English
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे अपराधपरिहाराधिकारः ॥ १८ ॥
English
(18) THE CHAPTER ON THE ATONEMENT FOR OFFENCES. page235
Español
(18) El capítulo sobre la expiación por delitos.Página235
Español
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे अपराधपरिहाराधिकारः ॥ १८ ॥
४२तमाहोबिल-यतिः
॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
अपराधपरिहाराधिकारः ॥
अपराध-स्रोतः-फले
विश्वास-प्रस्तुतिः (सं॰प॰)
स्वच्छ-स्वादु-सदावदात+++(=श्वेत)+++-सुभगां दैवाद् अयं +++(कर्म-सम्बद्ध-)+++देह-भृन्
मालिन्य-प्रशमाय माधव-दया-मन्दाकिनीं +++(प्रपन्नो)+++ विन्दति ।
यद्य् अप्य् एवम् +++(मोक्षः सिद्धः)+++, असाव् अ-सार-विषय-स्रोतः-प्रसूतैः पुनः
पङ्कैर् एव कलङ्कयन् निज-तनुं प्राज्ञैर् न संश्लिष्यते +++(तद्-रक्षायै, शास्त्रादेशतः - इति स्व-हानिः)+++ ॥ ४० ॥
नीलमेघः (सं)
स्वच्छ-स्वादु-सदावदात+++(=श्वेत)+++-सुभगां दैवाद् अयं +++(कर्म-सम्बद्ध-)+++देह-भृन्
मालिन्य-प्रशमाय माधव-दया-मन्दाकिनीं +++(प्रपन्नो)+++ विन्दति ।
यद्य् अप्य् एवम् +++(मोक्षः सिद्धः)+++, असाव् अ-सार-विषय-स्रोतः-प्रसूतैः पुनः
पङ्कैर् एव कलङ्कयन् निज-तनुं प्राज्ञैर् न संश्लिष्यते +++(तद्-रक्षायै, शास्त्रादेशतः - इति स्व-हानिः)+++ ॥ ४० ॥
विश्वास-टिप्पनी
स्व-पुत्रम् अपि मलिनं
शुद्धिं विना नालिङ्गति पिता।
English
This embodied being (the Jīva ) obtains the grace of Madhava
by the result of past karma (luck),
for the removal of his sins –
the grace of Madhava which, by its purity, delightfulness, holiness and efficacy,
is like the (holy) Mandakini whose waters are clear, sweet, always pure (white) and efficacious.
(That is, he becomes a prapanna ).
If, in spite of this, he still makes his body unclean
by wallowing in the mire of the stream of wretched sense pleasures,
his company is avoided by the wise
(but this would not stand in the way of his attainment of mokṣa after death).
Español
Este ser encarnado (el Jīva) obtiene la gracia de Madhava
por el resultado del pasado karma (suerte),
para la eliminación de sus pecados -
La gracia de Madhava que, por su pureza, deleitura, santidad y eficacia,
es como el (santo) Mandakini
cuyas aguas son claras, dulces, siempre puras (blancas) y eficaces.
(Es decir, se convierte en una Prapanna).
Si, a pesar de esto, todavía hace que su cuerpo sea inmundo
por revolcando en el folleto de la corriente de miserables placeres sensoriales,
su empresa es evitada por los sabios
(Pero esto no se interpondría en el camino
de su logro de mokṣa después de la muerte).
मूलम् (सं॰प॰)
स्वच्छस्वादुसदावदात सुभगां दैवादयं देहभृन्-
मालिन्यप्रशमाय माधवदयामन्दाकिनीं विन्दति ।
यद्यप्येवमसावसारविषयस्त्रोतःप्रसूतैः पुनः
पङ्कैरेव कलङ्कयन्निजतनुं प्राज्ञैर्न संश्लिष्यते ॥ ४० ॥
४२तमाहोबिल-यतिः
इप्पडि उपायानुष्ठानम् पण्णि कृतकृत्यऩाय् शास्त्रीयमाऩ भगवद्भागवतकैङ्कर्यत्तिऩुडैय अनुष्ठानत्ताले परिशुद्धऩाय्प्पोन्द प्रपन्नऩुक्कुम् बुद्धिपूर्वापराधम् पुगुमागिल् कालम् कोलिबण्णिऩ प्रपत्तियिऩ् फलत्तै भगवाऩ् ऒरुविदमागत् तलैक्कट्टिऩालुम् प्राज्ञर्गळ् अवऩोडु सहवासम् पण्णमाट्टार्गळॆऩ्ऱु इव्वधिकारत्तिल् सॊल्लप्पोगिऱ अर्थत्तै श्लोकत्ताले सङ्ग्रहित्तुक् काट्टुगिऱार् स्वच्छ इत्यादिना । अयं देहभृत् – प्रपत्त्यनुष्ठानादिगळुक्कु अर्हमाऩ शरीरत्तै युडैयवऩ्, दैवात् – अदृष्टविशेषत्ताले, महत्ताऩ सुकृतपरिपाकत्ताले यॆऩ्ऱबडि। मालिन्यप्रशमाय – प्राप्ति विरोधिपापशमनार्थम्, स्वच्छ – दयापक्षत्तिल् हेयगुणसम्बन्धरूपमलरहितां, गङ्गापक्षत्तिल् पङ्करहितां, स्वादु – दयापक्षत्तिल् आश्रयणदशैयिलेये भोग्यपूतां, मन्दाकिनीपक्षत्तिल् मधुरां, सदावदात – दयापक्षत्तिल् सर्वदा हेयनिवर्तिकां, मन्दाकिनीपक्षत्तिल् शुक्लां, सुभगां – दयापक्षत्तिल् इष्टप्रदां, मन्दाकिनीपक्षत्तिल् सर्वाकारत्तालुम् रम्यां, माधवदया – लक्ष्मीपतियिऩुडैय दयैयागिऱ, प्रपत्तियै अनुष्ठित्त पिऱगु उण्डाऩ दयैयागिऱ ऎऩ्ऱबडि। मन्दाकिनीं – गङ्गैयै, विन्दति - अडैगिऱाऩ्। अदावदु:- दयापक्षत्तिल् विषयमागिऱाऩ्; गङ्गापक्षत्तिल् अदै अवगाहिक्किऱाऩ्; अदिल् स्नानम् पण्णुगिऱाऩॆऩ्ऱबडि। इदऩाल् ऒरुवऩ् अदृष्टवशत्ताले भगवत्प्राप्तिविरोधिपापनिवृत्तिक्काग शरणागतियैप् पण्णि प्राप्तिविरोधिपापङ्गऴिन्दु अदऩाले प्रसन्नऩाऩ श्रियःपतियिऩुडैयदयैक्कु विषयमागिऱाऩ्। अन्यत्र तऩ्ऩुडैय देहमलत्तिऩ् निवृत्तियिऩ् पॊरुट्टु मन्दाकिनियिल् स्नानम् सॆय्दु शुद्धऩागिऱाऩ् ऎऩ्गिऱवर्थङ्गळ् सूचितङ्गळ्। एवं यद्यपि - इप्पडि भगवद्दयामन्दाकिनियिल् स्नानम् पण्णि अदावदु दयाविषयऩाय्क् कॊण्डु, परिशुद्धऩायिरुन्दालुम्, असौ - इन्द प्रपन्नऩे, अभ्युपगतप्रारब्धऩाय् दृप्तऩाय्प्पोन्द इन्द प्रपन्नऩेयॆऩ्ऱबडि। असार – सारशून्यङ्गळाऩ, विषय - शब्दादिविषयानुभवङ्गळुडैय, इङ्गु विषयशब्दत्ताले विषयानुभवङ्गळ् उपलक्षितङ्गळ्, स्रोत – प्रवाहङ्गळाले, प्रसूतैः - उण्डुबण्णप्पट्ट, पङ्कैरेव – दुर्वासनादिगळालुम्, पापङ्गळालुम्, निजतनुं – स्वस्वरूपत्तै, पुनः - मऱुबडियुम्, कळङ्कयन्स्याद्यदि - कळङ्ग मुळ्ळदाग, अदावदु भगवद्भागवतकैङ्कर्यानर्हमागप्पण्णिक्कॊण्डाऩेयागिल्, प्राज्ञैः – समीचीनज्ञानमुळ्ळ महाऩ्गळाले, न संश्लिष्यते – संश्लेषिक्कप्पडुगिऱाऩिल्लै। महत्सहवासत्तिऱ्कु अर्हऩागाऩॆऩ्ऱबडि।
अपराध-सम्भावना
English
THE PRAPANNA IS NOT LIKELY TO OFFEND;
IF HE OFFENDS, HE SHOULD PERFORM PRĀYASCHITTA.
Español
No es probable que la Prapanna ofenda;
Si ofende, debe realizar prāyaschitta.
साधारणाभावः
विश्वास-प्रस्तुतिः
इप्पडि भगवच्-छेषतैक-स्वभावन् आगैयाले,
शास्त्र-नियत-तत्-कैङ्कर्यैक-रसन् आऩ इव्व्-अधिकारिक्कुप् पिन्ब्
अनापत्तिल् बुद्धि-पूर्वकम् आनव् अपराधम् वरुगै-पऱ्ऱिन
कैङ्कर्यैक-निष्ठैक्कु विरुद्धम् आगैयाले
प्रायेण संभावितम् अऩ्ऱु.
नीलमेघः (सं)
इत्थं भगवच्-छेषतैक-स्वभावत्वात्
शास्त्र-नियत-तत्-कैङ्कर्यैक-रसस्यास्याधिकारिणः
उत्तरकाले अनापदि बुद्धि-पूर्वकापराधप्राप्तिः स्वीकृत-कैङ्कर्य-निष्ठाया विरुद्धत्वात्
प्रायेण न संभाविता ।
English
Since the prapanna has, by nature, the sole character of a śeṣa to Bhagavān
and since he delights only in rendering service to Him in accordance with the ordinances of the śāstras,
it is not at all likely that, in other situations than those that are dangerous, he will offend against the Lord,
as it would be opposed to his adopted state of being the exclusive servant of the Lord.
Español
Ya que la Prapanna tiene, por naturaleza, el único carácter de un Śeṣa a Bhagavān
y dado que se deleita solo en prestarle servicio de acuerdo con las ordenanzas de los Śāstras,
No es probable que, en otras situaciones que las que sean peligrosas, ofenderá contra el Señor,
ya que se opondría a su estado adoptivo de ser el sirviente exclusivo del Señor.
लक्ष्मीपुर-श्रीनिवासः (सं)
एवं भगवच्छेषतैकस्वभावस्य शास्त्रनियततत्कैङ्कर्यैकरसिकस्य अधिकारिणः अनापदि बुद्धिपूर्वकापराधः स्वीकृतकैङ्कर्यैकनिष्ठाविरुद्धत्वात् प्रायशो न सम्भवति ।
मूलम्
इप्पडि भगवच्छेषतैकस्वभावनागैयाले शास्त्रनियत तत्कैङ्कर्यैकरसनान इव्वधिकारिक्कुप् पिन्बनापत्तिल् बुद्धिपूर्वकमान वपराधम् वरुगै पऱ्ऱिन कैङ्कर्यैकनिष्ठैक्कु विरुद्धमागैयाले प्रायेण संभावितमऩ्ऱु.
४२तमाहोबिल-यतिः
मुदलिल् कृतकृत्यऩाय् शास्त्रनियतमाऩ भगवद्भागवतकैङ्कर्यनिरतऩाऩ इव्वधिकारिक्कु अनापत्तिल् बुद्धिपूर्वकोत्तराघम् सम्भविक्कादॆऩ्ऱु सॊल्लिक्कॊण्डु, अप्पडि सम्भवित्ताल् अपराधपरिहारप्रक्रियै इरुक्कुम्बडियै प्रस्ताविक्किऱार् इप्पडि इत्यादिना ।
इवऩिडत्तिल् अपराधासम्भावऩैक्कु हेतुवैक्काट्टुगिऱार् शास्त्रनियतेत्यादिना । शास्त्रनियततत्कैङ्कर्यरसतैयिल् हेतुवै यरुळिच्चॆय्गिऱार् भगवच्छेषतैकस्वभावऩागैयाले इति । भगवच्छेषतैकस्वभावऩुक्कु शेषवृत्ति सम्भावितमे यॊऴिय अपराधसम्भावऩैयिल्लैयॆऩ्ऱु करुत्तु। शास्त्रनियततत्कैङ्कर्यैकरसऩाऩ इति । पूर्वाधिकारत्तिल् सॊऩ्ऩ शास्त्रनियततत्कैङ्कर्यरसिकऩुक्कु शास्त्रविरुद्धापराध प्रसक्तिये सम्भविक्कादॆऩ्ऱु करुत्तु। पिऩ्बु - प्रपत्त्युत्तरकालत्तिल्, अनापत् तिलिति । देशकालावस्थावैगुण्यादिरूप आबत्तिल् बुद्धिपूर्वोत्तराघमुम् अबुद्धिपूर्वतुल्यमागैयाले लेपियातागैयाल् अनापत्तिल् ऎऩ्ऱु सॊऩ्ऩदु। बुद्धिपूर्वकमाऩ अपराधम् वरुगै इति । इदऱ्कु सम्भावितमऩ्ऱु ऎऩ्बदोडन्वयम्। एऩ् सम्भावितमऩ्ऱॆऩ्ऱु शङ्कियामैक्काग अदिल् हेतुवैक् काट्टुगिऱार् पऱ्ऱिऩ कैङ्कर्यैकनिष्ठैक्कु विरुद्धमागैयाले इति । प्रायेण ऎऩ्ऱदाल् वक्ष्यमाणरीत्या क्वचित्सम्भाव्यत्वम् सूच्यते ।
अ-बुद्धि-पूर्वकम् भावः
विश्वास-प्रस्तुतिः
प्रारब्ध-कर्म-विशेष-वशत्ताले
देश-कालावस्था-वैगुण्य-हेतुकम् आगवुम्
प्रामादिकम् आगवुम्
सुषुप्त्य्-आद्य्-अवस्थैगळिलुम् वरुम्
अपराध-लेशङ्गळ् उळ्ळ्-अवै
अ-श्लेष-विषयम् आय्क् कऴिन्दु-बोम्.
नीलमेघः (सं)
प्रारब्ध-कर्म-विशेष-वशात्
देश-कालावस्था-वैगुण्य-हेतुकाः, प्रामादिकाः, सुषुप्त्याद्य्-अवस्थासु जायमानाश् चापराध-लेशाः
अ-श्लेष-विषयाः सन्तो निवर्तेरन् ।
English
If as a result of past karma which has begun to operate (prārabdha)
and under adverse conditions of place, time and circumstance,
slight offences (against the Lord) take place through inattention in the waking state or (without his knowledge) in dreamless sleep (suṣupti) and other such states,
these offences will disappear without causing any stain.
Español
Si como resultado del karma pasado que ha comenzado a operar (prārabdha)
y en condiciones adversas de lugar, tiempo y circunstancia,
ligeros delitos (contra el Señor) tienen lugar a través de la falta de atención
en el estado de vigilia o (sin su conocimiento)
en el sueño sin sueños (Suṣupti) y otros estados similares,
Estos delitos desaparecerán sin causar ninguna mancha.
लक्ष्मीपुर-श्रीनिवासः (सं)
प्रारब्ध-कर्म-विशेष-वशात्
देश-कालावस्थादि-वशात्
प्रमादवशात्
सुषुप्त्याद्य्-अवस्था-वशाच्च
सम्भवन्न् अपि अ-श्लेष-विषयतया विनश्यति ॥
मूलम्
प्रारब्धकर्मविशेषवशत्ताले देशकालावस्थावैगुण्यहेतुकमागवुम् प्रामादिकमागवुम् सुषुप्त्याद्यवस्थैकळिलुम् वरुम् अपराधलेशङ्गळुळ्ळवै अश्लेष विषयमाय्क् कऴिन्दुबोम्.
४२तमाहोबिल-यतिः
आबत्तिल् बुद्धिपूर्वकमाग वरुम् अपराधमुम् अज्ञानादिगळाल् वरुम् अपराधादिगळुम् अश्लेषविषयङ्गळा मॆऩ्गिऱार् प्रारब्धेत्यादिना । प्रामादिकमागवुमिति । प्रमादो अनवधानता; अदावदु अवधानमिल्लामै; अदावदु अज्ञानम्। अदऩाल् सॆय्यप्पट्टदु प्रामादिकम्, सुषुप्त्याद्यवस्थैकळिलुमित्यादि । महाभागवताद्यागमनेऽपि प्रत्युत्थनाद्यभावरूपापराधमुम् ऎऩ्ऱबडि। आदिशब्दत्ताल् स्वप्नमूर्च्छासङ्ग्रहः ।
बुद्धि-पूर्वकाघो-भावः
विश्वास-प्रस्तुतिः
बुद्धि-पूर्वक-पापारंभक-पापङ्गळुक्क् अञ्जिय्,
“अवैयुङ् कऴिय-वेण्डुम्” ऎऩ्ऱु प्रपत्ति पण्णादे,
पाम्ब्-ओड् ऒरु कूरैयिले+++(=छदे)+++ पयिऩ्ऱाऱ्+++(=परिचिन्वन्)+++ पोले,+++(5)+++
+++(कर्म-युक्त-देह→)+++प्रकृतिय्-ओडे कूडव् इरुक्किऱव् इवनुक्कु,
आत्म-गुण-पूर्तिय् इल्लामैयाले
+++(विश्वामित्रमोहनादाव् इव)+++ मन्द-धैर्यर् आऩ ऋषिगळुक्कुप् पोले
बुद्धि-पूर्वकम् आगवुम्
सिल स्व-निष्ठा-विपरीतङ्गळ् +++(अपराधाः)+++ वन्दालुम्
नीलमेघः (सं)
[[१४२]]
बुद्धि-पूर्वक-पापारम्भक-पापेभ्यो भयेन,
‘तान्य् अपि नश्यन्तु’ इति, (धिया) प्रपत्तिम् अकृत्वा,
सर्पेण सहैकस्मिन् गृहे निवासिन इव +++(5)+++
प्रकृत्या+++(→शरीरेण)+++ सह वसतो ऽस्य
आत्म-गुण-पूर्त्य्-अ-भावात्
मन्द-धैर्याणाम् ऋषीणाम् इव
बुद्धि-पूर्वाणां केषाञ्चित् स्व-निष्ठा-विपरीतानां संभवेऽपि,
English
If, at the time of prapatti,
he did not beg, with dread of them, for the removal of such sins as lead to further sins,
since he is still in close association with prakṛti
like one who lives under the same roof with a serpent,
it is just possible , owing to his deficiency in spiritual qualities,
certain lapses which are inconsistent with his state as a prapanna might, as in the case of weak-hearted Rishis, even occur with his knowledge.
If such lapses do occur,
Español
Si, en el momento de Prapatti,
No le suplicó, con temor de ellos, porque la eliminación de los pecados que conducen a más pecados,
Dado que todavía está en estrecha asociación con Prakṛti
como uno que vive bajo el mismo techo con una serpiente,
Es posible, debido a su deficiencia de cualidades espirituales,
Ciertos lapsos que son inconsistentes con su estado como Prapanna podría, como en el caso de Rishis de corazón débil, incluso ocurrir con su conocimiento.
Si se producen tales fallas,
लक्ष्मीपुर-श्रीनिवासः (सं)
अथ मोक्षार्थ-प्रपत्त्य्-अनुष्ठान-वेलायां
बुद्धि-पूर्वक-पापारभक-पापानाम् अपि निवृत्तिम् अनन्तर्-भावयतां
सर्पेणेव शरीरेण सह निवसताम्
आत्म-गुण-पूर्ति-विरहात्
मन्दधैर्याणाम् इव ऋषीणां
बुद्धि-पूर्वके ऽपि क्वचिद् विपरीतानुष्ठाने सति
मूलम्
बुद्धिपूर्वकपापारंभकपापङ्गळुक्कञ्जि यवैयुङ्गऴियवेण्डुम् ऎऩ्ऱु प्रपत्ति पण्णादे पाम्बोडॊरु कूरैयिले पयिऩ्ऱाऱ्पोले प्रकृतियोडे कूडविरुक्किऱविवनुक्कु आत्मगुणपूर्तियिल्लामैयाले मन्दधैर्यरान ऋषि कळुक्कुप् पोले बुद्धिपूर्वकमागवुम् सिल स्वनिष्ठाविपरीतङ्गळ् वन्दालुम्
४२तमाहोबिल-यतिः
अनापत्तिल् बुद्धिपूर्वकापराधम् सम्भावितमऩ्ऱॆऩ्ऱु सॊल्लप्पोमो? बुद्धिपूर्वकपापारम्भकप्रारब्धकर्ममुम् कऴिय वेणुमॆऩ्ऱु प्रपत्ति पण्णियिरुन्दाल् अवऩुक्कु अनापत्तिल् बुद्धिपूर्वकोत्तराघम् सम्भविक्कवेमाट्टादु ऎऩ्ऱु सॊल्ललामॆऩ्ऩिल्, प्रपत्तिकालत्तिल् पापारम्भकप्रारब्धपापमुम् कऴियवेण्डुमॆऩ्ऱु प्रपत्तिपण्णादाऱ्कु अदु सम्भावितमऩ्ऱो ऎऩ्ऩ, क्वचित् अप्पडि सम्भावितमाऩालुम् रक्षणोन्मुखऩाऩ भगवाऩ् अदै ऒरु विरगाले क्षमिक्कुमॆऩ्गिऱार् बुद्धिपूर्वकेत्यादिना । अञ्जि - पयप्पट्टु, अवैयुङ्गऴियवेणुमॆऩ्ऱु प्रपत्तिपण्णादे - बुद्धिपूर्वक पापारम्भकपापनिवृत्त्यर्थञ्च प्रपदनं करिष्ये ऎऩ्ऱु सङ्ङ्कल्पित्तुक्कॊण्डु प्रपदनम् पण्णादे, पाम्बोडु ऒरु कूरैयिले पयिऩ्ऱाऱ्पोले इति । पाम्बोडु - सर्पत्तोडु, ऒरु कूरैयिले - ऒरु गृहत्तिले, पयिऩ्ऱार्बोले - वसित्ताप्पोले, पयिलुगै - अडिक्कडि परिचयम् पण्णुगै। पाम्बोडु ऒरु गृहत्तिल् अडिक्कडि वसित्ताप्पोले यॆऩ्गै। प्रकृतियोडे कूड विरुक्किऱ - देहेन्द्रियादिप्रकृतिसम्बद्धराऩ, मन्दधैर्यराऩ ऋषिकळुक्कुप्पोले - विश्वामित्रादिगळुक्कुप्पोले, बुद्धिपूर्वक मागवुम् सिल स्वनिष्ठा विपरीतङ्गळ् वन्दालुमिति । अनापत्तिलित्यादिः ।
विश्वास-प्रस्तुतिः
निसर्ग-सुहृत्त् आऩ श्रियः-पति रक्षणोन्मुखन् आय् निऱ्कैयालेय्
इव् विपरीतानुष्ठानङ्गळ् मिन्न्-ऒळि+++(=कान्ति)+++-मात्रम् आय् निलै निऱ्कुम्.
नीलमेघः (सं)
निसर्ग-सुहृदः श्री-पतेः रक्षणोन्मुखतयाऽवस्थानाद्
एषां विपरीतानुष्ठानानि
विद्युद्-उद्योत-मात्र-रूपाणि अ-स्थास्नूनीति
English
the Lord of Lakṣmī , who, by His very nature, is his well-wisher,
stands ever ready to save him.
