसमर्पणत्तैयुम्, आगमविध्युपचारत्तैयुम्, पूर्णकुम्भसमर्पणत्तैयुम्, सुगन्धचूर्णविकरणत्तैयुमप्सर स्सुक्कळाले दीपोपचारसमर्पणत्तैयुम् पण्णुवित्तॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

आनन्दमयम् आऩ मण्टप-रत्नत्तिल् अऴग्-ओलक्कत्तिले+++(=सभायां)+++ पुगिर विट्टु,

नीलमेघः (सं)

आनन्दमये मण्डप-रत्ने सुन्दर-सभायां प्रवेश्य,

English

Thereafter the self is led into the enchanting assembly
in the hall (mantapa) set with gems (called Anandamaya).

Español

A partir de entonces el yo es llevado a la ensamblaje encantadora
en el salón (Mantapa) ubicado con gemas (llamadas Anandamaya).

मूलम्

आनन्दमयमाऩ मण्टपरत्नत्तिलऴकोलक्कत्तिले पुगिरविट्टु,

४२तमाहोबिल-यतिः

आनन्दमयमाऩ मण्टपरत्नत्तिल् - ‘‘प्रभुविमितं हिरण्मय’’ मॆऩ्ऱु सॊल्लप्पट्ट तिरुमामणिमण्डबत्तिले,

अऴगोलक्कत्तिले - अऴगियदाऩ नित्यमुक्तर्गळुडैय गोष्ठियिले, पुगिरविट्टु - पुगुरुम्बडिसॆय्दु, अनयाहमित्यादि । इदु मुमुक्षुविऩुडैय मनोरथप्रकारत्तैच् चॊल्लुगिऱदु।

सोत्साह-दर्शनम्

विश्वास-प्रस्तुतिः

‘‘अनया +++(प्रकृत्या)+++ ऽहं वशी-भूतः
कालम् एतन् न बुद्धवान्
उच्च-मद्ध्यम-नीचान्तां +++(नाना-शरीरैः)+++
ताम् अहं कथम् आवसे ॥’’
(भारतम् शान्ति-पर्व ३१२-३०।)

नीलमेघः (सं)

‘‘अनया +++(प्रकृत्या)+++ ऽहं वशी-भूतः
कालम् एतन् न बुद्धवान्
उच्च-मद्ध्यम-नीचान्तां +++(नाना-शरीरैः)+++
ताम् अहं कथम् आवसे ॥’’
(भारतम् शान्ति-पर्व ३१२-३०।)

English

As has been said in these ślokas:

“I do not know how long I have spent my time in vain with this prakṛti
being subject to her sway.
How can I remain associated with this prakṛti,
which takes the excellent forms (or bodies of the devās), the middling forms (or bodies of men) and the mean forms (or bodies which experience the pains of hell)?

Español

Como se ha dicho en estos Ślokas:

No sé
Cuánto tiempo he pasado mi tiempo en vano con este prakṛti
Estar sujeto a su influencia.
¿Cómo puedo permanecer asociado con este prakṛti
Qué toma las excelentes formas (o cuerpos de los devās), las formas medianas (o cuerpos de los hombres) y las formas medias (o cuerpos que experimentan los dolores del infierno)?

मूलम्

‘‘अनयाहं वशीभूतः कालमेतन्नबुद्धवान् ।
उच्चमद्ध्यमनीचान्तां तामहं कथमावसे ॥’’
(भारतम् शान्ति-पर्व ३१२-३०।)

४२तमाहोबिल-यतिः

अनया – प्रकृतियिऩाले, वशीभूतः – वशीकरिक्कप्पट्ट, अहं - नाऩ्, कालमेतं – कीऴ् व्यर्थमागप्पोऩ इन्द कालत्तै, न बुद्धवानस्मि । उच्चमध्यमनीचान्तां – ब्रह्म-लोकादिगळिले उत्तमदेवादिशरीररूपमायुम्, भूलोकादिगळिले मनुष्यशरीररूपमायुम्, नरकत्तिले नारकीयशरीररूपमायुमिरुक्किऱ प्रदेशत्तैयुडैत्ताऩ, उच्चमध्यमनीचमाऩ परिणामत्तै युडैत्ताऩ ऎऩ्ऱबडि। तां - अन्द प्रकृतियै, कथमावसे - ऎप्पडि वसिप्पेऩ्। तत्त्वत्रयज्ञानमुण्डाऩ पिऱगुम् इदिल् ऎप्पडि वसिप्पेऩॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

‘‘अपेत्याहम् इमां +++(प्रकृतिं)+++ हित्वा
संश्रयिष्ये निरामयम् ।
अनेन +++(परमात्मना)+++ साम्यं यास्यामि
नानया ऽहम् अचेतसा ॥
क्षमं मम सहानेन
ह्य् एकत्वं, नानया सह’’
(भारतम् शान्ति-पर्व ३१२-३८, ३९।),

नीलमेघः (सं)

‘‘अपेत्याहम् इमां +++(प्रकृतिं)+++ हित्वा
संश्रयिष्ये निरामयम् ।
अनेन +++(परमात्मना)+++ साम्यं यास्यामि
नानया ऽहम् अचेतसा ॥
क्षमं मम सहानेन
ह्य् एकत्वं, नानया सह’’
(भारतम् शान्ति-पर्व ३१२-३८, ३९।),

English

I will depart from her
and give up all contact with her
and attain Bhagavān who is free from all blemish.
I will become one with Him
and I will not be one with this non-sentient prakṛti.
It is in the fitness of things
that I should be one with Him
and not with this prakṛti”,

Español

Me apartaré de ella
y renuncia a todo contacto con ella
y alcanzar a Bhagavān, que está libre de toda la mancha.
Me convertiré en uno con él
Y no seré uno con este prakṛti no sintiente.
Está en la aptitud de las cosas
que debería ser uno con él
y no con este prakṛti “,

मूलम्

‘‘अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ।
अनेन साम्यं यास्यामि नानयाहमचेतसा ॥
क्षमं मम सहानेन ह्येकत्वं नानया सह’’
(भारतम् शान्ति-पर्व ३१२-३८, ३९।),

४२तमाहोबिल-यतिः

इमां - इन्द प्रकृतियै, हित्वा - विट्टु, अपेत्य – बहुदूरञ्जॆऩ्ऱु, निरामयं – समस्तहेयरहितऩाऩ भगवाऩै, संश्रियिष्ये – आश्रयिक्कप्पोगिऱेऩ्, अनेन - इन्द भगवाऩोडु, साम्यं – भोगसाम्यत्तै, यास्यामि - अडैयप्पोगिऱेऩ्। अचेतसा – चैतन्यमिल्लाद, जडमाऩ ऎऩ्ऱबडि। अनया - इन्द प्रकृतियोडे, साम्यं न यास्यामि – प्रकृतिपोले मूढत्वत्तै यडैयमाट्टेऩॆऩ्ऱबडि। मम – तत्त्वत्रयज्ञानमुडैय ऎऩक्कु, अनेन सह - इन्द भगवाऩोडे, एकत्वं – एकस्वभावत्वम्, क्षमं – योग्यम्; अनया सह – जडमाऩ प्रकृतियोडे, एकत्वं न क्ष्मं – एकत्वम् योग्यमऩ्ऱु।

विश्वास-प्रस्तुतिः

क्रीडन्तं रमया सार्धं
लीला-भूमिषु केशवम् ॥
मेघ-श्यामं विशालाक्षं
कदा द्रक्ष्यामि चक्षुषा॥’’
(जितन्ता-स्तो २-२१।),

नीलमेघः (सं)

क्रीडन्तं रमया सार्धं
लीला-भूमिषु केशवम् ॥
मेघ-श्यामं विशालाक्षं
कदा द्रक्ष्यामि चक्षुषा॥’’
(जितन्ता-स्तो २-२१।),

English

and

“When shall I see, with my eyes, Keśava
who is black as a cloud,
whose eyes are broad
and who is playing with Lakṣmī in the gardens?”

Español

y

“¿Cuándo veré, con mis ojos, keśava
¿Quién es negro como una nube?
cuyos ojos son amplios
¿Y quién está jugando con Lakṣmī en los jardines? "

मूलम्

‘‘क्रीडन्तं रमया सार्धं लीलाभूमिषु केशवम् ॥
मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा॥’’
(जितन्ता-स्तो २-२१।),

४२तमाहोबिल-यतिः

क्रीडन्तमित्यादि । लीलाभूमिषु – लीलार्थमाऩ उद्यानस्थलङ्गळिले, मेघश्याममित्यादि ।

विश्वास-प्रस्तुतिः

मेघ-श्यामं महा-बाहुं
स्थिर-सत्त्वं दृढ-व्रतम् ।
कदा द्रक्ष्यामहे रामं
जगतश् शोक-नाशनम्

नीलमेघः (सं)

मेघ-श्यामं महा-बाहुं
स्थिर-सत्त्वं दृढ-व्रतम् ।
कदा द्रक्ष्यामहे रामं
जगतश् शोक-नाशनम्

English

and

“When shall we all see Śrī Rāma
with his complexion black as a cloud
and with his long arms,
Rama who is firmly set in sattva,
who has taken a staunch vow to protect those that seek his help
and who is bent on relieving the sorrows of the world?

Español

y

“¿Cuándo todos veremos Śrī Rāma
con su tez negra como una nube
Y con sus largos brazos,
Rama que está firmemente ambientado en Sattva,
Quién ha hecho un voto firme de proteger a los que buscan su ayuda
Y quién está empeñado en aliviar las penas del mundo?

