सारः
English
(19) THE CHAPTER ON THE PLACES
SUITABLE FOR THE RESIDENCE OF THE PRAPANNA.
page249
Español
(19) El capítulo sobre los lugares
Adecuado para la residencia de la Prapanna.
Página 249
४२तमाहोबिल-यतिः
॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
स्थानविशेषाधिकारः ॥
विश्वास-प्रस्तुतिः (सं॰प॰)
यत्रैकाग्र्यं भवति भगवत्-पाद-सेवार्चनादेः
यत्रैकान्त्य-व्यवसित-धियो, यस्य कस्यापि लाभः ।
वास-स्थानं तद् इह कृतिनां भाति वैकुण्ठ-कल्पं,
प्रायो देशा मुनिभिर् उदिताः प्रायिकौचित्यवन्तः ॥ ४२ ॥ +++(4)+++
नीलमेघः (सं)
यत्रैकाग्र्यं भवति भगवत्-पाद-सेवार्चनादेः
यत्रैकान्त्य-व्यवसित-धियो, यस्य कस्यापि लाभः ।
वास-स्थानं तद् इह कृतिनां भाति वैकुण्ठ-कल्पं,
प्रायो देशा मुनिभिर् उदिताः प्रायिकौचित्यवन्तः ॥ ४२ ॥ +++(4)+++
विश्वास-टिप्पनी
कर्मभूमाव् एव भारतवर्षे ऽयं नियमविधिः, न म्लेच्छदेशे व्याप्तिर् इति लक्ष्मीनरसिंहार्यः।
English
The place where it is possible to concentrate all one’s attention
on such things as service at the feet of Bhagavān and His adoration,
or the place where one can find some one or other
whose mind is exclusively and staunchly fixed on Bhagavān -
that is the place of abode for prapannās
as it is almost equal to Vaikuṇṭha.
Many places that have been prescribed (for abode ) by the sages
generally have this fitness (in these two respects).
Español
El lugar donde es posible concentrar toda su atención
en cosas como el servicio a los pies de Bhagavān y su adoración,
o el lugar donde uno puede encontrar otro
cuya mente se fija exclusiva y firmemente en Bhagavān -
Ese es el lugar de morada para Prapannās
ya que es casi igual a Vaikuṇṭha.
Muchos lugares que han sido recetados (para la morada) por los sabios
generalmente tienen esta aptitud (en estos dos aspectos).
मूलम् (सं॰प॰)
यत्रैकाग्र्यं भवति भगवत्पादसेवार्चनादेः
यत्रैकान्त्यव्यवसितधियो यस्य कस्यापि लाभः ।
वासस्थानं तदिह कृतिनां भाति वैकुण्ठकल्पं
प्रायो देशा मुनिभिरुदिताः प्रायिकौचित्यवन्तः ॥ ४२ ॥
४२तमाहोबिल-यतिः
इप्पडि अपराधपरिहारत्तैच् चॊल्लि इङ्ग् इरुन्द गालत्तिल् निरपराधकैङ्कर्यरूपफलानुभवानुगुणमाग वासस्थानत्तैयिव्वधिकारत्तिल् सॊल्लप्पोगिऱवराय् अधिकारार्थत्तै श्लोकत्ताले सङ्ग्रहिक्किऱार् यत्रैकाग्र्यमिति । यत्र – यस्मिन्स्थले, भगवत्पादसेवार्चनादेः – भगवत्पादसेवार्चनादिरूपकैङ्कर्यत्तिऱ्कु, ऐकाग्र्यं – चित्तसमाधानम्, भवति उण्डागुमो, भक्तऩुक्कु उपायानुष्ठानत्तिल् ‘‘यत्रैकाग्रता तत्राविशेषात्’’ ऎऩ्गिऱबडि चित्तैकाग्रतानुगुणमाऩ देशविशेषम् वासस्थानमाऩाऱ्पोले प्रपन्नऩुक्कुम् प्रपत्तिफलमाऩ कैङ्कर्यानुष्ठानत्तिल् एकाग्रतानुगुणमाऩ देशविशेषम् वासस्थानमामॆऩ्ऱु करुत्तु। यत्र ऎन्दस्थलत्तिल्, ऐकान्त्यव्यवसितधियः – भगवदेकोपायत्व भगवदेकप्रयोजनत्वरूप ऐकान्त्यत्तिल्, निश्चितबुद्धियाऩ, यस्य कस्यापि लाभः – जात्यादिविशेषानादरेण तिरुक्कच्चिनम्बिबोऩ्ऱ ऎवरावदॊरु भागवतवदरुडैय सहवासम् नेरुमो, इङ्गु यत्र ऎऩ्ऱु सॊल्लि मऱुबडियुम् यत्र ऎऩ्ऱु सॊल्लुवदाल् चित्तैकाग्र्यभागवतसहवासान्यतरानुगुणमाऩ देशविशेषमुम् वासस्थानमागलामॆऩ्ऱु सूचितम्। अदावदु सेवार्चानादियोग्यमाऩ दिव्यदेशमागवुमाम्। अदऩ्ऱिये भागवतसहवासमात्रमुळ्ळ ग्रामविशेषादिगळागवुमामॆऩ्ऱु तिरुवुळ्ळम्। निगृहीतेन्त्रियग्रामो यत्र यत्र वसेन्नरः । तत्र तत्र कुरुक्षेत्रं नैमिशं पुष्करन्तथा’’ ऎऩ्बदै इङ्गु अनुसन्धिक्कवुम्। इह - इन्द लोगत्तिल्, तत् - अन्द, वासस्थानं – वासस्थानमाऩदु, कृतिनां – सुकृतिकळाऩ प्रपन्नर्गळुक्कु, वैकुण्ठकल्पं -वैकुण्ठ-तुल्यमाग, भाति – प्रकाशिक्किऱदु।
आऩाल् ‘‘अयोद्ध्या मधुरा माया काशी काञ्चीह्यवन्तिका’’ इत्यादिगळिल् सिल देशङ्गळै महर्षिकळ् कुऱिप्पिट्टुच् चॊल्लुवाऩे ऩॆऩ्ऩ वरुळिच्चॆय्गिऱार् प्राय इति । इङ्गु प्रायश्शब्दम् बहुशब्दपर्यायम्। मुनिभिः - रिषिगळाले, उदिताः - सॊल्लप्पट्टदुगळाऩ, प्रायो देशाः – अयोद्ध्या मुदलाऩ बहुविध देशङ्गळ्, प्रायिकौचित्यवन्तः – प्रायशः भगवत्-सेवार्चनादिगळुक्क् अनुगुणम् आऩ चित्तैकाग्रता-जनकता-रूपम् आयुम्,
परमैकान्ति-भागवत-सहवासादि-रूपम् आयुम् उळ्ळ औचित्यत्तोडु कूडिऩदुगळे।
महर्षिकळॆल्लाम् इव्विरण्डु गुणङ्गळो अन्यतर-गुणमो उळ्ळ देशत्तैये नाम्ना सङ्कीर्तनम् पण्णिऩार्गळ् आगैयाल्
इव्व् इरण्डिल् अन्यतर-गुणम् उळ्ळ ऎन्द स्थलम् आऩालुम् अदु प्रपन्नर्गळुक्कु वासस्थानमागलामॆऩ्ऱु करुत्तु। +++(5)+++
न स्व-स्व-देश-विशेष-बन्धः
English
THE PLACE SUITED TO THE RESIDENCE OF THE PRAPANNA:
Español
El lugar adecuado para la residencia de la Prapanna:
विश्वास-प्रस्तुतिः
इरुन्द नाळ्
इप्पडि स्वयं-प्रयोजनम् आग
निर्-अपराधानुकूल-वृत्तियिले रुचियुम्, त्वरैयुम् उडैयवऩाय्,
नीलमेघः (सं)
जीवन-काले इत्थं स्वयं-प्रयोजन–निर्-अपराधानुकूल-वृत्तौ रुचिं त्वराञ् च बिभ्राणस्य,
English
As an end in itself,
the prapanna is desirous and eager to live the rest of his life
in a manner that would be inoffensive and agreeable to the Lord.
Español
Como fin en sí mismo,
La Prapanna es deseosa y ansiosa por vivir el resto de su vida
de una manera que sería inofensiva y agradable para el Señor.
मूलम्
इरुन्द नाळिप्पडि स्वयंप्रयोजनमाग निरपराधानुकूलवृत्तियिले रुचियुम् त्वरैयुमुडैयवऩाय्,
४२तमाहोबिल-यतिः
श्लोकोक्तमाऩ इव्वर्थत्तै प्रश्नपूर्वकमाग उपपादित्तु दृढीकरिक्किऱार् इरुन्दनाळि त्यादिना । इरुन्द नाळ् - आर्तऩऩ्ऱिक्के दृप्तऩाय् देहावसानत्तिल् मोक्षङ्गोलिऩ प्रपन्नऩुक्कु देहावसानपर्यन्तमाग इन्द लोकत्तिलिरुन्द नाळ्, इप्पडि - कीऴ् अधिकारङ्गळिल् सॊऩ्ऩबडि, अनुकूलवृत्तियिले - भागवतकैङ्कर्यपर्यन्तमाऩ भगवत्कैङ्कर्यत्तिले, रुचियुम् - आसैयुम्, त्वरैयुम् - श्रद्धैयुम्, उत्कटप्रवृत्तियुमॆऩ्ऱबडि। इदऩाल् इवऩुक्कु श्रद्धापूर्वककैङ्कर्यकरणत्तिऱ्कु स्थानविशेषमवश्यं निरूपणीयमॆऩ्ऱु द्योतितम्।
विश्वास-प्रस्तुतिः
एकान्ती +++(अवज्ञायै)+++ व्यपदेष्टव्यो
नैव ग्राम-कुलादिभिः ।
विष्णुना व्यपदेष्टव्यस्
तस्य सर्वं स एव हि ॥ +++(5)+++
(विष्वक्सेन-संहिता।)
नीलमेघः (सं)
एकान्ती +++(अवज्ञायै)+++ व्यपदेष्टव्यो
नैव ग्राम-कुलादिभिः ।
विष्णुना व्यपदेष्टव्यस्
तस्य सर्वं स एव हि ॥
(विष्वक्सेन-संहिता।)
विषयः
भागवतः, ग्रामः, कुलम्
English
The devotee who is exclusively attached to Bhagavān
is not to be described or designated as belonging to a certain village or a certain family,
but as belonging to Bhagavān,
for Bhagavān alone is everything to him.
Español
El devoto que está exclusivamente unido a Bhagavān
no debe describirse o designarse como perteneciente a un cierto pueblo o una determinada familia,
Pero como perteneciente a Bhagavān,
Porque Bhagavān solo lo es todo para él.
मूलम्
‘‘एकान्ती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः ।
विष्णुना व्यपदेष्टव्यस्तस्य सर्वं स एव हि ॥’’
(विष्वक्सेन संहिता।)
४२तमाहोबिल-यतिः
एकान्तीत्यादि । एकान्ती – भगवाऩैये प्राप्यमायुम् प्रापकमायुम् निश्चयित्तिरुक्किऱ प्रपन्नऩ्; ग्रामकुलादिभिः – प्रसिद्धग्रामत्तालुम्, प्रसिद्धकुलादिगळालुम्, न व्यपदेष्टव्यः - अवैगळिवऩुक्कु प्राप्यतया प्रापकतया वा उद्दिष्टङ्गळल्लामैयाले तदभेदेन वङ्गी-पुरम्, नडादूर्, वात्स्यरॆऩ्ऩु माप्पोले व्यपदेष्टव्यरागमाट्टार्। किन्तु विष्णुना - अवरुक्कु प्राप्यऩायुम् प्रापकऩायुमुळ्ळ भगवाऩाले, भगवन्नामत्ताले यॆऩ्ऱबडि। अदावदु हरिः पॆरुमाळे! स्वामिनः! इत्य्-आदिनामङ्गळालेय् ऎऩ्ऱद् आय् इऱ्ऱु।+++(5)+++
व्यपदेष्टव्यः – व्यपदेशिक्कवेण्डियवऩ्।
अदिल् हेतुवैक्काट्टुगिऱार् तस्यसर्वं स एव हीति । तस्य – परमैकान्तियाऩ प्रपन्नऩुक्कु सर्वम् - प्राप्यमायुम् प्रापकमायुम् मातापिताभ्रातावायुमुळ्ळ सर्वमुम्, हि – यस्मात्, स एव – भगवानेव, तस्मात्तन्नाम्ना व्यपदेष्टव्य इति भावः ।
विश्वास-प्रस्तुतिः
ऎऩ्ऩुम् बडिय् आय् इरुक्किऱ परमैकान्तिक्कु
वृत्तिक्क् अनुगुणम् आग वास-स्थान-विशेषम् ऎद्
ऎऩ्ऩिल्,
नीलमेघः (सं)
इत्य्-उक्त-रूपस्य परमैकान्तिनो वृत्त्य्-अनुगुणो वास-स्थान-विशेषः क
इति चेत् —
English
He is exclusively and supremely attached to the Lord as described in the (above) śloka.
If it be asked what is the proper place for his residence,
the answer is as follows:-
Español
Está unido exclusiva y supremamente al Señor como se describe en el (arriba) Śloka.
Si se le pregunta
cuál es el lugar adecuado para su residencia,
La respuesta es la siguiente:-
मूलम्
ऎऩ्ऩुम्बडियायिरुक्किऱ परमैकान्तिक्कु वृत्तिक्कनुगुणमागवासस्थानविशेषमॆदॆऩ्ऩिल्,
४२तमाहोबिल-यतिः
ऎऩ्ऩुम्बडियायिरुक्किऱ परमैकान्तिक्कु - ग्रामकुलादि कळाले व्यपदेश्यऩऩ्ऱॆऩ्ऱिरुक्कुम् परमैकान्तिक्कु, इदऩाल् प्रसिद्धग्रामादिगळेपरमैकान्तिक्कु वासस्थानङ्गळागवेण्डामो? अप्पडियाऩाल् ग्रामप्रसिद्धियैयिट्टु तऩक्कुम् व्यपदेशादिगळैप् पॆऱलामे ऎऩ्गिऱ शङ्कादूरोत्सारिता । अन्द व्यपदेशम् निषिद्धमागैयाले अपेक्षणीयमऩ्ऱिऱे वृत्तिक्कनुगुणमागवासस्थानविशेषमॆदॆऩ्ऩिलिति ।
भागवतोत्तर-देशः
English
THE PLACES INHABITED BY BHAGAVATĀS ARE THE MOST SUITABLE.