Therefore these lapses in his actions will only be momentary like lightning;
Español
El Señor de Lakṣmī, quien, por su propia naturaleza, es su simpatizante,
se encuentra siempre listo para salvarlo.
Por lo tanto, estos lapsos en sus acciones
solo serán momentáneos como un rayo;
मूलम्
निसर्गसुहृत्तान श्रियःपति रक्षणोन्मुखनाय् निऱ्कैयाले
यिव्विपरीतानुष्ठानङ्गळ् मिन्नॊळिमात्रमाय् निलै निऱ्कुम्
४२तमाहोबिल-यतिः
निसर्गसुहृत्ताऩ - उपाध्यपेक्षैयऩ्ऱिक्के स्वाभाविकसुहृत्ताऩ, रक्षणोन्मुखऩाय् निऱ्कैयाले - अत्यन्तविरुद्ध विषयत्तिल् निग्रहोन्मुखऩायिरुप्पदु पोलऩ्ऱिक्के आचार्यप्राप्तिप्रभृतिप्रपत्तिनिष्पत्तिपर्यन्तमाऩ व्यापारङ्गळैच् चॆय्दुवैत्तु इवऩै रक्षिक्कवेण्डुमॆऩ्गिऱ सङ्कल्पत्तोडे इवऩुडैय रक्षणत्तिल् उत्कटप्रवृत्तियुळ्ळवऩाय् निऱ्कैयाले, मिऩ्ऩॊळि मात्रमाय् निलै निऱ्कुमवैयऩ्ऱिक्के - विद्युत्प्रकाशम्बोऩ्ऱदाय् स्थिरमाग विरुक्कु मवैयऩ्ऱिक्के,
विश्वास-प्रस्तुतिः
अवैय् अऩ्ऱिक्के अक्-कालत्तिल् पिऱन्द
स्व-निष्ठा-वैपरीत्यम् आगिऱ-विऴवैक्+++(=प्रभावं)+++ कडुग+++(=शीघ्रम्)+++ अनुसन्धित्तु
यथोचितम् आग लज्जानुतापङ्गळ् पिऱन्दु
नीलमेघः (सं)
तदानींतनीं स्वनिष्ठा-वैपरीत्य-रूपां हानिं
झट्-इत्य् अनुसंधायास्य यथोचित-लज्जानुतापोत्पत्तौ,
विश्वास-टिप्पनी
मल-दलने यथा शोधन-बुद्धिस् त्वरया जायते, तथाऽत्र त्वरा।
English
he will quickly reflect on these lapses from his state as a prapanna,
feel ashamed at them,
repent of them,
Español
Rápidamente reflexionará sobre estos lapsos de su estado como Papanna,
se sentirá avergonzado por ellos,
arrepentirse de ellos,
लक्ष्मीपुर-श्रीनिवासः (सं)
निसर्ग-सुहृद् रक्षणोन्मुखः श्रियःपतिः
लज्जानुतापादिभिः यथाधिकारं प्रायश्चित्तम् आसादयति ॥
मूलम्
अवैयऩ्ऱिक्के अक्कालत्तिल् पिऱन्द स्वनिष्ठावैपरीत्यमागिऱविऴवैक्कडुग अनुसन्धित्तु यथोचितमाग लज्जानुतापङ्गळ् पिऱन्दु
४२तमाहोबिल-यतिः
अक्कालत्तिल् पिऱन्द पापारम्भकपापपरिपाकक्षणत्तिल्बिऱन्द, इऴवु - न्यूनतै, अनुसन्धित्तु - स्मरणम् पण्णि, लज्जानुतापङ्गळ् पिऱन्दु इति । अनुतापशब्दम् ‘‘अनुतापादुपरमात्प्रायश्चित्तोन्मुखत्वतः’’ ऎऩ्ऱु सॊऩ्ऩ उपरतिक्कुम् प्रायश्चित्तोन्मुखत्वत्तिऱ्कुम् उपलक्षणम्।
क्षमायै प्रपत्तिः
विश्वास-प्रस्तुतिः
“अपाय-संप्लवे सद्यः
प्रायश्-चित्तं समाचरेत् ।
प्रायश्चित्तिर् इयं सात्र
यत् पुनश् शरणं व्रजेत् +++(प्रपत्त्या)+++ ॥
+++(कर्म-योगाद्य्-)+++उपायानाम् उपायत्व-
स्वीकारे ऽप्य् एतद् एव हि +++(प्रपत्तिकर्म प्रायश्चित्तम्)+++” (लक्ष्मीतन्त्रम् 17-91.)
विषयः
अपराध-क्षमा-प्रपत्तिः, प्रपत्तिः
नीलमेघः (सं)
“अपाय-संप्लवे सद्यः
प्रायश्-चित्तं समाचरेत् ।
प्रायश्चित्तिर् इयं सात्र
यत् पुनश् शरणं व्रजेत् +++(प्रपत्त्या)+++ ॥
+++(कर्म-योगाद्य्-)+++उपायानाम् उपायत्व-
स्वीकारे ऽप्य् एतद् एव हि +++(प्रपत्तिकर्म प्रायश्चित्तम्)+++”
(लक्ष्मीतन्त्रम् 17-91.)
विश्वास-टिप्पनी
पुनश्-शब्देन प्रपन्न-विषयत्वम् उक्तम्।
उपायानाम् उपायत्व-स्वीकारस् तु प्रपन्नेतर-विषय इति लक्ष्मीनृसिंहार्यः -
ब्रह्मास्त्रन्यायेन वक्ष्यमाणेन प्रपत्तेर् नाशो वक्ष्यते,
ततः पुनर् मोक्षार्थप्रपत्तिर् विधीयेत।
अत्र तु पापनाशनं प्रार्थ्यते।
आहत्य तद्-अभिप्राये गृहीतोपाय-विषय उक्तः।
राजगोपालो ऽन्यथा कथयति -
प्रपदनात् परम् उपायान्तरग्रहणे पुनः प्रपत्तिर् उक्तेति। तद् अदुष्टम्, किन्त्व् अप्रासङ्गिकम्। +++(5)+++
English
“If there is offence,
the atonement that is to be done is only the performance of prapatti again.
If a man should perform karma yoga and the like with the thought that these are upāyas (to mokṣa),
(he commits an offence)
In order that this offence might disappear,
prapatti alone should be performed again”.
(If after performing prapatti for the sake of mokṣa,
a man should perform karma yoga and the like with the thought that these are upāyas (to mokṣa),
it would also constitute an offence.)
Español
“Si hay ofensa,
La expiación que se debe hacer
es solo el rendimiento de Prapatti nuevamente.
Si, Un hombre debe realizar karma yoga y similares con la idea de que estos son upāyas (para mokṣa), (él comete un delito)
Para que este delito desaparezca,
Prapatti solo debe realizarse nuevamente “.
(Si después de realizar Prapatti por el bien de Mokṣa,
Un hombre debe realizar karma yoga y similares con la idea de que estos son upāyas (para mokṣa),
También constituiría un delito.)
मूलम्
“अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत् ।
प्रायश्चित्तिरियं सात्र यत्पुनश्शरणं व्रजेत् ॥
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि”(लक्ष्मीतन्त्रम् 17-91.)
४२तमाहोबिल-यतिः
अपायेत्यादि । अपाय – पापङ्गळुडैय, सम्प्लवे – सम्प्राप्तियिले, सद्यः – अनुतापादिगळुण्डाऩ क्षणत्तिलेये, प्रायश्चित्तं - अदऩालुण्डाऩ भगवन्निग्रहशमनार्थमाऩ प्रायश्चित्तत्तै, समाचारेत् – अनुष्ठिक्कक्कडवऩ्। प्रपन्नविषयत्तिलुम् अप्रपन्नविषयत्तिल्बोल् वॆगुकालकृच्छ्रसाध्यमाऩ प्रतिपदोक्तप्रायश्चित्तम् ताऩोवॆऩ्ऩ, इवऩ् सॆय्यवेण्डिय प्रायश्चित्तत्तै यरुळिच्चॆय्गिऱार् प्रायश्चित्तिरियं सात्र इति । पुनः – मऱुबडियुम्, भगवन्तिमिति शेषः । शरणं व्रजेद् इति यत् – शरणमाग वडैयक् कडवऩॆऩ्बदु यादॊऩ्ऱुण्डो, सेयं – भगवन्निग्रहनिवृत्त्यर्थमाऩ इन्द शरणागतिः, अत्र - इन्द प्रपन्नऩ् विषयत्तिल्, प्रायश्चित्तिः – प्रायश्चित्तमामॆऩ्ऱबडि।
मोक्षार्थम् आग शरणम् आगप् पऱ्ऱिऩ प्रपन्नऩुक्कु पापम् नेर्न्दाल् अदऩालुण्डाऩ भगवन्निग्रहम् शमिप्पदऱ्कागवुम्, भगवाऩैये मऱुबडियुम् शरणमागवडैवदे अवऩुक्कु प्रायश्चित्तमॆऩ्ऱ पडि।
उपायानाम् उपायत्व-स्वीकारेऽपि – प्रपत्ति-व्यतीरिक्त-कर्मयोग–ज्ञानयोग–भक्तियोगङ्गळै मोक्षोपायङ्गळाग अङ्गीगरित्त् अवैगळै अनुष्ठित्तालुम्,
एतदेव – पुनः प्रपदनमे, प्रायश्चित्तमिति शेषः ।
‘‘हि’’ प्रपन्नऩुक्कु अपायोपाय-स्वीकारङ्गळिल्
पुनः प्रपदनमे प्रायश्चित्तम् ऎऩ्गिऱ प्रसिद्धियै द्योतिप्पिक्किऱदु।
विश्वास-प्रस्तुतिः
+++(बुद्धिपूर्वकाघेषु)+++ अज्ञानाद् अथवा ज्ञानाद्
अपराधेषु सत्स्व् अपि ।
प्रायश्चित्तं “क्षमस्वे"ति
प्रार्थनैकैव केवलम्॥
(वङ्गीपुरत्तु-नम्बि-कारिका)
विषयः
अपराध-क्षमा-प्रपत्तिः, प्रपत्तिः
नीलमेघः (सं)
+++(बुद्धिपूर्वकाघेषु)+++ अज्ञानाद् अथवा ज्ञानाद्
अपराधेषु सत्स्व् अपि ।
प्रायश्चित्तं “क्षमस्वे"ति
प्रार्थनैकैव केवलम्॥
(वङ्गीपुरत्तु-नम्बि-कारिका)
विश्वास-टिप्पनी
अबुद्धिपूर्वकपापानाम् अलेपश् श्रुतिसिद्धः।
अतो ऽत्र बुद्धिपूर्वकान्य् एवोक्तानि।
English
“Whether a man commits an offence knowing that it is an offence
or does it without knowing it to be one,
the only atonement (prāyaścitta) that has to be performed is to beg in these words :-
“Pardon the offence”.
Español
“Si un hombre comete un delito sabiendo que es un delito
o lo hace sin saber que es uno,
La única expiación (prāyaścitta) que debe realizarse
es rogar en estas palabras:-“Perdón la ofensiva”.
मूलम्
“अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि ।
प्रायश्चित्तं क्षमस्वेति प्रार्थनैकैव केवलम्”
(वङ्गीपुरत्तु-नम्बि-कारिका)
४२तमाहोबिल-यतिः
अज्ञानादिति । अज्ञानात् – अज्ञानत्तालेयो, अथवा ज्ञानात् – ज्ञानत्तालेयो, कृतेष्विति शेषः । अपराधेषु सत्स्वपि – अपराधङ्गळिरुन्दालुम्, क्षमस्वेति प्रार्थनैकैव केवलं – क्षमिक्कवेण्डुमॆऩ्गिऱ ऒरु प्रार्थऩैमात्रमे, प्रायश्चित्तं – प्रायश्चित्तमॆऩ्गै। कीऴ् प्रामादिकम् अश्लेषविषयमाय्क् कऴियुमॆऩ्ऱु सॊल्लियिरुक्क, इङ्गु अज्ञानकृतमाऩ अपराधत्तिऱ्कु प्रायश्चित्तम् सॊल्वदु विरुद्धमऩ्ऱो वॆऩ्ऩिल्, श्लोकत्तिल् सॊऩ्ऩ अज्ञानकृतमॆऩ्बदऱ्कु बुद्धिपूर्वकमागप् पण्णिऩदऩ्ऱॆऩ्ऱु अर्थमिल्लै। किन्तु अपराधत्तिल् पापत्वाज्ञानत्ताले पण्णिऩदॆऩ्ऱु अर्थमागैयाले विरुद्धमऩ्ऱु। पण्णुगिऱ कर्मत्तै पापमॆऩ्ऱु तॆरिन्दु बुद्धिपूर्वकमाग अदैप् पण्णिऩालुम्, पण्णुगिऱ कर्मत्तै पाबमॆऩ्ऱु तॆरिन्दुगॊळ्ळामल् बुद्धिपूर्वकमाग अदैप्पण्णिऩालुम् इरण्डुम् बुद्धिपूर्वकपापमे। प्रामादिकमॆऩ्बदु पण्णवेण्डुमॆऩ्ऱु ज्ञानमिल्लामले पण्णुगिऱ कर्मम्। आगैयाल् विरुद्धमऩ्ऱु ऎऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
विदितस् स हि धर्मज्ञः
शरणागत-वत्सलः ।
तेन +++(शरण-व्रजनेन)+++ मैत्री भवतु ते
यदि जीवितुम् इच्छसि ।
प्रसादयस्व त्वञ् चैनं
शरणागत-वत्सलम् ।
माञ्चास्मै प्रयतो भूत्वा
+++(मां)+++ निर्यातयितुम् अर्हसि॥
+++(इति सीता)+++
(रामायणम् सुन्दरकाण्डम् 21-20 )
विषयः
अपराध-क्षमा-प्रपत्तिः, प्रपत्तिः
नीलमेघः (सं)
विदितस् स हि धर्मज्ञः
शरणागत-वत्सलः ।
तेन +++(शरण-व्रजनेन)+++ मैत्री भवतु ते
यदि जीवितुम् इच्छसि ।
प्रसादयस्व त्वञ् चैनं
शरणागत-वत्सलम् ।
माञ्चास्मै प्रयतो भूत्वा
+++(मां)+++ निर्यातयितुम् अर्हसि॥
+++(इति सीता)+++
(रामायणम् सुन्दरकाण्डम् 21-20 )
English
(So also Sītā says:)
“It is well known that Śrī Rāma knows what Dharma is
and is fond of those who seek refuge under him.
Seek his friendship if you desire to live.
Propitiate Śrī Rāma who loves those that surrender themselves to him and, with a pure heart,
see that I am returned to him.”
Español
(Así también dice sītā :)
“Es bien sabido que Śrī Rāma sabe lo que es el dharma
y es aficionado a aquellos que buscan refugio bajo él.
Busca su amistad si deseas vivir.
Propiciar Śrī rāma
que ama a los que se rinden a él y, con un corazón puro,
Mira que me devuelven a él “.
मूलम्
“विदितस्स हि धर्मज्ञः शरणागतवत्सलः ।
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।
प्रसादयस्व त्वञ्चैनं शरणागतवत्सलम् ।
माञ्चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि”
(रामायणम् सुन्दरकाण्डम् 21-20)
४२तमाहोबिल-यतिः
विदित इत्यादि । रावणं प्रति सीतावचनम् हे राक्षस! धर्मज्ञः – शरणागतरक्षणमे परमधर्म मॆऩ्ऱु अऱिन्दिरुक्किऱ, सः - अन्द रामऩाऩवऩ्, शरणागतवत्सल इति – शरणागतर्गळुडैय दोषत्तै अनादरिप्पवऩॆऩ्ऱु, विदितो हि - ऎल्लोरालुम् प्रसिद्धमाग अऱियप्पट्टवऩऩ्ऱो, तेन सह - अवऩोडुगूड ते - उऩक्कु, मैत्री भवतु – स्नेह मुण्डागट्टुम्। तं शरणं गच्छेत्यर्थः । अप्पडिये स्पष्टमागच् चॊल्लामल् मैत्री भवतु ऎऩ्ऱु सॊऩ्ऩदु
‘‘द्विधा भज्येयम् अप्य् एवं
न नमेयन् तु कस्यचित्’’
ऎऩ्गिऱबडि वणङ्गामुडियऩाऩ दशग्रीवऩ्
तऩ्ऩै पुल्लियदागच् (हेयमाग) सॊऩ्ऩदाग निऩैक्कवेण्डाम् ऎऩ्बदऱ्काग। पॆरुमाळुम् शरणागतभावेन ऎऩ्ऱु सॊल्लामल्
‘‘मित्रभावेन सम्प्राप्तं’’ ऎऩ्ऱारिऱे। अदु ऎदऱ्कागच् चॆय्यवेण्डुमॆऩ्ऩिल् सॊल्लुगिऱार् जीवितुम् इति । पुत्रबन्ध्वादिविनाशपूर्वकम् पॆरुमाळ् पण्णप्पोगिऱ चित्रवधैयाले नशित्तुप् पोगादबडि सिऱिदुगालम् जीवित्तिरुप्पदऱ्काग, अप्पडि जीवित्तिरुक्कवेण्डुमोवॆऩ्ऩिल् सॊल्लुगिऱार् यदीच्छसीति । फलेच्छैयिरुन्दाल् ताऩ् उपायानुष्ठानं कर्तव्यमिति भावः । त्वं – चोरमार्गत्ताले ऎऩ्ऩै अपहरित्तुक्कॊण्डु वन्द नी, शरणागतवत्सलमेनं - तऩ्ऩै शरणमागप् पऱ्ऱिऩवर्गळिऩ् दोषत्तै अनादरिक्कुम् स्वभावऩाऩ रामऩै, प्रसादयस्व च – शरणागतियाले प्रपन्नऩागच् चॆय्यक्कडवाय्। आऩाल् उऩ्ऩुडैय समर्पणमऩ्ऱिक्के शरणागति पण्णिऩाल् प्रसन्नऩावाऩोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् मामिति । प्रयतो भूत्वा – शरणागतियिऩाले शुद्धऩाय्क्कॊण्डु, अन्यथा ऎऩ्ऩै समर्पिक्कवुम् उऩक्कु अधिकारमिल्लै यॆऩ्ऱु करुत्तु। अस्मै – शरणागतवत्सलऩाऩ इन्द रामऩिऩ् पॊरुट्टु, माञ्च – अपहरिक्कप्पट्ट ऎऩ्ऩैयुम्, निर्यातयितुमर्हसि – समर्पिक्क योग्यऩागिऱाय्; समर्पिक्कक्कडवायॆऩ्ऱबडि। इदऩाल् द्रव्यापहारस्थलत्तिल् अदऱ्कुच्चॊऩ्ऩ प्रायश्चित्तत्तै द्रव्यसमर्पणत्तोडेये सॆय्य वेण्डुमागैयाल् ऎऩ्ऩै समर्पिक्काविडिल् अवऩ् प्रसन्नऩागाऩॆऩ्ऱु सूचित मागिऱदु।
विश्वास-प्रस्तुतिः
इत्यादि-गळिऱ् चॊल्लुगिऱप् पडिये+++(=प्रकारेण)+++
यथाऽधिकारम् प्रायश्-चित्तावलम्बनम् उण्डाम्.
नीलमेघः (सं)
इत्य्-आद्य्-उक्त-रीत्या यथाऽधिकारं प्रायश्-चित्तावलम्बनं भवति ॥
English
and perform the proper atonement (prāyaścitta)
that is suited to his competence.
The above following ślokas explain the point.
Español
y realizar la expiación adecuada (Prāyaścitta)
Eso es adecuado para su competencia.
Lo anterior ~~ siguiente ~~ ślokas explica el punto.
मूलम्
इत्यादिगळिऱ्चॊल्लुगिऱप्पडिये यथाधिकारम् प्रायश्चित्तावलम्बनमुण्डाम्.
४२तमाहोबिल-यतिः
इत्यादिगळिऱ्सॊल्लुगिऱबडिये - कीऴ् श्लोकङ्गळिल् प्रपन्नऩुक्कु पुनः प्रपदनमे प्रायश्चित्तमॆऩ्ऱु सॊल्लुगिऱबडिये, यथाधिकारम् - प्रपन्नाधिकारानतिक्रमेण, प्राय श्चित्तावलम्बनमुण्डाम् - पुनःप्रपत्तिरूप प्रायश्चित्तावलम्बनमुण्डामॆऩ्ऱबडि। इङ्गु प्रपन्ना-प्रपन्नाधिकारानतिक्रमेण प्रायश्चित्तावलम्बनमुण्डामॆऩ्ऱदाल् प्रपन्नेतरर्गळुक्कु तत्तदधिकारानतिक्रमेण प्रतिपदोक्तप्रायश्चित्तमे सॆय्यवेण्डुमॆऩ्ऱु द्योतितमागिऱदु। कीऴ् उदाहरित्त श्लोकङ्गळिल्
‘‘प्रायश्चित्तिर् इयं सात्र
यत् पुनः शरणं व्रजेत्’’
ऎऩ्गिऱविडत्तिल् इयं सा ऎऩ्ऱु प्रपन्नाधिकारि विषयत्तिल् पुनश्शरणागतिये प्रायश्चित्तमॆऩ्ऱु दृढीकरित्तुच्चॊल्लुगैयालुम्,
‘‘प्रायश्चित्तं क्षमस्वेति
प्रार्थनैकैव केवलं’’
ऎऩ्गिऱविडत्तिल् एका, केवलं ऎऩ्ऱु इतरत्तै निषेधित्तुच् चॊल्लुगैयालुम्,
‘‘माञ् चास्मै प्रयतो भूत्वा
निर्यातयितुम् अर्हसि’’
ऎऩ्गिऱविडत्तिल् द्रव्यापहारस्थलत्तिल् शुद्धमनस्कऩाय् शरणागतियोडु अपहृतद्रव्य समर्पणमुम् पण्णवेण्डुमॆऩ्ऱु तोऱ्ऱुगिऱदेयॊऴिय प्रपन्नर्गळुक्कुळ्ळेये शक्तर्गळुक्कु प्रतिपदोक्तप्रायश्चित्तम्, अशक्तर्गळुक्कु पुनःप्रपदनमॆऩ्ऱु यथाधिकारमॆऩ्गिऱ अन्यथासिद्धमाऩ ऒरु पदत्तैक् कॊण्डे सॊल्वदु ‘‘प्रार्थनैकैव केवल’’ मॆऩ्बदोडु विरुद्धमामॆऩ्ऱु तोऩ्ऱुगिऱदु। इव्वळवाल् अधिकारावसानश्लोकत्तिल् सॊल्लप्पुगुगिऱ
‘‘धीपूर्वोत्तर-पाप्मनाम् अजननाज्, जातेऽपि तन्निष्कृतेः’’
ऎऩ्गिऱ अंशं विवरिक्कप्पट्टदु।
यम-दण्ड-वारणम्
English
THE PRAPANNA WILL NEVER GO TO THE WORLD OF YAMA EVEN IF HE OFFENDS:
Español
La Prapanna nunca irá al mundo de yama
incluso si ofende:
विश्वास-प्रस्तुतिः
प्रारब्ध-कर्म-विशेष-वशत्ताले कठिन-प्रकृतिय् आय्
क्षमै-कॊळ्ळुगैयुङ कै-तप्पिन पोदु
नीलमेघः (सं)
प्रारब्ध-कर्म-विशेषात् कठिन-प्रकृतितया क्षमा-याच्ञायाम् अपि हस्त-च्युतायाम्,
English
When, owing to hard-heartedness due to past karma operating now (prārabdha),
the prapanna does not obtain pardon by atonement,
Español
Cuando, debido a la dureza debido a la operación del karma pasado ahora (prārabdha),
La Prapanna no obtiene perdón por expiación,
लक्ष्मीपुर-श्रीनिवासः (सं)
एवं प्रारब्ध-कर्म-विशेष-वशात् कठिन-प्रकृतीनां यथाधिकारं प्रायश्चित्तम् अकृतवतां
मूलम्
प्रारब्धकर्मविशेषवशत्ताले कठिनप्रकृतियाय् क्षमैकॊळ्ळुगैयुङ् गैदप्पिन पोदु
४२तमाहोबिल-यतिः
इऩि ‘‘कौटिल्ये सति शिक्षयाप्य् अनघयन्’’ ऎऩ्गिऱवम्शत्तै विवरिक्किऱार् प्रारब्धकर्मविशेषवशत्ताले इत्यादिना । कैदप्पिऩबोदु - क्षमै कॊळ्ळादबोदु ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
स्व-पुरुषम् अभिवीक्ष्य पाश-हस्तं
वदति यमः किल तस्य कर्ण-मूले +++(स्वनिकृष्टतां निगूहन्)+++ ।
“परिहर मधु-सूदन-प्रपन्नान्,
प्र-भुर् अहम् अन्य-नृणां, न वैष्णवानाम्”
(विष्णुपुराणम् 3-7-14)
नीलमेघः (सं)
स्व-पुरुषम् अभिवीक्ष्य पाश-हस्तं
वदति यमः किल तस्य कर्ण-मूले +++(स्वनिकृष्टतां निगूहन्)+++ ।
“परिहर मधु-सूदन-प्रपन्नान्,
प्र-भुर् अहम् अन्य-नृणां, न वैष्णवानाम्”
(विष्णुपुराणम् 3-7-14)
English
For it has been said :-
“Seeing his attendants with the noose (of death ) in their hands,
Yama whispers in their ears :–“Do not approach those who have performed prapatti at (the feet of) Madhusūdana.