मूलम्

‘‘मेघश्यामं महाबाहुं स्थिरसत्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगतश्शोकनाशनम् ॥

४२तमाहोबिल-यतिः

स्थिरसत्वं – स्थिरः सत्वगुणो यस्य तं, दृढ व्रतं – दृढं – शरणागतरक्षणरूपंव्रतं यस्य तं,

विश्वास-प्रस्तुतिः

दृष्ट एव हि नश् शोकम्
अपनेष्यति राघवः ।
तमस् सर्वस्य लोकस्य
समुद्यन्न् इव भास्कर॥ +++(5)+++
(रामायणम् अयोध्या-काण्डम् ८३-८-९)

विषयः

रामः, देवः, प्रीतिः

English

Just as the rising sun dispels the darkness of the whole world,
Śrī Rāma will dispel all our sorrow
the moment we see him

Español

Justo cuando el sol ascendente disipa la oscuridad del mundo entero,
Śrī rāma disipará toda nuestra pena
En el momento en que lo vemos

मूलम्

दृष्ट एव हि नश्शोकमपनेष्यति राघवः ।
तमस्सर्वस्य लोकस्य समुद्यन्निव भास्कर॥’’
(रामायणम् अयोध्या-काण्डम् ८३-८-९)

विश्वास-प्रस्तुतिः

इत्य्-आदिगळिल् कट्टळैयिले+++(=विधैः)+++
इवऩ् मनो-रथित्त बडिये
इऴन्द-विऴव्+++(=वक्रताः)+++ ऎल्लान् तीर
निरतिशय-भोग्यऩ् आऩ तऩ्ऩैक् काट्टित्

नीलमेघः (सं)

इत्यादि-पद्-धत्या एतदीय-पूर्व-कृत–मनो-रथ-रीत्या
पूर्वम् आपतित-सर्व-विध-हानि-निवर्तन-पूर्वं
निरतिशय-भोग्यम् आत्मानं प्रदर्श्य

English

- as stated in these ślokas,
the Lord reveals to the mukta His blissful form
so that be may get rid of all his sorrows,

Español

- Como se indica en estos ślokas,
El Señor revela a la Mukta su maravillosa forma
para que ese sea deshacerse de todas sus penas,

मूलम्

इत्यादिगळिल् कट्टळैयिले इवऩ् मनोरथित्तबडिये इऴन्दविऴवॆल्लान्दीर निरतिशयभोग्यऩाऩ तऩ्ऩैक् काट्टित्

४२तमाहोबिल-यतिः

इऴन्द विऴवॆल्लाम् तीर - कीऴे इऴन्दुबोऩ भगवद्-असम्बन्ध-जनित-दुःखम् ऎल्लाम् तीरुम्बडि, तऩ्ऩै - अपहतपाप्मत्वादिगुणाष्टकविशिष्ट तऩ् स्वरूपत्तै, काट्टि - हार्दऩाऩ ताऩ् काट्टि,

विश्वास-प्रस्तुतिः

तऩ्मै पॆऱुत्तित्+++(=प्रापय्य)+++

नीलमेघः (सं)

स्व-रूपं (प्रापय्य)

English

enables him to acquire his essential nature

(with the eight great qualities
[- freedom from sin, being without old age, without death, without sorrow, without hunger, without thirst, with all desired objects and with a will that meets with no hindrance] ),

Español

le permite adquirir su naturaleza esencial

(con las ocho grandes cualidades
[- Libertad del pecado, sin la vejez, sin muerte, sin tristeza, sin hambre, sin sed, con todos los objetos deseados y con un testamento que se encuentra sin obstáculos]),

मूलम्

तऩ्मैबॆऱुत्तित्

४२तमाहोबिल-यतिः

तऩ्मै - स्वस्वभावत्तै, अपहतपाप्मत्वादिगळै ऎऩ्ऱबडि। पॆऱुत्ति - आविर्भविक्कुम्बडिबण्णि, इदऩाल् गुणाष्टकाविर्भावप्रतिबन्धककर्मवासनांशम् पर्यङ्कारोहणानान्तरमे निवृत्तमामॆऩ्ऱु सूचितम्।

विश्वास-प्रस्तुतिः

तऩ् ताळ्+++(=पाद)+++-इणैक्+++(=द्वन्द्व)+++-कीऴ्क् कॊण्डु

नीलमेघः (सं)

स्व-चरण–द्वन्द्वाधस्-स्थं कृत्वा

English

takes him to His feet

Español

lo pone de pie

मूलम्

तऩ् ताळिणैक्कीऴ्क्कॊण्डु

४२तमाहोबिल-यतिः

तऩ् ताळिणैक्कीऴ् - तऩ्ऩुडैय चरणद्वन्द्वत्तिऩ् कीऴ्, कॊण्डु - चरणोपधानमागक्कॊण्डु,

विश्वास-प्रस्तुतिः

तऩ्ऩोडु समान भोगत्व-लक्षणम् आऩ सायुज्यत्तालेय्
इवऩुक्कु स-जातीयर् आऩव् अन्तमिल् पेर्+++(=महा)+++-इऩ्बत्त्-अडियरोड् इरुत्ति,

नीलमेघः (सं)

स्वेन सह समान-भोगत्व-लक्षणेन सायुज्येन
एतत्–स-जातीयैर् अन्त-रहित-महानन्दैर् दासैः सहावस्थाप्य

English

and by sāyujya with Himself - which means equal enjoyment -
places him in the midst of His eternal servants (nitya süris)
who enjoy eternal bliss
and who (henceforth) are of the same class as he.

Español

y por sāyujya consigo mismo, lo que significa igual disfrute -
lo coloca en medio de sus sirvientes eternos (Nitya Süris)
que disfrutan de la felicidad eterna
y quién (en adelante) son de la misma clase que él.

मूलम्

तऩ्ऩोडु समान भोगत्वलक्षणमाऩ सायुज्यत्ताले यिवऩुक्कु सजातीयराऩ वन्दमिल् पेरिऩ्बत्तडियरोडिरुत्ति,

४२तमाहोबिल-यतिः

इप्पडि भगवाऩ् शेषियाय् ताऩ् शेषऩाय् अवऩ् ताळिणैक्कीऴ् निऱ्कुमिवऩ् भगवाऩोडे कूडुवदॆङ्ङऩे यॆऩ्ऩ वरुळिच्चॆय्गिऱार् तऩ्ऩोडु समानभोगत्वलक्षणमाऩ सायुज्यत्ताले इति । युज्यत इति युक् भोगः, समानो युक् यस्य सः सयुक् – समानभोगवान्, तस्य भावस्सायुज्यमॆऩ्गिऱ व्युत्पत्तियाले सायुज्यशब्दम् समानभोगत्वलक्षणमाऩ अदावदु - समानभोगत्वस्वरूपमाऩ सायुज्यत्तैच् चॊल्लुगिऱदागैयाल् इवऩ् भगवाऩुक्कु शेषभूतऩाय् अवऩ् तिरुवडिगळिऩ् कीऴिरुन्दालुम् भोगमात्रत्तिले भगवाऩोडु समऩागैयाले अवऩोडु सायुज्यत्तिऱ्कु विरोधमिल्लै यॆऩ्ऱु करुत्तु। इप्पडि भगवाऩोडु इवऩुक्कु समानभोगत्वरूपसायुज्यमुण्डाऩालुम् अनादिकालम् भगवदनुभवम् पण्णुम् नित्यसूरिकळोडु तौल्यङ्गूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् सायुज्यत्ताले यिवऩुक्कु सजातीयराऩ इति । इदऩालनादिकालमात्मानुभवम् पण्णुम् भगवाऩुक्कुम्, अनादिकालमाग सविभूतिकऩाऩ भगवाऩै अनुभविक्कुम् नित्यसूरिकळुक्कुम्, इऩ्ऱु सॆऩ्ऱु भगवदनुभवम् पण्णुम् मुक्तऩुक्कुम् प्रमेयत्वव्यापकानुकूलत्वप्रकारकानुभवरूपभोगत्ताले साजात्यम् कूडुमॆऩ्ऱु सूचितमायिऱ्ऱु। अन्दमिल् - स्वरूपतः कालतश्च मुडिविल्लाददाऩ, अपरिच्छिन्नमाऩ ऎऩ्ऱबडि। पेरिऩ्बत्तु - पेरिऩ्बत्तैयुडैय, महानन्दत्तै युडैय ऎऩ्ऱबडि। अडियरोडु - दासर्गळाऩ नित्यसूरिकळोडु, इरुत्ति - सहावस्थानत्तैप्पण्णिवैत्तु,

विश्वास-प्रस्तुतिः

इप्-पडि समस्त-प्रतिबन्धक-निवृत्ति-पूर्वकम् आगवुम्,
स्व–स्व-रूपाविर्भाव-पूर्वकम् आगवुम्,
देश-कालावस्था-सङ्कोचम् इल्लाद बडिय् आगवुम्
तऩ् मनो-रथत्तुक्क् अनुरूपम् आगव् इवऩ् मनोरथित्त कैङ्कर्यङ्गळैय् ऎल्लाम्
यावद्-आत्म-भाविय् आगक् कॊण्ड् अरुळि,

नीलमेघः (सं)

इत्थं समस्त-प्रतिबन्धक-निवृत्ति-पूर्वकं स्व–स्व-रूपाविर्भाव-पूर्वकं च
देश-कालावस्था-संकोच-रहितं
स्व-मनो-रथानुरूपम् एतन्-मनो-रथ-गोचरं कैङ्कर्यं सर्वं
यावद्-आत्म-भावितया ऽनुगृह्य,

English

Then the Lord blesses him
with the grant of all such services
as were desired by him
and as are agreeable to Himself,
having previously removed all hindrances
and enabled him to attain his essential nature in a manifest form,
and without any limitations of place, time and circumstance,
so that these services may last as long as his soul lasts.

Español

Entonces el Señor lo bendice
con la concesión de todos estos servicios
como lo deseaban
y como son de acuerdo para sí mismo,
habiendo eliminado previamente todos los obstáculos
y le permitió alcanzar su naturaleza esencial en una forma manifiesta,
y sin limitaciones de lugar, tiempo y circunstancia,
para que estos servicios puedan durar mientras su alma dure.