Español
Los lugares habitados por Bhagavatās
son los más adecuados.
विश्वास-प्रस्तुतिः
आर्यावर्तादि-पुण्य-देशङ्गळ्
युग-स्वभावत्तालेय् इप्-पोदु व्याकुलङ्गळ् आऩ बडियाले
चातुर्-वर्ण्य-धर्मम् प्रतिष्ठितम् आऩव् इडत्तिले वसिप्पाऩ्
ऎऩ्गिऱ् अदुवे इप्-पोदैक्कु उपादेयम्।
नीलमेघः (सं)
आर्यावर्तादि-पुण्य-देशानां युग-स्वभावेनेदानीं व्याकुलत्वात्
प्रतिष्ठित-चातुर्वर्ण्य-धर्मकेषु स्थलेषु वसेद्
इत्य् एतावद् एवेदानीम् उपादेयम् ।
English
Holy regions like Aryavarta have now, owing to the nature of the Yuga (Kali) become unfit for abode,
owing to the rites of varṇa and āśrama getting mingled.
Therefore the proper place for residence at present
is any place where the practice of the dharma of the four varṇas is well established.
Español
Las regiones sagradas como Aryavarta ahora, debido a la naturaleza de la yuga (kali), se vuelven no aptos para la morada,
Debido a los ritos de Varṇa y āśrama, se mezclan.
Por lo tanto, el lugar adecuado para la residencia en la actualidad
es cualquier lugar donde la práctica del dharma de los cuatro varṇas esté bien establecido.
मूलम्
आर्यावर्तादिपुण्यदेशङ्गळ् युगस्वभावत्ताले यिप्पोदु व्याकुलङ्गळाऩबडियाले चातुर्वर्ण्यधर्मम् प्रतिष्ठितमाऩविडत्तिले वसिप्पाऩॆऩ्गिऱदुवे इप्पोदैक्कु उपादेयम्।
४२तमाहोबिल-यतिः
भागवतकैङ्कर्यपर्यन्तमाऩ भगवत्कैङ्कर्यत्तिऱ्कनुगुणमाग वासस्थानत्तै इऩ्ऩदॆऩ्ऱु निर्णयिक्क वेण्डुमॆऩ्बदु प्रश्नार्थम्। पारिशेष्यात् ताऩ् सॊऩ्ऩ लक्षणमुळ्ळ प्रदेशमे वासस्थानमॆऩ्ऱु उत्तरमरुळिच्चॆय्गिऱार् आर्यावर्तादिपुण्यदेशङ्गळित्यादिना ।
‘‘आर्यावर्तः पुण्यभूमिर्
मद्ध्यं विन्ध्यहिमागयोः’’
ऎऩ्ऱु पुण्यतया प्रसिद्धङ्गळाऩ विन्ध्यपर्वतत्तिऱ्कुम् हिमवत्पर्वतत्तिऱ्कुम् मध्यत्तिलुळ्ळ पुण्यदेशङ्गळॆऩ्ऱबडि। युगस्वभावत्ताले - कलियुगस्वभावत्ताले व्याकुलङ्गळाऩबडियाले इति ।
इदऩाल् व्याकुलङ्गळाऩ आर्यावर्तादिगळ् परमैकान्तियाऩ प्रपन्नऩुक्कु इप्पोदु वासस्थानम् आगाव् ऎऩ्ऱु ज्ञापिक्कप्पट्टदु।
चातुर्वर्ण्यधर्मम् प्रतिष्ठितमाऩ इडत्तिले वसिप्पाऩॆऩ्गिऱदुवे इति । अदावदु ऒरु देशविषेशत्तैक् कुऱिप्पिट्टुच्चॊल्लामल्
‘‘यत्र वेदाश्च यज्ञाश्च
तपस्सत्यं दमश्शमः ।
स वै देशो हि वस्सेव्यो
मा वोऽधर्मः पदा स्पृशेत्’’
ऎऩ्ऱु वेदयज्ञतपस्सत्यादिगळाऩ चातुर्वर्ण्यधर्मङ्गळ् ऎङ्गु नडक्किऩ्ऱऩवो अन्द देशमे उङ्गळुक्कु सेव्यमॆऩ्ऱुम्, अदिल् वसित्ताल् उङ्गळुक्कु अधर्मस्पर्शम् वारादॆऩ्ऱुम्, सामान्यमागच् चॊल्लप्पट्टिरुक्कु मदुवे ऎऩ्ऱबडि।
इप्पोदैक्क् उपादेयम् - इन्द कलिकालत्तिलुपादेयस्थलम्।
विश्वास-प्रस्तुतिः
अव्व् इडङ्गळ्-तऩ्ऩिलुम्
‘करुन्-दड+++(=बृहन्)+++-मुगिल्-वण्णऩैक् कडैक्+++(→शरणं)+++ कॊण्डु कै-दॊऴुम्+++(=पूजयित्वा)+++
भत्तर्गळ् इरुन्दव् ऊरिल् इरुक्कुम्
माऩ्-इडर्+++(=मानुषा)+++ ऎत् तवङ्गळ् सॆय्दार् कॊलोव्+++(=वै?!)+++’
(पॆरियाऴ्वार् तिरुमॊऴि ४-४-७।)
ऎऩ्गिऱ बडिये
नीलमेघः (सं)
तत्रापि
“श्यामल-बृहन्-मेघ-वर्णं रक्षकत्वेनाश्रित्याञ्जलि-बन्धं कुर्वाणैर् भक्तैर् अधिष्ठिते ग्रामे वसन्तो
मानवाः कानि नु तपांसि कृतवन्तः "
इत्य्-उक्त-रीत्या
English
It has been said :-
“What austerities must they have practised (in their past lives) -
they who live in places where there are devotees that adore, with folded hands, Śrī kṛṣṇa,
who has a complexion similar to that of a black cloud,
and that look upon Him as their protector ?”
Español
Se ha dicho:-
“¿Qué austeridades deben haber practicado (en sus vidas pasadas) -
Los que viven en lugares donde hay devotos que adoran, con manos dobladas, Śrī Kṛṣṇa,
quien tiene una tez similar a la de una nube negra,
Y eso lo mira como su protector?”
मूलम्
अव्विडङ्गळ् तऩ्ऩिलुम् ‘करुन्दड मुगिल्वण्णऩैक् कडैक्कॊण्डु कैदॊऴुम् पत्तर्गळिरुन्दवूरिलिरुक्कुम् माऩिडरॆत्तवङ्गळ् सॆय्दार् कॊलोव्’(पॆरियाऴ्वार् तिरुमॊऴि ४-४-७।) ऎऩ्गिऱबडिये
४२तमाहोबिल-यतिः
चातुर्वर्ण्यधर्मम् नडैयाडुगिऱ देशत्तिलुम् भागवतोत्तरमाऩ देशम् परिग्राह्यमॆऩ्गिऱार् अव् विडङ्गळ् तऩ्ऩिलुमिति । करुन्दडमुगिल्वण्णऩै - करुत्तदायुम् पॆरुत्तदायुमुळ्ळ सेचनोन्मुखमाऩ मेघम् पोऩ्ऱ वर्णत्तै युडैय कृष्णऩै, कडैक् कॊण्डु - तङ्गळुक्कु रक्षकऩाग शरणम् पुगुन्दु, अथवा कडै - नैच्यम्, नैच्यत्तै मुऩ्ऩिट्टुक् कॊण्डॆऩ्ऱबडि। कैदॊऴुम् - कैयाले तॊऴुम्, प्रणामार्चनादिगळैप् पण्णुमॆऩ्ऱबडि, पत्तर्गळ् - भगवद्भक्तर्गळ्, ऎत्तवङ्गळ्सॆय्दार्गॊलो - पूर्वजन्मत्तिल् ऎन्दविदमाऩ तवङ्गळैच् चॆय्दार्गळो।
विश्वास-प्रस्तुतिः
भागवतोत्तरम् आऩ देशम्
मुमुक्षुवुक्कु परिग्राह्यम्।
नीलमेघः (सं)
भागवतोत्तरो देशो मुमुक्षोः परिग्राहयः ।
English
Even among these places,
those regions which are inhabited by Bhāgavatas are to be chosen by (the prapanna) desirous of mokṣa.
Español
Incluso entre estos lugares,
Esas regiones que están habitadas por Bhāgavatas
deben ser elegidas por (la Prapanna) deseosa de Mokṣa.
मूलम्
भागवतोत्तरमाऩ देशम् मुमुक्षुवुक्कु परिग्राह्यम्।
४२तमाहोबिल-यतिः
भागवतोत्तरमाऩ देशम् मुमुक्षुवुक्कु परिग्राह्यमिति । इप्पासुरत्तिल् भागवतोत्तमर् वसिक्कुम् ऊरिल् वसिप्पदे
जन्मान्तर-तपस्साले लभ्यम् ऎऩ्ऱदाल्
अम्मादिरियाऩ स्थलमे प्रपन्नऩुक्कु परिग्राह्यमाऩ सर्वोत्तरमाऩ वासस्थानमामॆऩ्ऱु तात्पर्यम्।
विश्वास-प्रस्तुतिः
कलौ जगत्-पतिं विष्णुं
सर्व-स्रष्टारम् ईश्वरम् ।
नार्चयिष्यन्ति मैत्रेय!
पाषण्डोपहता जनाः॥
(विष्णुपुराणम् ६-१-५०।)
ऎऩ्ऩच् चॆय्दे
नीलमेघः (सं)
कलौ जगत्-पतिं विष्णुं
सर्व-स्रष्टारम् ईश्वरम् ।
नार्चयिष्यन्ति मैत्रेय!
पाषण्डोपहता जनाः॥
(विष्णुपुराणम् ६-१-५०।)
इत्य्-उक्तेऽपि,
English
Though it is stated
" In Kali, O, Maitreya,
men deluded by heretics will not adore Viṣṇu,
the Lord of the World,
the Ruler who created all things”,
Español
Aunque se dice
“En Kali, O, Maitreya,
Los hombres engañados por los herejes no adorarán a Viṣṇu,
El Señor del mundo,
el gobernante que creó todas las cosas “,
मूलम्
‘‘कलौ जगत्पतिं विष्णुं
सर्वस्रष्टारमीश्वरम् ।
नार्चयिष्यन्ति मैत्रेय!
पाषण्डोपहता जनाः’’
(विष्णुपुराणम् ६-१-५०।)
ऎऩ्ऩच्चॆय्दे
४२तमाहोबिल-यतिः
इन्द युगत्तिल् अप्पडिप्पट्ट भागवतर्गळुमुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् कलौ इत्यादिना । कलियुगत्तिल् जनङ्गळॆल्लाम् पाषण्डोपहतर्गळाय्क्कॊण्डु जगत्पतियाऩ विष्णुवै पूजिक्कम्माट्टार्गळॆऩ्गै। ऎऩ्ऩच्चॆय्दे - ऎऩ्ऱु कलियिऩ् कॊडुमैयैच् चॊल्लच्चॆय्दे यॆऩ्ऱबडि।
द्रमिडेषु
विश्वास-प्रस्तुतिः
कलौ खलु भविष्यन्ति
नारायण-परायणाः ।
क्वचित् क्वचिन् महाभागा
द्रमिडेषु च भूरिशः ॥
नीलमेघः (सं)
कलौ खलु भविष्यन्ति
नारायण-परायणाः ।
क्वचित् क्वचिन् महाभागा
द्रमिडेषु च भूरिशः ॥
विषयः
द्रविडः
English
“In Kali Yuga, there will be born, here and there,
noble souls who consider
that Nārāyaṇa is the supreme object of attainment.
They will be born in numbers in Tamil Nad
Español
“En Kali Yuga, habrá nacido aquí y allá,
Almas nobles que consideran
que nārāyaṇa es el objeto supremo de logro.
Nacerán en números en Tamil Nad
मूलम्
कलौ खलु भविष्यन्ति
नारायणपरायणाः ।
क्वचित् क्वचिन्महाभागा
द्रमिडेषु च भूरिशः ॥
४२तमाहोबिल-यतिः
कलौ खल्वित्यादि । कलौ - कलियुगत्तिल्, नारायणपरायणाः – नारायणऩैये प्राप्यऩायुम् प्रापकऩायुम् निश्चयित्तिरुक्कुम्, महाभागाः – महाभाग्यशालिकळाऩ भागवतर्गळ्। क्वचित् क्वचित् – द्रमिडदेशव्यतिरिक्तस्थलङ्गळिल् सिऱ्सिलविडङ्गळिल्, भविष्यन्ति खलु । खलु प्रसिद्धौ । द्रमिडेषु च – द्रमिडदेशङ्गळिलोवॆऩ्ऩिल्, भूरिशः भविष्यन्ति - अनेग इडङ्गळिल् अनेगर्गळ् आविर्भविप्पार्गळॆऩ्गै।
विश्वास-प्रस्तुतिः
ताम्र-पर्णी नदी यत्र,
कृत-माला+++(=वैगै)+++, पयस्विनी+++(=पाल्-आऱ्)+++ ।
कावेरी च महा-भागा
प्रतीची च महानदी+++(=पॆरिय्-आऱ्)+++ ॥
ये पिबन्ति जलं तासां
मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति
वासुदेवे ऽमलाशया ॥’’
(भागवतम् ११-५-३८)
नीलमेघः (सं)
ताम्र-पर्णी नदी यत्र,
कृत-माला+++(=वैगै)+++, पयस्विनी+++(=पाल्-आऱ्)+++ ।
कावेरी च महा-भागा
प्रतीची च महानदी+++(=पॆरिय्-आऱ्)+++ ॥
ये पिबन्ति जलं तासां
मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति
वासुदेवे ऽमलाशया ॥’’
(भागवतम् ११-५-३८)
विषयः
द्रविडः
विश्वास-टिप्पनी
अथवा शब्द-प्रमाणम् एतत् कलियुगकालखण्डविशेषम् पुरस्कृत्य प्रवृत्तम् भाति।
तथा प्रत्यक्षप्रमाणेन भागवतभूयस्त्वं निश्चेतुं वरम्। +++(5)+++
English
on the banks of the Tamraparni, of the Kritamala, of the Palar, of the renowned Cauvery and of the river which flows westwards
and again :
“Those who drink the waters of these rivers, O, king, become pure in mind
and greatly devoted to Bhagavān who is called Vāsudeva”.