I have sway only over others
and not over the devotees of Viṣṇu “.
Español
Porque se ha dicho:-
“Ver a sus asistentes con la soga (de la muerte) en sus manos,
Yama susurra en sus oídos:-“No te acerques a aquellos que han realizado Prapatti en (los pies de) Madhusūdana.
Solo he influido sobre otros
y no sobre los devotos de Viṣṇu “.
मूलम्
“स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्”(विष्णुपुराणम् 3-7-14)
४२तमाहोबिल-यतिः
स्वपुरुषमित्यादि । पाबिगळै इऴुत्तुक्कॊण्डुवर पाशहस्तऩाय् पुऱप्पट्ट तऩ्ऩुडैयभटऩैप्पार्त्तु यमऩाऩवऩ् अवऩुडैय कर्णमूलत्तिल् सॊल्लुगिऱाऩ्। सॊल्लप्पोगिऱवर्थम् मिगवुम् रहस्यमाऩदॆऩ्ऱुम्, ‘‘प्रभुरहमन्यनृणां न वैष्णवानां’’ ऎऩ्गिऱवर्थत्तै सदस्यमागच् चॊऩ्ऩाल् नरकत्तिलुरुप्पवरुळ्बड ऎल्लोरुम् वैष्णवर्गळागि नरकमे यॊऴिन्दुबोय् तऩ्ऩधिकारत्तिऱ्के लोपम् वरुमॆऩ्ऱुम् निऩैत्तु कर्णमूलत्तिल् सॊल्लुगिऱाऩॆऩ्ऱबडि। अथवा - वैष्णवर्गळुक्कु नाम् प्रभुवल्ल ऎऩ्ऱु तऩ्ऩुडैय न्यूनतैयै सदस्यमागच्चॊल्ल लजी जित्तु कर्णमूलत्तिल् सॊल्लुगिऱाऩॆऩ्ऩवुमाम्। वैष्णवर्गळ् ऎवर्गळॆऩ्ऩ, अवर्गळै अवर्गळ् सॊल्लुम् भगवन्नामत्तालेये तॆरिन्दुगॊळ्।
विश्वास-प्रस्तुतिः
“कमल-नयन वासुदेव विष्णो
धरणि-धराच्युत शङ्ख-चक्र-पाणे ।
भव शरणम्” इतीरयन्ति ये वै
त्यज भट दूरतरेण तान् अपापान्” (विष्णुपुराणम् 3-7-33)
नीलमेघः (सं)
“कमल-नयन वासुदेव विष्णो
धरणि-धराच्युत शङ्ख-चक्र-पाणे ।
भव शरणम्” इतीरयन्ति ये वै
त्यज भट दूरतरेण तान् अपापान्” (विष्णुपुराणम् 3-7-33)
मूलम्
“कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे । भवशरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान्”(विष्णुपुराणम् 3-7-33)
English
And Again : -
“O Thou with lotus-like eyes, O Vāsudeva, O Viṣṇu, O Thou that bearest the earth,
O Thou that art armed with the conch and the discus,
be Thou my refuge” -those that utter these words -
leave them at a distance for they are not sinners”
Español
Y de nuevo: -
“Oh tú con ojos de loto, oh vāsudeva, oh viṣṇu, oh tú que llevas la tierra, Oh tú que ese armado con la concha y el disco, Sea tú mi refugio " -
Aquellos que pronuncian estas palabras - Déjalos a distancia - porque no son pecadores "
४२तमाहोबिल-यतिः
हेभटऩे! पाबमऱ्ऱवर्गळाऩ अवर्गळै दूरत्तिलेये विट्टुविडु ऎऩ्गिऱार् कमलेति ।
विश्वास-प्रस्तुतिः
देवं शार्ङ्ग-धरं विष्णुं
ये प्रपन्नाः परायणम् ।
न तेषां यम-सालोक्यं
न च ते नरकौकसः
(वामनपुराणम् 94-43.)
राजगोपालः (En)
and further, “Those that perform prapatti to Viṣṇu, the God who is armed with sārnga, never go to the world of Yama, for naraka is not their dwelling place.”
मूलम्
“देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् । न तेषां यमसालोक्यं न च ते नरकौकसः”(वामनपुराणम् 94-43.)
४२तमाहोबिल-यतिः
देवमिति । शार्ङ्गपाणियाऩ भगवाऩै उपायमागवुम् उपेयमागवुम् ऎवर्गळ् पऱ्ऱु किऱार्गळो? अवर्गळुक्कु यमलोगमेयिल्लै। यमाधिकारिकमाऩ नरकत्तिऱ्कु प्रसक्तियॆऩ्? ऎऩ्गै।
विश्वास-प्रस्तुतिः
ऎऩ्ऱु वैष्णव-वामनादि-पुराणङ्गळिन् पासुरङ्गळुक्कु
मूलम् आन श्रुतियिऱ् चॊल्लुगिऱप् पडिये+++(=प्रकारेण)+++
यम-विषय-गमनम् इऩ्ऱिक्के+++(=इल्लादे)+++
नीलमेघः (सं)
इति वैष्णव-वामनादि-पुराण-वचन–मूल-भूत-श्रुत्य्-उक्त-रीत्या
यम-विषय-गमनम् अन्तरैव,
English
he will not go to the world of Yama (but receive punishment in this very life).
As stated above in such treatises as Viṣṇu purāna and Vamanapurāna
and the passages in the strutis on which they are based,
they do not go to the land of Yama,
Español
No irá al mundo de Yama
(sino que recibirá castigo en esta misma vida).
Como se indicó anteriormente en tratados como Viṣṇu Purāna y Vamanapurāna
y los pasajes en el strutis en los que se basan,
No van a la tierra de Yama,
मूलम्
ऎऩ्ऱु वैष्णववामनादिपुराणङ्गळिन् पासुरङ्गळुक्कु मूलमान श्रुतियिऱ्चॊल्लुगिऱप्पडिये यमविषयगमनमिऩ्ऱिक्के
४२तमाहोबिल-यतिः
पासुरङ्गळुक्कु - कीऴ्च्चॊऩ्ऩ श्लोकङ्गळुक्कु, मूलमाऩ श्रुतियिल् - ‘‘न खलु भागवता यमविषयं गच्छन्ति’’ ऎऩ्गिऱ श्रुतियिल्,
लघु-दण्डः
विश्वास-प्रस्तुतिः
वेल् इट्टुप् पाय+++(→हाय्)+++ वेण्डुमदु
मुळ्ळिट्टुप् पाय्न्दु कऴियुम्
ऎऩ्गिऱ कणक्किले
+++(अन्धता-स्थानत्तिल्)+++ काणन्,
+++(द्वि-पाद-हति-स्थानत्तिल्)+++ खञ्जन् ऎऩ्ऱु
मुदल्-आगव्-ओदुगिऱव्+++(=पठित)+++ इङ्ग्-उऱ्ऱैय्+++(=युक्त)+++–उप-क्लेश-मुखत्ताले
शिखैय् अऱुक्कुम् विरगुगळै+++(=कौशलान्)+++ मुन्न् इट्टु
नीलमेघः (सं)
कुन्त-वेधन-निवर्त्यस्य
कण्ट-कवेधेन निवृत्तिर्
इति न्यायेन
“+++(अन्धता-स्थाने)+++ काणः, +++(द्वि-पाद-हति-स्थाने)+++ खञ्जः” इत्य्-आद्याम्नातैहिकोपक्लेश-मुखेन,
शिखा-कर्तकोपायान् अवलम्ब्य
[[१४३]]
English
(They will be punished in this life itself here)
on the analogy of one (who is dear) being punished with the prick of a thorn
instead of being stabbed with a spear.
(but) they are punished with the blindness of an eye,
or the lameness of a leg,
or some such thing
and thus relieved of their burden (of sin).
Español
(Serán castigados en esta vida aquí)
Sobre la analogía de uno (que es querido) siendo castigado con el pinchazo de una espina
en lugar de ser apuñalado con una lanza.
(pero) son castigados con la ceguera de un ojo, o la cojera de una pierna, o algo así y así aliviado de su carga (del pecado).
लक्ष्मीपुर-श्रीनिवासः (सं)
काणत्व-खञ्जत्वादि-लक्षणोपक्लेश-रूप-पापनिवर्तकोपायान् पुरस्कृत्य
मूलम्
वेलिट्टुप्पाय वेण्डुमदु मुळ्ळिट्टुप्पाय्न्दु कऴियुमॆऩ्गिऱ कणक्किले काणन् खञ्जन् ऎऩ्ऱु मुदलागवोदुगिऱ विङ्गुऱ्ऱैयुपक्लेशमुखत्ताले सिगैयऱुक्कुम् विरगुगळै मुन्निट्टु
४२तमाहोबिल-यतिः
वेलिट्टुप् पाय वेण्डुमदु - वेलायुदत्ताले प्रहरिक्कवेण्डुमपराधम्, मुळ्ळिट्टुप् पाय्न्दु कऴियुम् - मुळ्ळाले प्रहरित्तुक् कऴिन्दु पोम्। ऎऩ्गिऱ कणक्किले - ऎऩ्गिऱ रीदियिले। काणऩ् - ऒरु कण् कुरुडऩ्; खञ्जऩ् - मुडवऩ्; ऎऩ्ऱु मुदलागवोदुगिऱ -
‘‘(न खलु भागवता यमविषयं गच्छन्ति ।) इहैवैषां केचिद् उपक्लेशा भवन्ति -
खञ्जा भवन्ति, काणा भवन्ति, अविधेयपुत्रा भवन्ति, अविधेयभार्या भवन्ति’’
इत्यादि श्रुतिगळिले सॊल्लप्पडुगिऱ। सिगैयऱुक्कुम् विरगुगळै - पाबङ्गळुडैय फलजनकत्वशक्तिरूपशिखैयै छेदनम् पण्णुम् उबा यङ्गळै,
विश्वास-प्रस्तुतिः
सर्वेश्वरन् क्षमा-प्रेम-दया-वात्सल्यङ्गळाले
तणिन्द+++(=रुद्ध)+++-प्रतापत्तैय् उडैयनाय्
मिगवुम्+++(=अधिकं)+++ दण्डिक्क-वेण्डुम् अपराधत्तुक्कु
नीलमेघः (सं)
सर्वेश्वरः क्षमा-प्रेम-दया-वात्सल्यादिभिः शान्त-प्रतापः सन्
अधिक-दण्डन-प्रयोजकस्यापराधस्य कृते
English
The Supreme Lord, being possessed of forgiveness, kindness, compassion and over-flowing love,
relents in His anger (and protects the prapanna after a light punishment in this very life for his offence.)
Español
El Señor Supremo, poseído de perdón, amabilidad, compasión y amor excesivo,
cede en su ira
(y protege a la Prapanna después de un castigo ligero
en esta vida por su ofensa).
लक्ष्मीपुर-श्रीनिवासः (सं)
क्षमाप्रेमदयावात्सल्यादिना मन्दीभूतप्रतापः
मूलम्
क्षमाप्रेमदयावात्सल्यङ्गळाले तणिन्द प्रतापत्तैयुडैयनाय् मिगवुम् दण्डिक्कवेण्डुमपराधत्तुक्कु
४२तमाहोबिल-यतिः
तणिन्द - मन्दीभूतमाऩ। सर्वेश्वरऩ् इवऩ्बक्कल् पण्णुम् स्वल्पदण्डनादि कळुक्कु दृष्टान्तम् काट्टुगिऱार् मिगवुमित्यादिना ।
विश्वास-प्रस्तुतिः
सेव्यन् आऩ सार्वभौमन्
अडैयाळक्+++(म्=चिह्न)+++-कारर्+++(→धारक)+++, अन्तः-पुर-परिजन, कूनर्+++(=कुब्जाः)+++, कुऱळर्+++(=वामनाः)+++, कुमारर्गळ् विषयत्तिल्
अपराधङ्गळुक्क् ईड् आगवुम्,
अन्तर्-अङ्गत्वादि–तारतम्यत्तुक्क् ईड् आगवुम्,
संबन्धानृशंस्यादिगळाले प्रीति नडक्कच् चॆय्देय्
नीलमेघः (सं)
यथा सेव्यः सार्वभौमः
चिह्न-धारक–अन्तः-पुर-परिजन–कुब्ज-वामन-कुमार-विषये
अपराधानुगुणम् अन्तरङ्गत्वादि-तारतम्यानुगुणं च
संबन्धानृशंस्यादिभिः प्रीतौ प्रवर्तमानायां सत्याम् एव,
English
An emperor, who is to be duly served,
punishes his attendants
like those who carry the umbrellas, the servants of the harem like the hunchbacks and the dwarfs and so also the princes,
in proportion to their offences
and (also) to such things as their closeness to Him.
(He punishes them) for having committed offences,
in spite of his affection to them due to their relationship and His goodness.
Español
Un emperador, que debe ser debidamente ,
castiga a sus asistentes
Al igual que aquellos que llevan los paraguas,
los sirvientes del harén, los jorobos, y los enanos y, por lo tanto, los príncipes,
en proporción a sus delitos
y (también) a las cosas como su cercanía con él.
(Los castiga) por haber cometido delitos,
a pesar de su affection to them due to their relationship and His goodness.
मूलम्
सेव्यनान सार्वभौमन्, अडैयाळक्कारर् अन्तः पुरपरिजन कूनर् कुऱळर् कुमारर्गळ् विषयत्तिलपराधङ्गळुक्कीडागवुम्, अन्तरङ्गत्वादितारतम्यत्तुक्कीडागवुम्, संबन्धानृशंस्यादिगळाले प्रीति नडक्कच् चॆय्देय्
४२तमाहोबिल-यतिः
सेव्यऩाऩ - सेवायोग्यऩाऩ, सौजन्यशालियाऩ ऎऩ्ऱबडि। अडैयाळक्कारर् - राजचिह्नमाऩ छत्रचामरादिगळै धरिक्कुम् ऊऴियक्कारर्गळ्। अथवा इवर्गळ् राजसेवकर्गळ् ऎऩ्ऱु उलगमऱियुम्बडि अक्षरपूर्णमाऩ रजतादिगळाल् सॆय्यप्पट्ट पिल्लैगळै धरिक्किऱ सेवकर् ऎऩ्ऩवुमाम्। अन्तःपुरपरिजनम् - अन्तःपुरत्तिऱ्कुप् पणिविडै सॆय्युम् परिचारकजनम्। कूऩर् - वळैन्द मुदुगैयुडैयवर्, कुऱळर् - कुळ्ळर्, इवर्गळ् राजाविऩुडैय विनोदार्थम् अन्तःपुरत्तिल् वसिप्पार्गळिऱे। कुमारर्गळ् - राजगुमारर्गळ्। अपराधङ्गळुक्कीडागवुम् - तत्तदपराधानुगुणमागवुम्, अन्तरङ्गत्वादितारतम्यत्तुक्कीडागवुमिति । आदिपदादात् बहिरङ्गत्वपरिग्रहः, अथवा अत्यन्तान्तरङ्गत्वपरिग्रहः । राजाविऱ्कुम् राजमहिषिक्कुम् साक्षात्ताग अभ्यञ्जनोद्वर्तनचन्दनकुसुमादिसमर्पणम् पण्णुमवर्गळ् अन्तरङ्गर्; सद्वारकमागक् कैङ्गर्यम् पण्णुमवर्गळ् बहिरङ्गर् ऎऩ्ऱु अन्तरङ्गत्वबहिरङ्गत्वमुम् अदिलेये तारतम्यङ्गळुम् लोकसिद्धमिऱे। सम्बन्धानृशंस्यादिगळाले इति । सम्बन्धः – पुत्रत्वादिः । आनृशंस्यं – घातुकत्वाभावः । मार्दवमिति यावत् । आदिपदेन दयापरिग्रहः, प्रीति नडक्कच्चॆय्दे इति । सम्बन्धिकळ् विषयत्तिल् अप्रीतिपण्णि दण्डिक्कक्कूडुमोवॆऩ्ऱु शङ्गियामैक्काग प्रीति नडक्कच्चॆय्दे ऎऩ्ऱदु। सम्बन्धिकळिडत्तिल् अप्रीतियाले दण्डिक्किऱदऩ्ऱु; सम्बन्धत् ताल् ऒरु पक्कम् प्रीति नडक्कच्चॆय्देये क्षमैगॊळ्ळुवदऱ्काग दण्डिक्किऱ तॆऩ्ऱु करुत्तु;
विश्वास-प्रस्तुतिः
अवर्गळ् तप्पिनदुक्कु क्षमै-गॊळ्ळुगैक्क् आगवुम्,
+++(इन्-)+++मेलैक्कुम् शिक्षैय् आगैक्क् आगवुम्,
नीलमेघः (सं)
तैः कृतस्यापराधस्य कृते
क्षमा-याचनार्थम्
अग्रेऽपि शिक्षार्थञ्च
English
(He punishes them) so that they may obtain pardon for their offences
and know that, in future, they may not offend (in the same manner).
Español
(Los castiga) para que puedan obtener perdón por sus delitos
y saber que, en el futuro, no pueden ofender (de la misma manera).
मूलम्
अवर्गळ् तप्पिनदुक्कु क्षमैकॊळ्ळुगैक्कागवुम्, मेलैक्कुम् शिक्षैयागैक्कागवुम्
४२तमाहोबिल-यतिः
अदैयरुळिच्चॆय्गिऱार् अवर्गळ् तप्पिऩदुक्कु क्षमैगॊळ्ळुगैक्कागवुमिति । प्रपन्न विषयत्तिल् काणत्वादिरूपमाऩ अपराधफलम् वन्द पिऱगु प्रायश्चित्तिरूपक्षापणमनपेक्षितमागैयाल् इदु दृष्टान्तमात्रविषयम्। मेलैक्कुम् शिक्षैयागैक्कागवुम् - स्वल्पदण्डऩैयुम् सॆय्याविडिल् मेलुम् इप्पडिये अपराधम् सॆय्वाऩ्, स्वल्पदण्डनम् सॆय्दाल् इदै निऩैत्तु मेले अपराधम् सॆय्याऩ्। आगैयाले मेले सॆय्य प्रसक्तमाऩ अपराधत्तिऱ्कुम् इदुवे शिक्षै यागुमॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
मुखङ् कॊडादेय् इरुत्तल्,
सम्मट्टिय्+++(=चर्म्म-यष्टि)+++ इट्ट् अडित्तल्,
तळ्ळु-वित्तल्,
वासलिले तगै+++(=स्थगितं)+++-वित्तल्,
सिऱिदु+++(←चिरु←किरु)+++ नाळ् सेवैयै विलक्कि+++(=अवलक्ष्य)+++ विडुदल् सॆय्युमाप् पोले
नीलमेघः (सं)
मुख-दर्शनाप्रदान–कशा-ताडन–
गल-हस्तिका-प्रयोग–द्वार-निरोधन–
किञ्चित्-कालिक-सेवा-त्याजनानि करोति
English
The punishments are such as the following:
averting his face from them,
whipping,
getting them driven out,
keeping them outside the gates
and suspension for a short time.
Español
Los castigos son tales como los siguientes:
aprender su rostro de ellos,
flagelación,
sacarlos,
Mantenerlos fuera de las puertas
y suspensión por un corto tiempo.
मूलम्
मुगङ्गॊडादेयिरुत्तल्, सम्मट्टियिट्टडित्तल्, तळ्ळुवित्तल्, वासलिले तगैवित्तल्, सिऱिदु नाळ् सेवैयै विलक्किविडुदल् सॆय्युमाप्पोले
४२तमाहोबिल-यतिः
लघुदण्डऩैगळैक् काट्टुगिऱार् मुगङ्गॊडादे यिरुत्तलित्यादिना । मुगङ्गॊडादेयिरुत्तल् - पराङ्मुखऩायिरुक्कै। सम्मट्टि - मऴुङ्गिऩ कशादिगळ्। तळ्ळुवित्तल् - इतरऩैक्कॊण्डु कऴुत्तिल् कैयैक् कॊडुत्तु तळ्ळुम्बडि सॆय्दल्। वासलिले तगैवित्तल् - तऩ् गृहत्तिऩुळ्ळे वरवॊट्टामल् गृहत्तिऱ्कु वॆळियिलेये निऱुत्ति वैत्तल्। सिऱिदु नाळ् सेवैयै विलक्किविडुदल् - स्वल्बगालम् सेवाविच्छेदम् पण्णि वैत्तल्।
विश्वास-प्रस्तुतिः
+++(राम-दण्डित-)+++काक-न्यायत्तालेय्
ऒरु कण्ण्-अऴिवालेय्
इव्व् आश्रितरै रक्षित्तु विडुम्.
नीलमेघः (सं)
तथा +++(राम-दण्डित-)+++काक-न्यायेन
किञ्चिल् लघु-दण्ड-करणेन
इमान् आश्रितान् रक्षति ।
English
Similarly (Iśvara) punishes the prapanna,
as Śrī Rāma did in the case of Kakasura
by making him lose an eye and thus protects him.
Español
Del mismo modo (iśvara) castiga a la prapanna,
Como hizo Śrī Rāma en el caso de Kakasura
Al hacer que pierda un ojo y así lo proteja.
मूलम्
काकन्यायत्ताले यॊरु कण्णऴिवाले यिव्वाश्रितरै रक्षित्तुविडुम्.