मूलम्

इप्पडि समस्तप्रतिबन्धकनिवृत्तिपूर्वकमागवुम्, स्वस्वरूपाविर्भावपूर्वकमागवुम्, देशकालावस्थासङ्कोचमिल्लादबडियागवुम् तऩ् मनोरथत्तुक्कनुरूपमाग विवऩ् मनोरथित्त कैङ्कर्यङ्गळैयॆल्लाम् यावदात्म-भावियागक् कॊण्डरुळि,

४२तमाहोबिल-यतिः

इऩि पूर्वानुवादपूर्वकम् कैङ्कर्यप्रदानत्तै यरुळिच् चॆय्गिऱार् इप्पडि इत्यादिना । तऩ् मनोरथत्तिऱ्कनुरूपमाग इत्यादि । इङ्गु तऩ् शब्दम् भगव त्परम्। दासभूतऩुक्कु स्वामिमनोरथत्तिऱ्कननुरूपमाऩ मनोरथमुण्डागादिऱे। कैङ्कर्यङ्गळै यॆल्लामिति । स्वामिमनोरथाविरुद्धमाग इवऩ् मनोरथित्त कैङ्कर्यङ्गळिल् यावदात्मभावियाग इवऩुक्कुक्कॊडाददॊऩ्ऱुमिल्लैयॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

‘‘सवयस इव ये नित्य-निर्दोष-गन्धाः’’ (श्रीगुणरत्न-कोशः २७।)

ऎऩ्गिऱ बडिये

नीलमेघः (सं)

‘‘सवयस इव ये नित्य-निर्दोष-गन्धाः’’ (श्रीगुणरत्न-कोशः २७।)

इत्य्-उक्त-रीत्या

मूलम्

‘‘सवयस इव ये नित्यनिर्दोषगन्धाः’’(श्रीगुणरत्न-कोशः २७।) ऎऩ्गिऱबडिये

४२तमाहोबिल-यतिः

सवयस इव – समानवयस्कर्गळ् पोले, नित्यनिर्दोषगन्धाः – नित्यं यथा तथा दोषगन्धाभाववन्तः, ये – अनन्तगरुडादयः, सन्ति । इदै विवरिक्किऱार् ऎऩ्गिऱबडिये तऩक्कुमित्यादिना ।

विश्वास-प्रस्तुतिः

तऩक्कु अन्योऽन्यमुम्
ऒरु वयस्सिल् तोऴऩ्मारैप्+++(=मित्राणि)+++ पोलेय् इरुक्किऱ नित्य-सूरिगळोडु इऩ्ऱु वन्दय् इवऩोडु
वासिय्+++(=तारतम्य)+++-अऱप् पुरैय्+++(=रन्ध्र)+++-अऱप् परि+++(=सहचरण)+++-माऱि+++(=विनिमाय)+++

नीलमेघः (सं)

स्वस्यान्योऽन्यम् एक-वयस्क-मित्रैर् इव वर्तमानैर् नित्य-सूरिभिः सहाद्यागतेनानेन सहापि
निर्विशेषं नीरन्धं च संश्लिष्य

English

in the same manner as He treats the sūris,
who are eternally free from all imperfections
and who are like friends of the same age among themselves and with the Lord
The Lord embraces the mukta who has arrived just now
and treats him, without the slightest difference.

Español

De la misma manera que trata a los sūris,
que están eternamente libres de todas las imperfecciones
y que son como amigos de la misma edad entre ellos y con el Señor
El Señor abraza al mukta que ha llegado ahora
y lo trata, sin la más mínima diferencia.

मूलम्

तऩक्कु अन्योन्यमुमॊरुवयस्सिल् तोऴऩ्मारैप्पोले यिरुक्किऱ नित्यसूरिकळोडु इऩ्ऱु वन्द यिवऩोडु वासियऱप् पुरैयऱप् परिमाऱि

४२तमाहोबिल-यतिः

वासियऱ - इऩ्ऱु वन्द व्यक्ति योडु,
नित्यसूरिकळोडु तारतम्यमिऩ्ऱिक्के,
पुरैयऱ - परिमाऱ्ऱत्तिल् भेदमऱ, परिमाऱि - सेरक्कलन्दु, संश्लेषित्तॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

स्तोत्रत्तिलुम् श्रीवैकुण्ठ-गद्यत्तिलुम्
अरुळिच् चॆय्द मनोरथत्तिऩ् बडिये

नीलमेघः (सं)

स्तोत्रे श्रीवैकुण्ठ-गद्ये च अनुगृहीत–मनो-रथ-रीत्या

English

(as) desired by Aḷavandār in his Stotram
and by Śrī Rāmānuja in his Vaikuṇṭha-gadyam.
[ In the Stotram and the Gadyam
Śrī Aḷavandār and Śrī Rāmanuja cry out, as it were, saying :-

When shall I go to Vaikuṇṭha
and see the Lord face to face
and be His devoted and eternal servant? ]

Español

(como) deseado por Aḷavandār en su stotram
y por śrī rāmānuja en su vaikuṇṭha-gadyam.
[En el stotram y el gadyam
Śrī aḷavandār y śrī rāmanuja gritan, por así decirlo, diciendo:-

¿Cuándo iré a Vaikuṇṭha?
y ver al Señor cara a cara
¿Y ser su devoto y eterno sirviente?]

मूलम्

स्तोत्रत्तिलुम् श्रीवैकुण्ठगद्यत्तिलुमरुळिच्चॆय्द मनोरथत्तिऩ्बडिये

४२तमाहोबिल-यतिः

स्तोत्रत्तिलुम् श्रीवैकुण्ठगद्यत्तिलुमित्यादि । स्तोत्रत्तिलरुळिच्चॆय्द मनोरथम्:-

धनं मदीयं तव पाद-पङ्क-जं
कदा नु साक्षात् करवाणि चक्षुषा,
कदा पुनश् शङ्ख-रथाङ्ग-कल्पक,
कदाहम् ऐकान्तिक-नित्य-किङ्करः

इत्यादि ।
गद्यत्तिलरुळिच् चॆय्द मनोरथम्:-

‘‘कदाहं भगवन्तं नारायणं
मम कुलनाथं, मम कुलदैवतं, मम कुलधनं,
मम भोग्यं, मम मातरं, मम पितरं,
मम सर्वं साक्षात् करवाणि चक्षुषा ।
कदाहं भगवत्-पादाम्बु-ज-द्वयं शिरसा सङ्ग्रहीष्यामि।
कदा मां भगवान् स्वकीयया ऽतिशीतलया ऽतिकोमलया दृशा ऽवलोक्य
स्निग्ध-गम्भीर-मधुरया गिरा
परिचर्यायाम् आज्ञापयिष्यति’’

इत्यादि ।

विश्वास-प्रस्तुतिः

ऐकान्तिकात्यन्तिक–नित्य-किङ्करऩ् आऩव् इवऩ् उगप्पाले+++(=आनन्देन)+++
ताऩ् निरतिशयानन्दऩ् आय् इरुक्कुम्।

नीलमेघः (सं)

ऐकान्तिकात्यन्तिक–नित्य-किङ्करस्यास्यानन्देन
स्वयं निरतिशयानन्दो भवति ।

English

The Lord is immensely delighted at the bliss enjoyed by this eternal servant of His
who is staunchly and exclusively devoted to Him,
and who has attained the exalted position

Español

El Señor está inmensamente encantado con la dicha disfrutada por este siervo eterno de su
quien está firmemente y exclusivamente dedicado a él,
y quien ha alcanzado la posición exaltada

मूलम्

ऐकान्तिकात्यन्तिकनित्यकिङ्करऩाऩ विवऩुगप्पाले ताऩ् निरतिशयानन्दऩायिरुक्कुम्।

४२तमाहोबिल-यतिः

ऐकान्तिकात्यन्तिकनित्यकिङ्करऩाऩ इति । ऐकान्तिकत्वमावदु - प्रयोजनान्तरानन्वयपूर्वकतदेकनियतत्वम्। आत्यन्तिकत्वं – तथैव नित्यानुवृत्तत्वं, तत एव नित्यानुवृत्तत्वं वा । प्रयोजनान्तरार्थमागिलऩ्ऱो प्रयोजनान्तरसिद्धौ निवृत्तमावदु, अथवा आत्यन्तिकत्वं – निरतिशयत्वं, नित्यत्वं – अविच्छिन्नत्वं, इवऩुगप्पाले - इन्द मुक्तऩुडैय सन्तोषत्ताले, ताऩ् निरतिशयानन्दऩायिरुक्कुमिति ।
क्रीडाशुकम् क्षीरास्वादत्ताले उगन्दाल् अदैक्कण्डु राजाव् उगक्कुमाप् पोले,
निषद्वर-दीर्घिका-प्रायम् आऩ हृदय-कुहरत्तिल् निऩ्ऱुम् इवऩै वॆळिप् पडुत्ति
स्व-सायुज्यान्तम् कॊडुत्त पिऱगु
अवऩ् सन्तोषित्ताल्
अदऩाल् मुऩ्ऩ् इरुन्द आनन्दत्तैक् काट्टिलुम् अतिशयित-निरतिशयानन्दऩ् आय् इरुक्कुम् ऎऩ्गै।+++(5)+++
इदऩाल् स्वसन्तोषत्ताले भगवाऩुक्कु निरतिशयानन्दरूपातिशयाधानम् पण्णुगैयाल् इवऩुक्कु शेषवृत्तियुम् सॊल्लिऱ्ऱा यिऱ्ऱु।

गत्यन्तराणि

English

ARCHIRĀDI IS NOT THE ONLY ROUTE TO MOKSA OR VAIKUṆṬHA.
THERE ARE OTHER ROUTES AS WELL.

Español

Archirādi no es la única ruta a Moksa o Vaikuṇṭha.
También hay otras rutas.

विश्वास-प्रस्तुतिः

वस्व्-आदि–पद-प्राप्ति-पूर्वक–मोक्ष-साधनम् आऩ मधु-विद्याऽदिगळिलुम्

नीलमेघः (सं)

वस्वादि-पद-प्राप्ति-पूर्वक–मोक्ष-साधन-भूत–मधु-विद्याऽऽदिषु

English

As in the case of such meditations as Madhu Vidyā
which are the means of attaining mokṣa
after obtaining positions like those of the Vasus,

Español

Como en el caso de meditaciones como Madhu Vidyā
cuáles son los medios para alcanzar mokṣa
Después de obtener posiciones como las del Vasus,

मूलम्

वस्वादिपदप्राप्तिपूर्वकमोक्षसाधनमाऩ मधुविद्यादिगळिलुम्

४२तमाहोबिल-यतिः

इऩि मधुविद्यादिगळिलुम्, महाभारतत्तिलुम्, पाञ्चरात्रत्तिलुम् सॊल्लुम् क्रम-मुक्तिपक्षत्तिलुळ्ळ गतिविशेषङ्गळैयुम्, सत्यलोकत्तिल् वसिक्कुम् धात्रादिगळुडैय गतिप्रकारत्तैयुम् सॊल्लुगै इङ्गु अनपेक्षितमॆऩ्गिऱार् वस्वादिपदप्राप्तिपूर्वकमोक्षसाधन माऩ मधुविद्यादिगळिलुमित्यादिना । वस्वादिपदप्राप्तिपूर्वकं ब्रह्मप्राप्ति वरवेण्डुमॆऩ्ऱासै यिऩाले मधुविद्यैयैयुपासित्तवऩुक्कु वस्वादिपदप्राप्तियुम्, ‘‘आदित्यानामेको भूत्वा’’ ऎऩ्गिऱ पडि आदित्यपदप्राप्तियुम् वरुमॆऩ्ऱु सॊल्लियिरुप्पदाल् आदित्यऩुडैय अधिकारावसानत्तिल् अवऩुक्कु मोक्षम् वरुम्बोदु आदित्यघटितमाऩ इन्द अर्चिरादिगति वेऱाग इरुक्कवेण्डुमॆऩ्ऱु करुत्तु।