Español
a orillas del Tamraparni, del Kritamala, del Palar, del famoso Cauvery y del río que fluye hacia el oeste
Y de nuevo:
“Aquellos que beben las aguas de estos ríos, O, rey,
se vuelven puros en mente
y muy dedicado a Bhagavān que se llama Vāsudeva “.
मूलम्
ताम्रपर्णी नदी यत्र
कृतमाला पयस्विनी ।
कावेरी च महाभागा
प्रतीची च महानदी ॥
ये पिबन्ति जलं तासां
मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति
वासुदेवेऽमलाशया ॥’’
(भागवतम् ११-५-३८)
४२तमाहोबिल-यतिः
इङ्गु नारायणपरायणाः ऎऩ्ऱदाल् तादृशर्गळाऩ आऴ्वार्गळुम्, आचार्यर्गळुम् विवक्षितर्गळ्। अदै स्पष्टमाक्कुगिऱार् ताम्रपर्णीत्यादिना । आऴ्वार्गळवदरित्त स्थलङ्गळिऩ् समीबत्तिलुळ्ळ नदिगळैच्चॊल्लुगैयाल् अन्द नदीतीरत्तिलवदरित्त आऴ्वार्गळे नारायणपरायणशब्दप्रतिपाद्यर्गळॆऩ्बदु स्पष्टम्। आऴ्वार्गळिल् श्रेष्ठराय् अवर्गळुक्कु अङ्गिपोलि रुक्कुम् नम्माऴ्वारुडैय आविर्भावस्थलत्तिलुळ्ळ नदियै मुन्दुऱक्काट्टुगिऱार् ताम्रपर्णीनदी यत्रेति । यत्र नदी ऎऩ्गिऱ पदङ्गळुक्कु उत्तरत्राप्यनुषङ्गः । यत्र - यत्र च स्थले, कृतमाला – वैगैयाऱो, इदिऩ् करैयिल् पॆरियाऴ्वारुम् आण्डाळुम् अवदरित्तार् कळ्। यत्र च पयस्विनी नदी - ऎन्द स्थलत्तिल् पालाऱो, इदिऩ् करैयिल् तिरुमऴिसैप् पिराऩुम्, मुदलाऴ्वार्गळ् मूवरुम् अवदरित्तार्गळ्। यत्र च महाभागा कावेरी नदी – रङ्गनाथऩ् मुदलिय ऎम्बॆरुमाऩ्गळुक्कु शैत्योपचारम् पण्णुम्बडियाऩ महाभाग्यत्तैयुडैय कावेरीनदीयो, इदिऩ् करैयिल् तॊण्डरडिप्पॊडियाऴ्वार् तिरुप्पाणाऴ्वार्, तिरुमङ्गैयाऴ्वार्, नाथमुनिकळ्, आळवन्दार् मुदलाऩ आचार्यर्गळवदरित्तार्गळ्। यत्र च प्रतीची महानदी - ऎङ्गु पश्चिमवाहिनियाऩ पॆरियाऱो, इदिऩ् करैयिल् कुलशेखरप्पॆरुमाळ् अवदरित्तार्। इन्द नदीतीरङ्गळिल्वसिप्पवर्गळ् नारायणपरायणर्गळाग आगुगैक्कु इन्द नदिगळिऩ् तीर्थत्तिल् स्नानपानादिगळे हेतुक्कळॆऩ्गिऱार् ये पिबन्तीत्यादिना
विश्वास-प्रस्तुतिः
इत्य्-आदिगळिले कलि-युगत्तिल् भागवतर्गळ् वसिक्कुम् देश-विशेषञ् जॊल्लुगैयाले
नीलमेघः (सं)
इत्य्-आदिषु
कलि-युगे भागवत-वास-स्थान-भूतानां देश-विशेषाणां प्रतिपादनाद्
English
(Thus) we are also told about places where Bhāgavatas live in Kali Yuga
Español
(Así) también se nos informa sobre lugares donde vive Bhāgavatas en Kali Yuga
मूलम्
इत्यादिगळिले कलियुगत्तिल् भागवतर्गळ् वसिक्कुम् देशविशेषञ्जॊल्लुगैयाले
४२तमाहोबिल-यतिः
इत्यादिगळिले इत्यादि । कलियुगत्तिलुम् नारायणपरर्गळुण्डॆऩ्ऱुम्, अवर्गळ् वसिक्कुम् प्रदेशङ्गळ् इवैगळॆऩ्ऱुम् पुराणङ्गळ् सॊल्लुकैयाल् इन्द युगत्तिलुम् भागवतर्गळ् वसिक्कुम् प्रदेशङ्गळ् परिग्राह्यङ्गळागक् कुऱैयिल्लै यॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इन्द युगत्तिल् इप् प्रदेशङ्गळिल् भागवत-परिगृहीतम् आऩ स्थलङ्गळे परिग्राह्यङ्गळ्।
English
As stated in these passages,
it is these places inhabited by Bhagavatās,
that are suitable for the residence of the prapanna in this Kali Yuga.
Español
Como se indica en estos pasajes,
Son estos lugares habitados por Bhagavatās,
que son adecuados para la residencia de la Prapanna en este Kali Yuga.
मूलम्
इन्द युगत्तिलिप् प्रदेशङ्गळिल् भागवतपरिगृहीतमाऩ स्थलङ्गळे परिग्राह्यङ्गळ्।
विश्वास-प्रस्तुतिः
तिरु-नारायणीयत्तिल्
‘‘एकपाद-स्थिते धर्मे
यत्र क्वचन गामिनि ।
कथं वस्तव्यम् अस्माभिर्
भगवंस् तद् वदस्व नः’’
(भारतम् शान्ति-पर्व ३४९-८५)
ऎऩ्ऱु देवर्गळुम् ऋषिकळुम् विण्णप्पञ् जॆय्य,
नीलमेघः (सं)
श्री-नारायणीये,
‘‘एकपाद-स्थिते धर्मे
यत्र क्वचन गामिनि ।
कथं वस्तव्यम् अस्माभिर्
भगवंस् तद् वदस्व नः’’
(भारतम् शान्ति-पर्व ३४९-८५)
इति देवेषु ऋषिषु च विज्ञापयत्सु,
English
In Śrī Narayaniya the devas and the rishis said,
“When dharma stands on a single leg
ready to go elsewhere,
how are we to live, O Lord?
Please tell us this”,
Español
En Śrī Narayaniya los Devas y los Rishis dijeron:
“Cuando Dharma se encuentra en una sola pierna
Listo para ir a otro lugar,
¿Cómo vamos a vivir, oh Señor?
Por favor, díga-nos esto ”,
मूलम्
तिरुनारायणीयत्तिल्
‘‘एकपादस्थिते धर्मे यत्रक्वचन गामिनि ।
कथं वस्तव्यमस्माभिर्भगवं-स्तद्वदस्व नः’’
(भारतम् शान्ति-पर्व ३४९-८५)
ऎऩ्ऱु देवर्गळुम् ऋषिकळुम् विण्णप्पञ्जॆय्य,
४२तमाहोबिल-यतिः
प्रदेशान्तरङ्गळैक्काट्टिलुम् भागवतोत्तरमायुम्, चातुर्वर्ण्यधर्मानुष्ठानमुमुळ्ळ देशत्तिलेये वस्तव्यमॆऩ्ऱु मुऩ् सॊऩ्ऩदिल् महाभारतवचनम् प्रमाणमॆऩ्गिऱार् तिरुनारायणीयत्तिलित्यादिना । तिरुनारायणीयमॆऩ्बदु महाभारतत्तिल् शान्तिपर्वत्तिल् मोक्षधर्मत्तिलुळ्ळ ऒरु प्रकरणविशेषम्। एकपादस्थिते धर्मे – कृतयुगत्तिल् नाऩ्गु पादत्तोडिरुन्दु युगक्रमत्ताले पादङ्गळ् कुऱैन्दु कलियुगत्तिल् एकपादत्तोडु कूडिऩ गोरूपमाऩ धर्ममाऩदु, यत्र क्वचन गामिनी – यत्र क्वचन गन्तुमुद्युक्ते ।
विश्वास-प्रस्तुतिः
गुरवो यत्र पूज्यन्ते
साधु-वृत्ताश् शमान्विताः ।
वस्तव्यं तत्र युष्माभिर्
यत्र धर्मो न हीयते ॥
नीलमेघः (सं)
गुरवो यत्र पूज्यन्ते
साधु-वृत्ताश् शमान्विताः ।
वस्तव्यं तत्र युष्माभिर्
यत्र धर्मो न हीयते ॥
English
“You should live in places
where gurus of good character and possessed of self-control are held in reverence
and where dharma has not undergone any deterioration.
Español
“Deberías vivir en lugares
Donde los gurús de buen carácter
y poseído de autocontrol se mantienen en reverencia
y donde el dharma no ha sufrido ningún deterioro.
मूलम्
गुरवो यत्र पूज्यन्ते साधुवृत्ताश्शमान्विताः ।
वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते ॥
४२तमाहोबिल-यतिः
गुरव इति ऎन्द देशत्तिल् शमदमादिगुणङ्गळुम् समीचीनानुष्ठानङ्गळुमुळ्ळ नारायणपरायणर्गळाऩ आसार्यर्गळ् पूजिक्कप्पडुगिऱार्गळो?
विश्वास-प्रस्तुतिः
यत्र वेदाश्च यज्ञाश्च
तपस् सत्यं दमस् तथा ।
हिंसा च धर्म-संयुक्ता
प्रचरेयुस् सुरोत्तमाः ॥
स वै देशो हि वस् सेव्यो
मा वोऽधर्मः पदा स्पृशेत् ।
(भारतम् शान्ति-पर्व ३४९-८६)
English
The places which should be chosen by you, O best of devotees,
are those where flourish the Vedas, yajṇas, austerities (tapas), truth, control of the senses and the slaughter of animals only for the sake of dharma (sacrifices).
Adharma will not touch you with its foot”.
Español
Los lugares que deberían ser elegidos por usted, O mejor de los devotos,
son aquellos donde florecen los Vedas, Yajṇas, austeridades (tapas), verdad, control de los sentidos
y la matanza de animales solo por el bien del dharma (sacrificios).
Adharma no te tocará con su pie “.
मूलम्
यत्र वेदाश्च यज्ञाश्च तपस्सत्यं दमस्तथा ।
हिंसा च धर्मसंयुक्ता प्रचरेयुस्सुरोत्तमाः ॥
स वै देशो हि वस्सेव्यो मा वोऽधर्मः पदा स्पृशेत् ।
(भारतम् शान्ति-पर्व ३४९-८६)
४२तमाहोबिल-यतिः
ऎङ्गु धर्मत्तिऱ्कु हानियिल्लैयो? ऎङ्गु वेदयज्ञतपस्सत्यादिगळुक्कु प्रचारमिरुक्किऱदो? अङ्गु नीङ्गळ् वसिक्कक् कडवीर्गळ्; अङ्गु वसित्ताल् अधर्मम् उङ्गळै स्पर्शिक्कादु ऎऩ्गै।
विश्वास-प्रस्तुतिः
ऎऩ्ऱु भगवाऩ् अरुळिच् चॆय्दाऩ्।
नीलमेघः (सं)
इति भगवाननुजग्राह ।
English
Bhagavān replied as follows above.
Español
Bhagavān respondió como ~~ sigue ~~ arriba.
मूलम्
ऎऩ्ऱु भगवाऩरुळिच्चॆय्दाऩ्।
अर्चा-विशिष्टानि
English
THE HOLY PLACES WHERE BHAGAVĀN IS WORSHIPPED IN TEMPLES ARE SPECIALLY SUITABLE:
Español
Los lugares sagrados donde se adora a Bhagavān en lostemplos
son especialmente adecuados:
विश्वास-प्रस्तुतिः
अव्व् इडङ्गळ् तऩ्ऩिल्
उगन्द्+++(=प्रीत्वा)+++ अरुळिऩ दिव्य-देशङ्गळिले
तऩक्कु कैङ्कर्यत्तुक्कु सौकर्यम् उळ्ळव् इडत्तिले
निरन्तर-वासम् पण्णव् उचितम्।
नीलमेघः (सं)
तत्रापि
मङ्गलाशासन-विषय-भूतेषु दिव्य-देशेषु
स्वस्य कैङ्कर्य-सौकर्य-युक्ते स्थाने
निरन्तर-वासः कर्तुम् उचितः ।
English
Among them, the holy places where Bhagavān has chosen to be present as archā
would be proper for the prapannas’ residence.
He should live permanently in one among them
which is suitable for his service to the Lord.
Español
Entre ellos, los lugares sagrados donde Bhagavān ha elegido estar presente como Archā
sería apropiado para la residencia de Prapanna.
Debería vivir permanentemente en uno de ellos
que es adecuado para su servicio al Señor.
मूलम्
अव्विडङ्गळ् तऩ्ऩिल् उगन्दरुळिऩ दिव्यदेशङ्गळिले तऩक्कु कैङ्कर्यत्तुक्कु सौकर्यमुळ्ळविडत्तिले निरन्तरवासम् पण्णवुचितम्।
४२तमाहोबिल-यतिः
अव्विडङ्गळ् तऩ्ऩलित्यादि । एतादृशगुणमुळ्ळ पल वासस्थानङ्गळिरुन्दालुम् अवैगळिल् दिव्यदेशमायुम् तऩ्ऩुडैय देहयात्रैक्कु सौकर्यमुळ्ळदुमाऩ स्थलत्तिलेये निरन्तरवासम् पण्णुगै परमैकान्तिस्वरूपत् तिऱ्कु उसिदमॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
इत्तै
‘‘यावच्-छरीर-पातम्
अत्रैव श्रीरङ्गे सुखम् आस्व’’
(शरणागति-गद्यम्)
ऎऩ्ऱु सत्वोत्तरङ्गळ् आऩ भगवत्-क्षेत्रङ्गळुक्कु प्रदर्शनार्थम् आगव् अरुळिच् चॆय्दार्।
नीलमेघः (सं)
इदम्,
‘‘यावच्-छरीर-पातम्
अत्रैव श्रीरङ्गे सुखम् आस्व’’
(शरणागति-गद्यम्)
इति सत्त्वोत्तर-भगवत्-क्षेत्र-प्रदर्शनार्थतया ऽनुजग्राह ।
English
As an example of holy places where sattva is predominant,
Śrīraṅgam is indicated in the following passage.