४२तमाहोबिल-यतिः
प्रपन्नविषयत्तिल् लोकदृष्टान्तम् सॊल्ललामोवॆऩ्ऩ प्रपन्नन्यायत्तैये काट्टु किऱार् काकन्यायत्ताले इति । आर्द्रापराधियाऩ कागविषयत्तिल् ऒरु कण्णै अबहरित्त प्रकारत्ताले ऎऩ्गै। ऒरु कण्णऴिवाले - ऒरु लघुदण्डत्ताले। इव्वाश्रितरै रक्षित्तुविडुमिति । खञ्जत्वादिप्रदानम् रक्षणहेतुप्रभेदमॆऩ्ऱबडि।
अन्यादृशाभियुक्त-वाक्य-तात्पर्यम्
विश्वास-प्रस्तुतिः
इप्पडि मृदु-प्रकृतिगळै क्षमैगॊळ्ळप्-पण्णु-वित्तल्
कठिन-प्रकृतिगळुक्कु शिक्षा-रूपमान दण्ड-विशेषम् पण्णुदल्+++(=माडुत्ता)+++
सॆय्गिऱव् इडमुम्
पूर्व-प्रपत्ति-फलम् आऩ क्षमैयिन् प्रकार-भेदम् ऎऩ्ऱु +++(5)+++
शिक्षकन्-आऩ-शेषि-पक्कलिले कृत-ज्ञतै-नडक्कैक्क् आग
बुद्धि-पूर्वोत्तराघत्तैयुम् क्षमिक्कुम्
ऎऩ्ऱु सिलर् सॊन्नार्गळ्.
नीलमेघः (सं)
इत्थं मृदु-प्रकृतीनां क्षमा-याचने प्रवर्तनं
कठिन-प्रकृतीनां शिक्षा-रूप-दण्ड-विशेष-विधानं च
पूर्व-प्रपत्ति-फल-भूतायाः क्षमायाः प्रकार-भेद
इति शिक्षक-शेषि-विषये कृत-ज्ञतानुवर्तनार्थम्
‘बुद्धि-पूर्वाघम् अपि क्षाम्येत्’ इति केचिद् ऊचुः ।
English
Directing those that are gentle to obtain pardon (by atonement)
and punishing those that are tough by nature for the sake of correction
are of the nature of the Lord’s forgiveness,
which is a consequence of their prapatti that preceded it.
One should therefore feel grateful to the Lord for this correction.
To emphasise this point,
some said that the Lord would pardon even those sins that are committed deliberately.
(They did not mean to say that deliberate offences would be pardoned without any punishment).
Español
Dirigiendo a aquellos que son gentiles para obtener perdón (por expiación)
y castigar a aquellos que son difíciles por naturaleza en aras de la corrección
son de la naturaleza del perdón del Señor,
lo cual es una consecuencia de su Prapatti que lo precedió.
Por lo tanto, uno debe sentirse agradecido al Señor por esta corrección.
Para enfatizar este punto,
Algunos dijeron que el Señor perdonaría incluso los pecados que se cometen deliberadamente.
(No quisieron decir que los pecados deliberados se perdonarían sin ningún castigo).
लक्ष्मीपुर-श्रीनिवासः (सं)
भगवान् लघुना दण्डेन संरक्षति । एवं-करणम् अपि पूर्व-प्रपत्ति-फली-भूत-क्षमा-प्रकार-भेद इति भगवति कृतज्ञताम् एव परिपोषयेत् ॥
मूलम्
इप्पडि मृदु-प्रकृतिगळै क्षमैगॊळ्ळप्-पण्णु-वित्तल्
कठिन-प्रकृतिगळुक्कु शिक्षारूपमान दण्डविशेषम् पण्णुदल् सॆय्गिऱविडमुम् पूर्वप्रपत्तिफलमान क्षमैयिन् प्रकारभेदम् ऎऩ्ऱु शिक्षकनान शेषि पक्कलिले कृतज्ञतै नडक्कैक्काग बुद्धिपूर्वोत्तराघत्तैयुम् क्षमिक्कुम् ऎऩ्ऱु सिलर् सॊन्नार्गळ्.
४२तमाहोबिल-यतिः
बुद्धिपूर्वोत्तराघत् तैयुम् मोक्षार्थप्रपत्तियिऩालेये क्षमिक्कुमॆऩ्ऱु सिल अभियुक्तर्गळ् सॊऩ्ऩदऱ्कु तात्पर्यमॆऩ्ऩवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्पडि मृदुप्रकृतिकळै इत्यादिना । मृदुप्रकृतिकळै - अपराधत्तिल् अनुतापोपरमादिगळ् वरुम्बडियाऩ मृदुस्वभावमुळ्ळवर् कळै। कठिनप्रकृतिकळुक्कु - अपराधत्तिल् अनुतापादिगळिल्लाद कठिनस्वभाववर्गळुक्कु क्षमैयिऩ् प्रकारभेदमित्यादि । प्रायश्चित्तत्तिल् मूट्टुगिऱदुम् खञ्जत्वादिप्रदानमुम्, पूर्वप्रपत्तिवश्यऩाऩ भगवाऩुडैय क्षमाभेदमॆऩ्ऱु ऎण्णि अवऩिडत्तिल् कृतज्ञतै पण्ण वेण्डुमॆऩ्बदे अभियुक्तर् पासुरत्तिऱ्कु अभिप्रायमेयॊऴिय बुद्धिपूर्वोत्तराघत्तिल् प्रायश्चित्तम् वेण्डामॆऩ्ऱो, खञ्जत्वादिगळ् वारादॆऩ्ऱो अभिप्रायमिल्लै यॆऩ्ऱबडि।
प्रपत्ति-साफल्ये विलम्बः
English
PRAPATTI WILL NEVER BE IN VAIN :
Español
Prapatti nunca será en vano:
विश्वास-प्रस्तुतिः
प्रारब्ध-कर्मत्तिल् पापांशम् बोले
बुद्धि-पूर्वोत्तराघम् प्रायश्-चित्तम् पण्णाद–पोदु
+++(लघु-दण्डनेन)+++ स-फलम् आनालुम्
पण्णिन प्रपत्ति मोक्षङ् कॊडाद् ऒऴियुमोव्
ऎऩ्ऱु शङ्किक्कव् ऒण्णादु;
नीलमेघः (सं)
प्रारब्ध-कर्मणि पापांशस्येव
बुद्धि-पूर्वोत्तराघस्य प्रायश्चित्ताकरणे
+++(लघु-दण्डनेन)+++ साफल्यावश्यम्भावेऽपि
कृता प्रपत्तिः मोक्षम् अदत्त्वैव हीयेतेति न शङ्कनीयम् ।
English
It should not be thought that,
because sins committed deliberately after prapatti and not atoned for
would be followed by their consequences,
like that part of prārabdha karma which is of the nature of sin,
the prapatti performed before would not yield mokṣa.
Español
No debe ser pensado que,
Porque los pecados se cometieron deliberadamente después de Prapatti y no he sido expiado
sería seguido por sus consecuencias,
como esa parte del karma prārabdha que es de la naturaleza del pecado,
El Prapatti realizado antes no produciría mokṣa.
मूलम्
प्रारब्धकर्मत्तिल् पापांशम्पोले बुद्धिपूर्वोत्तराघम् प्रायश्चित्तम् पण्णाद-पोदु सफलमानालुम् पण्णिन प्रपत्ति मोक्षङ्गॊडादॊऴियुमोवॆऩ्ऱु शङ्किक्कवॊण्णादु;
४२तमाहोबिल-यतिः
इप्पडि बुद्धि पूर्वोत्तराघत्तै क्षमियाऩागिल् प्रायश्चित्तम् पण्णाद पोदु पण्णिऩ प्रपत्तिक्कु फलम् वारादो ऎऩ्ऩुम् शङ्गैयै निरसनम् पण्णुगिऱार् प्रारब्धकर्मत्तिलित्यादियाल्। प्रारब्धकर्मत्तिल् - अभ्युपगतप्रारब्धकर्मत्तिल्। पापांशम् पोले इति । पापांशम् ऎप्पडि देहावसानत्तिऱ्कुळ्ळेये दुःखानुभवादिगळै उण्डु पण्णि सफलमागुमो, अप्पडिये ऎऩ्ऱबडि। सफलमाऩालुम् - खञ्जत्वादिगळै उण्डुबण्णि सफलमाऩालुम्। पूर्वप्रपत्तियिरुक्कच्चॆय्देयुम् अदै अनादरित्तु खञ्जत्वादिस्वल्पफलङ्गळैयुण्डुबण्णि सफलमाऩालुमॆऩ्ऱबडि। इव्वळवाल् प्रपत्तिविद्यापेक्षया बुद्धिपूर्वोत्तराघत्तिऱ्कु प्राबल्यम् तोऱ्ऱुगैयाल् ब्रह्महत्यामहापातकादिरूपमाऩ उत्तराघङ्गळ् नेर्न्दाल् पण्णिऩ प्रपत्तियुम् प्रायश्चित्तम् पण्णादबोदु निष्फल मामो वॆऩ्ऱु शङ्किक्कक्कूडादॆऩ्गिऱार् पण्णिऩ प्रपत्ति इत्यादिना ।
विश्वास-प्रस्तुतिः
पॆरुङ्गायम्+++(=asafoetida)+++ वैत्त+++(=स्थापित)+++ मरङ्गळुक्कु
स्थलादि-विशेषङ्गळाले
वाट्टत्तुक्कु+++(=शोष्टुं)+++ काल-तारतम्यम् उळ्ळ-मात्रम् +++(5)+++
नीलमेघः (सं)
मूल-निक्षिप्त-हिङ्गुकानां वृक्षाणां
स्थलादि-विशेषैः शोषणस्य काल-तारतम्यं भवतीत्य् एतावद् एव +++(5)+++
English
When asafoetida is applied to the root of a tree for making it wither,
the tree is sure to wither sooner or later,
according to the nature of the soil and other conditions;
(but there is no doubt that it will wither;
it will do so, perhaps after a little more time).
Español
Cuando asafoetida se aplica a la raíz de un árbol para que se marchite,
El árbol seguramente se marchitará tarde o temprano,
Según la naturaleza del suelo y otras condiciones;
(Pero no hay duda de que se marchitará;
Lo hará, tal vez después de un poco más de tiempo).
मूलम्
पॆरुङ्गायम् वैत्त मरङ्गळुक्कु स्थलादिविशेषङ्गळाले वाट्टत्तुक्कु कालतारतम्यमुळ्ळमात्रम्;
४२तमाहोबिल-यतिः
पॆरुङ् गायमिति । लोकत्तिल् मरङ्गळ् पट्टुप्पोगवेणुमॆऩ्गिऱ ऎण्णत्ताले वेरिल् पॆरुङ्गायम् वैप्पार्गळ्। वैत्तमरङ्गळॆल्लाम् पट्टुप्पोगु मॆऩ्बदिल् सन्देहमिल्लै। आऩाल् आऱ्ऱङ्गरैयिलुम् जलम् तङ्गुम् प्रदेशत्तिलुम् उळ्ळ मरङ्गळिल् वैत्तालुम्, वर्षाकालत्तिल् वैत्तालुम्, देशभेदत्तालुम् कालभेदत्तालुम् वाट्टत्तिऱ्कु विळम्बमुण्डु। वेऱु देशकालङ्गळिल् वैत्ताल् अविळम्बेन वाट्टमुण्डागुम्। अव्वळवे इङ्गुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इङ्गुम् इवर्गळ् संसारत्तिन् उडैय निश्-शेष-निवृत्ति-पिऱक्कैक्कु
विळंबाविळंब-वैषम्यमेय् उळ्ळदु.
नीलमेघः (सं)
अत्राप्य् एषां संसारस्य निःशेष-निवृत्त्य्-उत्पतौ विलम्बाविलम्ब-वैषम्यम् एव भवति ।
English
So also in the case of these prapannas who have committed sins deliberately,
there will be difference only with regard to the delay
in the complete release from saṁsāra.
Español
Así también en el caso de estas Prapannas
que han cometido pecados deliberadamente,
Habrá diferencia solo con respecto al retraso
En el lanzamiento completo de Saṁsāra.
मूलम्
इङ्गुमिवर्गळ् संसारत्तिनुडैय निश्शेषनिवृत्ति पिऱक्कैक्कु विळंबाविळंबवैषम्यमेयुळ्ळदु.
आयुः
विश्वास-प्रस्तुतिः
इद्-देहानन्तरम् मोक्षम् पॆऱ-वेणुम् ऎऩ्ऱ् अपेक्षित्तालुम्
अनियतायुस्सुक्कळ् आय्, विळंबाक्षमर् आय् इरुप्पार्क्क्
आयुर्-वद्धियाले+++(=वृद्धितः)+++ विळंबम् वरुम्.
नीलमेघः (सं)
एतद्-देहानन्तरं मोक्षः प्राप्तव्य
इत्य्-अपेक्षितत्वेऽपि, अनियतायुषां सतां विलम्बाक्षमाणाम्
आयुर्-वृद्ध्या विलम्बो भवति ।
English
If they desire to have mokṣa at the end of this life
and cannot brook delay
and if the period of their life-time is not previously fixed, there will be delay in mokṣa
by the life-time being extended.
Español
Si desean tener mokṣa al final de esta vida
y no se puede tolerar el retraso
Y si el período de su vida no se fija previamente,
habrá retraso en Mokṣa
por el tiempo de vida extendido.
मूलम्
इद्देहानन्तरम् मोक्षम् पॆऱवेणुमॆऩ्ऱ पेक्षित्तालुमनियतायुस्सुक्कळाय्विळंबाक्षमरायिरुप्पार्क्कायुर्वद्धियाले विळंबम् वरुम्.
४२तमाहोबिल-यतिः
इन्द देहावसानत्तिल् मोक्षम् वेण्डुमॆऩ्ऱु कोलिऩवऩुक्कु विळम्बम् कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इद्देहानन्तरमित्यादिना । देहावसानत्तिल् मोक्षम् केट्पवर्गळ् अनियतायु स्सुक्कळो? नियतायुस्सुक्कळो? (इवऩुक्कु नाऱ्पदावदु वरुषम् गण्ड मुण्डु; अदावदु मरणहेतुवाऩ ग्रहपरिपाकमुण्डु। अदु तप्पिऩाल् ऐम्बदिलुम् अऱुबदिलुम् गण्डङ्गळुण्डु ऎऩ्ऱुम्, अन्दन्द समयङ्गळिल् आयुष्यहोमादिगळैप् पण्णिऩाल् आयुस्सु वृद्धमाम् ऎऩ्ऱु सॊल्लप्पडुमवर्गळ् अनियतायुस् सुक्कळ्। इवऩुक्कु नाऱ्पत्तियिरण्डावदु वयदिल् मरणम्; अदु तप्पादु ऎऩ्ऱु सॊल्लप्पडुमवर्गळ् नियतायुस्सुक्कळ्।)
अदिल् ऎवऩॆऩ्ऱु विगल्बित्तु विळम्बाविळम्बङ्गळै यरुळिच्चॆय्गिऱार् अनियतायुस्सुक्कळायित्यादिना । अपराधम् सॆय्दवऩुक्कु विळम्बम् भोग्यमाऩाल् अदु अवऩुक्कु दण्डऩैयागुमोवॆऩ्ऱु शङ्गि यामैक्काग, विळम्बाक्षमरायिरुप्पार्क्कु ऎऩ्ऱदु। विळम्बम् वरुमिति । परमफलमाऩ मोक्षम्, कडुग वरवेण्डुमॆऩ्ऱु आसैप्पडुमवऩुक्कु अनिष्टमाऩ विळम्बम् वरुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
नियतायुस्सुक्कळुक्कु उळ्ळव् आयुस्सुक्क् उळ्ळे +++(मोक्षम्)+++ फलित्तु-विडुम्.
नीलमेघः (सं)
नियतायुषां विद्यमानायुर्-मध्ये एव फलति ।
English
To those whose period of life-time is already fixed,
prapatti will certainly bear fruit within that time.
Español
A aquellos cuyo período de vida ya está fijo,
Prapatti ciertamente dará fruto dentro de ese tiempo.
मूलम्
नियतायुस्सुक्कळुक्कु उळ्ळ वायुस्सुक्कुळ्ळे फलित्तुविडुम्.
राक्षसीभिः फलानुभवः
English
DISCUSSION OF THE VIEW THAT EVEN DELIBERATE OFFENCES COMMITTED BY A PRAPANNA WILL NOT AFFECT HIM ADVERSELY.
Español
La discusión de la opinión de que
incluso los deliberados ofensas cometidas por una Prapanna
no lo afectarán negativamente.
४२तमाहोबिल-यतिः
नियतायुस्सुक्कळुक्कु इति । अवऩ् ऎव्वळवु पाबम् सॆय्दालुम् अदिऩ् फलत्तै उळ्ळ आयुस्सुक्कुळ्ळेये अनुभवित्तुविट्टु देहावसानत्तिल् विळम्बमऩ्ऱिक्के मोक्षम् पॆऱुवाऩ् ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
“भवेयं शरणं हि वः”(रामायणम् सु.का. 58-90)
ऎऩ्ऱ पिन्बुम् उण्डान राक्षसिगळुडैय बुद्धि-पूर्वापचारङ्गळ्
“मर्षयामीह दुर्बला”(रामायणम् यु.का. 116-40)
“पापानां वा शुभानां वा
वधार्हाणां प्लवङ्गम”(रामायणम् यु.का. 116-44)ऎऩ्गिऱप् पडिये+++(=प्रकारेण)+++ पिराट्टिक्कु+++(=उदारायै)+++ क्षमा-विषयम् आयिऱ्ऱ् इल्लैयोव्
ऎन्निल्;
नीलमेघः (सं)
“भवेयं शरणं हि वः”
इत्य्-उक्त्य्-अनन्तरम् अपि जाता राक्षसीनां बुद्धि-पूर्वापचाराः,
“मर्षयामीह दुर्बला”,
“10 पापानां वा शुभानां वा
वधार्हाणां प्लवङ्गम !”इत्य्-उक्त्या श्री-जानक्याः क्षमा-विषया अभवन्न्
इति न किम्?
इति चेत् —
English
It may be asked
“Even after Sītā Devi promised protection to the Rākṣasis by saying
“I will protect you,”
when these Rākṣasis offended her again deliberately,
were their sins not forgiven
when Sītā Devi said, “I forgive their offences as I cannot bear their sufferings”
and “Whether they deserve punishment for their sins
or whether they have not committed any sins (deserving of punishment),
you should pardon them because of your generous Nature –
There is no one that is above fault”?
Español
Se puede preguntar
“Incluso después de que Sītā Devi prometió protección al Rākṣasis diciendo
“Te protegeré” Cuando estos rākṣasis la ofendieron nuevamente deliberadamente,
¿No fueron perdonados sus pecados
cuando sītā Devi dijo: “Perdono sus delitos
ya que no puedo soportar sus sufrimientos”
y “si merecen castigo por sus pecados
o si no han cometido ningún pecado (merecedor de castigo),
Debes perdonarlos por tu naturaleza generosa - ¿No hay nadie que esté por encima de la falla “?
मूलम्
“भवेयं शरणं हि वः”(रामायणम् सु.का. 58-90) ऎऩ्ऱबिन्बुमुण्डान राक्षसिगळुडैय बुद्धिपूर्वापचारङ्गळ् “मर्षयामीह दुर्बला”(रामायणम् यु.का. 116-40) “पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम”(रामायणम् यु.का. 116-44) ऎऩ्गिऱबडिये पिराट्टिक्कु क्षमाविषयमायिऱ्ऱिल्लैयोवॆन्निल्;
४२तमाहोबिल-यतिः
त्रिजटैशरणागतियिल् अन्तर्गतर्गळाय् पिराट्टियाल् स्वीकृतभरर्गळायुमुळ्ळराक्षसिगळिऩ् बुद्धिपूर्वोत्तराघङ्गळ् फलं विना पूर्वप्रपत्तियिऩालेये पिराट्टियिऩ् क्षमाविषयङ्गळायिऱ्ऱऩ्ऱो वॆऩ्ऱु शङ्गित्तु उत्तरमरुळिच्चॆय्गिऱार् भवेयं शरणं हि वः ऎऩ्ऱ पिऩ्बुमित्यादिना ।
ऎऩ्ऱ पिऩ्बु मुण्डाऩ ऎऩ्ऱदाल् राक्षसिगळुडैय भर्त्सनतर्जनादिगळुक्कु उत्तराघत्वम् सूचितम्। राक्षसिगळुडैय बुद्धिपूर्वोत्तराघम् पिराट्टिक्कु क्षमाविषयमायिऱ्ऱॆऩ्बदिल्
प्रमाणम् मर्षयामीह दुर्बला,
पापनां वा शुभानां वा
इति । दुर्बलाऽहं - इवर्गळुडैय हिंसै यैप् पार्क्कवुम् अशक्तैयाऩ नाऩ्, मर्षयामि - सहित्तुक्कॊळ्ळुगिऱेऩ्। पापानं वा – ऎऩ्ऩै मिरट्टिऩदाल् उऩ् बुद्धियाले पाबिगळाऩालुम्, शुभानां वा - रावणऩ्सोऱ्ऱैत् तिऩ्ऱु अवऩ् वार्त्तैयैक् केट्कामलिरादे अवऩ् सॊऩ्ऩबडि ऎऩ्ऩै मिरट्टिऩदाले ऎऩ् बुद्धियाले शुभैकळाऩालुम्। किं शुभत्वाशुभत्व विचारेण? तऩ् अपराधविशेषत्ताले अवर्गळ् वधार्हर्गळायिरुन्दालुम् आर्येण त्वया करुणमेव कार्यम् । न तु काठिन्यम् । ऒव्वॊरुवरिडमुम् गुण दोषविचारम् पण्णिऩोमागिल् ऎल्लोरुम् सापराधिकळागवे तेऱुगैयाल् ऎल्लोरुम् दण्ड्यरागप् प्रसङ्गिक्कु मॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
अव्व् इडत्तिलुम्
अवर्गळुक्कु “तिरुव्-अडि+++(→हनूमान्)+++ नलियप्+++(=पीडितुं) पुगुगिऱार्”
ऎऩ्गिऱ भयम् विळैन्दु
नलिवुक्कु विलक्क्+++(=रोध)+++ उण्ड्-आनप् पडियाले
वाळालेय्+++(=खड्गेन)+++ ओङ्गि+++(=उन्नीय)+++ विडुमाप् पोले
दण्ड-लेशमुम् क्षमैयुम् सिद्धम्.+++(5)+++
नीलमेघः (सं)
तत्रापि तासां
‘श्रीहनूमान् हनिष्यति’ इति भये जाते
पश्चाद् वध-निवारणस्य कृतत्वात्
असिम् उद्यम्य त्याग इव
दण्ड-लेशः क्षमा च सिद्धौ ॥+++(5)+++
English
The answer is as follows:-
Even here, the Rākṣasis were afraid
that Hanuman was about to punish them severely
and were afterwards saved from it.
So there was, as in the raising of the sword (to strike a person),
a slight punishment (fear) and (then ) forgiveness.
Español
La respuesta es la siguiente:-
Incluso aquí, los rākṣasis tenían miedo
que Hanuman estaba a punto de castigarlos severamente
y luego fueron salvados de él.
Entonces hubo, como en el aumento de la espada (para golpear a una persona), Un ligero castigo (miedo) y (entonces) perdón.
मूलम्
अव् विडत्तिलुमवर्गळुक्कु तिरुवडि नलियप्पुगुगिऱारॆऩ्गिऱ भयम् विळैन्दु नलिवुक्कु विलक्कुण्डानप्पडियाले वाळालेयोङ्गि विडुमाप् पोले दण्डलेशमुम् क्षमैयुम् सिद्धम्.