व्यूह-क्रमेण

महाभारतम्

विश्वास-प्रस्तुतिः

‘‘सत्त्वं वहति शुद्धात्मा
देवं नारायणं हरिम् +++(अनिरुद्धादिरूपम्)+++।
+++(अनिरुद्धाति-रूपः)+++ प्रभुर् वहति शुद्धात्मा
परमात्मानम् आत्मना॥’’
(भारतम् शान्ति-पर्व ३०७-७७)

नीलमेघः (सं)

‘‘सत्त्वं वहति शुद्धात्मा
देवं नारायणं हरिम् +++(अनिरुद्धादिरूपम्)+++।
+++(अनिरुद्धाति-रूपः)+++ प्रभुर् वहति शुद्धात्मा
परमात्मानम् आत्मना॥’’
(भारतम् शान्ति-पर्व ३०७-७७)

English

“The pure quality of sattva makes the self attain Nārāyaṇa
who is of the form of Aniruddha.
The Lord who is of the pure nature of Aniruddha
leads him himself to the Supreme Vāsudeva (Para Vāsudeva),”

Español

“La calidad pura de Sattva hace que el yo logre Nārāyaṇa
quien es de la forma de aniruddha.
El Señor que es de la naturaleza pura de aniruddha
lo lleva a él mismo al Supremo Vāsudeva (para vāsudeva) “,

मूलम्

‘‘सत्त्वं वहति शुद्धात्मा देवंनारायणं हरिम् ।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना॥’’
(भारतम् शान्ति-पर्व ३०७-७७)

४२तमाहोबिल-यतिः

सत्त्वं वहतीति ।
शुद्धात्मा – शुद्धस्वरूपमाऩ, सत्वं – सत्वरूपगुणमाऩदु, वहति – प्रापयति
शुद्धात्मा – शुद्धस्वरूपऩाऩ प्रभुः – अनिरुद्धादिकार्यरूपऩाऩ अन्द नारायणऩुम्, परमात्मानं – सर्वकारणभूतऩाऩ वासुदेवऩै, आत्मना - ताऩागवे, वहति – प्रापयति, ये त्विति ।
इदु नारायणीयवचनम्।

विश्वास-प्रस्तुतिः

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥

मूलम्

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥

विश्वास-प्रस्तुतिः

ये तु दग्धेन्धना लोके
पुण्य-पाप-विवर्जिताः ।
तेषां वै क्षेमम् अध्वानं
गच्छतां द्विजसत्तम ॥

English

and again:

“O, best of Brahmins, Know that this is the truth.
Those who have become free from puṇya and pāpa,
who are devoid of karma which is like fuel kindling the fire of saṁsāra
and who walk along the route to the world of Viṣṇu

Español

Y de nuevo:

“Oh, lo mejor de los brahmanes, Sepa que esta es la verdad.
Aquellos que se han liberado de Puṇya y Pāpa,
que carecen de karma, que es como el combustible que enciende el fuego de Saṁsāra
y que caminan por la ruta al mundo de Viṣṇu

मूलम्

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥

विश्वास-प्रस्तुतिः

सर्वलोकतमो-हन्ता
आदित्यो द्वारम् उच्यते
ज्वालामाली महातेजा
येनेदं धार्यते जगत् ॥

नीलमेघः (सं)

सर्वलोकतमो-हन्ता
आदित्यो द्वारम् उच्यते
ज्वालामाली महातेजा
येनेदं धार्यते जगत् ॥

English

to them - the sun who dispels the darkness of all the world
is said to be the doorway.
This world is sustained by the sun.

Español

Para ellos, el sol que disipa la oscuridad de todo el mundo
se dice que es la puerta. Este mundo es sostenido por el sol.

मूलम्

सर्वलोकतमो-हन्ता आदित्यो द्वारमुच्यते ।
ज्वालामाली महातेजा येनेदं धार्यते जगत् ॥

विश्वास-प्रस्तुतिः

आदित्य-दग्ध-सर्वाङ्गा
अ-दृश्याः केनचित् क्वचित् ।
परमाण्व्-आत्म-भूताश् च
तं देवं +++(अनिरुद्धं)+++ प्रविशन्त्य् उत ।

नीलमेघः (सं)

आदित्य-दग्ध-सर्वाङ्गा
अ-दृश्याः केनचित् क्वचित् ।
परमाण्व्-आत्म-भूताश् च
तं देवं +++(अनिरुद्धं)+++ प्रविशन्त्य् उत ।

English

With their material body burnt up by the sun,
they become invisible
as they have no bodies
and are of the nature of the soul which is atomic in size.
They then enter the god Aniruddha.

Español

Con su cuerpo material quemado por el sol,
se vuelven invisibles
Como no tienen cuerpos
y son de la naturaleza del alma que es de tamaño atómico.
Luego entran en el dios aniruddha.

मूलम्

आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित् क्वचित् ।
परमाण्वात्मभूताश्च तं देवं प्रविशन्त्युत ।

४२तमाहोबिल-यतिः

लोके - इन्द लोगत्तिल्, ये तु पुण्यपापविवर्जिताः । अत एव दग्धेन्धनाः – दग्धमाऩ संसाराग्नीन्धनत्तैयुडैयवर्गळो, वैष्णवं – विष्णुलोकसम्बन्धि याऩ, अध्वानं – मार्गत्तिले, गच्छतां - पोगिऱ, तेषां वै - अवर्गळुक्के,

ज्वालामाली महातेजा
आदित्यो द्वारमुच्यत

इत्यन्वयः ।
येन – यादॊरु आदित्यऩाले, धार्यते – स्वप्रकाशत् तिऩाले धरिक्कप्पडुगिऱदो, आदित्यदग्धसर्वाङ्गाः – आदित्यऩाले कॊळुत्तप्पट्ट प्राकृतसर्वाङ्गङ्गळैयुडैयवर्गळाय्, अत एव – अशरीरत्वादेव, अदृश्याः – ओरिडत्तिलु मॊरुवरालुम् पार्क्कमुडियादवर्गळाय्, परमाण्वात्मभूताश्च – परमाणुरूपमाऩ आत्मस्वरूपमात्रत्ताले अवशिष्टर्गळाय्, तन्देवं प्रविशन्ति – अनिरुद्धरूपियाऩ अन्द भगवाऩै प्रवेशिक्किऱार्गळ्।

विश्वास-प्रस्तुतिः

तस्माद् अपि विनिर्मुक्ता
अनिरुद्ध-तनौ स्थिताः
मनो-भूतास् ततो भूयः
प्रद्युम्नं प्रविशन्त्य् उत ॥

नीलमेघः (सं)

तस्माद् अपि विनिर्मुक्ता
अनिरुद्ध-तनौ स्थिताः
मनो-भूतास् ततो भूयः
प्रद्युम्नं प्रविशन्त्य् उत ॥

English

Having remained in the body of Aniruddha (for some time) and leaving it,
they reach Pradyumna
remaining now as only mind.

Español

Habiendo permanecido en el cuerpo de aniruddha (por algún tiempo) y dejándolo,
Llegan a Pradyumna
Permanecer ahora como solo mente.

मूलम्

तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः ।
मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत ॥

४२तमाहोबिल-यतिः

अनिरुद्धतनौ स्थिताः – अनिरुद्धशरीरत्तिल् प्रवेशित्तिरुक्कुमवर्गळ्, तस्मादपि विनिर्मुक्तास्सन्तः - अन्द अनिरुद्धशरीरत्तिल् निऩ्ऱुम् विडुबट्टवर्गळाय्, मनोभूताः – मनोमात्रावशिष्टर्गळाय्क्कॊण्डु,

विश्वास-प्रस्तुतिः

प्रद्युम्नाच् च विनिर्मुक्ता
जीवं +++(→तद्-अधीश्वरं)+++ सङ्कर्षणं ततः ।
विशन्ति विप्र प्रवरास्
साङ्ख्य+++(=ज्ञान)+++-योगाश् च तैस् सह ॥

नीलमेघः (सं)

प्रद्युम्नाच् च विनिर्मुक्ता
जीवं +++(→तद्-अधीश्वरं)+++ सङ्कर्षणं ततः ।
विशन्ति विप्र प्रवरास्
साङ्ख्य+++(=ज्ञान)+++-योगाश् च तैस् सह ॥

English

Leaving Pradyumna,
they enter into Saṅkarṣaṇa
who is the deity presiding over Jīvas (abhimānidevatā).
Along with them proceed those who have performed Jñāna Yoga and Karma yoga.

Español

Dejando a Pradyumna,
Entran en saṅkarṣaṇa
quien es la deidad que preside a Jīvas (Abhimānidevatā).
Junto con ellos proceden a aquellos que han realizado jñāna yoga y karma yoga.

मूलम्

प्रद्युम्नाच्च विनिर्मुक्ता जीवं सङ्कर्षणं ततः ।
विशन्ति विप्र प्रवरास्साङ्ख्ययोगाश्चतैस्सह ॥

४२तमाहोबिल-यतिः

विप्रप्रवराः – आत्मगुणपरिपूर्णाः ब्राह्मणाः, साङ्ख्ययोगाः – साङ्ख्यनिष्ठाः योगनिष्ठाश्च, जीवं – जीवाधिष्ठातावाऩ, सङ्कर्षणं – सङ्कर्षणरूपियाऩ भगवाऩै, विशन्ति – प्रवेशिक्किऱार्गळ्।

विश्वास-प्रस्तुतिः

ततस् त्रैगुण्य-हीनास् ते
परमात्मानम् अञ्जसा ।
प्रविशन्ति द्विज-श्रेष्ठाः
क्षेत्र-ज्ञं निर्गुणात्मकम् ॥

नीलमेघः (सं)

ततस् त्रैगुण्य-हीनास् ते
परमात्मानम् अञ्जसा ।
प्रविशन्ति द्विज-श्रेष्ठाः
क्षेत्र-ज्ञं निर्गुणात्मकम् ॥

English

Having become free from the three qualities (sattvam, rajas and tamas),
they enter into the Supreme Being
who is the abode of all,
who resides within the Self
and who is free from all imperfections.