“Until the fall of the body,
live in peace here in Śrīraṅgam itself.”
Español
Como ejemplo de lugares sagrados
donde Sattva es predominante,
Śrīraṅgam se indica en el siguiente pasaje.
“Hasta la caída del cuerpo, vives en paz aquí en Śrīraṅgam “.
मूलम्
इत्तै ‘‘यावच्छरीरपातमत्रैव श्रीरङ्गे सुखमास्व’’(शरणागति-गद्यम्) ऎऩ्ऱु सत्त्वोत्तरङ्गळाऩ भगवत्क्षेत्रङ्गळुक्कु प्रदर्शनार्थमागवरुळिच्चॆय्दार्।
४२तमाहोबिल-यतिः
इव्वर्थत्तै श्रीभाष्यकारर् शरणागतिगद्यत्तिल्भगवन्मुखत्ताले यरुळिच्चॆय्गिऱदारॆऩ्गिऱार् इत्तै यावच्छरीरपातमत्रैव श्रीरङ्गे सुखमास्वेति ।
श्रीरङ्गे ऎऩ्ऱु सॊऩ्ऩदऱ्कु भावम् अरुळिच्चॆय्गिऱार् सत्त्वोत्तरर्गळाऩ इत्यादियाल् प्रदर्शनार्थमाग - उपलक्षणमाग।
विश्वास-प्रस्तुतिः
भगवत्-क्षेत्रङ्गळे विवेकिक्कु वास-स्थानम् ऎऩ्ऩुम् इडत्तै
नीलमेघः (सं)
भगवत्-क्षेत्राण्य् एव विवेकिनो वास-स्थानानीत्य् एतम् अर्थम्
English
That only the holy places of Bhagavān
are suitable for the residence of the wise man has been stated
by the great sage (Vyāsa) thus :-
Español
Que solo los lugares santos de Bhagavān
son adecuados para la residencia del hombre sabio ha sido declarado
por la gran salvia (Vyāsa) así:-
मूलम्
भगवत्क्षेत्रङ्गळे विवेकिक्कु वासस्थानमॆऩ्ऩुमिडत्तै
विश्वास-प्रस्तुतिः
‘‘यत्र नारायणो देवः
परमात्मा सनातनः ।
तत् पुण्यं तत् परं ब्रह्म
तत् तीर्थं तत् तपो-वनं ॥
तत्र देवर्षयस् सिद्धास्
सर्वे चैव तपोधनाः +++(वसन्ति)+++ ।
(भारतम् आरण्य-पर्व ८८-२७।)
नीलमेघः (सं)
‘‘यत्र नारायणो देवः
परमात्मा सनातनः ।
तत् पुण्यं तत् परं ब्रह्म
तत् तीर्थं तत् तपो-वनं ॥
तत्र देवर्षयस् सिद्धास्
सर्वे चैव तपोधनाः ।
(भारतम् आरण्य-पर्व ८८-२७।)
English
“The place where the Supreme Being, the God Nārāyaṇa who is eternal, dwells –
that is sacred;
that is most holy;
that is the place of the sacred water that purifies;
that is the place fit for austerities;
that is the place where the divine seers and the siddhas and all others perform penance”,
Español
“El lugar donde el ser supremo, el dios nārāyaṇa que es eterno, habita -
Eso es sagrado;
Eso es lo más santo;
Ese es el lugar del agua sagrada que purifica;
Ese es el lugar apto para austeridades;
Ese es el lugar donde los Videntes Divinos y los Siddhas y todos los demás realizan penitencia “,
मूलम्
‘‘यत्र नारायणो देवः परमात्मा सनातनः ।
तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनं ॥
तत्र देवर्षयस्सिद्धास्सर्वे चैव तपोधनाः ।
(भारतम् आरण्य-पर्व ८८-२७।)
४२तमाहोबिल-यतिः
भगवत्क्षेत्रत्तिलेये वस्तव्यम् ऎऩ्बदै निऩैत्तु
व्यासादिगळ् भारतादिगळिल् अदिऩ् उत्कर्षत्तैय् अरुळिच् चॆय्दार्गळ् ऎऩ्गिऱार् यत्रेत्यादिना ।
तत् परं ब्रह्म - अदुवे क्षेत्तिरङ्गळिल् परम्ब्रह्म – परिबृढम्; उत्कृष्टमिति यावत् । तपोधना इति । वसन्तीति शेषः । तपोधनर्गळुम् अङ्गे वसिप्पदाल् प्रपन्नऩुक्कुम् अङ्गेये वासमुसिदमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
ऎऩ्ऱु आरण्यपर्वत्तिल् तीर्थयात्रैयिलुम्,
नीलमेघः (सं)
[[१५४]]
इत्य् अरण्य-पर्वणि तीर्थ-यात्रायाम्,
English
in the context of the places of pilgrimage in Āranya Parva
Español
En el contexto de los lugares de peregrinación en āranya parva
मूलम्
ऎऩ्ऱु आरण्यपर्वत्तिल् तीर्थयात्रैयिलुम्,
विश्वास-प्रस्तुतिः
+++(जम्बूद्वीपाद् बहिः)+++ गोमन्तः पर्वतो राजन्
सुमहान् सर्व-धातुमान् ।
वसते भगवान् यत्र
श्रीमान् कमल-लोचनः ॥
मोक्षिभिस् संस्तुतो नित्यं
प्रभुर् नारायणो हरिः ।
(भारतम् भीष्म-पर्व १२-८।)
नीलमेघः (सं)
+++(जम्बूद्वीपाद् बहिः)+++ गोमन्तः पर्वतो राजन्
सुमहान् सर्व-धातुमान् ।
वसते भगवान् यत्र
श्रीमान् कमल-लोचनः ॥
मोक्षिभिस् संस्तुतो नित्यं
प्रभुर् नारायणो हरिः ।
(भारतम् भीष्म-पर्व १२-८।)
English
" There is a mountain called Gomanta, O, king,
which is full of all the minerals.
On that mountain dwells the lotus-eyed Lord Nārāyaṇa , the Lord of Lakṣmī ,
who is sung in hymns (there) by those who desire mokṣa .”
Español
“Hay una montaña llamada Gomanta, O, King,
que está lleno de todos los minerales.
En esa montaña habita el Señor Nārāyaṇa de ojos de loto, el Señor de Lakṣmī,
Quién es cantado en himnos (allí) por aquellos que desean mokṣa “.
मूलम्
‘‘गोमन्तः पर्वतो राजन् सुमहान् सर्वधातुमान् ।
वसते भगवान् यत्र श्रीमान् कमललोचनः ॥
मोक्षिभिस्संस्तुतो नित्यं प्रभुर्नारायणो हरिः । ’’
(भारतम् भीष्म-पर्व १२-८।)
विश्वास-प्रस्तुतिः
ऎऩ्ऱु प्रदेशान्तरत्तिलुम् महर्षिय् अरुळिच् चॆय्दाऩ्।
नीलमेघः (सं)
इति प्रदेशान्तरे च महर्षिर् अनुजग्राह ।
English
and (in another context) elsewhere, we find (the above)
Español
y (en otro contexto) en otro lugar, encontramos (lo anterior)
मूलम्
ऎऩ्ऱु प्रदेशान्तरत्तिलुम् महर्षियरुळिच्चॆय्दाऩ्।
४२तमाहोबिल-यतिः
प्रदेशान्तरत्तिलुम् - भीष्मपर्वत्तिलुम्, महर्षि – व्यासभगवाऩ्।
विश्वास-प्रस्तुतिः
श्री-वाल्मीकि भगवाऩालुम्
सुभगश् चित्रकूटो ऽसौ
गिरिराजोपमो गिरिः ।
यस्मिन् वसति काकुत्स्थः
कुबेर इव नन्दने ।
(रामायणम् अयोध्या-काण्डम् ९८-१२।)
ऎऩ्गिऱ विडत्तिलुम्
नीलमेघः (सं)
श्रीवाल्मीकि-भगवता ऽपि
सुभगश् चित्रकूटो ऽसौ
गिरिराजोपमो गिरिः ।
यस्मिन् वसति काकुत्स्थः
कुबेर इव नन्दने ।
(रामायणम् अयोध्या-काण्डम् ९८-१२।)
इत्य्-अत्र
English
Bhagavān Vālmīki also has stated :-
“This mountain, Citrakuta, which resembles Himavan, the king of mountains,
is possessed of glory,
for Śrī Rāma born of the race of Kakustha
dwells on it like Kubera in Nandana.”
Español
Bhagavān Vālmīki también ha declarado:-
“Esta montaña, Citrakuta, que se asemeja a Himavan, el rey de las montañas,
está poseído de gloria,
Para Śrī Rāma nacido de la raza de Kakustha
Pone en ello como Kubera en Nandana “.
मूलम्
श्रीवाल्मीकि भगवाऩालुम्
‘‘सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः ।
यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने । ’’
(रामायणम् अयोध्या-काण्डम् ९८-१२।)
ऎऩ्गिऱविडत्तिलुम्
४२तमाहोबिल-यतिः
सुभगेति । यस्मिन् - यादॊरु चित्रकूटत्तिल्, काकुत्स्थः - रामऩ्, नन्दने कुबेर इव वसति – कुबेरऩाऩवऩ् तऩ्ऩुडैय उद्यानवनमाऩ चैत्ररथत्तै विट्टु इन्द्रोद्यानमाऩ नन्दनवनत्तिल् वसित्ताप्पोले तऩ् अयोद्ध्यैयै विट्टु वसिक्किऱाऩो, अत एव असौ चित्रकूटगिरिर्गिरिराजोपमः । सुभगः – नरनारायणवासस्थानमाऩ हिमवत्पर्वतत्तिऱ्कुत् तुल्यमायुम् सर्वाभिगन्तव्यमाऩ सौभाग्यशालियुमागिऱदु ऎऩ्गै।
विश्वास-प्रस्तुतिः
भगवद्-अधिष्ठित-क्षेत्रत्तिऩ्-उडैय अभिगन्तव्यतै
सुभग-शब्दत्ताले सूचिक्कप् पट्टदु।
नीलमेघः (सं)
भगवद्-अधिष्ठित-क्षेत्रस्याभिगन्तव्यत्वं
सुभग-शब्देन सूचितम् ।
English
The word subhaga in this shloka
refers to the glory of that mountain
as one to be visited for having been the residence of Bhagavān.
Español
La palabra subhaga en este shloka
se refiere a la gloria de esa montaña
como uno para ser visitado por haber sido la residencia de Bhagavān.
मूलम्
भगवदधिष्ठितक्षेत्रत्तिऩुडैय अभिगन्तव्यतै सुभगशब्दत्ताले सूचिक्कप्पट्टदु।
४२तमाहोबिल-यतिः
इन्द श्लोकत्तिल् चित्रकूटत्तिल् वस्तव्य मॆऩ्ऱु तोऩ्ऱुगिऱदोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् भगवदधिष्ठितक्षेत्रत्तिऩुडैय अभिगन्तव्यतै सुभगशब्दत्ताले सूचिप्पिक्कप्पट्टदु इति । अभिगन्तव्यमाऩदे वासयोग्यमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
श्री-सात्त्वतादिगळिलुम् स्वयं-व्यक्त–सैद्ध-वैष्णवङ्गळ् ऎऩ्गिऱ क्षेत्र-विशेषङ्गळैयुम्
अवऱ्ऱिऩ् ऎल्लैगळिल् एऱ्ऱच् चुरुक्कङ्गळैयुम् पिरियच् +++(=पृथक्)+++ चॊल्लि
नीलमेघः (सं)
श्रीसात्त्वतादिषु च
स्वयं-व्यक्तं सैद्धं वैष्णवं इत्य् उच्यमानान् क्षेत्र-विशेषान्,
तेषां सीमसु न्यूनत्वाधिक्ये च पृथक् प्रतिपाद्य,
English
In the Sāttvata śāstras also,
the holy places where there are the spontaneous manifestations of Bhagavān,
those that were established by siddhās
and those founded by devotees
and the degrees of sanctity attached to them
are described separately
Español
En el sāttvata Śāstra-s también,
Los lugares sagrados donde hay las manifestaciones espontáneas de Bhagavān,
los que fueron establecidos por Siddhās
y los fundados por devotos
y los grados de santidad unidos a ellos
se describen por separado
मूलम्
श्रीसात्त्वतादिगळिलुम् स्वयंव्यक्तसैद्धवैष्णवङ्गळॆऩ्गिऱक्षेत्रविशेषङ्गळैयुम् अवऱ्ऱिऩॆल्लैगळिलेऱ्ऱच् चुरुक्कङ्गळैयुम् पिरियच्चॊल्लि
४२तमाहोबिल-यतिः
भगवच्छास्त्रङ्गळिलुम् स्वयंव्यक्तादिवासस्थलत्तिल् फलकथनव्याजत्ताले अदिल् वस्तव्यतैये सॊल्लप्पट्टदॆऩ्गिऱार् श्रीसात्त्वतादिगळिलुमित्यादिना ।
ऎव्विडत्तिल् भगवाऩ् ऒरुवरालुम् प्रार्थिक्कप्पडामल् ताऩे आविर्भविक्किऱारो; अदु स्वयंव्यक्तम्।
अदावदु श्रीरङ्गादिक्षेत्रम्।
‘‘मायावी परमानन्दं
त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामिपुष्करणीतीरे
रमयासह मोदते॥’’
इत्यादिगळ् इङ्गु उदाहर्तव्यङ्गळ्।
इदिऩर्थम्:- अन्यप्रार्थऩैयिल्लामले श्रीवैकुण्ठनाथऩाऩ भगवाऩ् अदै विट्टु स्वामिबुष्करणीदीरत्तिल् पॆरिय पिराट्टियारोडु सन्तुष्टऩाग वसिक्किऱाऩ् ऎऩ्गै।
ऎङ्गु सिद्धर्गळाले भगवाऩ् प्रतिष्ठैसॆय्यप्पट्टु सान्निद्ध्यत्तैयडैन्दिरुक्किऱाऩो अदु सैद्धम्।
ऎङ्गु भगवाऩ् वैष्णवर्गळाल् प्रतिष्ठै सॆय्यप्पट्टु सान्निद्ध्यत्तैयडैन्दिरुक्किऱाऩो अदु वैष्णवम्।
विश्वास-प्रस्तुतिः
दुष्टेन्द्रिय-वशाच् चित्तं
नृणां यत् कल्मषैर् वृतम् ।
तद् अन्तकाले संशुद्धिं
याति नारायणालये ॥
(सात्त्वत-संहिता ७-१२०)
नीलमेघः (सं)
दुष्टेन्द्रिय-वशाच् चित्तं
नृणां यत् कल्मषैर् वृतम् ।
तद् अन्तकाले संशुद्धिं
याति नारायणालये ॥ +++(5)+++
(सात्त्वत-संहिता ७-१२०)
विषयः
मृत्युः, मन्दिरम्, वासः, देशः
English
“The mind of man
which is under the sway of the foul senses
is always surrounded by impure influences.