४२तमाहोबिल-यतिः
अव्विडत्तिलुम् - अन्द राक्षसिकळ् विषयत्तिलुम्, इदऱ्कु दण्डलेशमुम् क्षमैयुम् ऎऩ्बदोडन्वयम्। नलियप् पुगुगिऱार् - पीडिक्कप्पोगिऱार्। वाळाले योङ्गि - पयमुऱुत्ति ऎऩ्ऱबडि। वाळाले योङ्गिऩाल् वध्य ऩुक्कु शिरच्छेदम् वरुमो ऎऩ्ऱु भयमुण्डागुमिऱे। विडुमाप्पोले - इप्पोदु क्षमित्तोम्; इऩि इप्पडि सॆय्यलागादॆऩ्ऱु सॊल्लिविट्टु विडु माप्पोले, दण्डलेशमुमित्यादि । तिरुवडि नलियप्पुगुगिऱाऩॆऩ्गिऱ भयमुण्डाऩ ताल् स्वल्पदण्डऩैयुम्, ‘‘कार्यं करुणमार्येण’’ ऎऩ्ऱु सॊऩ्ऩ पिराट्टियाले नलिवुक्कु विलक्कुण्डाऩ पडियाले क्षमैयुम् सिद्धमॆऩ्ऱबडि।
अतिवादाः प्रशंसार्थाः
विश्वास-प्रस्तुतिः
आगैयाल्
प्रपन्ननुक्कु बुद्धि-पूर्वोत्तराघम् लेपियाद्
ऎऩ्ऱु विशेषित्तुच् चॊल्लुवद्
ऒरु प्रमाणम् अऩ्ऱिक्केय् इरुक्क
नीलमेघः (सं)
अतः प्रपन्नस्य बुद्धि-पूर्वाघ-लेपो न भवतीति
विशिष्य प्रतिपादके कस्मिंश्चित् प्रमाणे ऽसत्य् एव,
English
Therefore, when it is sometime stated that even sins committed deliberately by a prapanna would not cling to him,
the statement has no authority in support of it.
Español
Por lo tanto, cuando se dice que incluso los pecados cometidos deliberadamente por una Prapanna
no se aferrarían a él,
La declaración no tiene autoridad en apoyo de la misma.
मूलम्
आगैयाल् प्रपन्ननुक्कु बुद्धिपूर्वोत्तराघम् लेपियातॆऩ्ऱु विशेषित्तुच् चॊल्लुवदॊरु प्रमाणमऩ्ऱिक्केय् इरुक्क
४२तमाहोबिल-यतिः
इप्पडियागिल् बुद्धिपूर्वोत्तराघत्तिलुम् क्षमैकॊळ्ळवेण्डामॆऩ्गिऱ पक्षङ्गळुक्कु गतियॆऩ्ऩ वॆऩ्ऩ? शरण्यऩुडैयवुम् शरणागतियिऩुडैयवुम् प्रभावपरङ्गळाऩ अर्थवादङ्गळाग वेण्डु मॆऩ्गिऱार् आगैयालित्यादिना । आगैयाल् - बुद्धिपूर्वोत्तराद्यत्तिऱ्कु प्रायश्चित्तमुण्डॆऩ्ऱुम्, क्षमैकॊळ्ळाविडिल् शिक्षैयुण्डॆऩ्ऱुम् प्रमाणङ्गळाले स्थापिक्कैयालॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इवनुक्कुप् +++(प्रपत्ति-)+++पिन्बु बुद्धि-पूर्वापराधम् पिऱन्दालुम्
क्षमै कॊळ्ळ वेण्डाव्
ऎऩ्ऱुम्,
नीलमेघः (सं)
अस्य +++(प्रपत्तेः)+++ पश्चात् बुद्धि-पूर्वाघे जातेऽपि
क्षमा न याचनीयेति,
English
It is also sometimes stated that the prapanna
need not atone for his sins
even when he has committed them deliberately,
Español
A veces también se dice que el Papanna No necesita expiar sus pecados Incluso cuando los ha cometido deliberadamente,
मूलम्
इवनुक्कुप् पिन्बु बुद्धिपूर्वापराधम् पिऱन्दालुम् क्षमै कॊळ्ळ वेण्डावॆऩ्ऱुम्,
४२तमाहोबिल-यतिः
अप्पक्षङ्गळै उपन्यसिक्किऱार् इवऩुक्कित्यादिना ।
विश्वास-प्रस्तुतिः
क्षमै कॊळ्ळा-विट्टालुम् शिक्षा-रूप-दण्ड-विशेषम् इल्लैय्
ऎऩ्ऱुम्,
नीलमेघः (सं)
क्षमा-याचनाभावे ऽपि शिक्षण-रूप-दण्ड-विशेषो नेति,
English
and that, even if he has not atoned for them,
there will be no punishment by way of teaching him a lesson.
Español
y eso, incluso si no ha expiado por ellos, No habrá castigo al enseñarle una lección.
मूलम्
क्षमै कॊळ्ळाविट्टालुम् शिक्षारूपदण्डविशेष मिल्लैयॆऩ्ऱुम्,
विश्वास-प्रस्तुतिः
“विलम्बाक्षमरुक्कुम् परम-फलत्तुक्कु विळंबम् वाराद्” ऎऩ्ऱुम्,
नीलमेघः (सं)
विलम्बाक्षमाणां परमफलस्य विलम्बो न भवतीति,
English
It is sometimes maintained also
that when such offences have been committed,
there will be no delay in the attainment of the supreme goal
even for those who are impatient of delay
Español
A veces se mantiene también
que cuando se han cometido tales delitos,
No habrá demora en el logro de la meta suprema
Incluso para aquellos que están impacientes por la demora
मूलम्
विळंबाक्षमरुक्कुम् परमफलत्तुक्कु विळंबम् वारादॆऩ्ऱुम्,
विश्वास-प्रस्तुतिः
“प्रारब्ध-सुकृत-विशेषादिगळाले वरुम् इङ्गुऱ्ऱ कैङ्कर्यत्तुक्कु
विच्छेद-सङ्कोचङ्गळ् वाराद्” ऎऩ्ऱुञ्
नीलमेघः (सं)
प्रारब्ध-सुकृत-विशेषादि-निबन्धनस्येहत्य-कैङ्कर्यस्य विच्छेद-सकोचौ न भवत
इति
English
and that there will be no intermission or diminution
in the services which have come to a man
as the result of meritorious karma in the past bearing fruit in this life.
Español
y que no habrá intermedio ni disminución
en los servicios que han llegado a un hombre
Como resultado del karma meritorio en el pasado
con frutos en esta vida.
मूलम्
“प्रारब्ध-सुकृत-विशेषादिगळाले वरुम् इङ्गुऱ्ऱ कैङ्कर्यत्तुक्कु विच्छेद-सङ्कोचङ्गळ् वाराद्” ऎऩ्ऱुञ्
विश्वास-प्रस्तुतिः
चोल्लुगिऱ पक्षङ्गळ्
शरण्यनुडैय गुणङ्गळैयुम्,
शरणागतियिनुडैय प्रभावत्तैयुञ्
चॊल्लुगैक्कागव् अत्तनै.
नीलमेघः (सं)
चोच्यमानाः पक्षाः
शरण्य-गुणानां शरणागति-प्रभावस्य च प्रतिपादनार्थं प्रवृत्ता इत्येव [ तत्त्वम् ]।
English
These propositions maintained by some
(should not be taken as literally true);
they are made just to glorify the attributes and qualities of the Saviour
and the power of prapatti.
Español
Estas proposiciones mantenidas por algunas
(no debe tomarse como literalmente cierto);
Están hechos solo para glorificar los atributos y cualidades del Salvador
y el poder de Prapatti.
मूलम्
प्रारब्धसुकृतविशेषादिगळाले वरुमिङ्गुऱ्ऱ कैङ्कर्यत्तुक्कु विच्छेदसङ्कोचङ्गळ् वारादॆऩ्ऱुञ्चॊल्लुगिऱ पक्षङ्गळ् शरण्यनुडैय गुणङ्गळैयुम् शरणागतियिनुडैय प्रभावत्तैयुञ् चॊल्लुगैक्कागवत्तनै.
विश्वास-प्रस्तुतिः
इप्पडिय् अल्लाद पोदु
प्रपन्नर् आन पूर्वर्गळ्-उडैय +++(प्रपत्त्य्-उत्तर-)+++अनुष्ठान–परम्-परैक्कुम्
प्रपन्नरैप् पऱ्ऱवे+++(=पडुव)+++ प्रायश्चित्तम् विधिक्किऱ शास्त्रत्तुक्कुम्
मोक्षम् पॆऱुगैक्कुक्+++(=जातेः)+++ कालङ् कुऱित्तु प्रपत्ति-पण्णादेय् +++(तद् अन्तरैव प्रपद्य)+++
अनुवृत्त-बुद्धि-पूर्वापराधरुम् आय्
विळंबाक्षमरुम् आय् इरुप्पार्क्कु
विळंबञ् चॊल्लुगिऱ प्रमाणङ्गळुक्कुञ्
शेरादु.
नीलमेघः (सं)
अन्यथा प्रपन्नानां पूर्वेषाम् अनुष्ठान-परम्-परायाः,
प्रपन्नम् अधिकृत्यैव प्रायश्-चित्त-विधायकस्य शास्त्रस्य,
मोक्ष-प्राप्त्य्-अर्थं काल-विशेषोद्देश-पूर्वकं प्रपत्तिम् अकृतवताम् +++(प्रपन्नानाम्)+++
अनुवृत्त-बुद्धि-पूर्वापराधानां
विलम्बाक्षमाणां विलम्बस्य प्रतिपादकानां श्रमाणानां
च सांगत्यं न स्यात् ।
English
Otherwise there would be no meaning in the continued tradition of the observance, by previous prapannas, of the code of conduct prescribed for the prapanna,
in the śāstras which prescribe methods of atonement for sins in the case of prapannas,
and in the texts which say that there will be delay in the attainment of mokṣa
for those who did not perform prapatti
indicating the time when they wanted to have it
and are also impatient of delay while sinning deliberately.
Español
De lo contrario, no habría significado en la tradición continua de la observancia,
por Prapannas anteriores, del Código de Conducta prescrito para Prapanna,
en los Śāstras que prescriben métodos de expiación para los pecados en el caso de Prapannas,
y en los textos que dicen que habrá retraso en el logro de Mokṣa
Para aquellos que no realizaron Prapatti
indicando el momento en que querían tenerlo
y también están impacientes por la demora mientras se pecan deliberadamente.
मूलम्
इप्पडिय् अल्लाद पोदु प्रपन्नरान पूर्वर्गळुडैय अनुष्ठानपरम्परैक्कुम् प्रपन्नरैप् पऱ्ऱवे प्रायश्चित्तम् विधिक्किऱ शास्त्रत्तुक्कुम् मोक्षम्बॆऱुगैक्कुक् कालङ् कुऱित्तु प्रपत्तिपण्णादे यनुवृत्तबुद्धिपूर्वापराधरुमाय् विळंबाक्षमरुमायिरुप्पार्क्कु विळंबञ्चॊल्लुगिऱ प्रमाणङ्गळुक्कुञ्जेरादु.
४२तमाहोबिल-यतिः
एतावता इतरपक्षङ् गळुक्कु साधकप्रमाणमिल्लामैयाल्, अन्यपरतैयैच् चॊल्लि विपक्षत्तिल् प्रपन्नर्गळाऩबूर्वर्गळुडैय अनुष्ठानविरोधत्तैयुम्, प्रपन्नरुक्के प्रायश्चित्तम् सॊल्लुगिऱ शास्त्रविरोधत्तैयुम्, विळम्बाक्षमराऩ प्रपन्नरुक्के विळम्बम् सॊल्लुगिऱ प्रमाणविरोधत्तैयुङ् गाट्टुगिऱार् इप्पडियल्लादबोदु इत्यादिना । इप्पडियल्लादबोदु - अन्द पक्षङ्गळॆल्लाम् स्तुतिपरङ्गळॆऩ्ऱु ऒप्पुक्कॊळ्ळादबोदु। प्रपन्नराऩ पूर्वर्गळुडैय अनुष्ठानपरम्परैक्कुमिति । इदऩाल् अद्यतनसम्प्रदायङ्गळैक् काट्टिलुम् प्राचीनमाऩ प्रपन्नर्गळुडैय अनुष्ठानमे प्रबलमॆऩ्ऱु सूचितम्। प्रायश्चित्तम् विधिक्किऱ शास्त्रत्तुक्कुम् - ‘अपायसम्प्लवे सद्यः’ इत्यादिशास्त्रत्तिऱ्कुम्, विळम्बञ्जॊल्लुगिऱ प्रमाणङ्गळुक्कुम् -
‘‘तनू-कृत्याखिलं पापम्
आप्नोति नरश् शनैः’’
इत्यादि प्रमाणङ्गळुक्कुम्।
विश्वास-प्रस्तुतिः
“सर्व-पापेभ्यो मोक्षयिष्यामि”
ऎऩ्ऱु सामान्येन सॊल्लच् चॆय्देयुम्
“प्रायश्चित्तिर् इयं सात्र, यत् पुनश् शरणं व्रजेत्”
ऎऩ्ऱु विशेषिक्कैयाले
बुद्धि-पूर्वोत्तराघत्तुक्कु प्रपत्त्य्-अनन्तरम् प्रायश्चित्तम् आग प्राप्तम् आयिऱ्ऱु
नीलमेघः (सं)
“सर्व-पापेभ्यो मोक्षयिष्यामि”
इति सामान्यत उक्तेऽपि
“प्रायश्चित्तिर् इयं साऽत्र
यत् पुनः शरणं व्रजेत्”
इति विशिष्योक्तत्वात् -
बुद्धि-पूर्वोत्तराघस्य प्रपत्त्य्-अन्तरं प्रायश्-चित्तत्वेन प्राप्तं भवति ।
English
Though it is said as a general statement,
“I will release you from all sins”,
since it is qualified by a passage standing as a special case:
“This atonement consists in the performance of prapatti once again”,
it is evident that the atonement for sins committed deliberately after prapatti
is the performance of another prapatti.
Español
Aunque se dice como una declaración general,
“Te liberaré de todos los pecados”,
Dado que está calificado por un pasaje como caso especial:
“Esta expiación consiste en el rendimiento de Prapatti una vez más”,
Es evidente que la expiación por los pecados cometidos deliberadamente después de Prapatti
es el rendimiento de otro Prapatti.
मूलम्
“सर्वपापेभ्यो मोक्षयिष्यामि” ऎऩ्ऱु सामान्येन सॊल्लच्चॆय्देयुम् “प्रायश्चित्तिरियं सात्र यत्पुनश्शरणंव्रजेत्” ऎऩ्ऱु विशेषिक्कैयाले बुद्धिपूर्वोत्तराघत्तुक्कु प्रपत्त्यनन्तरम् प्रायश्चित्तमाग प्राप्तमायिऱ्ऱु
४२तमाहोबिल-यतिः
ननु “सर्वपापेभ्यो मोक्षयिष्यामि’’ ऎऩ्ऱु सॊल्लुगैयाल् मोक्षार्थप्रपत्तिक्के बुद्धिपूर्वोत्तराघनिवर्तकत्वमुमुण्डॆऩ्ऱु एऱ्पड विल्लैयो? अप्पडियिल्लैयागिल् सर्वशब्दत्तिऱ्कु सङ्कोचम् वेण्डावो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् सर्वपापेभ्यो मोक्षयिष्यामीत्यादिना । विशेषिक्कैयाले इति । सर्वपापेभ्यः ऎऩ्गिऱ सामान्यवचनमे पोदुमायिरुक्क, अपायसम्प्लवे ऎऩ्ऱु बुद्धिपूर्वोत्तराघत्तिल् प्रायश्चित्तम् पण्णवेण्डुमॆऩ्ऱु सॊल्ल आरम्भित्तु, अत्र - इन्द बुद्धिपूर्वोत्तराघत्तिल्, पुनश्शरणं व्रजेदिति यत् – मोक्षार्थप्रपत्ति नडन्दिरुक्कच् चॆय्देयुम्, पुनरपि शरणागति पण्ण वेण्डुमॆऩ्बदु यादॊऩ्ऱुण्डो, सेयं प्रायश्चित्तिः ऎऩ्ऱु विशिष्यबुद्धिपूर्वोत्तराघत्तिऱ्कुमात्तिरम् पुनः शरणागत्यन्तरत्तै विधिक्कैयाले यॆऩ्ऱबडि। प्रपत्त्यन्तरम् - मोक्षार्थप्रपत्तियैक्काट्टिलुम् वेऱुबट्ट पुनः प्रपदनम्।
पुनश्-शरणागति-विधिः सर्व-विषया
विश्वास-प्रस्तुतिः
पुनश्-शरणागतियै विधिक्किऱ वचनत्तै अडियिले
बुद्धि-पूर्वोत्तराघत्तुक्कुम् परिहारम् आगप् प्रपत्ति पण्णादार् विषयत्तिले
नियमित्तालोव्
ऎन्नव् ऒण्णादु+++(=ऒप्पादु)+++
नीलमेघः (सं)
[[१४५]]
पुनश्-शरणागति-विधायकं वचनम्
आदौ बुद्धि-पूर्वोत्तराघ-परिहारस्यापि कृते प्रपत्तिम् अकृतवतां विषये नियम्यताम्
इति वक्तुम् अयुक्तम् ।
English
It cannot be argued that this passage prescribing another prapatti
is only for those who did not perform prapatti to cover also
those subsequent sins that might be committed deliberately.
Español
No se puede argumentar que este pasaje prescribe otro Prapatti
es solo para aquellos que no realizaron Prapatti para cubrir también
Esos pecados posteriores que podrían cometirse deliberadamente.
मूलम्
पुनश् शरणागतियै विधिक्किऱ वचनत्तै अडियिले बुद्धिपूर्वोत्तराघत्तुक्कुम् परिहारमागप् प्रपत्ति पण्णादार् विषयत्तिले नियमित्तालोव् ऎन्नवॊण्णादु
४२तमाहोबिल-यतिः
इन्द विशेषवचनत्तै मोक्षार्थप्रपत्तियिल् बुद्धिपूर्वोत्तराघनिवृत्तियैयुम् सेर्त्तु सङ्कल्पित्तुक्कॊळ्ळाद अधिकारिविशेषत्तिल् नियमिक्कलागादोवॆऩ्ऩ, अदु कूडादॆऩ्गिऱार् पुनश्शरणागतियै इत्यादिना । विधिक्किऱ वचनत्तै - अपायसम्प्लवे ऎऩ्गिऱ वचनत्तै, अडियिले - मोक्षार्थम् प्रपत्तिपण्णुम् कालत्तिलेये, बुद्धिपूर्वोत्तराघत्तुक्कुम् परिहारमाग प्रपत्तिपण्णादार् विषयत्तिले इति । शङ्किक्किऱवर्गळुक्कु अयमभिप्रायः । मोक्षार्थप्रपत्तियै सामान्यमाग सर्वपापनिवृत्त्यर्थम्बण्णुगिऱेऩ् ऎऩ्ऱु सङ्कल्पित्तुप् पण्णलाम्; बुद्धिपूर्वोत्तराघम् सम्भविक्कुमोवॆऩ्ऱु भयमुळ्ळवऩ् सर्वपाप निवृत्त्यर्थं बुद्धिपूर्वोत्तरागनिवृत्त्यर्थञ्च प्रपदनं करिष्ये ऎऩ्ऱु सङ्कल्पित्तुक्कॊण्डुम् पण्णलाम्। अप्पडि पण्णुगिऱवऩुक्कु पूर्वप्रपत्तिये बुद्धिपूर्वोत्तराघत्तिऱ्कुम् प्रायश्चित्तमाम्। अप्पडियऩ्ऱिक्के मोक्षार्थ प्रपत्तिये बुद्धिपूर्वोत्तराघनिवृत्त्यर्थञ्च प्रपदनं करिष्ये ऎऩ्गिऱ सङ्कल्पपूर्वकमनुष्ठितमागिल् बुद्धिपूर्वोत्तराघत्तिऱ्कुम् निवर्तकमामॆऩ्ऱऱियामल् सङ्कल्पकालत्तिल् बुद्धिपूर्वोत्तराघनिवृत्त्यर्थञ्चप्रपदनङ्करिष्येऎऩ्ऱु सेर्त्तु सङ्ङ्कल्पित्तु मोक्षार्थप्रपत्ति पण्णाद अधिकारि विषयत्तिल् उत्तराघम् नेर्न्दाल् अपायंसप्लवे ऎऩ्गिऱ वचनम् पुनः प्रपत्तियै प्रायश्चित्तमाग विधिक्किऱदॆऩ्ऱु ऒदुक्किविडलामॆऩ्ऱु।
विश्वास-प्रस्तुतिः
“बुद्धि-पूर्वोत्तराघत्तैयुम् पऱ्ऱ
प्रपत्ति पण्णल् आम्”
ऎऩ्ऱु विशेषित्तु कण्ठोक्ति पण्णुवद् ऒरु वचनम् उण्डागिलिऱेय्
इप्पडि नियमिक्कल् आवदु.
नीलमेघः (सं)
“बुद्धि-पूर्वोत्तराघं प्रत्यपि प्रपत्तिः कर्तुं युक्ते"ति
विशिष्य कण्ठोक्त्या प्रतिपादकस्य कस्यचिद् वचनस्य सद्-भावे किल
एवं नियमयितुं शक्यम् ।
English
This argument would carry weight, only if there were an explicit statement
that prapatti might be performed
to cover also future sins of a deliberate nature.
(There is none such).
Español
Este argumento llevaría peso,
solo si hubiera una declaración explícita
que Prapatti podría realizarse
para cubrir también los pecados futuros de naturaleza deliberada.
(No hay ninguno así).
मूलम्
बुद्धिपूर्वोत्तराघत्तैयुम् पऱ्ऱ प्रपत्ति पण्णलाम् ऎऩ्ऱु विशेषित्तु कण्ठोक्ति पण्णुवदॊरु वचनमुण्डागिलिऱेय् इप्पडि नियमिक्कलावदु.
४२तमाहोबिल-यतिः
अदु कूडादॆऩ्बदै उपपादिक्किऱार् बुद्धिपूर्वेत्यादिना । ‘‘मामेकं शरणं व्रज, अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि’’ ऎऩ्गिऱ वचनम् सामान्यतः सर्वपापनिवृत्त्यर्थमाऩ मोक्षार्थप्रपत्तियैये विधिक्किऱदु। उत्तराघनिवृत्त्यर्थमागवुम् मोक्षार्थप्रपत्ति सॆय्यलामॆऩ्ऱु विधिप्पदॊरु स्पष्टमाऩ वचनमिल्लै। अप्पडियिल्लामलिरुक्क मोक्षार्थ प्रपत्तियिल् उत्तराघनिवृत्तियैयुम् सेर्त्तु सङ्कल्पिक्कुम् अधिकारि ऒरुवऩॆऩ्ऱुम्, अप्पडि सङ्कल्पित्तु मोक्षार्थप्रपत्तियै अनुष्ठिक्काद अधिकारि ऒरुवऩॆऩ्ऱुम् विभागम् पण् णुवदऱ्के इडमिल्लामलिरुक्क, अपायसम्प्लवे ऎऩ्गिऱ वचनत्तै उत्तराघनिवृत्तियैयुम् सेर्त्तु प्रपत्ति पण्णाद अधिकारिविषयमाग ऒदुक्कलामॆऩ्ऱु सॊल्लुवदु अत्यन्तासङ्गतमॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
“इप्-प्रपत्ति
बुद्धि-पूर्वोत्तराघत्तुक्कुम् परिहारम्”
ऎऩ्ऱ् अऱिन्दाल्
इच् चॆट्टै+++(=लाभं)+++ विडुवारैयुङ्ग् इडैयामैयाले +++(=अवकाश-दानाभावतः)+++
पुनः-प्रपत्ति-वचनं निर्विषयम् आम्.