Español

Habiendo liberado de las tres cualidades (sattvam, rajas y tamas),
Entran en el ser supremo
Quién es la morada de todos,
quien reside dentro del yo
y quién está libre de todas las imperfecciones.

मूलम्

ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा ।
प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञं निर्गुणात्मकम् ॥

४२तमाहोबिल-यतिः

ततः – सङ्कर्षणऩैयडैन्दबिऱगु, त्रैगुण्यहीनास्ते – गुणत्रयशून्यर्गळाऩअवर्गळ्, अञ्जसा – शीघ्रमाग, परमात्मानं – वासुदेवऩै,

विश्वास-प्रस्तुतिः

सर्वावासं वासुदेवं
षेत्र-ज्ञं विद्धि तत्वतः ।
समाहित-मनस्कास् तु
नियतास् संयतेन्द्रियाः ॥
एकान्त-भावोपगता
वासुदेवं विशन्ति ते।’’
(भारतम् शान्ति-पर्व ३५४-१३-२०।)

इत्यादिगळ् आऩ महा-भारतादि-वचनङ्गळिलुम्,

नीलमेघः (सं)

सर्वावासं वासुदेवं
षेत्र-ज्ञं विद्धि तत्वतः ।
समाहित-मनस्कास् तु
नियतास् संयतेन्द्रियाः ॥
एकान्त-भावोपगता
वासुदेवं विशन्ति ते।’’
(भारतम् शान्ति-पर्व ३५४-१३-२०।)

इत्यादिषु महाभारतादिवचनेषु,

English

Know that Vāsudeva is the abode of all (vāsa)
and that He is, in truth, immanent as antaryāmin in all.
Those who have subjected themselves to spiritual disciplines,
who have perfect control over their senses
and who have attained peace of mind
enter into Vāsudeva,
considering Him as the only object of attainment.”

(As in the case of Madhu Vidyā) and in these passages cited from the Mahābhārata,
it has also been stated that there is another route for muktas

Español

Sepa que Vāsudeva es la morada de todos (Vāsa) y que él es, en verdad, inmanente como antaryāmin en total.
Aquellos que se han sometido a disciplinas espirituales,
que tienen un control perfecto sobre sus sentidos
y que han alcanzado tranquilidad
Entra en Vāsudeva,
Considerarlo como el único objeto de logro.

(Como en el caso de Madhu Vidyā) y en estos pasajes citados del Mahābhārata,
También se ha dicho que hay otra ruta para Muktas

मूलम्

सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्वतः ।
समाहितमनस्कास्तु नियतास्संयतेन्द्रियाः ॥
एकान्त भावोपगता वासुदेवं विशन्ति ते।’’
(भारतम् शान्ति-पर्व ३५४-१३-२०।)

इत्यादिगळाऩ महाभारतादिवचनङ्गळिलुम्,

४२तमाहोबिल-यतिः

सर्वावासं वासुदेवमित्यादि, सर्वावासभूतऩागैयाले अन्द वासुदेवऩै सर्वान्तर्यामियागत् तॆरिन्दुगॊळॆऩ्ऱबडि।

नियताः – कर्मानुष्ठानादिनियमयुक्ताः, संयतेन्द्रियाः – शब्दादिविषयङ्गळिल् निऩ्ऱुम् नऩ्ऱाग इऴुक्कप् पट्ट इन्द्रियङ्गळैयुडैयवर्गळाय्, अतएव (वासुदेवऩिडत्तिल्) एकान्तभावोपगताः – ‘‘वासुदेवस्सर्व’’ मॆऩ्गिऱ बुद्धियै युडैयवर्गळाय्,

जयत्-संहिता

विश्वास-प्रस्तुतिः

श्वेत-द्वीपम् इतः प्राप्य
विश्व-रूप-धरं हरिम् ।
ततो ऽनिरुद्धम् आसाद्य
श्रीमत्-क्षीरोदधौ हरिम् ॥

नीलमेघः (सं)

श्वेत-द्वीपम् इतः प्राप्य
विश्व-रूप-धरं हरिम् ।
ततो ऽनिरुद्धम् आसाद्य
श्रीमत्-क्षीरोदधौ हरिम् ॥

English

They go from here to Svetadvipa,
and reach Hari who has the Universe as His form.
Then they reach Hari in the form of Aniruddha
who is in the ocean of milk.

Español

Van de aquí a Svetadvipa, y llegar a Hari, que tiene el universo como su forma. Luego llegan a Hari en forma de aniruddha quien está en el océano de la leche.

मूलम्

श्वेतद्वीपमितः प्राप्य विश्वरूपधरं हरिम् ।
ततोऽनिरुद्धमासाद्य श्रीमत्क्षीरोदधौ हरिम् ॥

विश्वास-प्रस्तुतिः

ततः प्रद्युम्नम् आसाद्य
देवं सर्वेश्वरेश्वरम् ।
ततस् सङ्कर्षणं दिव्यं
भगवन्तं सनातनम् ।

नीलमेघः (सं)

ततः प्रद्युम्नम् आसाद्य
देवं सर्वेश्वरेश्वरम् ।
ततस् सङ्कर्षणं दिव्यं
भगवन्तं सनातनम् ।

English

From there they go to Pradyumna,
who is the Lord of Brahma and of all others.
Thence they proceed to Saṅkarṣaṇa, the eternal Bhagavān.

Español

Desde allí van a Pradyumna,
quien es el señor de Brahma y de todos los demás.
Desde allí proceden a Saṅkarṣaṇa, el eterno Bhagavān.

मूलम्

ततः प्रद्युम्नमासाद्य देवं सर्वेश्वरेश्वरम् ।
ततस्सङ्कर्षणं दिव्यं भगवन्तं सनातनम् ।

विश्वास-प्रस्तुतिः

अयम् अप्य् अपरो मार्गस्
सदा ब्रह्म-सुखैषिणाम् ॥
परमैकान्ति-सिद्धानां
पञ्च-काल-रतात्मनाम्’’
(जयत्संहिता।)

ऎऩ्ऱिप् पुडैगळिले+++(=पक्षेषु??)+++ जयत्-संहितादिगळिलुम्

नीलमेघः (सं)

अयम् अप्य् अपरो मार्गस्
सदा ब्रह्म-सुखैषिणाम् ॥
परमैकान्ति-सिद्धानां
पञ्च-काल-रतात्मनाम्’’
(जयत्संहिता।)

इत्य्-एवं-प्रकारैर् जयत्-संहितादिषु,

English

To those who want to have, for ever, the bliss of Brahman,
who have attained success in being staunchly and exclusively devoted to Bhagavān
and who perform the worship of the Lord in the five different periods of the day –
to them this is another path (leading to mokṣa ).

(and in these passages cited from the jayat-saMhitA)

Español

Para aquellos que quieren tener, para siempre, la dicha de Brahman,
que han alcanzado el éxito en estar firmemente y exclusivamente dedicado a Bhagavān
y que realizan la adoración del Señor en los cinco períodos diferentes del día -
Para ellos, este es otro camino (que conduce a Mokṣa).

(y en estos pasajes citados de Jayat-Samhita)

मूलम्

अयमप्यपरो मार्गस्सदा ब्रह्मसुखैषिणाम् ॥
परमैकान्तिसिद्धानां पञ्चकालरतात्मनाम्’’
(जयत्संहिता।)

ऎऩ्ऱिप्पुडैगळिले जयत्संहितादिगळिलुम्

४२तमाहोबिल-यतिः

श्वेतद्वीपमित्यादि । क्रममुक्त्यपेक्षैयाले व्यूहोपासनम् पण्णुम् सर्वगालत्तिलुम् ब्रह्मानुभवरूपसुखत्तै आसैप्पडुमवर्गळायुम्, परमैकान्तिकळायुम्, साक्षात्कारपर्यन्तमाऩ भगवदनुभवसिद्धियैयुडैयवर्गळायुम्, पाञ्चकालिककैङ्कर्यत्तिल् अत्यन्तानुरक्तर्गळायुमिरुक्किऱ मुमुक्षुक्कळ् इन्द लोकत्तिलिरुन्दु क्षीराब्धिमध्यत्तिलिरुक्कुम् श्वेतद्वीपनामकमाऩ केवलशुद्धयाजिकळ् वसिक्कुम् द्वीपविशेषत्तै यडैन्दु, अङ्गुळ्ळ अनिरुद्धांशभूतऩाऩ भगवाऩैयडैन्दु, पिऱगु सर्वेश्वरेश्वरऩाऩ प्रद्युम्नऩैयडैन्दु, अदऩ् पिऱगु सनातनऩाऩ सङ्कर्षणऩैयडैन्दु वासुदेवऩैयडैगिऱार्गळ्। श्वेतद्वीपमितः प्राप्य ऎऩ्ऱु सॊऩ्ऩ इन्द मार्गमुम् अर्चिरादिगळैक्काट्टिलुम् वेऱुबट्ट ऒरु मार्गम् ऎऩ्गै। ऎऩ्ऱिप्पुडैगळिले - ऎऩ्ऱु कीऴ्च्चॊऩ्ऩ प्रकारङ्गळिले।

भाष्यम्

विश्वास-प्रस्तुतिः

‘‘विभवार्चनाद् व्यूहं
प्राप्य व्यूहार्चनात् परं
ब्रह्म वासुदेवाख्यं
सूक्ष्मं प्राप्यत इति वदन्ति’’ (श्रीभाष्यम् २-२-४१।)

ऎऩ्ऱु श्रीपाञ्चरात्राधिकरणत्तिलुम्

नीलमेघः (सं)

‘‘विभवार्चनाद् व्यूहं
प्राप्य व्यूहार्चनात् परं
ब्रह्म वासुदेवाख्यं
सूक्ष्मं प्राप्यत इति वदन्ति’’ (श्रीभाष्यम् २-२-४१।)

इति श्रीपाञ्चरात्राधिकरणे च

English

In the section devoted to Pāñcarātra in Śrī Bhāṣya,
it is said also that

“those who attain mukti
give up the worship of the incarnational form (Vibhava),
proceed thence to the worship of the Vyūha
and finally after the worship of the Vyūha,
attain the Supreme Being called Vāsudeva.”