It is, however, purified in the last moments
by residence in the abode of Nārāyaṇa .”
Español
“La mente del hombre
que está bajo la influencia de los sentidos de falta
siempre está rodeado de influencias impuras.
Sin embargo, se purifica en los últimos momentos
Por residencia en la morada de Nārāyaṇa “.
मूलम्
‘‘दुष्टेन्द्रियवशाच्चित्तं नृणां यत्कल्मषैर्वृतम् ।
तदन्तकाले संशुद्धिं याति नारायणालये ॥’’
(सात्त्वत-संहिता ७-१२०)
४२तमाहोबिल-यतिः
दुष्टेन्द्रियेति । नृणां - पामरर्गळुडैय, यत् - यादॊरु चित्तं - मऩस्साऩदु, दुष्टेन्द्रियवशात् – दुष्टेन्द्रियङ्गळुडैय पारवश्यतैयाले, कल्मषैः - देहयात्रार्थमागप् पण्णिऩ पाबङ्गळाले, वृतं – सूऴप्पट्टदो, तत् - अन्द मऩस्से। अन्तकाले - मरणगालत्तिल्, नारायणालये – भगवत्क्षेत्रत्तिल्, (अन्द क्षेत्रमाहात्म्यत्ताल्) संशुद्धिं – परिशुद्धियै, अदावदु सम्यङ्निर्मलत्वत्तै। याति - अडैयुमॆऩ्गै। अवर्गळुक्कुत् तत्कालत्तिल् भगवत्साक्षात्कार मुण्डागुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
ऎऩ्ऱ् अव्व्-ओ क्षेत्रङ्गळिल् ऎल्लैक्क् उळ्ळे वसित्तवऩुक्कु
देह-न्यास-कालत्तिले वरुम् विशेषमुञ् जॊल्लप् पट्टदु।
नीलमेघः (सं)
इति तत्-तत्-क्षेत्रेषु सीमाभ्यन्तरे निवासिनो
देह-न्यास-काले जायमानो विशेषो ऽभ्यधायि ।
English
Thus and it is also stated there that
those who dwell within the boundaries of these holy places
will attain a special boon at the time of their laying down the body.
Español
Así ~~ y ~~ también se dice que
aquellos que habitan dentro de los límites de estos lugares sagrados
alcanzará una bendición especial en el momento de que partida del cuerpo.
मूलम्
ऎऩ्ऱव्वो क्षेत्रङ्गळिलॆल्लैक्कुळ्ळे वसित्तवऩुक्कु देहन्यासकालत्तिले वरुम् विशेषमुञ्जॊल्लप्पट्टदु।
४२तमाहोबिल-यतिः
ऎल्लैक्कुळ्ळे इति । ऎल्लैयिले इप्पडियाऩाल् दिव्यायतनमुळ्ळ नगरत्तिल् मरणमाऩाल् मनश्शुद्धि कैमुतिकन्यायसिद्धम्। विशेषमुम् सॊल्लप्पट्टदु - संशुद्धिरूपविशेषम् सॊल्लप्पट्टदु।
विश्वास-प्रस्तुतिः
आगैयाल्
यत् किञ्चिद् अपि कुर्वाणो
विष्णोर् आयतने वसेत् ।
न किञ्चिद् अपि +++(प्रतिषिद्धं)+++ कुर्वाणो
विष्णोर् आयतने वसेत्॥ +++(5)+++
+++(उभयस्यापि तत्र बहु-फलत्वात्)+++
ऎऩ्गिऱ बडिये
नीलमेघः (सं)
अतः
यत्किञ्चिदपि कुर्वाणो
विष्णोर् आयतने वसेत् ।
न किञ्चिदपि कुर्वाणो
विष्णोरायतने वसेत्॥
+++(उभयस्यापि तत्र बहु-फलत्वात्)+++
इत्य्-उक्त-रीत्या
विषयः
मन्दिरम्, वासः, देशः
English
Therefore as stated in the śloka :-
“A man should live in a place
where there is a temple of Viṣṇu
and do some kind of service (there).
If he is unable to perform any service,
he should at least abstain from what is forbidden”;
Español
Por lo tanto, como se indica en el Śloka:-
“Un hombre debe vivir en un lugar
Donde hay un templo de Viṣṇu
y hacer algún tipo de servicio (allí).
Si no puede realizar ningún servicio,
Debería al menos abstenerse de lo que está prohibido “;
मूलम्
आगैयाल् ‘‘यत्किञ्चिदपि कुर्वाणो विष्णोरायतने वसेत् । न किञ्चिदपि कुर्वाणो विष्णोरायतने वसेत्’’() ऎऩ्गिऱबडिये
४२तमाहोबिल-यतिः
इप्पडियागिल् निषिद्धानुष्ठानम् पण्णिक्कॊण्डे दिव्यदेशत्तिल् वसिक्कलामो?
अप्पडि वसिप्पवऩुक्कु अन्द विशेषम् अन्त्यकालत्तिलुण्डागुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् आगैयाल् यत्किञ्चिदित्यादिना ।
यत्किञ्चिदपि कुर्वाणः – प्रवृत्तिरूपकैङ्कर्यङ्गळिल् मानसिक वाचिक कायिकरूपमाऩ एदावदॊऩ्ऱैप् पण्णिक्कॊण्डु, विष्णोः - विष्णु विऩुडैय, आयतने – आयतनत्तिल् अदावदु विष्ण्वायतनमुळ्ळ नगरङ्गळिल्, वसेत् - वसिक्कक्कडवऩ्। अदिल् शक्तियिल्लाविट्टाल्, न किञ्चिदपि कुर्वाणः – किञ्चिदपि निषिद्धमकुर्वाणोऽपि वा, निषिद्धनिवृत्तिरूपकैङ्कर्यनिष्ठ इत्यर्थः ।
इदऩाल् निषिद्धाचरणम् पण्णिक्कॊण्डु
दिव्यदेशत्तिल् वसिप्पदु
उचिदम् अऩ्ऱ् ऎऩ्ऱ् एऱ्पडुवदाल्
अप्पडि वसिप्पवऩुक्कु
अन्यकालत्तिल् कीऴ्च्चॊऩ्ऩ विशेषम् वाराद् ऎऩ्ऱु ज्ञापिक्कप्पट्टदु।
विश्वास-प्रस्तुतिः
प्रवृत्ति-निवृत्तिगळाले वल्ल कैङ्कर्यत्तैप् पण्णिक् कॊण्डु
भगवद्-भागवताभिमान-विषयम् आऩ
सत्त्वोत्तर क्षेत्रत्तिले वसिक्कैयुम् उचितम्।
नीलमेघः (सं)
प्रवृत्ति-निवृत्तिभ्यां शक्यं कैङ्कर्यं कुर्वता सता
भगवद्-भागवताभिमान-विषये
सत्त्वोत्तर-क्षेत्रे निवासः कर्तुं उचितः ।
English
the prapanna would do well to live in a place
sanctified by the presence of Bhagavān and Bhāgavatas
and capable of promoting sattva guṇa.
Español
La Prapanna haría bien en vivir en un lugar
Santificado por la presencia de Bhagavān y Bhāgavatas
y capaz de promover Sattva Guṇa.
मूलम्
प्रवृत्तिनिवृत्तिकळाले वल्ल कैङ्कर्यत्तैप् पण्णिक्कॊण्डु भगवद्भागवताभिमानविषयमाऩ सत्त्वोत्तर क्षेत्रत्तिले वसिक्कैयुमुचितम्।
आपद्-वासः
विश्वास-प्रस्तुतिः
निगृहीतेन्द्रिय-ग्रामो
यत्र यत्र वसेन् नरः ।
तत्र तत्र कुरु-क्षेत्रं
नैमिशं पुष्करन् तथा॥
(इतिहास-समुच्चयः २७-१८।)
ऎऩ्ऱु सॊल्गिऱविदु
नीलमेघः (सं)
निगृहीतेन्द्रिय-ग्रामो
यत्र यत्र वसेन् नरः ।
तत्र तत्र कुरु-क्षेत्रं
नैमिशं पुष्करन् तथा॥
(इतिहास-समुच्चयः २७-१८।)
इत्य्-उक्तिर् अपि,
विषयः
वासः, देशः
English
It is true that it is said:
“ The places where a man in full control of his senses lives —
that place has in it Kurukṣetra, Naimisa and, likewise, Pushkaram.”
Español
Es cierto que se dice:
“Los lugares donde vive un hombre en pleno control de sus sentidos -
Ese lugar tiene en él Kurukṣetra, Naimisa y, del mismo modo, Pushkaram “.
मूलम्
‘‘निगृहीतेन्द्रियग्रामो यत्रयत्र वसेन्नरः ।
तत्र तत्र कुरुक्षेत्रं नैमिशं पुष्करन्तथा॥’’
(इतिहास-समुच्चयः २७-१८।) ऎऩ्ऱु सॊल्गिऱविदु
४२तमाहोबिल-यतिः
इप्पडि भगवद्भागवताभिमानविषयक्षेत्रत्तिलेये वसिप्पदु उसिदमॆऩ्ऱु निर्णयित्ताल् परमैकान्ति वसिक्कुमिडमॆदुवाऩालुम् पुण्यक्षेत्रङ्गळ् वरुगिऱदॆऩ्ऱुम्, अदुवे पुण्यक्षेत्र मागिऱदॆऩ्ऱुम् सॊल्लुगिऱ निगृहीतेन्द्रियग्रामः ऎऩ्गिऱ वचनङ्गळुक्कु भावमॆऩ्ऩ वॆऩ्ऩ वरुळिच्चॆय्गिऱार् निगृहीतेत्यादिना । तत्र तत्र कुरुक्षेत्रमिति । आयातीति शेषः तच्च तच्च कुरुक्षेत्रमॆऩ्ऱाल् अवऩ् वसिक्कुमिडत्तिऱ्कु कुरुक्षेत्रतौल्यम् किडैक्कुम्; तत्र तत्र कुरुक्षेत्रमायाति ऎऩ्ऱाल् अवऩ् वसिक्कुमिडत्तिऱ्कु कुरुक्षेत्रादिगळैक्काट्टिलुम् उत्कर्षम् किडैक्कुम्। ‘‘कदाचिदपि रङ्गभूरसिक यत्र देशे वशी’’ इत्यादिगळिल् अभेदम् सॊल्लप्पडुगिऱदु। अप्पोदु तौल्यम् विवक्षितम्।
विश्वास-प्रस्तुतिः
गत्य्-अन्तरम् इल्लाद बोदु
एद् ऎऩुम् ऒरु देशत्तिले वसित्तालुम्
इवऩ् वासत्ताले अद्-देशमुम् प्रशस्तम् आम् ऎऩ्गैक्क् आग।
नीलमेघः (सं)
गत्य्-अन्तराभावे
यस्मिन् कस्मिंश्चिद् अपि देशे वसेच् चेत्,
एतद्-वासात्
स देशः प्रशस्त
इति प्रतिपादनार्था ।
English
But this should be taken to mean that,
when a righteous man lives in some insignificant place,
because of his inability to live elsewhere,
that place becomes sanctified by his residence.
Español
Pero esto debe tomarse que signifique eso,
Cuando un hombre justo vive en algún lugar insignificante,
Por su incapacidad para vivir en otro lugar,
Ese lugar se santifica por su residencia.
मूलम्
गत्यन्तरमिल्लादबोदु एदॆऩुमॊरु देशत्तिले वसित्तालुमिवऩ् वासत्ताले अद्देशमुम् प्रशस्तमामॆऩ्गैक्काग।
४२तमाहोबिल-यतिः
गत्यन्तरमिल्लाद पोदु - भगवत्क्षेत्रवासम् किडैयादबोदु। एदेऩुमॊरुदेसत्तिलित्यादि । तथा च वेऱु वऴियिल्लाद पोदु परमैकान्तियाऩवऩ् ऎन्द तेसत्तिल् वसित्तालुम् इवऩ् वासत्ताल् अन्द तेसमुम् प्रशस्तमामॆऩ्बदिल् अन्द श्लोकत्तिऱ्कु नोक्केयॊऴिय अदिलेये परमैकान्तिकळ् वसिक्कवेण्डुमॆऩ्ऱु सॊल्लुवदिल् नोक्किल्लैयॆऩ्ऱु तीर्न्ददु। इदुक्कु - गत्यन्तराभावस्थलत्तिल् परमैकान्तिवसिक्कुम् देशमॆदुवाऩालुम् प्रशस्तमामॆऩ्बदऱ्कु।
विश्वास-प्रस्तुतिः
इदुक्कु शाण्डिली-वृत्तान्तम् उदाहरणम् आगक् कण्डुगॊळ्वदु।
नीलमेघः (सं)
अस्य शाण्डिलीवृत्तान्त उदाहरणत्वेन द्रष्टव्यः ।
English
This is illustrated in the episode of Sandili.
[ Sandili, a great devotee of the Lord, was living on an island in the sea.
Garuḍa, who saw it, wondered why she should dwell in such a mean place.
Owing to this offensive thought,
his wings were burnt away
and he recovered their use only after obtaining her pardon.]
Español
Esto se ilustra en el episodio de Sandili.
[Sandili, un gran devoto del Señor,
vivía en una isla en el mar.
Garuḍa, que lo vio, se preguntó por qué debería habitar en un lugar tan malo.
Debido a este pensamiento ofensivo,
sus alas fueron quemadas
y él recuperó su uso solo después de obtener su perdón.]