नीलमेघः (सं)
“इयं प्रपतिर्
बुद्धि-पूर्वोत्तराघस्यापि परिहारिके"ति ज्ञाते सति
अस्यायत्न-लाभस्य (अस्य प्राप्तापरित्यागस्य) उपेक्षका दुर्लभा
इति पुनः-प्रपत्ति-वचनं निर्विषयं स्यात् ।
राजगोपालः (En)
If a man knows that the original prapatti may be made in such a way as to cover also future sins of a deliberate nature, there will be no one who will care to give up this easier method and thus the text prescribing a further prapatti will find none to adopt it.
मूलम्
इप्प्रपत्ति बुद्धिपूर्वोत्तराघत्तुक्कुम् परिहारमॆऩ्ऱऱिन्दाल् इच्चॆट्टै विडुवारैयुङ्गिडैयामैयाले पुनःप्रपत्तिवचनम् निर्विषयमाम्.
४२तमाहोबिल-यतिः
इप्पडि स्पष्टवचनमिल्लाविडिलुम् सामान्यमाऩ सर्वशब्दत्तैक्कॊण्डे मोक्षार्थप्रपत्तिये बुद्धिपूर्वोत्तराघत्तिऱ्कुम् निवर्तकमागलामॆऩ्ऱुम्, आऩाल् अदु बुद्धिपूर्वोत्तराघनिवृत्त्यर्थमागवुम् सङ्कल्पित्तुक्कॊण्डु मोक्षार्थप्रपत्तियैप् पण्णुम् अधिकारिविषयत्तिलेये ऎऩ्ऱुम् कल्बिक्कलागादो वॆऩ्ऩिल्, अप्पडियागिल् ‘‘अपायसम्प्लवे सद्यः’’ ऎऩ्गिऱ वचनत्तिऱ्कु अननुष्ठानलक्षणाप्रामाण्यम् वरुमॆऩ्गिऱार् इप्प्रपत्तीत्यादिना । परिहारमॆऩ्ऱऱिन्दालिति । आचार्यसकाशत्तिल् प्रपत्तिशास्त्रत्तै यथावस्थितमाग केट्पवर्गळॆल्लोरुक्कुम् मोक्षार्थप्रपत्तिये बुद्धिपूर्वोत्तराघत्तिऱ्कुम् निवर्तकमॆऩ्ऱु तॆरिन्दिरुक्कुमॆऩ्ऱबडि। सॆट्टु - सामर्थ्यम्। गुरुवाऩ प्रयत्नान्तरत् ताले साधिक्कवेण्डिय फलत्तै अवश्यकर्तव्यमाऩ एकप्रयत्नत्तालेये साधिक्कै। इप्पडियागिल् यधेष्टकामचारादिगळुम् निर्दुष्टङ्गळाग सिद्धिक्कलामॆऩ्बदु गूढाभिप्रायम्। किडैयामैयाले - दुर्लभर्गळागैयाले, निर्विषयमामिति । पुनः प्रपत्त्यनुष्ठाता किडैयादबोदु पुनःप्रपत्त्यनुष्ठानरूपविषयमे किडैयादॆऩ्ऱबडि। ‘‘सर्वपापेभ्यो मोक्षयिष्यामि’’ ऎऩ्गिऱ वचनम् सामान्यमागैयाल् बुद्धिपूर्वोत्तराघत्तिऱ्कुम् पूर्वप्रपत्तिये निवर्तकमॆऩ्ऱु तोऩ्ऱुगिऱदु। ‘‘अपायसम्प्लवे’’ ऎऩ्गिऱ वचनम् बुद्धिपूर्वोत्तराघत्तिऱ्कु मात्तिरम् प्रायश्चित्त माग पुनः प्रपदनत्तै विधिक्कैयाल् विशेषवचनम्। इत्ताल् सामान्यवचनत्तिल् सॊऩ्ऩ सर्वपापशब्दत्तै विशेषवचनत्तिल् सॊऩ्ऩ बुद्धिपूर्वोत्तराघव्यतिरिक्तविषयत्तिल् सङ्कोचम् पण्णवेण्डुम्। सङ्कोचमॆऩ्बदु एकदेशबाधः । अदावदु:- सामान्यमाऩ सर्वपापशब्दम् बुद्धिपूर्वोत्तराघत्तैच् चॊल्लादॆऩ्ऱु बुद्धिपूर्वोत्तराघबोधकत्वबाधः ऎऩ्ऱु कॊळ्ळ वेण्डुम्।
इदैक्काट्टिलुम् सामान्यवचनमे बुद्धिपूर्वोत्तराघनिवृत्तियैयुम् सॊल्लुवदागक्कॊण्डु एतद्विरुद्धमागच्चॊल्लुगैयाल् ‘‘अपायसम्प्लवे’’ ऎऩ्गिऱ विशेषवचनम् अप्रामाणिकमॆऩ्ऱु सॊल्ललागादो ऎऩ्ऩिल्, विशेषवचनत्ताल् सामान्यवचनत्तुक्कु सङ्कोचंसॆय्दाल् एकदेशत्तिऱ्कु बाधकमाम्।
अहं त्वा मोक्षयिष्यामि
विश्वास-प्रस्तुतिः
+++(“अहं त्वाम् मोक्षैष्यामी"ति)+++ सामान्य-वचनत्त् अळवैप् पऱ्ऱि
+++(पुनःप्रपत्ति-चोदक-)+++विशेष-वचनत्तै बाधिक्कव् ऒण्णादु.
नीलमेघः (सं)
+++(“अहं त्वाम् मोक्षैष्यामी"ति)+++ सामन्य-वचन-शक्त्य्-अवष्टम्भेन
+++(पुनःप्रपत्ति-चोदक-)+++विशेष-वचन-बाधनं न युक्तम् ।
English
A general statement cannot contradict
a statement made for a special or specific case
(for the general statement covers only all cases
except those specified in the special statement).
Español
Una declaración general no puede contradecir
una declaración hecha para un caso especial o específico
(Para la declaración general cubre solo todos los casos
excepto los especificados en la declaración especial).
मूलम्
सामान्यवचनत्तळवैप्पऱ्ऱि विशेषवचनत्तै बाधिक्कव् ऒण्णादु.
४२तमाहोबिल-यतिः
सामान्यत्ताल् विशेषत्तिऱ्कु बाधम् सॊऩ्ऩाल् विंषयालाभत्ताले विशेषवचनम् निर्विषयमागवेण्डिवरुगैयाल् अदु न्यायविरुद्ध मॆऩ्गिऱार् सामान्यवचनत्तळवैप्पऱ्ऱि इत्यादिना । सामान्यत्ताल् विशेषवचनत्तै बाधित्ताल् प्रतिबन्दियाले अनिष्टत्तैक् काट्टुगिऱार् इप्पडि विशेषवचनत्तै बाधिक्किलिति ।
विश्वास-प्रस्तुतिः
इप्-पडि विशेष-वचनत्तै बाधिक्किल्, +++(प्रपन्नन् अल्लादे)+++
उपासन-निष्ठनुक्कुम् बुद्धि-पूर्वोत्तराघत्तुक्कुम् दोषम् इल्लैय् आम्.
नीलमेघः (सं)
इत्थं विशेष-वचन-बाधने
उपासन-निष्ठस्यापि बुद्धि-पूर्वोत्तराघम् अपि न दोषः स्यात् ।
English
If we hold that a general statement can sublate or contradict a special statement for specific cases,
it would follow that, even in the case of one who adopts the upāya of bhakti or upāsana,
subsequent sins committed deliberately would cause no stain.
Español
Si sostenemos que una declaración general puede demorar o contradecir una declaración especial para casos específicos,
Seguiría que, incluso en el caso de alguien que adopte el upāya como bhakti o upāsana,
Los pecados posteriores cometidos deliberadamente no causarían mancha.
मूलम्
इप्पडि विशेषवचनत्तै बाधिक्किलुपासननिष्ठनुक्कुम् बुद्धिपूर्वोत्तराघत्तुक्कुम् दोषमिल्लैयाम्.
४२तमाहोबिल-यतिः
उपासननिष्ठऩुक्कुमिति । अवऩ् विषयत्तिलुम्
‘‘यथेषीका-तूलम् अग्नौ प्रोतं प्रदूयते
एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’’
ऎऩ्ऱु सर्वपापनाशश्रुतियुम्,
‘‘एवम् एवं-विदि पापं कर्म न श्लिष्यते’’
ऎऩ्गिऱ पापसामान्याश्लेषश्रुतियुम् ‘‘सर्वपापेभ्यो’’ ऎऩ्बदऱ्कु सममायिरुक्कैयाले बुद्धिपूर्वोत्तराघानुष्ठानत्तिल् दोषमिल्लादॊऴियुमॆऩ्ऱबडि।
यम-दण्ड-वारणम् उपासकेष्व् अपि
विश्वास-प्रस्तुतिः
बुद्धि-पूर्वोत्तराघत्तिलुम् परमैकान्तिगळ् आनव् +++(प्रपन्नार्, उपासकार् ऎऩ्ऱु)+++ इवर्गळ् इरुवर्क्कुम्+++(=इर्वरिगू)+++
यम-वश्यातादिगळ् इल्लैय् ऎन्नुम् इडम्
नीलमेघः (सं)
बुद्धिपूर्वोत्तराघ-संभवेऽपि परमैकान्तिनाम् एषाम् उभयेषां
यम-वश्यतादिकं नास्तीत्य् अयम् अर्थः,
English
It is evident from the authority of the following śloka
that those who are exclusively devoted to Bhagavān (whether they be bhaktas or prapannas )
will not fall under the sway of Yama :
Español
Es evidente por la autoridad de lo siguiente Śloka
que aquellos que están exclusivamente dedicados a Bhagavān (ya sean bhaktas o prapannas)
No caerá bajo el influencia de Yama:
मूलम्
बुद्धिपूर्वोत्तराघत्तिलुम् परमैकान्तिगळान विवर्गळिरुवर्क्कुम् यमवश्यातादिगळिल्लैय् ऎन्नुमिडम्
४२तमाहोबिल-यतिः
इप्पडि इरुवरुक्कुम् बुद्धिपूर्वोत्तराघम् नशियामल् लेपिक्कुमागिल् अदऩालिव् विरुवर्गळुक्कुम् यमलोकगमनम् ताऩ् सम्भविक्कादोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् बुद्धिपूर्वोत्तराघत्तिलुमिति । परमैकान्तिकळाऩ इवर्गळिरुवर्क्कुमिति । ‘‘ज्ञानी तु परमैकान्ती’’ ऎऩ्ऱु इव्विरुवरुम् परमैकान्तिशब्दत्ताल् व्यवहरिक्कप्पट्टार्गळिऱे।
विश्वास-प्रस्तुतिः
“यस्मिन् कस्मिन् कुले जाता
यत्र-कुत्र निवासिनः ।
वासुदेव-रता +++(→गृहीतोपायाः)+++ नित्यं
यम-लोकं न यान्ति ते”
इत्य्-आदि-वचन-बलत्ताले सिद्धम्.
नीलमेघः (सं)
“यस्मिन् कस्मिन् कुले जाता
यत्र-कुत्र निवासिनः ।
वासुदेव-रता +++(→गृहीतोपायाः)+++ नित्यं
यम-लोकं न यान्ति ते”
इत्य्-आदि-वचन-बलात् सिद्धः ।
English
“Whatever may be the family into which they are born,
wherever they may live,
those who love Bhagavān
will never go to the world of Yama.”
Español
“Cualquiera sea la familia en la que nacen,
Donde-quiera que vivan,
los que aman a Bhagavān
nunca irá al mundo de Yama “.
मूलम्
“यस्मिन्कस्मिन्कुले जाता यत्रकुत्र निवासिनः । वासुदेवरता नित्यं यमलोकं न यान्ति ते” इत्यादिवचनबलत्ताले सिद्धम्.
४२तमाहोबिल-यतिः
यस्मिन्नित्यादि । इदिल् वासुदेवरतशब्दम् परमैकान्तिकळाऩ भक्त-प्रपन्नोभयपरम्। वचनबलत्ताले सिद्धिमिति ।
‘‘इहैवैतेषां केचिदुपक्लेशा भवन्ति, खञ्जा भवन्ति’’
ऎऩ्गिऱ श्रुतियिल् बुद्धिपूर्वोत्तराघत्तिऱ्कु ऐहिकमाऩ उपक्लेशादिगळे वरुमॆऩ्ऱु सॊल्लुगैयालुम्, इन्द वसऩत्तिल् वासुदेवरतराऩ भक्तप्रपन्नर्गळुक्कु यमलोकम् वारादॆऩ्ऱु विशिष्य सॊल्लुगैयालुम् बुद्धिपूर्वोत्तराघत् तिऱ्कु संश्लेषमिरुन्दाल् खञ्जत्वादिगळ् पोले यमवश्यतादिगळुम् वारादोवॆऩ्गिऱ अनुमानम् वचनबलपराहतमागैयाले अवर्गळुक्कु यमवश्यत्वाभावम् वचनबलसिद्धमॆऩ्ऱ पडि।
दण्ड-तारतम्यम्
विश्वास-प्रस्तुतिः
ऒरु पापन्-ताने जाति-गुणाद्य्-अधिकार-भेदत्ताले
गुरु-लघु-फल-भेदवत्त् आय् इरुक्कुम्
ऎन्नुम् इडम् सर्व-संप्रतिपन्नम्.+++(4)+++
नीलमेघः (सं)
“एकं पापम् एव जाति-गुणाद्य्-अधिकार-भेदाद्
गुरु-लघु-फल-भेदवत् भवती"त्य् अयम् अर्थः
सर्व-संप्रतिपन्नः ।
English
There is general agreement also
that the same sin will meet with either heavy or light punishment as its consequence,
according to the differences of caste, character and the like.+++(4)+++
Español
También hay un acuerdo general
que el mismo pecado se encontrará con castigo pesado o ligero como consecuencia,
Según las diferencias de casta, carácter y similares.+++(4)+++
मूलम्
ऒरु पाबन्दाने जातिगुणाद्यधिकारभेदत्ताले गुरुलघुफलभेदवत्तायिरुक्कुमॆन्नुमिडम् सर्वसंप्रतिपन्नम्.
४२तमाहोबिल-यतिः
इप्पडियागिल् ऒरु पाबमे प्रपन्नविषयत्तिल् लघुफलमायुम्, अप्रपन्नविषयत्तिल् गुरुफलमायुम् सिद्धिक्कवेण्डुमेयॆऩ्ऩिल्, अदु सर्वप्रामाणिकसम्प्रतिपन्नमागैयाल् दोषमागादॆऩ्गिऱार् ऒरु पाबन्दाऩे इत्यादिना । जातीत्यादि । ब्राह्मणजातियिल् पिऱन्दवऩ् ब्रह्महत्ति सॆय्दाल् द्वादशाब्दव्रतम् प्रायश्चित्तमॆऩ्ऱुम्, शूद्रऩ् इदे कर्मत्तैच् चॆय्दाल् नाऩ्गु मडङ्गाऩ व्रतं प्रायश्चित्तमॆऩ्ऱुम्, जातिभेदत्ताले प्रायश्चित्तभेदम् धर्मशास्त्रङ्गळिल् सम्प्रतिपन्नम्। गुणेति । ऒरे अनृतवदनम् आहिताग्नित्वादिगुणवाऩुक्कु अधिक पापावहम्; अनाहिताग्निक्कु स्वल्पपापावहमॆऩ्बदुम् सम्प्रतिपन्नम्। इङ्गु आदिपदत्ताल् बुद्धिपूर्वकत्वादिसङ्ग्रहम्। अबुद्धिपूर्वपापप्रायश्चित्तापेक्षया बुद्धिपूर्वकमाऩ अन्दप् पाबत्तिऱ्के प्रायश्चित्तम् द्विगुणमॆऩ्ऱिऱे शास्त्रम्। अथवा वैदुष्यादिसङ्ग्रहः । विदुषोऽतिक्रमे दण्डभूयस्त्वम् शास्त्रसम्प्रतिपन्नमिऱे। सर्वसम्प्रतिपन्नम् - सर्वशास्त्रज्ञसम्मतमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इव्व् अर्थम् राज-पुत्रापराधादिगळिऱ् पोले
लोक-मर्यादैयालुम् उपपन्नम्.
नीलमेघः (सं)
अयम् अर्थो राज-पुत्रापराधादिष्व् इव लोक-मर्यादया ऽप्य् उपपन्नः ।
English
This is also consistent with what obtains in the world
in cases like the offences committed by princes.
Español
Esto también es consistente con lo que obtiene en el mundo
En casos como los delitos cometidos por los príncipes.
मूलम्
इव्वर्थम् राजपुत्रापराधादिगळिऱ्पोले लोकमर्यादैयालुमुपपन्नम्.
४२तमाहोबिल-यतिः
इव्वर्थम् - ऒरे अपराधत्तिऱ्कु अधिकारिभेदत्ताले न्यूनाधिकदण्डहेतुत्वम् कूडुमॆऩ्गिऱ इन्द शास्त्रार्थम्। राजपुत्रापराधादिगळिऱ्पोल इति । आदिपदत्ताल् मुऩ् सॊऩ्ऩ अन्तःपुरपरिजनापराधादिसङ्ग्रहः । लोकमर्यादैयालुम् उपपन्नमिति । लोकमर्यादैयैप्पार्त्ताल् राजान्तरङ्गत्वबहिरङ्गत्वानुगुणमाग लघुगुरुजनकत्वम् उपपन्नमागिऱाप्पोले शास्त्रसिद्धमाऩ इव्वर्थमुम् उपपन्नमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः (सं॰प॰)
“न प्राग्-वद् बुद्धि-पूर्वाघे +++(दण्डः)+++,
न चात्यन्तम् अनुग्रहः ।
लघुर् दण्डः प्रपन्नस्य
राज-पुत्रापराधवत् ॥ ४०-अ ॥
नीलमेघः (सं)
“न प्राग्-वद् बुद्धि-पूर्वाघे +++(दण्डः)+++,
न चात्यन्तम् अनुग्रहः ।
लघुर् दण्डः प्रपन्नस्य
राज-पुत्रापराधवत् ॥ ४०-अ ॥
English
In cases of deliberate offence,
the punishment is not as severe as before (prapatti)
nor is there a high degree of grace.
To the prapanna the punishment is light
as in the case of the sons of kings.
Español
En casos de deliberado,
El castigo no es tan severo como antes (Prapatti)
Tampoco hay un alto grado de gracia.
A la prapanna el castigo es ligero
como en el caso de los hijos de los reyes.
मूलम् (सं॰प॰)
“न प्राग्वद्बुद्धिपूर्वाघे न चात्यन्तमनुग्रहः । लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत् ॥ ४०-अ ॥
४२तमाहोबिल-यतिः
किं अधिकारिभेदेन ऒरुवऩुक्के ऒरु विधमाऩ पाबमे प्रपन्नत्वाप्रपन्नत्वावस्थाभेदेन गुरुलघुफल-जनकमागलामॆऩ्बदै सदृष्टान्तमुपपादिक्किऱार् न प्राग्वदिति । बुद्धिपूर्वाघे – बुद्धिपूर्वाघत्तिल्। प्राग्वत् न – प्रपत्तिक्कु मुऩ्बु पण्णिऩ बुद्धिपूर्वापराधत्तिल् पोल् अत्यन्तनिग्रहकार्यङ्गळाऩ नरकादिगळिल्लै। न चेति । भगवाऩुडैयवॆऩ्ऱु शेषः । अत्यन्तमनुग्रहः – अबुद्धिपूर्वकापराधत्तिल् अश्लेषपर्यन्तमाऩ अनुग्रहम्बोल् इदिल् अत्यन्तानुग्रहमिल्लै। पिऩ्ऩैयॆप्पडियॆऩ्ऩिल्; प्रपन्नस्य – अपराधियाऩ प्रपन्नऩुक्कु, राजपुत्रापराधवत् – राजपुत्रापराधम् पोल्, दण्डो लघुः – लघुवाऩ खञ्जत्वादिः शिक्षैयामॆऩ्ऱबडि।
पुनः-प्रपदनम्
विश्वास-प्रस्तुतिः
आगैयाल् अधिकारानुरूपम् आग
लघु-फलमुम् वारामैक्क्+++(=वरामैक्क्)+++ आग
पुनः-प्रपदनम् विधिक्कप् पडुगिऱदु.
नीलमेघः (सं)
अतो ऽधिकारानुरूपं लघु-फलस्याप्य् अ-प्रसङ्गार्थं
पुनः प्रपदनं विधीयते ।
English
Therefore to avoid even this light punishment which would follow as the consequence,
a further prapatti is ordained.
Español
Por lo tanto, para evitar incluso este castigo ligero
que seguiría como consecuencia,
Otro Prapatti es ordenado.
मूलम्
आगैयालधिकारानुरूपमाग लघुफलमुम् वारामैक्काग पुनःप्रपदनम् विधिक्कप् पडुगिऱदु.
४२तमाहोबिल-यतिः
आगैयाल् - प्रपन्नविषयत्तिलुम् बुद्धिपूर्वोत्तराघत्तिऱ्कु लघुदण्डम् शास्त्रसिद्धमागैयाल्। अन्द लघुदण्डमुम् वारा मैक्काग पुनःप्रपदनमॆऩ्गिऱार् अधिकारानुरूपमाग इत्यादिना । विधिक्कप्पडुगिऱदु इति । ‘‘अपायसम्प्लव’’ इत्यादिप्रमाणङ्गळालेयॆऩ्ऱबडि।
शिष्टे प्रसिद्ध-प्रायश्चित्तम्
विश्वास-प्रस्तुतिः
शिष्टतया व्यपदेश्यर् आऩ समर्थरुक्कु
लोक-संग्रहत्तुक्क्-आगवुम्
प्रसिद्ध-+++(अपराधाख्य-)+++निमित्तङ्गळिल्
यथा-शक्ति प्रसिद्ध-प्रायश्चित्तम् उचितम्.
नीलमेघः (सं)
शिष्टतया व्यपदेश्यस्य समर्थस्य
लोक-संग्रहार्थम् अपि
प्रसिद्ध-निमित्तेषु यथा-शक्ति प्रसिद्ध-प्रायश्-चित्तम् उचितम् ।
English
In the case of those who are looked upon as learned and righteous,
and who are also capable of atonement,
atonement in public, in accordance with their ability, is proper
when the offences have been committed in public.
This is for the sake of setting an example to the rest of the world.
Español
En el caso de aquellos que son considerados como eruditos y justos,
y que también son capaces de expiación,
La expiación en público, de acuerdo con su capacidad, es adecuada
Cuando los delitos se han cometido en público.
Esto es para dar un ejemplo al resto del mundo.
मूलम्
शिष्टतया व्यपदेश्यरान समर्थरुक्कु लोकसंग्रहत्तुक्कागवुम् प्रसिद्ध निमित्तङ्गळिल् यथाशक्ति प्रसिद्धप्रायश्चित्तमुचितम्.