Español

En la sección dedicada a Pāñcarātra en Śrī Bhāṣya, también se dice que

“Aquellos que alcanzan Mukti
renunciar a la adoración de la forma encarnacional (Vibhava),
proceda de allí a la adoración del Vyūha
y finalmente después de la adoración del Vyūha,
alcanzar el ser supremo llamado Vāsudeva “.

मूलम्

‘‘विभवार्चनाद्व्यूहं प्राप्य व्यूहार्चनात् परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत इति वदन्ति’’ (श्रीभाष्यम् २-२-४१।)

ऎऩ्ऱु श्रीपाञ्चरात्राधिकरणत्तिलुम्

४२तमाहोबिल-यतिः

विभवार्चनादित्यादि । मुऩ् सॊऩ्ऩ व्यूहाद्वयूहान्तरप्राप्तिपोले विभवोपासनाद्व्यूहप्राप्तियुम्, व्यूहाद्वासुदेवप्राप्तियुम् भिन्नगतिक्रममिऱे।

विश्वास-प्रस्तुतिः

सिलव् अधिकारि-विशेषङ्गळैप् पऱ्ऱच् चॊल्लुगिऱ क्रम-मुक्ति-पक्षत्तिलुम्,

नीलमेघः (सं)

कांश्चिद् अधिकारि-विशेषान् उद्दिश्योच्यमाने क्रम-मुक्ति-पक्षे च

English

These apply to special cases such as krama mukti (release by gradation).

Español

Estos se aplican a casos especiales como Krama Mukti (lanzamiento por gradación).

मूलम्

सिलव् अधिकारिविशेषङ्गळैप् पऱ्ऱच्चॊल्लुगिऱ क्रममुक्तिपक्षत्तिलुम्,

४२तमाहोबिल-यतिः

सिल अधिकारिविशेषङ्गळैप्पऱ्ऱ - क्रममुक्त्यपेक्षिकळाऩ अधिकारिविशेषङ्गळैयुत्तेसित्तु। क्रममुक्तिपक्षत्तिलुम् - इन्द शरीरत्तिऩिऩ्ऱुम् पुऱप्पट्टु नेराग अर्चिराद्यमानवान्तातिवाहिकर्गळाल् ब्रह्मप्राप्तियैच् चॊल्लुगिऱ अर्चिरादिमार्गमऩ्ऱिक्के क्रममाग वसुपदत्तैयडैन्दु अदिऩिऩ्ऱुम् ब्रह्मत्तैयडैगिऱाऩॆऩ्ऱुम्, मुदलिल् अनिरुद्धऩैयडैन्दु पिऱगु प्रद्युम्नऩै, पिऱगु सङ्कर्षणऩै, पिऱगु वासुदेवऩैयॆऩ्ऱुम् सॊल्लुम् क्रममुक्तिपक्षत्तिलुम्।

सत्य-लोकादिभिः

विश्वास-प्रस्तुतिः

सत्य-लोकादिगळिल् इरुन्दु
मुक्तर् आम् अवर्गळुक्कुम् उळ्ळ
गति-विशेषादिगळ् इरुक्कुङ्

नीलमेघः (सं)

सत्य-लोकादितो मुच्यमानानां च स्थिताः गति-विशेषादयः

English

Similarly certain specified routes are laid down
for those who attain mukti after remaining for a while in the Satyaloka, the world of Brahma.

Español

Del mismo modo se establecen ciertas rutas específicas
Para aquellos que alcanzan Mukti después de permanecer por un tiempo en Satyaloka, el mundo de Brahma.

मूलम्

सत्यलोकादिगळिलिरुन्दु मुक्तरामवर्गळुक्कुमुळ्ळ गतिविशेषादिगळिरुक्कुङ्

४२तमाहोबिल-यतिः

सत्यलोकादिगळिलिरुन्दु मुक्तरामवर्गळुक्कुमिति । सत्यलोकत्तिलुळ्ळ चतुर्मुखब्रह्माविऱ्कुम्, अन्द लोगत्तिलुळ्ळ इतरपरिजनङ्गळुक्कुम्

‘‘ब्रह्मणा सह ते सर्वे
सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः
प्रविशन्ति परां गतिम्’’

ऎऩ्गिऱ बडि
प्राकृतप्रळयान्तत्तिल् मोक्षमागैयाले
अप्पोदु अर्चिरादिमार्गघटकचन्द्रसूर्यादिगळुक्कु सत्यलोकलयात् पूर्वमे लयम् आवश्यकम् आगैयाले
सूर्यचन्द्रादि-घटितम् आऩ अर्चिरादिमार्गम् घटियाद् आगैयाल्
अवर्गळुक्कु मार्गान्तरमे सॊल्लवेण्डुमॆऩ्ऱु करुत्तु।

English

These (also) refer to particular classes of those who attain mukti.

Español

Estos (tambien) se refieren a clases particulares de aquellos que alcanzan Mukti.

विवक्षा-सङ्कोचः

विश्वास-प्रस्तुतिः

कट्टळैगळ् अव्व्-ओव् अधिकारिगळुक्के ज्ञातव्यङ्गळ् आगैयाल्
इङ्ग् अवै वगुत्तुच्+++(=वुभज्य)+++ चॊल्लुगै अपेक्षितम् अऩ्ऱु।

नीलमेघः (सं)

तत्-तद्-अधिकारिभिर् एव ज्ञातव्या इति
अत्र तेषां विभज्य वर्णनम् अनपेक्षितम्

English

It is not our object to describe these differences in the routes to mukti,
which are diverse for diverse souls,
as their knowledge is prescribed only to the respective adhikāris.

Español

No es nuestro objeto describir estas diferencias en las rutas a Mukti,
que son diversos para diversas almas,
como su conocimiento se prescribe solo a los respectivos adhikāris.

मूलम्

कट्टळैगळव्वोव् अधिकारिकळुक्केज्ञातव्यङ्गळागैयालिङ्गवै वगुत्तुच् चॊल्लुगै अपेक्षितमऩ्ऱु।

४२तमाहोबिल-यतिः

अव्वो अधिकारिकळुक्के - अव्वो मार्गत्ताले क्रममुक्तियैये अपेक्षिक्कुम् अव्वो विद्याविशेषाधिकारिकळुक्के। इङ्गु अवै वगुत्तुच् चॊल्लुगै अपेक्षितमऩ्ऱु इति । इङ्गु - क्रममागवऩ्ऱिक्के अव्यवधानमागवे परमपदगन्ताक्कळाऩ प्रपन्नर्गळुक्केऱ्पट्ट अर्चिरादिमार्गनिरूपणावसरत्तिल्, वगुत्तुच्चॊल्लुगै अपेक्षितमऩ्ऱु - सामान्यमाग वेऱु मार्गमुमुण्डॆऩ्ऱु सूचिप्पिक्कवेण्डुमे यॊऴिय, अर्चिरादि मार्गत्तैप्पोल् अवैगळैयुम् पिरित्तु स्पष्टमागच् चॊल्लुगै अपेक्षितमऩ्ऱु।

गत्य्-अनुसन्धानोपयोगः

English

THE MEDITATION ON THE ROUTE -
USEFUL TO THE PRAPANNA

Español

La meditación en la ruta -
Útil para la prapanna

विश्वास-टिप्पनी

प्रपत्ताव् अनङ्गम् अपि फलोपायादि-निष्ठा-वृद्ध्यै, परम-पद-प्राप्ति-मार्ग-भोग्यतया च गतिचिन्तनम् उपादेयम्, आह्निकेषु चोक्तम्।

विश्वास-प्रस्तुतिः

इग्-गत्य्-अनुसन्धानादिगळ्
स्व-तन्त्र-प्रपत्ति-निष्ठऩ् आऩव् इवऩुक्कु
स-द्वारक-प्रपत्ति-निष्ठऩुक्कुप् पोले
उपायाङ्गम् आग नाळ्-तोऱुम्+++(=प्रति)+++ कर्तव्यङ्गळ् अऩ्ऱेय् आगिलुम्

नीलमेघः (सं)

इदं गत्य्-अनुसन्धानादिकं स्व-तन्त्र-प्रपत्ति-निष्ठस्यास्य
स-द्वारक-प्रपत्ति-निष्ठस्येवोपायाङ्गतया ऽहर् अहर् अ-कर्तव्यम् अपि

English

To the man who has adopted bhakti or upāsana as his upāya,
the meditation on the path to mukti has been prescribed as an aṅga to be performed daily.
But to the man who has adopted prapatti as the means,
there is no such need.

Español

Al hombre que ha adoptado bhakti o upāsana como su upāya,
La meditación en el camino a Mukti se ha prescrito como un AṅGA que se realizará diariamente.
Pero para el hombre que ha adoptado Prapatti como el medio,
No existe tal necesidad.

मूलम्

इग्गत्यनुसन्धानादिगळ् स्वतन्त्रप्रपत्तिनिष्ठऩाऩ विवऩुक्कु सद्वारक प्रपत्तिनिष्ठऩुक्कुप्पोले उपायाङ्गमाग नाळ्दोऱुम् कर्तव्यङ्गळऩ्ऱेयागिलुम्

४२तमाहोबिल-यतिः

आऩालुम् स्वतन्त्रप्रपत्तिनिष्ठऩुक्कु उपायाङ्गतया नित्यं चिन्तनीयमल्लामैयाल् इदिऩ् निरूपणन्दाऩ् सप्रयोजनोमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इक् गत्यनुसन्धानादिगळित्यादिना । इङ्गु आदिपदत्ताल् हान्य्-उपायन-चिन्तनादिग्-रहणम्।

विश्वास-प्रस्तुतिः

इव्व्-उपायत्तिल् इऴियुम् पोदु
अधिकारित्व-सिद्धिक्क् आग
फलार्थित्वम् अपेक्षितम् आगैयाले
फल-पर्व-विशेषानुसन्धानम् आय्प् पुगिऱक् कडवऩ।

नीलमेघः (सं)

एतद्-उपाये प्रवृत्ति-काले-
अधिकारित्व-सिद्ध्य्-अर्थं
फलार्थित्वस्यापेक्षितत्वात्
फल-पर्व-विशेषानुसन्धान-रूपतया ऽनुप्रविष्टं भवति ।

English

Still, at the time of adopting this upāya,
since he should know what his goal is
in order that he may be competent to adopt the upāya,
the meditation may help to remember the supreme goal.

Español

Aún así, en el momento de adoptar esto upāya,
ya que debería saber cuál es su objetivo
Para que pueda ser competente para adoptar el upāya,
La meditación puede ayudar a recordar el objetivo supremo.