मूलम्
इदुक्कु शाण्डिलीवृत्तान्तमुदाहरणमागक् कण्डुगॊळ्वदु।
४२तमाहोबिल-यतिः
शाण्डिलीवृत्तान्तमिति । शाण्डिली ऎऩ्बवळ् हीनमाऩ समुद्रद्वीपत्तिल् वसित्तिरुन्द ऒरु वृद्धभागवतै।
विश्वास-प्रस्तुतिः
आगैयाल्
ज्ञान-सम-कालम् +++(प्रपत्ति-मन्त्रम्)+++ उक्त्वा
कैवल्यं याति गतशोकः ।
तीर्थे श्व-पच-गृहे वा
नष्ट-स्मृतिर् अपि परित्यजन् देहम्॥
(वराहपुराणम्।)
ऎऩ्ऱु
नीलमेघः (सं)
अतः
ज्ञान-सम-कालम् +++(प्रपत्ति-मन्त्रम्)+++ उक्त्वा
कैवल्यं याति गतशोकः ।
तीर्थे श्व-पच-गृहे वा
नष्ट-स्मृतिर् अपि परित्यजन् देहम्॥
(वराहपुराणम्।)
इति
विषयः
मृत्युः
English
Therefore the statement in the following śloka :–
“The man who performs prapatti by uttering this mantra
at the very time when he attains this knowledge –
that man attains mokṣa
wherever he may die losing his consciousness
whether it be in a holy place of pilgrimage
or the house of one who eats dog’s flesh”
Español
Por lo tanto, la declaración en el siguiente Śloka:-
“El hombre que realiza Prapatti pronunciando este mantra
En el momento en que alcanza este conocimiento -
Ese hombre alcanza Mokṣa
Donde sea que pueda morir, perdiendo su conciencia
ya sea en un lugar sagrado de peregrinación
o la casa de alguien que come carne de perro "
मूलम्
आगैयाल्
‘‘ज्ञानसमकालमुक्त्वा कैवल्यं याति गतशोकः ।
तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम्’’
(वराहपुराणम्।)
ऎऩ्ऱु
४२तमाहोबिल-यतिः
प्रपन्नऩुक्कु प्रशस्ताप्रशस्तदेशङ्गळिल् ऎङ्गुमरणम् नेर्न्दालुम् अवऩ् कैवल्यम् पोगिऱाऩॆऩ्ऱु मरणत्तिल् मात्तिरम् देशानियमम् सॊल्लियिरुप्पदऱ्कु भावमॆऩ्ऩवॆऩ्ऩ वरुळिच्चॆय्गिऱार् आगैयालित्यादिना । आगैयाल् - हीनदेशवासम् गत्यन्तराभावविषयमागैयाल्, ज्ञानसमकालमिति । ऎवऩॊरुवऩ् ऎप्पॊऴुदु ज्ञानमुण्डागिऱदो अप्पॊऴुदु इन्द मन्त्रत्तैच् चॊल्लि शरणागतियैप् पण्णुगिऱाऩो, अवऩ् अनन्तरम्, तीर्थे – परिशुद्धमाऩ भगवत्क्षेत्रत्तिलेयो, श्वपचगृहे वा – अतिदुष्टमाऩ चण्डालगृहत्तिलेयो, देहं परित्यजन्नपि – शरीरत्तै विडुगिऱवऩागिलुम्, नष्टस्मृतिरपि – शरीरत्यागकालत्तिल् स्मरणमिल्लादवऩागिलुम्, गतशोकः - मरणत्तिऱ्कुप्पिऱगु तीर्न्द शोकऩाय्, कैवल्यं – मोक्षत्तै, याति - अडैगिऱाऩॆऩ्गै।
मोक्षे नान्तरम्
विश्वास-प्रस्तुतिः
शरीर-पातत्तुक्कुम् ऒरु देश-विशेष-नियमम् इल्लैय्
ऎऩ्ऱ् अदुवुम्
ऎप्-पडिक्कुम् फलत्तिल् इऴव् इल्लैय्
ऎऩ्गैक्क् आग।
नीलमेघः (सं)
शरीर-पात-विषये देश-विशेष-नियमो नास्तीत्य् एतद् अपि
सर्वथा फल-हानिर् नास्तीत्य् एतद्-अर्थम् ।
English
this statement that there is no special place prescribed for death,
should also be understood in the light of what has been said above,
as pointing out that this will be no hindrance to the attainment of mokṣa .
Español
Esta afirmación de que no hay un lugar especial prescrito para la muerte,
también debe entenderse a la luz de lo que se ha dicho anteriormente,
como señalar que esto no será obstáculo para el logro de Mokṣa.
मूलम्
शरीरपातत्तुक्कुम् ऒरु देशविशेष नियममिल्लैयॆऩ्ऱदुवुम् ऎप्पडिक्कुम् फलत्तिलिऴविल्लैयॆऩ्गैक्काग।
४२तमाहोबिल-यतिः
इऩि वस्तव्यमागच् चॊऩ्ऩ भगवत्क्षेत्रङ्गळिल् प्रधानमाऩ कोयिल्, तिरुमलै, पॆरुमाळ्गोयिल् विषयमाग क्रममाग मूऩ्ऱु पाट्टुगळरुळिच्चॆय्गिऱार्।
दिव्य-देश-प्राशस्तयः
श्रीरङ्गम्
विश्वास-प्रस्तुतिः (त॰प॰)
आरादव्+++(=अपर्याप्त)+++ अरुळ् अमुदम् पॊदिन्द+++(=खचित)+++ कोयिल्
अम्बुयत्तोन्+++(=अम्बुजवान् ब्रह्मा)+++ अयोत्ति-मन्नर्क्कळ्+++(=स्थिरा →राजभ्यः)+++ इत्त कोयिल्
तोराद+++(=अपराजित)+++-तनि-वीरन् तॊऴुद+++(=पूजित)+++ गोयिल्
तुणैय्+++(=सहाय)+++ आन वीडणऱ्कुत्+++(=विभीषणाय)+++ तुणैय् आङ् कोयिल्
शेराद पयन्+++(=फलम्)+++ ऎल्लाञ् शेर्क्कुङ् कोयिल्
सॆऴु+++(=श्लाघ्य)+++-मऱैयिन् मुदल् ऎऴुत्तुच् शेर्न्द कोयिल्
तीराद विनैय्+++(=कर्म)+++ अनैत्तुन् तीर्क्कुङ् कोयिल्
तिरुव्-अरङ्गम् ऎनत् तिगऴुङ्+++(=प्रकाशमानः)+++ कोयिल् ताने.
नीलमेघः (सं)
[[१५५]]
अपर्याप्त-कृपामृत-भरितो देवालयः,
अम्बुजासनेनायोध्या-राजाय दत्तो देवालयः
अपराजितेनाद्वितीय-वीरेण आराधितो देवालयः,
सहाय-भूतस्य विभीषणस्य सहायभूतो देवालयः,
अलब्धानां फलानां सर्वेषां लम्भको देवालयः श्लाघ्य-वेद-प्रथमाक्षर-युक्तो देवालयः,
निवर्तितुम् अयोग्यानां कर्मणां सर्वेषां निवर्तको देवालयः, श्रीरङ्गमिति प्रकाशमानो देवालयः ॥
English
(1) The temple or Vimana which is renowned as Śrīraṅgam,
the temple or vimāna which was granted to the rulers of Ayodhya by the lotus-born Brahma,
the temple or vimana where the invincible and incomparable Śrī Rāma worshipped,
the temple or vimāna which is the refuge of Vibhishana, the ally of Śrī Rāma,
the temple or vimāna, which secures all sorts of benefits unattainable elsewhere,
the temple or vimāna which has the shape of praṇava,
the temple or vimāna which destroys all sins, however insurmountable they may be,
that temple of Śrīraṅgam is indeed full of the nectar of grace which never satiates.
Español
(1) El templo o vimana que es reconocida como Śrīraṅgam,
el templo o vimāna que fue otorgado a los gobernantes de Ayodhya por el Brahma nacido en el loto,
El templo o vimana donde adoraba el invencible e incomparable Śrī Rāma,
El templo o vimāna que es el refugio de Vibhishana, el aliado de Śrī Rāma,
el templo o vimāna, que asegura todo tipo de beneficios inalcanzables en otros lugares,
el templo o vimāna que tiene la forma de praṇava,
el templo o vimāna que destruye todos los pecados, por insuperables que sean,
Ese templo de Śrīraṅgam está lleno del néctar de gracia que nunca se siente.
मूलम् (त॰प॰)
आरादवरुळमुदम् पॊदिन्द कोयि
लम्बुयत्तो नयोत्तिमन्नर्क् कळित्तगोयिल्
तोराद तनिवीरन् तॊऴुदगोयिल्
तुणैयान वीडणऱ्कुत् तुणैयाङ्गोयिल्
सेराद पयनॆल्लाञ् जेर्क्कुङ्गोयिल्
सॆऴुमऱैयिन् मुदलॆऴुत्तुच् चेर्न्दगोयिल्
तीराद विनैयनैत्तुन् दीर्क्कुङ्गोयिल्
तिरुवरङ्गमॆनत् तिगऴुङ्गोयिल् ताने.
४२तमाहोबिल-यतिः
अदिलुम् कोयिल् स्वयंव्यक्तमागैयालुम्, समस्तपूर्वाचार्याभिमतमागैयालुम्, सर्वोत्कृष्ट मागैयाल् अदिऩ्विषयमाऩ पाट्टै मुन्दुऱवरुळिच्चॆय्गिऱार् आराद वरुळमुदमित्यादिना । आराद - पर्याप्तमागाद, सेविक्कुमवर्गळुक्कु ऎत्तऩै कालम् सेवित्तालुम् तृप्तिजनकमागाद, अरुळमुदम् - कृपैयागिऱ अमृतम्, कृपै यागिऱ अम्रुदमे वडिवुगॊण्डाऱ्पोलेयिरुक्किऱ रङ्गनाथऩ्, पॊदिन्द कोयिल् - कोयिल् कॊण्डिरुक्कुम् कोयिल्, स्वामियाऩ रङ्गनाथऩ् वसिक्कुम् विमानमॆऩ्ऱबडि। अम्बुयत्तोऩ् - अम्बुजत्तिल् वसिक्कुमवऩ्, अम्बुजासनऩाऩ ब्रह्मा ऎऩ्ऱबडि। अयोत्तिमऩ्ऩर्क्कु - अयोद्ध्याधिपतिकळाऩ मनु मुदलाऩ राजाक्कळुक्कु, अळित्त कोयिल् - भावियाऩ रामावदारत्तैयुद्देशित्तु पूर्वमे कृपैयोडु कॊडुत्त कोयिल्, तोराद - ऎऩ्ऱुम् पराजितऩागाद, तऩिवीरऩ् - असहायशूरऩाऩ रघुवीरऩ्, तॊऴुदगोयिल् - विभवावतारऩाऩ तऩ्ऩैक्काट्टिलुम् सौलभ्यादिगुणपूर्तियाले उत्कृष्टऩाऩ अर्चावताररूपियाऩ रङ्गनाथऩिडत्तिल् प्रेमातिशयत्ताले आराधित्त कोयिल्। तुणैयाऩ -
‘‘राक्षसानां वधे साह्यं
लङ्कायाश्च प्रधर्षणे ।
करिष्यामि यथा प्राणं
प्रवेक्ष्यामि च वाहिनीम्’’
ऎऩ्ऱबडि युद्धत्तिल् तऩक्कु सहायमाऩ। वीडणऱ्कु -विभीषणाऴ्वाऩुक्कु, तुणैयाङ्गोयिल् - विभीषणाऴ्वाऩ् अयोत्तियिल् निऩ्ऱुम्
‘‘लब्ध्वा कुलधनं राजा
लङ्कां पायाद् वीभीषणः’’
ऎऩ्गिऱबडि इलङ्गैक्कुप् पोगुम् पोदु सहायमागप् पोऩ कोयिल्। इव्वळवाले
‘‘आद्यं स्थलं स्वयं व्यक्तं
सत्यलोके प्रतिष्ठितम्’’
ऎऩ्गिऱबडि रङ्गनाथऩ् श्रीवैकुण्ठत्तिलिरुन्दु सत्यलोकत्तिल् स्वयंव्यक्तमाग अवदरित्तारॆऩ्ऱुम्,
अवरै ब्रह्मा अयोद्ध्याधिपतिकळुक्कुक् कॊडुत्तारॆऩ्ऱुम्,
अवरै रामऩ् विभीषणाऴ्वाऩुक्कुक् कॊडुत्तारॆऩ्ऱुम्,
मध्ये मार्गत्तिल् उभयकावेरि-मध्यत्तिल् रङ्गनाथऩ् तऩ्ऩ् इच्छैयाले स्थिरमाग इरुन्दुविट्टार् ऎऩ्ऱुम् सॊल्लुम् पुराणकथै - क्रममाग सङ्ग्रहिक्कप्पट्टदु।
सेराद - अन्यत्र किडैक्कक्कूडाद, पयऩॆल्लाम् - अपेक्षितफलङ्गळैयॆल्लाम्, सेर्क्कुङ्गोयिल् - अडैविप्पिक्कुम् कोयिल्। सॆऴुमऱैयिऩ् - श्लाघ्यमाऩ वेदत्तिऩुडैय, मुदलॆऴुत्तु - प्रणवत्तोडु, सेर्न्दगोयिल् - ऒत्तदाऩ कोयिल्। अदावदु प्रणवम्बोले भगवाऩै शेषियागक्काट्टुम् कोयिलॆऩ्ऱबडि। अथवा प्रणवाक्षरत्तिऩुडैय आकारम् पोऩ्ऱ आकारत्तोडु कूडिय ऎऩ्ऩवुमाम्। तीराद - भक्तिप्रपत्तिव्यतिरिक्तङ्गळाले तीर्क्कमुडियाद, विऩैयऩैत्तुम् - सर्वपापङ्गळैयुम्, तीर्क्कुङ्गोयिल् - स्वदर्शनमात्रत्ताले पोक्कडिक्कुम् कोयिल्। अदु ऎदॆऩ्ऩिल्, तिरुवरङ्गमॆऩत् तिगऴुम् कोयिल् ताऩे - ‘‘श्रीरङ्गमतुलं क्षेत्रं’’ ऎऩ्ऱु लोकप्रसिद्धमाय् विळङ्गानिऩ्ऱ श्रीरङ्गविमानमे ऎऩ्गै।
वेङ्कटगिरिः
विश्वास-प्रस्तुतिः
कण्णन्-अडिय्-इणैय्+++(=२)+++ ऎमक्कुक् काट्टुम् वॆऱ्पुक्+++(=गिरिः)+++
कडु-विनैयर्+++(=कर्मवताम्)+++ इरु+++(=२→पुण्य-पापे)+++-विनैयुङ् कडियुम् वॆऱ्पुत्
“तिण्णम्+++(=ध्रुवम्)+++ इदु +++(मोक्ष-)+++वीड्” ऎन्नत् तिगऴुम्+++(=काशमानः)+++ वॆऱ्पुत् +++(5)+++
तॆळिन्द+++(=शुद्ध)+++-पॆरुन्-तीर्थङ्गळ् सॆऱिन्द+++(=घनीभूत)+++ वॆऱ्पुप्
पुण्णियत्तिन् पुगल्+++(=प्रवेश)+++ इद् ऎन्नप् पुगऴुम्+++(=स्तुतः)+++ वॆऱ्पुप्
पॊन्न्-उलगिऱ् भोगम् ऎल्लाम् पुणर्क्कुम्+++(=योजक)+++ वॆऱ्पु +++(5)+++
विण्ण्-अवरुम् अण्ण्-अवरुम् विरुम्बुम्+++(=काङ्क्षित)+++ वॆऱ्पु
+++(पाप=)+++वेङ्-कट+++(←कर्तने)+++-वॆऱ्प् ऎन विळङ्गुम्+++(=काशमानो)+++ वेद-वॆऱ्पे.