४२तमाहोबिल-यतिः
इऩि प्रसङ्गात् प्रपन्नर्गळिलेये शिष्टतयाव्यपदेश्यराऩ शक्ताधिकारिकळ् लोकसङ्ग्रहार्थम् प्रतिपदोक्तप्रायश्चित्तम् पण्णवेण्डुमॆऩ्गिऱार् शिष्टतया व्यपदेश्यराऩ इत्यादिना । व्यपदेश्यर् - व्यवहरिक्कप्पडुमवर्गळ्, प्रसिद्धर् कळॆऩ्ऱबडि। अनुविधेयाचारा इति यावत् । शिष्टतया व्यपदेश्यरिलुम् प्रायश्चित्तानुष्ठानासमर्थरै विलक्कुगिऱार् समर्थरुक्कु इति । प्रपन्नऩुक्कु बुद्धिपूर्वोत्तराघप्रायश्चित्तत्तै विधिक्किऱ वचनङ्गळिल् ‘‘प्रायश्चित्तिरियं सात्र’’ ऎऩ्ऱुम्, ‘‘क्षमस्वेति प्रार्थनैकेव केवलम्’’ ऎऩ्ऱुम्, पुनःप्रपत्ति यैये प्रायश्चित्तमागच् चॊल्लियिरुप्पदालुम्, अदिऩालेये भगवन्निग्रहम् शान्त मागुमागैयालुम् प्रतिपदोक्तत्तै ऎदऱ्कागच् चॆय्यवेण्डुमॆऩ्ऱु शङ्गि यामैक्काग लोकसङ्ग्रहत्तिऱ्कागवुमॆऩ्गिऱदु। रहस्यपापानां रहस्यप्रायश्चित्तमॆऩ्गिऱ शास्त्रत्तिऩ्बडि रहस्यमाऩ बुद्धिपूर्वाघत्तिल् रहस्यमाऩ पुनःप्रपदनमे पोदुमाऩालुम्, प्रसिद्धमाऩ ब्रह्महत्यादिगळिल् प्रसिद्धप्रायश्चित्तमे वेण्डुमॆऩ्गिऱार् प्रसिद्धनिमित्तङ् गळिलिति । यथाशक्तीति । यथावस्थितप्राजापत्यकृच्छ्रानुष्ठानाशक्तौ – ‘‘प्राजापत्यन्तु गामेकां’’, ‘‘गवामभावे निष्कं स्यात्’’ इत्यादिगळिल् सॊल्लप्पडुम् प्रायश्चित्तप्रतिनिधिकळिल् तऩ् शक्तिक्कनुगुणमाग वॆऩ्ऱबडि। प्रसिद्धप्रायश्चित्तमुचितमिति । प्रतिपदोक्तप्रायश्चित्तमुसिदमॆऩ्ऱबडि। इदैच् चॆय्यामऱ्पोऩालुम् आज्ञातिलङ्घनम् वरुमॆऩ्गिऱार् अदु तविरुगैयुमित्यादिना ।
विश्वास-प्रस्तुतिः
अदु तविरुगैयुम्+++(=वारणम्)+++ मुन्+++(→पूर्वं)+++ सॊन्न आज्ञातिलङ्घनम् आम्.
नीलमेघः (सं)
१४६
तत्त्यागोऽपि पूर्वोक्तम् आज्ञातिलङ्घनम् ।
English
If it were not done,
it would be a transgression of (the Lord’s) command stated before.
Español
Si no se hiciera
Sería una transgresión del comando (del Señor) declarado antes.
मूलम्
अदु तविरुगैयुम् मुन् सॊन्न आज्ञातिलङ्घनमाम्.
४२तमाहोबिल-यतिः
अदु तविरुगैयुम् - प्रतिपदोक्तप्रायश्चित्तत्तैयनुष्ठियातॊऴिगैयुम्। मुऩ् सॊऩ्ऩ आज्ञातिलङ्घनमामिति । ‘‘आज्ञानुज्ञाविभागेने’’ति मुऩ्ऩधिकारत्तिल् सॊऩ्ऩ भगवन्निग्रहजनकमाऩ आज्ञातिलङ्घनमामॆऩ्ऱबडि। प्रपन्नऩुक्कु आज्ञातिलङ्घनम् इष्टहानिकरमायुम्, अनिष्ट-जनकमायुम् उभयथानर्थावहमॆऩ्ऱु सदृष्टान्तमरुळिच्चॆय्गिऱार् सैरन्ध्रिकैक्कु इत्यादिना ।
अज्ञातिलङ्घन-फल-द्वयम्
विश्वास-प्रस्तुतिः
सैरन्ध्रिकैक्कु+++(=अन्तःपुर-सेविकैक्कु)+++ सेवै तप्पिन-पोदु
तादात्विकम् आऩ परिमळादिगळैयुम् इऴन्दु
भयानुभवमुम् उण्ड् आमाप् पोले
आज्ञातिलङ्घनम् इरण्डुप् पडिय् अन्-अर्थम्.
नीलमेघः (सं)
सैरन्धिकायाः सेवा-त्यागे तादात्त्विक-परिमलाद्य्-अननुभवः
भयानुभवश् च यथा भवतः,
तथा आज्ञातिलङ्घनम् उभयथा ऽनर्थो भवति ।
English
The violation of the command is injurious in two ways.
When the waiting woman [woman attendant] is suspended from service,
she loses what she obtains (from the service ) such as scents
and has to experience also dread (of punishment).
Español
La violación del comando es perjudicial de dos maneras.
Cuando la mujer que espera [mujer asistente] se suspende del servicio,
Ella pierde lo que obtiene (del servicio) como los aromas
y tiene que experimentar también temor (de castigo).
मूलम्
सैरन्ध्रिकैक्कु सेवै तप्पिन-पोदु तादात्विकमान परिमळादिगळैयुमिऴन्दु भयानुभवमुमुण्डामाप्पोले आज्ञातिलङ्घनमिरण्डुप्पडियनर्थम्.
४२तमाहोबिल-यतिः
सैरन्ध्रिकै - राजादिगळुक्कु अलङ्गरिप्पवळ्। सेवैदप्पिऩ पोदु - अलङ्करण रूपमाऩ सेवैयैच् चॆय्यादबोदु। तादात्विकमाऩ परिमळादिगळैयुमिऴन्दु - अलङ्करणकालत्तिल् तऩक्कुम् अनुभाव्यमाऩ चन्दनकुसुमादिपरिमळङ्गळुडैय अनुभवत्तैयुमिऴन्दु। आज्ञातिलङ्घनम् - अवश्यकर्तव्यमाग विहितलोकसङ्ग्रहरूपातिलङ्घनम्। इरण्डुबडियनर्थमिति । लोकसङ्ग्रहमे नित्यमागैयाले तद्धेतुभूतप्रसिद्धप्रायश्चित्तमुम् नित्यम्, तदतिक्रमत्तिल् लोकसङ्ग्रहरूपेष्टहानियुम् आज्ञातिक्रमजनितभगवन्निग्रहभयमुमुण्डागुमॆऩ्ऱु करुत्तु।
न स्वेच्छयाप्य् बुद्धि-पूर्वकोत्तराघ-हान्यै प्रपत्तिः
विश्वास-प्रस्तुतिः
+++(न शास्त्र-प्रेरणया,)+++ स्वेच्छा-मात्रत्ताले बुद्धि-पूर्वोत्तराघत्तैयुम् पऱ्ऱव् अडियिले प्रपदनम् पण्णिनालोव्
ऎन्निल्;
नीलमेघः (सं)
+++(न शास्त्र-प्रेरणया,)+++ स्वेच्छा-मात्रेण बुद्धि-पूर्वोत्तराघम् अप्य् उद्दिश्य
आदौ प्रपदनं क्रियताम्
इति चेत् —
English
It may (now) be asked :-
“What if the original or first prapatti is made on one’s own initiative
(without the sanction of the śāstrās )
so as to cover also deliberate sins of the future ?”
Español
Se puede preguntar (ahora):-
“¿Qué pasa si el Prapatti original o el primer
(sin la sanción de los Śāstrās)
¿Para cubrir también los pecados deliberados del futuro? "
मूलम्
स्वेच्छामात्रत्ताले बुद्धिपूर्वोत्तराघत्तैयुम् पऱ्ऱ वडियिले प्रपदनम् पण्णिनालोव् ऎन्निल्;
४२तमाहोबिल-यतिः
इऩि वचनमिल्लाविडिलुम् स्वेच्छामात्रत्ताले बुद्धिपूर्वोत्तराघनिवृत्तियैयुम् पऱ्ऱ पूर्वत्तिलेये प्रपत्तिपण्णिऩालोवॆऩ्गिऱ शङ्गैयै प्रतिबन्दिद्वयत्ताले निरसिक्किऱार् स्वेच्छामात्रत्ताले इत्यादिना । बुद्धिपूर्वोत्तराघत्तैयुम् पऱ्ऱ - अदिऩ् निवृत्तियैयुम् उद्देशित्तु। अडियिले प्रपदनम् पण्णिऩालोव् ऎऩ्ऩिल् इति ।
मुदलिलेये मोक्षार्थ-प्रपदनत्तैप् पण्णिऩाल् ऎऩ्ऱ बडि।
विश्वास-प्रस्तुतिः
इदु
उपासनत्तैयुम् बुद्धि-पूर्वोत्तराघत्तुक्कुम् परिहारम्-आगप् पण्णिनालो?
अङ्ग-प्रपत्तियुम् अदुक्कुश् शेरप् पण्णिनालोव्?
ऎऩ्गिऱ प्रतिबन्दियाले निरस्तम्.
नीलमेघः (सं)
इदम्,
उपासनस्यापि बुद्धि-पूर्वोत्तराघपरिहार-रूपेणानुष्ठानं भवतु,
अङ्ग-प्रपत्तिर् अपि तत्-क्रोडी-कार-पूर्वं क्रियताम्
इति प्रतिबन्द्या निरस्तम् ।
English
This is (easily ) answered by a counter-check :-
“What if bhakti or upāsana is performed
so as to cover also future acts of deliberate offence?
What if prapatti as an aṅga is performed
so as to cover such acts ?”
Español
Esto es (fácilmente) respondido por una contra-cheque:-
“¿Qué pasa si se realiza Bhakti o Upāsana Para cubrir también los futuros actos de ofensa deliberada? ¿Qué pasa si se realiza Prapatti como Aṅga
Para cubrir tales actos? "
मूलम्
इदु उपासनत्तैयुम् बुद्धिपूर्वोत्तराघत्तुक्कुम् परिहारमागप् पण्णिनालो अङ्गप्रपत्तियुमदुक्कुच् चेरप्पण्णिनालोव् ऎऩ्गिऱ प्रतिबन्धियाले निरस्तम्.
४२तमाहोबिल-यतिः
इदऱ्कु प्रतिबन्दियैक् काट्टुगिऱार् इदु उपासनत्तैयुमित्यादिना । अङ्गप्रपत्तियुम् अदुक्कुच् चेरप्पण्णिऩालो इति ।
भक्ति-रूपोपाय-सिद्ध्य्-अर्थं,
भक्त्य्-उत्तर–बुद्धि-पूर्वक-पाप-निवृत्त्य्-अर्थञ् च
अङ्गप्रपदनं करिष्ये
ऎऩ्ऱु पण्णिऩालोवॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इरुवरुक्कुम्+++(=इर्वरिगू)+++ इप्-पडिय् आग् इडुव् ऎऩ्गै
भाष्यादि-विरुद्धम् आगैयाले अपसिद्धान्तम्.
नीलमेघः (सं)
“उभयोर् अप्य् एवं भवत्व्” इति वादो
भाष्यादि-विरुद्धत्वाद् अपसिद्धान्तः ।
English
If it is stated that in these two cases (of counter-check) also,
it may be held that future sins will not cling,
it will be heresy
opposed to what is stated in Śrī Bhāṣya and elsewhere.
Español
Si se afirma que en estos dos casos (de contra-cheque) también,
se puede sostener que los pecados futuros no se aferrarán,
Será herejía
opuesto a lo que se indica en Śrī Bhāṣya y en otros lugares.
मूलम्
इरुवरुक्कुम् इप्पडियागिडुवॆऩ्गै भाष्यादिविरुद्धमागैयाले अपसिद्धान्तम्.
४२तमाहोबिल-यतिः
प्रतिबन्देः इष्टत्वे बाधकम् काट्टुगिऱार् इरुवरुक्कुमित्यादिना । भाष्यादिविरुद्धमागैयाले अपसिद्धान्तमिति ॥ +++(4)+++
‘‘तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्’’
ऎऩ्गिऱ सूत्रत्तिऩुडैय
‘‘तद् इदम् अश्लेष-वचनं प्रामादिक-विषयं मन्तव्यम् ।
‘‘नाविरतो दुश्-चरिताद्’’ इत्य्-आदिभिः शास्त्रैर्
आप्रयाणाद् अहर्-अहर्-उत्पाद्यमानायाः उत्तरोत्तरातिशय-भागिन्याः विद्यायाः
दुश्चरित-विरति-निष्पाद्यत्वावगमात्’’
ऎऩ्गिऱ भाष्यादिगळुक्कु विरुद्धमॆऩ्ऱबडि।
अदिल् प्रामादिकोत्तराघत्तिऱ्के अश्लेषत्तैच् चॊल्लि
‘‘नाविरतो दुश्चरितात्’’ ऎऩ्गिऱ श्रुतियिरुप्पदाल्
बुद्धि-पूर्वकोत्तर-दुश्-चरितम् इरुन्दाल्
विद्या-निष्पत्ति वाराद्
ऎऩ्ऱु निष्कर्षित्त् इरुप्पदाल्
तद्-भाष्य–श्री-सूक्ति-विरुद्धम् आगैयाले अपसिद्धान्तमामॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
+++(आपद्य् अपात्राद् अन्नं स्वीकृत्य जलं न्यक्-चकार→)+++ उषस्ति-प्रभृतिगळ् आन ब्रह्म-निष्ठर्गळ् उडैय
अनुष्ठानत्तुक्कुम् विरुद्धम्.+++(5)+++
नीलमेघः (सं)
+++(आपद्य् अपात्राद् अन्नं स्वीकृत्य जलं न्यक्-चकार→)+++
उषस्ति-प्रभृतीनां ब्रह्म-निष्ठानाम् अनुष्ठानस्य विरुद्धश् च ।
English
It is also opposed to the code of conduct observed by such (holy men ) as Ushasti 1
who were steadfast in the contemplation of Brahman (Brahmanishta).
Español
También se opone al Código de Conducta observado por tales (hombres santos) como Ushasti [^u_es]
que fueron firmes en la contemplación de Brahman (Brahmanishta).
मूलम्
उषस्ति-प्रभृतिगळान ब्रह्मनिष्ठर्गळुडैय अनुष्ठानत्तुक्कुम् विरुद्धम्.
४२तमाहोबिल-यतिः
इप्पडि भाष्यविरोधत्तैच् चॊल्लि ब्रह्मविदग्रेसरानुष्ठान विरोधत्तैच् चॊल्लुगिऱार् उषस्तिप्रभृतिकळाऩ इत्यादिना । उषस्तियावर् छान्दोग्यत्तिल् सॊल्लप्पट्ट ‘‘अत एव प्राणः’’ ऎऩ्ऱु सूत्रोपपादितजगत्कारणभूतप्राणोपासकर्।
अवर् कुरुक्षेत्रवासियाऩ ऒरु महर्षि ।
ऒरु कालत्तिल् शिलावर्षत्ताले कुरुक्षेत्रम् हतमाय्
महाक्षामम् वन्दबोदु
देशान्तरम् पोग निऩैत्तु प्रयाणम् पण्णुम्बोदु
ऒरु रात्तिरि, याऩै वळर्क्कुम् ऒरु ग्रामत्तिल् तङ्गिऩार्।
अवरुक्कु पसिमिञ्जि देहधारणम् सॆय्य मुडियामल्
याऩैक्कागच् चुण्डिऩ कॊळ्ळिऩ् मिगुदियैच् चाप्पिट्टुक् कॊण्डिरुक्किऱ याऩैप्पागऩै
ऎऩक्कुप् पसि अदिगमायिरुक्किऱदु,
इन्द कॊळ्ळिल् कॊञ्जम् कॊडुक्कवेण्डुम्
ऎऩ्ऱु यासित्तार्। याऩैप्पागऩ्,
नीर् ब्राह्मणोत्तमराय् महर्षियायिरुक्किऱीर्।
इन्दक् कॊळ्ळॆल्लाम् नाऩ् साप्पिट्ट ऎच्चिलायिरुक्किऱदु;
ऎच्चलिल्लाददु वेऱिल्लै ऎऩ्ऱु सॊऩ्ऩाऩ्।
अदऱ्कु अवर्
‘‘प्राणसंशयमापन्नः
योऽन्नमत्ति यतस्ततः ॥
लिप्यते न स पापेन
पद्मपत्रमिवाम्भसा’’
ऎऩ्गिऱ शास्त्रत्तै मऩदिलॆण्णि।
‘‘एतेभ्यो मे देहि’’
इन्द ऎच्चिल् कॊळ्ळिलिरुन्दे ऎऩक्कुक् कॊञ्जम् कॊड्
ऎऩ्ऱु मऱुबडि केट्टार्।
पागऩुम् अन्दक् कॊळ्ळिलिरुन्दु यावदपेक्षितमो अव्वळवैयुम् कॊडुत्तुक् कॊञ्जम् अदिगमागवुम् कॊडुत्ताऩ्।
अवर् वयिऱु निरम्बच् चाप्पिट्टु मिगुदियै
भार्यैयिऩिडत्तिल् कॊडुत्तार्।
पिऱगु याऩैप्पागऩ्
अनुपानम् अदावदु तीर्थम् साप्पिडुम्
ऎऩ्ऱु सॊऩ्ऩाऩ्।
अदऱ्कवर्
अदु उऩ् ऎच्चिलागैयाल् वेण्डाम्
ऎऩ्ऱु सॊऩ्ऩार्।
अदऱ्क् अवऩ्
इन्द कुल्माषङ्गळ् अदावदु नीर् साप्पिट्ट कॊळ्ळुगळ् ऎच्चिलिल्लैयोव्
ऎऩ्ऱु केट्टाऩ्। अदऱ्कवर्
अवैगळुम् ऎच्चिलेयाऩालुम्
अवैगळै साप्पिडाविडिल्
ऎऩ् प्राणऩ् धरित्त् इरुक्क माट्टादु।
आगैयाल् अदैच् चाप्पिट्टेऩ्;
अदैच् चाप्पिट्टु प्राणधारणम् आऩ पिऩ्बु
उऩ् ऎच्चिल् जलत्तैच् चाप्पिट्टाल्
अदु बुद्धिपूर्वकपापमाम्।
आगैयाल् अदु वेण्डाम्
ऎऩ्ऱु सॊऩ्ऩार् ऎऩ्बदु छान्दोग्यत्तिऩ् अन्द घट्टत्तिऩर्थम्।
इप्पडि ब्रह्मविदग्रेसरराऩ उषस्तिबुद्धिपूर्वोत्तराघत्तिऱ्कु भयन्दु नडन्ददाल् इरुवरुक्कुम् अप्पडियागट्टुमॆऩ् पदु तदनुष्ठानविरुद्धमामॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
आगैयाले
विशेष-वचनम् इल्लामैयाले
“कृते पापेऽनुतापो वै”(विष्णुपुराणम् 2-6-40.)
इत्यादिगळ् कणक्किले
“निमित्तम् उदित्ताल् अल्लदु नैमित्तिकम् प्राप्तम्”
अऩ्ऱ् ऎऩ्गिऱ न्यायम्
बुद्धि-पूर्वोत्तराघत्तिल् बाधितम् आगादु.
नीलमेघः (सं)
अतो विशेष-वचनाभावात्
“कृते पापे ऽनुतापो वै”
इत्य्-आदि-रीत्या
“निमित्ते ऽनुदिते नैमित्तिकम् उदितं न भवती“ति न्यायो
बुद्धि-पूर्वोत्तराघ-विषये भवन्
बाधितो न भवति ।
English
There is no special ordinance to contradict the general statement that
when a sin is committed
and the man feels remorse,
the atonement or the prāyaścitta is to meditate on Bhagavān.
Therefore the rule that,
unless the occasion has arisen,
there can be no application of a remedy (to cover a future possibility) holds good
and stands uncontradicted in the case of offences committed deliberately after prapatti.
Español
No hay una ordenanza especial para contradecir la declaración general de que
Cuando se comete un pecado
Y el hombre siente remordimiento,
La expiación o la prāyaścitta es meditar en bhagavān.
Por lo tanto, la regla de que,
A menos que haya surgido la ocasión,
No puede haber una aplicación de un remedio (para cubrir una posibilidad futura) se mantiene bien
y No se contradice en el caso de los delitos cometidos deliberadamente después de Prapatti.
मूलम्
आगैयाले विशेषवचनमिल्लामैयाले “कृते पापेऽनुतापो वै”(विष्णुपुराणम् 2-6-40.) इत्यादिगळ् कणक्किले निमित्तमुदित्तालल्लदु नैमित्तिकम् प्राप्तमऩ्ऱॆऩ्गिऱ न्यायम् बुद्धिपूर्वोत्तराघत्तिल् बाधितमागादु.
४२तमाहोबिल-यतिः
आगैयाले इति । मुऩ् सॊऩ्ऩबडि पुनः प्रपत्ति-शास्त्रम् निर्विषयमागुमागैयालुम् भाष्यविरोधत्ताले अपसिद्धान्त प्रसङ्गिक्कुमागैयालुम् ब्रह्मविदनुष्ठानविरोधम् सम्भविक्कुमागैयालुमॆऩ्ऱबडि। इप्पडि मोक्षार्थप्रपत्तियैये बुद्धिपूर्वाोत्तराघनिवृत्त्यर्थमागवुम् सङ्कल्पित्तुप् पण्णुवदिल् बाधकमिरुन्दालुम् मोक्षार्थप्रपत्तियोडु कूड बुद्धिपूर्वोत्तराघनिवृत्तियैक् कुऱित्तुत् तऩियाग ऒरु प्रायश्चित्तप्रपदनम्बण्णलागादो? निमित्तमुदित्तालल्लदु नैमित्तिकमुदियादॆऩ्गिऱ न्यायम् एतद्व्यतिरिक्त विषयमागक्कूडादो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् विशेषवचनमिल्लामैयाले इति । प्रपन्नऩुडैय बुद्धिपूर्वोत्तराघप्रायश्चित्तरूपनैमित्तिकत्तै निमित्तमुदियामले सॆय्यलामॆऩ्गिऱ विशेषवचनमिल्लामैयाले यॆऩ्ऱबडि। कृते पापेऽनुतापो वै इति । पापे कृते सति यस्य (अनुतापः) पश्चात्तापमाऩदुण्डागिऱदो तस्य प्रायश्चित्तमॆऩ्बदु इदिऩर्थम्। इत्यादिगळ् कणक्किले - मुदलिल् पाबम् सॆय्यवेण्डुम्; पण्णिऩ पाबत् तैक्कुऱित्तु पिऩ्बु अनुतापमुण्डागवेण्डुम्; पिऩ्बु उपरति उण्डागवेण्डुम्; पिऱगु प्रायश्चित्तत्तिल् प्रवृत्ति युण्डागवेण्डुम्; पिऱगु प्रायश्चित्तत्तै अनुष्ठिक्कवेण्डुमॆऩ्गिऱ शास्त्रोक्तप्रकारत्तिले। निमित्तम् - प्रायश्चित्तत्तिऱ्कु निमित्तमाऩ पापम्, उदित् तालल्लदु - उण्डाऩाल्ललदु, नैमित्तिकम् - अन्द पापप्रयुक्तमाऩ प्रायश्चित्तम्, प्राप्त मऩ्ऱु - प्राप्त्यर्हमऩ्ऱु, ऎऩ्गिऱ न्यायम् - ऎऩ्गिऱ शास्त्र मूलमाऩ न्यायम्।
बुद्धि-पूर्वकाघ-जनक-प्रारब्ध-निवर्तनम्
विश्वास-प्रस्तुतिः
आऩ-बिन्बु आगामि-बुद्धि-पूर्व-पापत्तुक्क् अञ्जिनान् आगिल्
अदुक्कुक् कारणम् आऩ प्रारब्ध-पापत्तुक्कु
प्रपदन-रूप-प्रायश्चित्तम् पण्णप् प्राप्तम्.