मूलम्

इव्वुपायत्तिलिऴियुम् पोदु अधिकारित्वसिद्धिक्काग फलार्थित्वमपेक्षितमागैयाले फलपर्वविशेषानुसन्धानमाय्प् पुगिऱक्कडवऩ।

४२तमाहोबिल-यतिः

इव्वुपायत्तिलिऴियुम्बोदु इति । उपायानुष्ठानात्पूर्वमॆऩ्ऱबडि। अधिकारित्वसिद्धिक्काग फलार्थित्वमपेक्षितमागैयाले इति । उपायानुष्ठानात्पूर्वं उपायफलार्थित्वमिल्लाविडिल् अन्द उपायत्तिऱ्कु अवऩ् अधिकारियागमाट्टाऩॆऩ्ऱु करुत्तु। फलपर्वविशेषानुसन्धानमाय्प् पुगिऱक् कडवऩ् इति । अर्चिरादिगतियुम् उपायत्तिऩ् फलपर्वविशेषमागैयाल् तदनुसन्धानम् उपायानुष्ठानात्पूर्वमधिकारिकोटियिले पुगुऱुमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

पिऩ्बु वरप्-पुगुगिऱ कण्णाळत्तुक्कु+++(=कल्याणाय→विवाहाय)+++
नाळ् ऎण्णिय् इरुक्कुमाप् पोले
पूर्व-प्रार्थित–पुरुषार्थ-स्मरण-मात्रम् आय्

इप्-पुरुषार्थम् पॆऱप्-पुगुगिऱोम्

ऎऩ्गिऱ प्रीत्य्-अतिशयत्तै विळैप्पित्तुक् कॊण्डु
स्वयं-प्रयोजनम् आय् इरुक्कुम्। +++(4)+++

नीलमेघः (सं)

पश्चात् करिष्यमाण-विवाहस्य कृते दिन-गणनवत्
पूर्व-प्रार्थित पुरुषार्थ-स्मरण-मात्रं भूत्वा

“इमं पुरुषार्थं प्राप्स्यामः”

इति प्रीतिविशेषम् उत्पादयत् सत्
स्वयं-प्रयोजनं भवति ।

English

It becomes an end in itself,
as it produces a keen delight in knowing that, very soon,
the supreme goal begged for at the time of prapatti
will be attained.
In this respect it is like counting the days before the ensuing wedding.

Español

Se convierte en un fin en sí mismo,
Como produce una gran delicia al saber que, muy pronto,
El objetivo supremo rogó en el momento de Prapatti será alcanzado.
A este respecto, es como contar los días previos a la boda que sigue.

मूलम्

पिऩ्बु वरप्पुगुगिऱ कण्णाळत्तुक्कु नाळॆण्णियिरुक्कुमाप्पोले पूर्वप्रार्थित पुरुषार्थ-स्मरणमात्रमाय् इप्पुरुषार्थम् पॆऱप्पुगुगिऱोमॆऩ्गिऱ प्रीत्यतिशयत्तै विळैप्पित्तुक्कॊण्डु स्वयंप्रयोजनमायिरुक्कुम्।

४२तमाहोबिल-यतिः

आऩालुम् प्रपत्त्य्-अनुष्ठानानन्तरम्
गति-चिन्तनमहरहः कर्तव्यमोव् ऎऩ्ऩवरुळिच्चॆय्गिऱार् पिऩ्बु इत्यादिना । वरप्पुगुगिऱ कण्णाळत्तुक्कु नाळॆण्णियिरुक्कुमाप्पोले इति । लोकत्तिल् ऒरु ब्रह्मचारिक्कु कल्याणत्तिऱ्काग ऒरु मुहूर्तदिनत्तै निश्चयित्तु तॆरिवित्तिरुन्दालवऩ् कल्याणदिनपर्यन्तम् नमक्कुक् कल्याणमित्तऩै नाळिल् वरप्पुगुगिऱदॆऩ्ऱु प्रतिदिनमुम् नाळैयॆण्णिक् कॊण्डिरुप्पदु वऴक्कम्। अदुबोल् ऎऩ्ऱबडि। नाळॆण्णाविट्टालुम्कल्याणमवर्जनीयमाग वरुवदायिरुन्दालुम् स्वयम्प्रयोजनमाग अवऩ् नाळॆण्णुमाप् पोले ऎऩ्ऱु करुत्तु। पूर्वप्रार्थितपुरुषार्थस्मरणमात्रमायिति । अर्चिरादिगतियुम् उपायानुष्ठानत्तिऱ्कु मुऩ्बु फलमाग प्रार्थिक्कप्पट्टिरुप्पदाल् अनुष्ठानत्तिऱ्कुप् पिऩ्बु अन्द गति चिन्तनम् पुरुषार्थस्मरणमात्रमाय् मुडियुमॆऩ्ऱबडि। इदऩाल् प्रयोजनमुण्डो वॆऩ्ऩ इदुवे स्वयम्प्रयोजनमॆऩ्गिऱार् इप्पुरुषार्थमित्यादि ।

विश्वास-प्रस्तुतिः

आगैयाल् इङ्गु समुदाय-ज्ञान-मात्रत्तालुम्
इवऩुक्क् अपेक्षित-सिद्धिय् उण्डु।

नीलमेघः (सं)

अतोऽत्र समुदायज्ञानमात्रेणापि अस्यापेक्षितसिद्धिः भवति ।

English

The prapanna will attain the desired object
even by a cursory knowledge (of the path)
(though the details are not known to him.)

Español

La Prapanna alcanzará el objeto deseado
Incluso por un conocimiento superficial (del camino)
(Aunque los detalles no son conocidos por él).

मूलम्

आगैयालिङ्गु समुदायज्ञानमात्रत्तालुमिवऩुक्कपेक्षित सिद्धियुण्डु।

४२तमाहोबिल-यतिः

आगैयाल् - अङ्गमऩ्ऱिक्के फलपर्वानुसन्धानविशेषमागैयाल्, समुदायज्ञानमात्रत्तालुमिति । समुदायज्ञानमावदु विशेषाकारम् तॆरियाविडिलुम् तद्विषयकस्थूलमाऩ ज्ञानम्। अपेक्षितसिद्धियुण्डु इति । अपेक्षितमाऩ अधिकारत्तिऱ्कुम् स्वयम्प्रयोजनमाऩ स्मरणत्तिऱ्कुम् सिद्धियुण्डॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

‘‘समीपं राज-सिंहस्य
रामस्य विदितात्मनः ।
संकल्प-हय-संयुक्तैर्
यान्तीम् +++(सीताम्)+++ इव मनोरथैः॥’’

ऎऩ्ऩुम् बडि पिराट्टिय् इरुन्द विरुप्पु
इवऩ्-उडैय गत्य्-अनुसन्धानत्तुक्कु निदर्शनम्। +++(4)+++

नीलमेघः (सं)

‘‘समीपं राज-सिंहस्य
रामस्य विदितात्मनः ।
संकल्प-हय-संयुक्तैर्
यान्तीम् +++(सीताम्)+++ इव मनोरथैः॥’’

इति वर्णिता श्रीजानक्याः स्थितिर्
एतदीय-गत्य्-अनुसन्धानस्य निदर्शनम् ॥ +++(4)+++

English

Of this meditation on the path to mukti,
the state of Sītā is an example (of whom it is said):

“It looked as if Sītā was driving in the chariot of her mind
drawn by her desires which were like fleet horses,
towards ŚrīRāma, the greatest of kings,
who was aware of his nature
that always insisted on protecting those that sought his help”.

Español

De esta meditación en el camino a Mukti,
El estado de sītā es un ejemplo (de quien se dice):

“Parecía que Sītā conducía en el carro de su mente
dibujado por sus deseos que eran como caballos de flota,
Hacia Śrīrāma, el más grande de los reyes,
Quién era consciente de su naturaleza
Eso siempre insistió en proteger a aquellos que buscaban su ayuda “.

मूलम्

‘‘समीपं राजसिंहस्य रामस्य विदितात्मनः । संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः’’ ऎऩ्ऩुम्बडि पिराट्टियिरुन्द विरुप्पु इवऩुडैय गत्यनुसन्धानत्तुक्कु निदर्शनम्।

४२तमाहोबिल-यतिः

इन्द गतिचिन्तनत् तुक्कु अनुरूपमाऩदॊरु दृष्टान्तत्तैक् काट्टुगिऱार् समीपं राजसिंहस्येत्यादिना । राजसिंहस्य – राजश्रेष्ठस्य, इदऩाल् परत्वकथनम्। विदितात्मनः – सीतावियोगसहिष्णुवागत् तऩ्ऩै यऱिन्दु कॊण्डिरुक्किऱ, रामस्य – रामऩुडैय, इदऩाल् सर्वजनहृदयरञ्जकत्वरूपसौलभ्यादिगुण सूचनम्। समीपं – समीपत्तै, सङ्कल्पहयसंयुक्तैः – इप्पॊऴुदे रामसमीपत्तिऱ्कुप् पोग वेण्डुमॆऩ्गिऱ सङ्कल्पमागिऱ कुदिरैयोडु सेर्न्ददुगळाऩ, मनोरथैः – फलानुभवेच्छाविशेषङ्गळागिऱ, रथैः – रथङ्गळाले, यान्तीमिवस्थितां – सॆल्गिऱवळ् पोलिरुक्किऱ ऎऩ्गै। ऎऩ्ऩुम्बडि पिराट्टि यिरुन्द विरुप्पु - ऎऩ्ऱु महर्षि सॊल्लुम्बडि पिराट्टि अनुष्ठित्तुक्काट्टिऩ रामसमीपगमनचिन्तावत्वरूपमाऩ स्थिति, इवऩुडैय गत्यनुसन्धानत्तुक्कु निदर्शनम् - स्वतन्त्रप्रपत्तिनिष्ठऩुडैय स्वयम्प्रयोजनमाऩ गतिचिन्तनत्तिऱ्क नुरूपमाऩ दृष्टान्तम्।

उपसंहारः

विश्वास-प्रस्तुतिः (त॰प॰)

नडै-पॆऱव् अङ्गिप्+++(=अग्निः)+++, पगल्, ऒळि-नाळ्, उत्तरायणम्, आण्ड्+++(=वर्षम्)+++,
इडै+++(=मध्यं)+++ वरु काऱ्ऱ्+++(=वायुः)+++, इरविय्, इरविन्+++(=निशायाः)+++ पति, मिन्+++(=विद्युत्)+++, वरुणन्,
कुडैय्-उडै वानवर्-कोमान्+++(=राजा)+++, पिरजापतिय् ऎऩ्ऱ् इवराल्
इडैय् इडै भोगङ्गळ् ऎय्दिय्+++(=उपगम्य)+++, ऎऴिऱ्‌+++(=उद्गन्तृ)+++ पदम् एऱुवरे. (28)

नीलमेघः (सं)

[[१७६]]

गति-प्रापि-काले ऽग्निर्, अहः, शुक्ल-पक्ष, उत्तरायणं, संवत्सरो,
मध्ये प्राप्तो वायुः, सूर्यो, रात्रि-पतिर्, वैद्युतो, वरुणश्, च्छत्रवान् दिविषद्-अधिपः प्रजापतिर् इत्य् एतैर् मध्ये मध्ये भोगान् अनुभूय
तेजोमयं पदम् आरोहेयुः ॥

English

Agni, Daytime, Śukla-pakṣa, Uttarāyaṇa, the year, the intervening Vāyu, Sūrya, Chandra, Lightning, Varuṇa, the king of the devas, (Indra) with his umbrella (signifying rulership) and Prajāpati –
by these the soul of the mukta is entertained on the way with delights
and thereafter it enters the abode of bliss.