+++(“गिरिं गच्छत काणे विकटे” इत्य् ऋग्-वेद-श्रुत्या)+++
नीलमेघः (सं)
कृष्णस्य चरण-द्वन्द्वम् अस्माकं प्रदर्शयिता पर्वतः
क्रूर-कर्मणां द्वि-विधस्यापि कर्मणो नाशकः पर्वतः,
ध्रुवम् अयं मोक्ष इति प्रकाशमानः पर्वतः,
प्रसन्न-महा-तीर्थ-भरितः पर्वतः
पुण्यस्य प्रवेश-देशोऽयमिति स्तुतः पर्वतः,
स्वर्ग-लोके भोगानां सर्वेषाम् उत्पादकः पर्वतः
दिवि-षद्भिर् भू-वासिभिश् चाभिलषितः पर्वतः,
वेङ्कटपर्वत इति प्रकाशमानो वेदपर्वत एव ॥
+++(“गिरिं गच्छत काणे विकटे” इत्य् ऋग्-वेद-श्रुत्या)+++
English
(2) The mountain which reveals to us the two feet of Śrīkṛṣṇa,
the mountain where wicked sinners get rid of both their punya and papa,
the mountain which is renowned as being indeed mokṣa itself,
the mountain on which flow holy streams with pellucid waters,
the mountain that is extolled as the abode of all righteous actions,
the mountain that secures all the enjoyments of Paramapada (the region of dazzling gold),
the mountain that is longed for by the eternal suris and the people of this earth -
that mountain is only the mountain described in the Vedas and famous as the Venkata Hills.
Español
(2) La montaña que nos revela los dos pies de śrīkṛṣṇa,
La montaña donde los pecadores malvados se deshacen de su Punya y Papá,
la montaña que es reconocida como de hecho mokṣa,
la montaña en la que fluye arroyos santos con aguas peluídicas,
la montaña que se exalta como la morada de todas las acciones justas,
La montaña que asegura todos los placeres de Paramapada (la región de oro deslumbrante),
La montaña anhela los Suris eternos y la gente de esta tierra -
Esa montaña es solo la montaña descrita en los Vedas
y famosa como las colinas de Venkata.
मूलम्
कण्णनडियिणैय् ऎमक्कुक् काट्टुम् वॆऱ्पुक्
कडुविनैयरिरुविनैयुङ् गडियुम् वॆऱ्पुत्
तिण्णमिदु वीडॆन्नत् तिगऴुम् वॆऱ्पुत्
तॆळिन्द पॆरुन्दीर्त्तङ्गळ् सॆऱिन्द वॆऱ्पुप्
पुण्णियत्तिन् पुगलिदॆन्नप् पुगऴुम् वॆऱ्पुप्
पॊन्नुलगिऱ् पोगमॆल्लाम् पुणर्क्कुम् वॆऱ्पु
विण्णवरु मण्णवरुम् विरुम्बुम् वॆऱ्पु
वेङ्गडवॆऱ्पॆन विळङ्गुम् वेदवॆऱ्पे.
४२तमाहोबिल-यतिः
इऩि तिरुमलैयाऴ्वारुडैय उत्कर्षत्तैयरुळिच्चॆय्गिऱार् कण्णऩित्यादि याल्। कण्णऩ् - ‘कुऩ्ऱमेन्दिक् कुळिर् मऴै कात्तवऩ्’ ऎऩ्ऱु कृष्णऩागक् कॊण्डाडप्पट्ट तिरुवेङ्गमुडैयाऩुडैय। अडियिणै - परस्परसदृशङ् गळाऩ तिरुवडि द्वन्द्वत्तै, ऎमक्कु - निहीनराऩ नमक्कु, काट्टुम् वॆऱ्पु - प्रत्यक्षमागक् काट्टुम् मलै। अथवा, कण्णऩ् ऎऩ्ऱु व्यस्तपदम्। कण्णऩ् - कृष्णरूपियाऩ श्रीनिवासऩ्। अडियिणै - तऩ्ऩुडैय चरणद्वन्द्वत्तै, काट्टुम् - दानमुद्राङ्कितमाऩ तऩ् तिरुक्कैयाले काट्टुम्, इदुवे उङ्गळुक्कु प्राप्यमुम् प्रापक मुमॆऩ्ऱु प्रदर्शनम् पण्णुम्, वॆऱ्पु - मलै यदवच्छेदेन कण्णऩ् तऩ् अडियिणैयै दानमुद्रैयाले काट्टुगिऱाऩो अन्द वॆऱ्पु ऎऩ्ऱबडि। कडु - क्रूरमाऩ, विऩैयर् - दुष्कर्मङ्गळैयुडैयवर्गळुडैय, इरुविऩैयुम् - पुण्यपापरूपमाऩ इरण्डु - कर्मत्तैयुम्, कडियुम् वॆऱ्पु - नाशम् पण्णुम् मलै। तिण्णम् - सत्यमाग, इदु वीडु - इदु ताऩे परमपदम्, ऎऩ्ऩ ¬- ऎऩ्ऱु कॊण्डाडुम्बडि, तिगऴुम् वॆऱ्पु - उज्ज्वलमाऩ मलै। तॆळिन्द - स्वच्छस्वादुसदावदातङ्गळाऩ, पॆरुम् - प्रसिद्धङ्गळाऩ, तीर्त्तङ्गळ् - पाबविनाशम्, आगाश कङ्गै, कुमारधारै मुदलाऩ पुण्यदीर्त्तङ्गळाले, सॆऱिन्द वॆऱ्पु - निबिडमाऩ मलै। पुण्णियत्तिऩ् - पुण्णियङ्गळुक्कॆल्लाम्, पुगलिदु - उबाय मिदुवे, ऎऩ्ऩ - ऎऩ्ऱु, पुगऴुम् वॆऱ्पु - पुगऴप्पडुगिऱ मलै। पॊऩ्ऩुलगिल् - परमपदत्तिल् उण्डागुम्, पोगमॆल्लाम् - परिपूर्णब्रह्मानुभवरूपभोगत्तै यॆल्लाम्, पुणर्क्कुम् वॆऱ्पु - इङ्गेये उण्डाक्कुम् मलै। विण्णवरुम् - मेलेयिरुन्दु वरुम् देवतैकळालुम्, मण्णवरुम् - कीऴेयिरुन्दु पोगुम् मऩुष्यर्गळालुम्, विरुम्बुम् वॆऱ्पु - विरुम्बप्पडुगिऱ मलै। इरट्टैप्पिळ्ळैबॆऱ्ऱ मादावाऩवळ् इरण्डु कुऴन्दैगळुक्कुम् सौकर्य माम्बडि नडुविले विऴुन्दु किडक्कुमाप्पोले विण्णुक्कुम् मण्णुक्कुम् नडुवेयिरुन्दु इरुवर्गळालुम् विरुम्बप्पडुम् मलै ऎऩ्ऱबडि। अन्द वॆऱ्पु ऎदॆऩ्ऩ वरुळिच्चॆय्गिऱार् वेङ्गडवॆऱ्पॆऩ विळङ्गुम् वेद वॆऱ्पे इति ।
वेम् - पापतै, कटति – नाशयतीति वेङ्गडम्। दर्शनमात्रत्ताले पापनाशकमाऩ वेङ्कटाचलमॆऩ विळङ्गुम् वेङ्कटाचलमे।
‘‘गिरिं गच्छत काणे विकटे’’
ऎऩ्ऱु ऋग्वेदत्तिल् सॊल्लप्पट्ट तिरुमलैये ऎऩ्ऱबडि।
हस्ति-गिरिः
विश्वास-प्रस्तुतिः
उत्तमव्-अमर्त्+++(=युद्ध)+++-तलम् अमैत्तद्+++(=स्थापितं)+++ ओर् ऎऴिऱ्+++(=प्रकाशमान)+++ +धनुव् उयर्त्त+++(=उत्क्षिप्त)+++-कणैयाल्+++(=बाणेन)+++
अत्तिरव्+++(=अस्त्र)+++-अरक्कन्+++(=राक्षस)+++ मुडि-बत्तुम् ऒरु कॊत्त्+++(=गुच्छ)+++ ऎनव् उदिर्त्त तिऱलोन् +++(=सारवतः)+++,
मत्थ्+++(=मन्थान)+++ उऱु+++(=वर्धित)+++ मिगुत्त तयिर् मॊय्त्त+++(=उत्प्लुत)+++ वॆणॆय्+++(=नवनीतम्)+++ वैत्तद् उणुम् अत्तन्+++(=आप्तन्)+++ इडम् आम्
अत्ति-गिरि भत्तर् विनै तॊत्त्+++(=[पत्त्रादि-]नालक)+++-अऱव् अऱुक्कुम्, +++(ततः)+++ अणिय्+++(=अलङ्कारः)+++ अत्-तिगिरिये+++(=चक्रं हि)+++.
नीलमेघः (सं)
[[१५६]]
उत्तम-युद्ध-स्थल-पर्याप्ताद्वितीय-प्रकाश-धनुः-क्षिप्तेन बाणेनास्त्रिणो राक्षसस्य शिरांसि दशापि
एक गुच्छवत् पातितवतः, सामर्थ्यवतः,
मन्थान-मथ्यम् अधिकं दधि, अधिकं नवनीतं स्थापितं भक्षितवत आप्तस्य स्थान-भूतो
हस्ति-गिरिः भक्तानां कर्म-संबन्ध-विच्छेद-पूर्वकं विनाशयद्
अलंकार-भूतं तच्-चक्रम् एव ॥
English
(3) Hastigiri (Kañcīpuram )
where dwells Śrī Rāma
who, with his might and with his arrow,
discharged from his beautiful bow in the great battle-field,
shook down the bunch of ten heads of the Rākṣasa
who was powerful in the use of missiles;
and where dwells also Śrīkṛṣṇa, the great friend of man,
who ate the rising butter kept by Yasoda,
after churning the abundant curd
into which the churn was pressed –
this Hastigiri cuts off the sins of devotees
leaving no trace of them behind.
It does, of itself, the work of the Lord’s chakra
and lets the latter remain as a mere ornament to His hand.
Español
(3) Hastigiri (Kañcīpuram)
donde habita Śrī Rāma
quien, con su poder y con su flecha,
dado de alta de su hermoso arco en el gran campo de batalla,
Tiró el montón de diez cabezas del Rākṣasa
quien era poderoso en el uso de misiles;
y donde habita también Śrīkṛṣṇa, el gran amigo del hombre,
quien se comió la mantequilla ascendente mantenida por Yasoda,
Después de agitar la abundante cuajada
en el que se presionó el palo -
Este hastigiri corta los pecados de los devotos
No dejando rastro de ellos atrás.
Lo hace, por sí mismo, la obra del chakra del Señor
y deja que este último permanezca como un mero adorno a su mano.
मूलम्
उत्तम वमर्त्तल ममैत्तदो रॆऴिऱ् ऱनुवुयर्त्त कणैयाल्
अत्तिरवरक्कन् मुडिबत्तु मॊरुगॊत्तॆन वुदिर्त्त तिऱलोन्
मत्तुऱुमिगुत्त तयिर्मॊय्त्तवॆणॆय् वैत्तदुणुमत्तनिडमा
मत्तिगिरिबत्तर्विनै तॊत्तऱवऱुक्कुमणियत्तिगिरिये.