Español

Agni, durante el día, Śukla-Pakṣa, Uttarāyaṇa, el año,
el interviniente Vāyu, Sūrya, Chandra, rayo,
Varuṇa, el rey de los Devas (Indra) con su paraguas (reglamentación significativa), y Prajāpati-
Por estos, el alma del mukta se entretiene en el camino con delicias
y a partir de entonces ingresa a la morada de la dicha.

मूलम् (त॰प॰)

नडैबॆऱ वङ्गिप्पगलॊळि नाळुत्तरायणमाण्
डिडैवरुगाऱ्ऱिरवि यिरविन्बदि मिन्वरुणन्
कुडैयुडैवानवर्गोमान् पिरसाबदि यॆऩ्ऱिवराल्
इडैयिडै पोगङ्गळॆय्दि यॆऴिऱ्‌पदमेऱुवरे. (28)

४२तमाहोबिल-यतिः

इऩि मुऩ्बु श्लोकत्तिल् सॊल्लप्पट्ट आतिवाहिकर्गळाल् नडुवे नडुवे सत्करिक्कप्पट्टु अर्चिरादिमार्गत्ताले परमपदत्तिल् एऱुवार्गळॆऩ्ऱु पाट्टाले अरुळिच्चॆय्गिऱार् नडैबॆऱ इत्यादि । नडैबॆऱ - अर्चिरादिमार्गत्तिले नडक्कवारम्भित्तबिऱगु, अङ्गि - अग्नि, अर्चिरभिमानिदेवतै यॆऩ्ऱबडि। पगल् - दिनम्, ऒळिनाळ् - शुक्लपक्षम्, उत्तरायणम् - मकरादिषण्मासम्, आण्डु - वर्षम्, इडै - संवत्सरत्तिऱ्कुम् आदित्यऩुक्कुम् मध्यत्तिल्, वरु - वरुगिऱ, काऱ्ऱु - वायु, संवत्सरादादित्य मॆऩ्ऱु क्रममिरुक्कच्चॆय्देयुम्, ‘‘वायुमब्दादविशेषविशेषाभ्यां’’ ऎऩ्गिऱसूत्रत्तिल् संवत्सरादि त्ययोर्मध्यत्तिल् वायुविऱ्कुप् प्रवेशम् निर्णीतमिऱे। इरवि - सूर्यऩ्, इरविऩ्बदि - रात्रिक्कुप् पदियाऩ चन्द्रऩ्, मिऩ् - वैद्युतऩ्, वरुणऩ् - वरुणदेवतै, कुडैयुडै - देवराजऩागै याले छत्रविशिष्टऩाऩ, वाऩवर् कोमाऩ् - देवेन्द्रऩ्, ऎऩ्ऱिवराल् - ऎऩ्गिऱ आति- वाहिकर्गळाल्, इडैयिडै - मध्ये मध्ये, पोगङ्गळॆय्दि - सत्कारङ्गळैप् पॆऱ्ऱु, ऎऴिऱ्पदम् - उत्तरोत्तरोत्कृष्टपदप्राप्तिक्रमेण सर्वोत्कृष्टमाऩ परमपदत्तै, एऱुवरे - पॆऱुवरॆऩ्गै।

विश्वास-प्रस्तुतिः (सं॰प॰)

+++(स्वर्ग-गामि-)+++पितृ-पथ-+++(कूप-)+++घटी-यन्त्रारोहावरोह-परिभ्रमैः
निरय-पदवी-यातायात-क्रमैश् च निरन्तरैः ।
अधिगत-परिश्रान्तीन् आज्ञा-धरैर् अतिवाह्य नः
सुखयति निज-च्छाया-दायी स्वयं हरि-चन्दनः +++(स्व-पादे)+++॥ ४७ ॥

नीलमेघः (सं)

+++(स्वर्ग-गामि-)+++पितृ-पथ-+++(कूप-)+++घटी-यन्त्रारोहावरोह-परिभ्रमैः
निरय-पदवी-यातायात-क्रमैश् च निरन्तरैः ।
अधिगत-परिश्रान्तीन् आज्ञा-धरैर् अतिवाह्य नः
सुखयति निज-च्छाया-दायी स्वयं हरि-चन्दनः +++(स्व-पादे)+++॥ ४७ ॥

English

We become exhausted by frequent ascent (to svarga) and descent back to the earth
along the path of the Pitṛs (the path of smoke)
like the water-pot going up and down the well by the rotation of the water-wheel.
(We become exhausted likewise) by incessant journey, to and fro, along the route to hell.
(So) Hari makes the various deities (on the shining path of archis) entertain us who are so exhausted
and at length confers bliss on us
by keeping us, as it were, under His shade
which is like the shade of a sandal tree.

Español

Nos agotamos por el ascenso frecuente (a Svarga) y el descenso de regreso a la tierra
a lo largo del camino de los Pitṛs (el camino del humo)
Al igual que el bote de agua subiendo y bajando por la rotación de la rueda de agua.
(Nos agotamos también) por un viaje incesante, de aquí para allá, a lo largo de la ruta al infierno.
(Entonces) Hari hace que las diversas deidades (en el camino brillante de Archis) nos entretengan que estámos tan agotados
y finalmente nos confiere felicidad
manteniéndonos, por así decirlo, bajo su sombra
que es como la sombra de un sandalia.

मूलम् (सं॰प॰)

पितृपथघटीयन्त्रारोहावरोहपरिभ्रमैः
निरयपदवीयातायातक्रमैश्च निरन्तरैः ।
अधिगतपरिश्रान्तीनाज्ञाधरैरतिवाह्य नः
सुखयति निजच्छायादायी स्वयं हरिचन्दनः ॥ ४७ ॥

४२तमाहोबिल-यतिः

संसारत्तिल् परिभ्रमित्तु शान्तर्गळाऩ नमक्कु विद्याप्रसन्नऩाऩ भगवाऩ् आतिवाहिकर्गळाले स्वप्राप्तियैत्तन्दु सुखिप्पिक्किऱाऩॆऩ्गिऱार् अधिकारावसानश्लोकत्ताले। पितृपथेति । पितृपथं – पितृयानम्, स्वर्गादिगळुक्कुप्पोगुम् धूमादिमार्गमॆऩ्ऱबडि।

‘‘अथ य इमे ग्रामे इष्टापूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति,
धूमाद् रात्रिं, रात्रेर् अपर-पक्षं,
अपर-पक्षाद्यान् “षड् दक्षिणे"ति मासान्,
तान् नैते संवत्सरम् अभिप्राप्नुवन्ति,
मासेभ्यः पितृलोकं’’ +++(5)+++

ऎऩ्ऱु धूमादिमार्गम् पितृघटितमागच्चॊल्लप् पडुगैयाले अदै पितृयानम् पितृपथमॆऩ्ऱु सॊल्लुगिऱदु। घटीयन्त्रं - पूट्टक् कुण्डिगै। अदावदु - किणर्गळिलिरुक्कुम् एऱ्ऱम्। अदिले, आरोहावरोह - एऱु वदिऱङ्गुवदागिऱ, परिभ्रमैः – असकृद्भ्रमणङ्गळालुम्, निरयपदवीयातायातक्रमैश्च निरन्तरैः – निरयपदवियिल् निरन्तरमाग पोगुगै, वरुगैयागिऱ पर्यायङ्गळालुम्, अधिगतपरिश्रान्तीन् - अडैयप्पट्ट अधिकमाऩ इळैप्पैयुडैय, नः - नम्मै, हरिचन्दनः – हरिचन्दनमॆऩ्गिऱ कल्पकवृक्षसमानऩाऩ भगवाऩ्, अथवा हरियागिऱ चन्दनवृक्षम्, स्वयं - ताऩे, आज्ञाधरैः – आज्ञानुवृत्तिकळाऩ आतिवाहिकपुरुषर्गळाले, अतिवाह्य – सत्कारपूर्वकमाग लीलाविभूतियिल्निऩ्ऱुम् तऩ्ऩै यडैविप्पित्तु, निजच्छायादायी सन् - तऩ् तिरुवडिच् छायैयैक्कॊडुत्तु। चन्दनपक्षत्तिल् निऴलैक्कॊडानिऩ्ऱुगॊण्डु, सुखयति – ‘‘एष ह्येवानन्दयाति’’ ऎऩ्गिऱबडि परमानन्दरूपस्वानुभवत्तैयुम् तत्परीवाहमाऩ कैङ्कर्यत्तैयुम् कॊडुत्तु सुखिप्पिक्किऱाऩॆऩ्गै।

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
गतिचिन्तनाधिकारः एकविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
गतिचिन्तनाधिकारः एकविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

४२तमाहोबिल-यतिः

॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशपट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
गतिचिन्तनाधिकारः एकविंशः ॥


  1. Fire, Day, Śuklapakṣa, Uttarāyaṇa and the year are, of course, inanimate; but the deities presiding over them (abhimani devatas) are the guides here referred to. ↩︎

  2. Fuego, día, Śuklapakṣa, Uttarāyaṇa y el año son, por supuesto, inanimados; Pero las deidades que presiden sobre ellos (Abhimani Devatas) son las guías a las que se hace referencia↩︎