४२तमाहोबिल-यतिः
इऩि पॆरुमाळ् कोयिल्विषयमाग ऒरु पाट्टरुळिच्चॆय्गिऱार् उत्तम इत्यादि । उत्तम - श्रेष्ठमाऩ, ‘‘रामरावणयोर्यद्धं रामरावणयोरिव’’ ऎऩ्ऱु सदृशान्तरशून्यमागच् चॊल्लप्पट्ट, अमर् - युद्धत्तिऩुडैय, तलम् - तलत्तिल्, अमैत्तदु - स्थापिक्कप्पट्टदाय्,ओर् - अद्वितीयमाऩ, ऎऴिल् - उज्ज्वलमाऩ, तऩु - धनुस्सिले, उयर्त्त - सन्धानम् पण्णप्पट्ट, कणैयाल् - बाणत्ताल्, अत्तिरवरक्कऩ् - अस्त्रबलत्तैयुडैय राक्षसऩाऩ रावणऩुडैय, मुडि पत्तुम् - शिरस्सुगळ् पत्तैयुम्, ऒरु कॊत्तॆऩ - ऒरु पऩङ्गाय् कॊत्तै उदिर्त्ताप्पोले, उदिर्त्त - कीऴे तळ्ळिऩ, तिऱलोऩ् - सामर्थ्यशालियाऩ रामऩाय्, मत्तु - मत्तिऩाले, उऱुमिगुत्त - उऱुत्ति कडैयप्पट्ट, तयिर् - तयिरिले, मॊय्त्त - ऎऴुन्द, वॆणॆय् - वॆण्णॆयै, वैत्तदुणुम् - यशोदा पिराट्टि उरियिले वैत्तदै वाङ्गि अमुदुसॆय्द कृष्णरूपियायुमिरुक्किऱ।
अत्तऩिडमाम् -
‘‘रामो द्विर्नाभिभाषते’’
‘‘द्यौः पतेत् पृथिवी शीर्येत्
हिमवान् शकली भवेत् ।
शुष्येत् तोय-निधिः कृष्णे
न मे मोघं वचो भवेत्’’
ऎऩ्ऱु आप्तर्गळागच् चॊल्लप्पट्ट इरुवरुम् अर्चावतारम् पण्णि विरुप्पत् तोडु वसिक्कुमिडमाम्।
अत्तिगिरि - पॆरुमाळ् कोयिलाऩ हस्तिगिरि याऩदु, पत्तर्विऩै - आश्रितर्गळाऩ भक्तर्गळुडैय पाबत्तै, तॊत्तऱ - काम्बु अऱ्ऱुप्पोगुम्बडि, वासऩै नशित्तुप्पोगुम्बडि ऎऩ्ऱबडि। अऱुक्कुम् - नाशम् सॆय्युम्, इप्पडियाऩाल् भक्त पापनाशकऩाऩ तिरुवाऴियाऴ्वाऩुक्कु कार्यमेदॆऩ्ऩ वरुळिच्चॆय्गिऱार् अणियत्तिगिरिये इति । अत्तिगिरि - पापनाशकतया प्रसिद्धऩाऩ अन्दत् तिरुवाऴि याऴ्वाऩ्, अणिये - अलङ्गारमे। भक्तपापहरत्वरूपकार्यमिल्लामैयाल् केवलहस्ताभरणमागवे इरुक्कुमॆऩ्ऱबडि।
उपसंहारः
विश्वास-प्रस्तुतिः
तेन्-आर्+++(=पूर्ण)+++-कमलत्-तिरु-मगळ्+नाथन् +तिगऴ्न्द्+++(=काशमान)+++ उऱैयुम्+++(=अध्युषितं)+++
वा+++(न्)+++-नाड् +++(विषये)+++ उगन्द्-अवर् वैयत्त्+++(=भुवि)+++ इरुप्प् इडम् +++(यत्र-क्वचित् सद् एवम् भावनीयम् -)+++ वऩ्+++(=बलवद्)+++-+धरुमक्
काऩ्+++(=कानन)+++-आर्+++(=पूर्ण)+++-इमयमुङ्+++(=हिमं च)+++ गङ्गैयुङ् काविरियुङ् +++(क्षीर-)+++कडलुम्
नाना-+++(पौराणिक-)+++नगरमु+++(म्)+++ नाकमुङ् कूडिय नन्+++(ल्)+++-निलमे. (26)
नीलमेघः (सं)
मधु-पूर्ण-कमल-स्थ-श्री-लक्ष्मी-नाथेन सप्रकाशम् अध्युषितं
परम-व्योम-देशं वाञ्छतां भूमि-गतं वास-स्थानं दृढ-धर्म-
कानन-पूर्ण-हिमवद्–गङ्गा-कावेरी-+++(क्षीर-)+++समुद्र-
नाना-नगर-नाक-संवलितं समीचीनस्-थानम् ॥
English
(4) That place on the earth where dwell (the devotees of the Lord),
who long for the world above (Paramapada)
which is the famous residence of Nārāyaṇa , the Lord of Lakṣmī , born of the lotus full of honey (pollen) -
that place is as sacred as the Himalaya surrounded by forests,
the Gaṅga, the Cauvery, the sea, the holy cities (like Ayodhya, Mathura, Kasi and Kanchi) and Śrī Vaikuntha all in one.
Español
(4) ese lugar en la tierra donde habitan (los devotos del Señor),
que anhelan el mundo anterior (Paramapada)
que es la famosa residencia de Nārāyaṇa, el Señor de Lakṣmī, nacido del loto lleno de miel (polen) -
Ese lugar es tan sagrado como el Himalaya rodeado de bosques,
El Gaṅga, el Cauvery, el Mar, las Ciudades Sagradas (como Ayodhya, Mathura, Kasi y Kanchi) y Śrī Vaikuntha, todo en uno.
मूलम्
तेनार् कमलत् तिरुमगणादन् ऱिगऴ्न्दुऱैयुम्
वानाडुगन्दवर् वैयत्तिरुप्पिडम् वऩ्ऱरुमक्
कानारिमयमुङ् गङ्गैयुङ् गाविरियुङ् गडलुम्
नानानगरमु नागमुङ् गूडिय नन्निलमे. (26)
४२तमाहोबिल-यतिः
प्रपन्नऩुक्कु वासस्थानङ्गळाऩ भगवत्क्षेत्रङ्गळै प्रशंसित्तु अवऩुक्कु वस्तव्यम् आऩ भागवताभिमान-विषय-देशत्तै अधिकारप् पाट्टाले प्रशंसिक्किऱार् तेऩारिति । तेऩ् - मकरन्दत्ताले, आर् - परिपूर्णमाऩ, कमल - तामरस पुष्पत्तिले वसिक्किऱ तिरुमगळ् - पॆरियबिराट्टिक्कु, नादऩ् - वल्लभऩायिरुक्किऱ भगवाऩ्, तिगऴ्न्दुऱैयुम् - विळङ्गिक्कॊण्डे नित्यवासम् पण्णुम्, वाऩाडु - परमपदत्तै, उगन्दवर् - प्रयोजनान्तरापेक्षैयऩ्ऱिक्के परमपदत्तैये प्रधानफलमाग ऎण्णि उगन्दिरुक्कुम् प्रपन्नर्। वैयत्तिरुप्पिडम् - इन्द पूमियिल् इरुक्कुमिडमे, वऩ् - प्रबलमाऩ, तरुम - धर्मक्षेत्रमुमाय्, काऩार् - तबोवऩत्ताले सूऴप्पट्टदुमाऩ, इमय मुम् - हिमवत्पर्वतमुम्, कङ्गैयुम् -
‘‘गङ्गा गङ्गेति यो ब्रूयाद्
योजनानां शतैर् अपि ।
मुच्यते सर्वपापेभ्यः’’
ऎऩ्गिऱबडि स्ववचनमात्रत्ताले सर्वपापहरैयाऩ गङ्गैयुम्, काविरियुम् - ‘गङ्गैयिऱ् पुनीतमाऩ काविरि’ ऎऩ्ऱु कॊण्डाडप्पट्ट कावेरियुम्, कडलुम् - समुद्रतीरत् तिलुळ्ळ श्वेतद्वीपमुम्, अथवा,
‘‘द्वौ समुद्रौ वितताव् अजूर्यौ
पर्यावर्तेते जठरेव पादाः ।
तयोः पश्यन्तो अतियन्त्य् अन्यम्
अपश्यन्तस् सेतुना ऽतियन्त्य् अन्यम्’’ +++(4)+++
ऎऩ्ऱु वेदप्रसिद्धमाऩ सेतुरूपमाऩ समुद्रमुमॆऩ्ऩवुमाम्। तिरुप्पुल्लाणि मुदलाऩ समुद्रतीर-स्थ-दिव्य-देशम् आगवुम् आम्। नाऩानगरमुम् - ‘‘अयोद्ध्या मधुरा माया’’ इत्यादिगळिल् सॊल्लप्पट्ट नानाविधमाऩ पुण्यनगरमुम्, नागमुम् - ‘‘ते ह नाकं महिमानस्सचन्ते’’ ऎऩ्ऱु सॊल्लप्पट्ट परमपदमुम्, कूडिय - सेर्न्ददाऩ, नऩ्ऩिलमे - सर्वोत्कृष्टमाऩ देशम्। भागवतसहवासमुळ्ळ भगवत्क्षेत्रम् लभियादबोदु केवलभागवतावासस्थलमे एतादृशोत्कर्षशालितया प्रपन्नर्गळुक्कु वासस्थानमागुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः (सं॰प॰)
सा काशीति न चाकशीति+++(=चकास्ति, छान्दस-रूपम्)+++, भुवि सा ऽयोध्येति नाध्यास्यते,
सा ऽवन्तीति न कल्मषाद् अवति, सा काञ्चीति नोदञ्चति ।
धत्ते सा मधुरेति नोत्तम-धुरां, मान्यापि नान्या पुरी
या वैकुण्ठ-कथा-सुधा-रस-भुजां रोचेत नो चेतसे॥ ४३ ॥+++(5)+++
English
The place which is not to the liking of the minds of those who taste the nectar of the stories of Bhagavān (Vaikuṇṭha ) -
that place does not shine in the world, merely because it is called Kasi, (Kasi: that which shines);
it does not become a (suitable) place of residence merely because it is called Ayodhya;
it does not save us from our sins merely because it is called Avanti (Ava to protect);
Kanchi is not excellent because of its name;
nor is Madhura considered a seat of excellence merely because it is called Madhura.
So also other cities do not become worthy merely because of their names,
if they are not to the liking of those who delight in the ambrosia of stories concerning Bhagavān (Vaikuṇṭha ).
Español
El lugar que no es del gusto de las mentes de aquellos
que prueban el néctar de las historias de Bhagavān (Vaikuṇṭha) -
Ese lugar no brilla en el mundo, simplemente porque se llama Kasi (Kasi: lo que brilla);
No se convierte en un lugar de residencia (adecuado) simplemente porque se llama Ayodhya;
No nos salva de nuestros pecados simplemente porque se llama avanti (Ava para proteger);
Kanchi no es excelente debido a su nombre;
Madhura tampoco se considera un asiento de excelencia simplemente porque se llama Madhura.
Así que también otras ciudades no se vuelven dignas simplemente por sus nombres,
Si no son del agrado de aquellos
que se deleitan en la Ambrosia de las historias relacionadas con Bhagavān (Vaikuṇṭha).
मूलम् (सं॰प॰)
सा काशीति न चाकशीति भुवि सायोद्ध्येति नाद्ध्यास्यते
सावन्तीति न कल्मषादवति सा काञ्चीति नोदञ्चति ।
धत्ते सा मधुरेति नोत्तमधुरां नान्यापि मान्या पुरी
या वैकुण्ठकथासुधारसभुजां रोचेत नो चेतसे ॥ ४३ ॥
४२तमाहोबिल-यतिः
ननु ‘‘अयोद्ध्या मधुरा माया काशी काञ्ची ह्यवन्तिका । पुरी द्वारवती चैव सप्तैते मुक्तिदायकाः ऎऩ्ऱु’ मुक्ति-प्रदङ्गळागच् चॊऩ्ऩ अयोद्ध्यादिगळिरुक्क केवलभागवतवासस्थानत्तै वासार्हमागच् चॊल् ललामोवॆऩ्ऩिल्, अयोद्धन्यादिसर्वस्थानङ्गळुक्कुम् भागवताभिमानत्तालेये एत्त मागैयाल् अम्मादिरि भागवताभिमानमुळ्ळ ऎन्द देशमाऩालुम् अदु प्रपन्नऩुक्कु उपादेयमागुम्। अप्पडि भागवतर्गळुडैय तिरुवुळ्ळम् उगक्काद ऎन्द देशमाऩालुम् अदु अनुपादेयमॆऩ्ऱु समर्थिक्किऱार् सा काशीति । या पुरी - ऎन्द पट्टणमाऩदु, वैकुण्ठकथासुधारसभुजां - वैकुण्ठ-नामगऩाऩ भगवाऩुडैय कथैयागिऱ अमृतरसास्वादशीलर्गळाऩ महाभागवतर्गळुडैय, चेतसे - तिरुवुळ्ळत्तिऱ्कु, नो रोचते – रुचिक्क विल्लैयो; भागवताभिमानविषयमागविल्लैयोवॆऩ्ऱबडि। सा - अदु, काशीति – केवलकाशीति नामधेयत्तालेयो, काशित्वरूप तच्छक्यतावच्छेदकत्वत्तालेयो, न चाकशीति – प्रकाशियादु। अत्यन्तप्रकाशत्तिऱ्कु काशित्वम् प्रयोजकमऩ्ऱु; किन्तु भागवताभिमानविषयत्व मॆऩ्ऱु करुत्तु। भुवि – भूलोकत्तिले, सा – भागवतर्गळुडैय मनस्सुक्कु रुचियाद अन्दप्पट्टणमाऩदु, अयोद्ध्येति – अयोद्ध्या ऎऩ्गिऱ नाममात्रत्ताल्, नाद्ध्यास्यते महाऩ्गळाले वसिक्कप्पडुगिऱदिल्लै। सा – भागवतमनस्सुक्कु रुचियाद अन्द पुरी । अवन्तीति - अवन्तियॆऩ्गिऱ केवलनामत्ताले, कल्मषात् - पाबत्तिलिरुन्दु, नावति – अङ्गु वसिप्पवर्गळै रक्षिक्कादु। सा – भागवतर्गळुडैय मऩस्सुक्कु रुचियाद अन्द पुरियाऩदु, काञ्चीति – काञ्चियॆऩ्गिऱ नामामात्रत्ताले,
‘‘क इति ब्रह्मणो नाम
तेन तत्राञ्चितो हरिः ।
तस्मात्काञ्चीति विख्याता
पुरी पुण्यविवर्धिनी’’
ऎऩ्ऱ व्युत्पत्तिमत्ताऩ नाममात्रत्ता लॆऩ्ऱबडि, नोदञ्चीति – उत्कृष्टमागमाट्टादु। सा – भागवतर्गळुडैय मऩस्सुक्कु रुचियाद अन्द वडमदुरैयुम्, मधुरेति - मदुरैयॆऩ्गिऱ नाममात्रत्ताले, उत्तम धुरां – उत्तमतारूपभरत्तै, न धत्ते - वहिप्पदिल्लै। पट्टणङ्गळुक्कुळ्ळे उत्तममाग आगमाट्टादॆऩ्ऱबडि। अन्यापि पुरी – उक्तङ्गळैक्काट्टिलुम् वेऱुबट्ट मुक्तिदायिनि कळिलॊऩ्ऱाऩ मायाबुरियुम्, अदावदु हरिद्वारमुम्, द्वारकैयुम्, न मान्या – वासार्थ माग आदरणीयमाग आगिऱदिल्लै। अयोद्ध्यादिगळाऩ सर्वस्थानङ्गळुम् भागवतर्गळुडैय उगप्पालेये अव्वो आधिक्यङ्गळै अडैन्दऩवॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
स्थानविशेषाधिकारः एकोनविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
मूलम्
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
स्थानविशेषाधिकारः एकोनविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशपट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
स्थानविशेषाधिकारः एकोनविंशः ॥