नीलमेघः (सं)
अतश् च आगामि-बुद्धि-पूर्व-पापात् भीतश् चेत् —
तत्-कारणी-भूत-प्रारब्ध-पापस्य कृते
प्रपदन-रूपं प्रायश्चितं कर्तुं युक्तम् ।
विश्वास-टिप्पनी
कश्चिद् बुद्धि-पूर्वकाघ-जनक-प्रारब्ध-निवर्तनाय देवं शरणं प्रपद्यते चेत्,
जीवतस् तस्याघास् तादृशास् सम्भवेयुः।
(“न कश्चिन् नापराध्यती"त्य् अनिवार्या अपि स्युः। )
तेन तस्याः प्रपत्तेः वैफल्यम् अनुमीयेत।
तत्र कारणं महाविश्वासाभावः स्यात् - इष्टम् फलम् एव न मयि सम्भवतीति।
तथा सति, प्रपत्ति-क्रियायाम् एव विचलित-विश्वसनां जनानां
मोक्षार्थ-प्रपत्ताव् अपि विश्वासाभावस् स्यात्।
अतो हि दृश्य-फलार्थ-प्रपत्तिर् इदं नानुमन्यतय् आचार्यैः प्रायेण।
वेङ्कटनाथार्यकाले तु साधारणी स्यात्।
English
Since the prayascitta or atonement is prescribed
only for a sin that has already been committed,
if a man dreads the possibility of future sins committed deliberately,
he should perform atonement in the form of a prapatti for the sins of the past life
which have now begun to operate
and which are the cause of these (possible) future sins.
Español
Dado que se prescribe la prayascitta o expiación
Solo por un pecado que ya se ha cometido,
Si un hombre teme la posibilidad de futuros pecados cometidos deliberadamente,
Debe realizar una expiación en forma de Prapatti por los pecados de la vida pasada.
que ahora han comenzado a operar
y cuáles son la causa de estos (posibles) pecados futuros.
मूलम्
आनबिन्बु आगामिबुद्धिपूर्वपापत्तुक्कञ्जिनानागिल् अदुक्कुक् कारणमान प्रारब्धपापत्तुक्कु प्रपदनरूपप्रायश्चित्तम् पण्णप् प्राप्तम्.
४२तमाहोबिल-यतिः
आऩाल् बुद्धिपूर्वोत्तराघत्तिऱ्कु अञ्जिऩवऩुक्कु पूर्वत्तिल् सॆय्यवडुप्पदॆऩ्ऩ वॆऩ्ऩ वरुळिच्चॆय्गिऱार् आऩबिऩ्बु इत्यादिना । आऩ पिऩ्बु - निमित्तमिरुन्दाल्लदु नैमित्तिकम् कूडादॆऩ्ऱु तीर्न्दबिऩ्बु, अदुक्कुक्कारणमाऩप्रारब्धपाबत्तुक्कु इति । बुद्धिपूर्वोत्तराघम् इप्पॊऴुदु इल्लाविट्टालुम् अदऱ्कुक् कारणमाऩ अभ्युपगतप्रारब्धैकदेशमिप्पोदिरुप्पदाल् अदऱ्कु ऎऩ्ऱबडि। प्रपदनरूपप्रायश्चित्तम् पण्णप् प्राप्तमिति । मोक्षार्थप्रपत्तिसमयत्तिलेये बुद्धिपूर्वकोत्तरपापारम्भकपापनिवृत्त्यर्थञ्च ऎऩ्ऱु सङ्कल्पित्तुक्कॊण्डु प्रपदनरूपप्रायश्चित्तत्तै अनुष्ठिक्कवेण्डुमॆऩ्ऱबडि। इदिल् निमित्तमुदित्तालॆऩ्गिऱ न्यायत्तिऱ्कु विरोधमिल्लै यॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
“साध्य-भक्तिस् तु सा हन्त्री
प्रारब्धस्यापि भूयसी”
() ऎऩ्ऱार्गळ् इऱे,
नीलमेघः (सं)
“साध्य-भक्तिस् तु सा हन्त्री
प्रारब्धस्यापि भूयसी”
इत्य् ऊचुः किल ।
English
For has it not been said,
“Bhakti, adopted as an upāya, can destroy all sins
except those sins of the past
that have begun to operate in this life.On the other hand, prapatti (or sadhya bhakti) is superior to bhakti
and can destroy even those sins of the past
that have begun to produce their consequences in this life.”
Español
Porque no se ha dicho
“Bhakti, adoptado como un upāya, puede destruir todos los pecados
excepto esos pecados del pasado
que han comenzado a operar en esta vida.Por otro lado, Prapatti (o Sadhya Bhakti) es superior a Bhakti
y puede destruir incluso esos pecados del pasado
que han comenzado a producir sus consecuencias en esta vida “.
मूलम्
“साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी”() ऎऩ्ऱार्गळिऱे,
४२तमाहोबिल-यतिः
प्रपत्ति, पापारम्भकप्रारब्धत्तैयुम् पोक्कडिक्कुमो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् साध्यभक्तिस्तु इति । साध्या भक्तिः यया सा साध्यभक्तिः । भक्तिक्कु साधिकैयाऩ प्रपत्तियॆऩ्ऱबडि। प्रारब्धस्यापि हन्त्री – प्रारब्धपापत्तिऱ्कुम् नाशकमाम्, यतः, सा - अन्द प्रपत्तियाऩदु, भूयसी – इतरधर्मङ्गळैक्काट्टिलुम्
‘‘तस्मान् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः’’
ऎऩ्गिऱबडि बलवत्तो।
विश्वास-प्रस्तुतिः
“जन्मान्तर-कृतं पापं
+++(बुद्धि-पूर्वकाघ-सहित-)+++व्याधि-रूपेण बाधते ।
तच्-छान्तिर् औषधैर् दानैर्
जप-होमार्चनादिभिः”
इत्यादिगळिल्
दान-जपादिगळिलुम् अगप्+++(=अन्तः)+++-पडप्-प्रारब्ध-पाप-नाशञ् चॊल्लप् पट्टद् इऱे…
नीलमेघः (सं)
“जन्मान्तर-कृतं पापं
+++(बुद्धि-पूर्वकाघ-सहित-)+++व्याधि-रूपेण बाधते ।
तच्-छान्तिर् औषधैर् दानैर्
जप-होमार्चनादिभिः”
इत्य्-आदिषु दान-जपादीनाम् अपि
प्रारब्ध-पाप-नाशकत्वम् उक्तं किल ।
विषयः
पाप-वारणम्, धर्म-निष्ठा, सदाचारः, कर्म
English
It has also been said :-
“The sins committed in previous births
afflict a man (in the present life) as diseases.
They can be got rid of by medicines, charitable gifts, japa, offerings to the fire (homa) and adoration of Bhagavān”.
(It is indeed stated here) that,
even by japa and homa,
the sins of the past which have begun to bear fruit in the present life can be destroyed.
(Such being the case,
there is no reason to doubt that prapatti can destroy such sins).
Español
También se ha dicho:-
“Los pecados cometidos en nacimientos anteriores
Afligir a un hombre (en la vida actual) como enfermedades.
Ellas pueden ser eliminadas por
los medicamentos, regalos de caridad, Japa, ofrendas al fuego (homa) y adoración de Bhagavān “.
(De hecho se dice aquí) que,
Incluso por Japa y Homa,
Los pecados del pasado que han comenzado a dar frutos en la vida actual pueden ser destruidos.
(Tal es el caso,
No hay razón para dudar
de que Prapatti pueda destruir tales pecados).
मूलम्
“जन्मान्तरकृतं पापं व्याधिरूपेण बाधते । तच्छान्तिरौषधैर्दानैर्जपहोमार्चनादिभि”() रित्यादिगळिल् दानजपादिगळिलुमगप्पडप् प्रारब्धपापनाशञ् चॊल्लप्पट्टदिऱे.
४२तमाहोबिल-यतिः
प्रपत्ति, प्रारब्धत्तैयुम् पोक्कुमॆऩ्बदु कैमुतिकन्यासिद्धमॆऩ्गिऱार् जन्मान्तरेत्यादिना । जन्मान्तरकृतमाऩ पाबमे इन्द जन्मत्तिल् व्याधियाग परिणतमाय्क्कॊण्डु उपद्रविक्किऱदु। तच्छान्तिः – प्रारब्धपरिणामरूपमाऩ अन्द व्याधिशमनमाऩदु - निवृत्तियाऩदॆऩ्ऱबडि। अर्चनादिभिः ऎऩ्गिऱ विडत्तिल् आदिपदत्ताल् तदीयाराधनादि परिग्रहः । दानजपादिगळिलुमगप्पड इति । औषधम् धातुसाम्यत्तैयुण्डु पण्णि दृष्टद्वारा व्याधिशामकमागैयाले प्रथमोपात्तमाऩालुम् प्रकृतोपयुक्तमऩ्ऱागैयाल् अदै ऎडामलॊऴिन्ददु। दानादिगळ् व्याधिरूपमाऩ प्रारब्धकर्मत्तिऱ्कु अदृष्ट द्वारा नाशकङ्गळागैयाले प्रकृतोपयुक्तङ्गळाऩदाल् अवैगळै यॆडुत्तदु। प्रारब्ध पापनाशम् सॊल्लप्पट्टदिऱे इति । एतावता साध्यभक्तिः ऎऩ्गिऱ पूर्वोदाहृतवचनत्तालुम्, जन्मान्तरेत्यादिना ज्ञापितमाऩ कैमुतिकन्यायत्तालुम् प्रपत्तिक्कु प्रारब्धनाशकत्वम् स्पष्टीकृतम्।
विश्वास-प्रस्तुतिः
आगैयाल् पापारंभक-पापत्तुक्क् अञ्जि
प्रपत्ति पण्णिनान् आगिल्
अप्पोदु बुद्धि-पूर्वक-पापमुम् उदियादु.
नीलमेघः (सं)
अतः पापारम्भक-पापेभ्यो भीतः सन्
प्रपत्तिं कृतवांश् चेत्,
तदा बुद्धि-पूर्व-पापं नैवोदियात् ।
English
Therefore if a man performs prapatti
in dread of the possibilities of future sins
which might be caused by the sins of the past,
these can be got rid of
and no such future sin will be deliberately committed.
Español
Por lo tanto, si un hombre realiza Prapatti
con temor a las posibilidades de los pecados futuros
que podría ser causado por los pecados del pasado,
Estos se pueden deshacer
y no se cometirá deliberadamente tal pecado futuro.
मूलम्
आगैयाल् पापारंभकपापत्तुक्क् अञ्जि प्रपत्ति पण्णिनानागिल् अप्पोदु बुद्धिपूर्वकपापमुमुदियादु.
४२तमाहोबिल-यतिः
आगैयालिति । बुद्धिपूर्वकोत्तरपापारम्भकप्रारब्धपापम् मोक्षार्थप्रपत्तिकालत्तिल् विद्यमानमागैयालुम्, पूर्वोक्तप्रपत्तिक्कु तन्नाशकत्वम् सिद्धमागैयालुमॆऩ्ऱबडि। पण्णिऩाऩागिलिति । इदऩाल् अप्पडि प्रपत्तिपण्णादारुमिरुक्कलामॆऩ्ऱुम्, अवर्गळुक्कु बुद्धि-पूर्वोत्तराघम् सम्भविक्कलामॆऩ्ऱुम्, तन्निवृत्त्यर्थम् पुनः प्रपत्तियै विधिक्किऱ शास्त्रत्तिऱ्कु विषय-लाभमुण्डॆऩ्ऱुम् सूचितमागिऱदु।
भागवतापचारः
विश्वास-प्रस्तुतिः
+++(गरुड-विषयत्तिले)+++
“दासस् सखा वाहनम् आसनं ध्वज” (आळवन्दार् स्तोत्तिरम् 41.)
इत्य्-आदिगळिऱ्-पडिये
अत्यन्त-भगवद्-अन्तरङ्गर्क्कुम्
सात्त्विकापराध-लेशमुम् प्रत्यवाय-करम् ऎन्नुम् इडम्
+++(“उत्तर-लोकम् इमां नयानी"ति गरुड-सात्त्विक-चिन्तामात्रापकृत-)+++शाण्डिली-वृत्तान्तादिगळिले प्रसिद्धम्.
नीलमेघः (सं)
[[१४७]]
“दासस् सखा वाहनम् आसनं ध्वज” (आळवन्दार् स्तोत्तिरम् 41.)
इत्य्-आदि-रीत्या ऽत्यन्त-भगवद्-अन्तरङ्गाणाम् अपि
सात्त्विकापराध-लेशोऽपि प्रत्यवाय-कर
इत्य् एतत्
+++(“उत्तर-लोकम् इमां नयानी"ति गरुड-सात्त्विक-चिन्तामात्रापकृत-)+++शाण्डिली-वृत्तान्तादिषु प्रसिद्धम् ।
English
From such episodes as that of Sandili
in which even Garuḍa, who has been described in Aḷavandār’s Stotra as Bhagavān’s servant, friend, vehicle, seat and device on the banner,
committed an offence against the righteous Sandili
and had to undergo the evil consequences of it
until he obtained pardon from her –
from such episodes, it is evident that
even for those who are in immediate contact with Bhagavān,
even slight offences against the righteous
are productive of evil consequences.
Español
De episodios como el de Sandili
en el que incluso Garuḍa, que ha sido descrito en el Stotra de Aḷavandār como el sirviente, amigo, vehículo, asiento y dispositivo de Bhagavān en el banner,
cometió un delito contra el justo Sandili
y tuvo que someterse a las malas consecuencias de ello
Hasta que él obtuvo perdón de ella -
de tales episodios, es evidente que
Incluso para aquellos que están en contacto inmediato con Bhagavān,
incluso leves ofensas contra los justos
son productivos de las malas consecuencias.
मूलम्
“दासस्सखा वाहनमासनं ध्वज”(आळवन्दार् स्तोत्तिरम् 41.) इत्यादिगळिऱ्पडिये अत्यन्तभगवदन्तरङ्गर्क्कुम् सात्त्विकापराधलेशमुम् प्रत्यवायकरमॆन्नुमिडम् शाण्डिलीवृत्तान्तादिगळिले प्रसिद्धम्.
४२तमाहोबिल-यतिः
यथावस्थितमाग प्रपत्ति पण्णिऩवऩुक्कु बुद्धि-पूर्वोत्तराघम् सम्भविक्कक्कूडुमो? सम्भवित्तालुम् भगवदत्यन्तान्तरङ्गऩाऩ अवऩुक्कु अदु प्रत्यवायकरमागुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् दासस्सखेत्यादिना । अत्यन्तभगवदन्तरङ्गर्क्कुम् - अन्तरङ्गराऩ पॆरिय तिरुवडिक्कुम्, सात्त्विकापराधलेशमुम् - सात्त्विकविषयमाऩ अपराधैकदेशमुम्, प्रत्यवायकरमॆऩ्ऩुमिडम् - दृष्टप्रत्यवायकरमायिऱ्ऱॆऩ्ऩुमिडम्, शाण्डिलीवृत्तान्तादिगळिले प्रसिद्धमिति ।
शाण्डिली ऎऩ्बवळ् ऒरु वृद्ध-भागवतै;
अवळ् समुद्र-मध्यत्तिल् ऒरु द्वीपत्तिल्
सत्-सह-वासादिगळ् इल्लामल् वसित्तु वन्दाळ्।
गालवर् ऎऩ्गिऱ गरुड-मातुलर्
विश्वामित्रर् इडत्तिल् अन्तेवासिय् आयिरुन्दु
बहु-विद्यैकळै ग्रहित्तु
मुडिविल् गुरु-दक्षिणै कॊडुक्क वेण्डुम्
ऎऩ्ऱ् ऎण्णि
आचार्यराऩ विश्वामित्ररैप् पार्त्तु
नाऩ् गुरुदक्षिणै समर्प्पिक्क विरुम्बुगिऱेऩ्;
देवरीरुक्कु ऎदु तिरुवुळ्ळमो
अदैच् चॊल्ल वेण्डुम्
ऎऩ्ऱु केट्टार्।
विश्वामित्ररुम्
नी एऴै,
ऎऩक्कु ऒऩ्ऱिलुम् अपेक्षैयिल्लै।
नी उऩ् गृहम् पोय्च् चेर्
ऎऩ्ऱार्। अप्पडिच्चॊल्लियुम् गालवर् अवरै निर्बन्धित्तार्।
अदऩाल् विश्वामित्ररुक्कुक् कोबम् वन्दुविट्टदु। अन्द कोबत्ताले
‘‘एकतश् श्याम-कर्णानाम्
अश्वानां चन्द्र-वर्चसां ।
देहि मे ऽष्टशतं सौम्य
गच्छ गालव मा चिरम्’’
ऎऩ्ऱु सॊल्लिविट्टार्।
गालवर् पयन्दु
अप्पडिप्पट्ट अश्वङ्गळ् वरुण-लोकत्तिलिरुप्पदागक् कर्णाकर्णिकैय् आगक् केट्टु
तऩ्ऩुडैय भागिनेयराऩ गरुत्माऩैक् कूप्पिट्टु
अवरिडत्तिल् नडन्द वृत्तान्तत्तैच् चॊल्लि,
नी ऎप्पडिय् आवदु ऎऩ्ऩैय् ऎडुत्तुक् कॊण्डु
वरुणलोकम् पोगवेण्डुम्।
पोऩाल् नाऩ् वरुणभगवाऩै नेरागक् कण्डु प्रार्थित्तु
कुदिरैगळै वाङ्गिक्कॊण्डु वरलाम्
ऎऩ्ऱु सॊऩ्ऩार्।
अवर् “अप्पडियेय् आगट्टुम्” ऎऩ्ऱु सॊल्लि,
अवरै ऎडुत्तुक्कॊण्डु वरुणलोगम् पोगुम् पोदु
नडुविल् शाण्डिली इरुक्कुम् द्वीपत्तिलिऱङ्गिऩार्गळ्।
अवळ् इवर्गळै उबसरित्ताळ्।
पिऱगु गरुत्माऩ् इवळ् उडैय निष्ठै मुदलाऩदुगळै साक्षात्तागक् कण्णुऱ्ऱु,
अहो! इम् महानुभावै इङ्ग् इरुक्कत्तक्क् अवळो,
इवळै ब्रह्मलोकत्तिऱ्को, विष्णुलोकत्तिऱ्को, यज्ञयागादिगळ् नडक्कुम् इडत्तिऱ्को कॊण्डुबोय्
अव्विडत्तिलेय् इरुक्कुम् बडि सॆय्वोम्
ऎऩ्ऱु अवळ् इडत्तिल् गौरवत्ताले निऩैत्तार्।
अवळुक्कु अभिमतम् अल्लाद कार्यम् आगैयाल्
अदु सात्त्विकापराधम् आग मुडिन्ददु।
पिऩ्बु अवर् कॊञ्ज नेरम् निद्रै सॆय्दु
प्रतिबुद्धर् आय् जिगमिषुव् आय्क् कॊण्डु
तऩ् शरीरत्तैप् पार्त्तार्।
अदु इऱक्कैगळ् ऎल्लाम् उदिर्न्दु
मांस-पिण्डत्तुक्कु समानम् आय्
गमनानर्हम् आयिरुन्ददैप् पार्त्तु विषण्णर् आऩार्।
गालवरुम् इप्पडिप्पट्ट दुरवस्थैयैय् अडैन्द अवरैप् पार्त्तु,
“एऩ् इप्-पडिय् आऩाय्” ऎऩ्ऱार्।
गरुत्माऩुम्
नाऩ् ऒरु अपराधमुम् सॆय्यविल्लै;
इन्द सिद्धैयाऩ शाण्डिली इङ्गिरुक्कत् तगादवळ्,
इवळुडैय उत्कर्षत्तुक्कुत् तक्किऩ बडि
ब्रह्मलोकत्तिलेयो, विष्णुलोकत्तिलेयो, रुद्रलोकत्तिलेयो, यज्ञादिधर्मम् नडक्किऱ इडत्तिलेयो वसिक्कक् कडवळ् आगैयाल्
इवळै अङ्गे कॊण्डु विडुवोम्
ऎऩ्ऱु सात्त्विकम् आग निऩैत्तेऩ्;
अदऩालिन्द दुर्दशै वन्दद्
ऎऩ्ऱार्।
पिऱगु गरुडऩ् गालवरोडु कूड अवळिडम् सॆऩ्ऱु
‘‘सोऽहं भगवतीं याचे
प्रणतः प्रियकाम्यया ।
मयैतन् नाम प्रध्यातं
मनसा शोचता किल ॥तदेतद्बहुमानात्ते
मयेहानीप्सितं कृतं ।
सुकृतं दुष्कृतं वा त्वं
माहात्म्यात् क्षन्तुमर्हसि’’
ऎऩ्ऱु क्षापणम् सॆय्दुगॊण्डार्।
‘‘सा तौ तदाब्रवीत् तुष्टा
पतगेन्द्र-द्विजर्षभौ ।
न भेतव्यं सुपर्णोऽसि
सुपर्ण त्यज सम्भ्रमं ॥
भवितासि यथापूर्वं
बल-वीर्य-समन्वितः’’
ऎऩ्ऱ् अवळ् अनुग्रहिक्क,
‘‘बभूवतुस् ततस् तस्य
पक्षौ द्रविणवत्तरौ’’
ऎऩ्गिऱबडि गरुत्माऩुक्कु मुऩ्ऩिरुन्ददैक् काट्टिलुम् उत्कृष्टमाऩ इऱक्कैगळ् उण्डागि
विट्टऩव् ऎऩ्ऱुम्, पिऱगु
‘‘अनुज्ञातश्च शाण्डिल्या
यथागतमुपागमत्’’
ऎऩ्गिऱबडि वन्ददुबोले
तिरुम्बिऩार्गळ् ऎऩ्ऱुम्
महाभारतत्तिल् शाण्डिली वृत्तान्तम् सॊल्लप्पट्टिरुक्किऱदु।
अदिल् सात्त्विकापराध-लेशमुम् प्रत्यवायकरमॆऩ्ऱु प्रसिद्धमॆऩ्ऱ पडि।
नित्य-सूर्य्-अभिनयः
विश्वास-प्रस्तुतिः
+++(पूर्वोक्त-गरुडोपाख्याने यथा)+++
सर्वेश्वरनैप् पोले +++(नित्य-)+++सूरिगळुम् अवतरित्ताल्
कर्म-वश्यत्वाभिनयम् पण्णि
लोक-हित-प्रवर्तनार्थम् आग
अपचार-परिहारादिगळै नडत्तिप् पोरुवर्गळ्.
नीलमेघः (सं)
सर्वेश्वरवत् सूरयो ऽप्य् अवतारेषु
कर्म-वश्यत्वाभिनयं कृत्वा
लोक-हित-प्रवर्तनार्थम् अपराध-परिहारादीनि कुर्युः ।
English
(It may be asked whether nitya sūris like Garuḍa could commit offences at all).
The answer is that, if the eternal sūris incarnate like Bhagavān,
they have to act the part of those who are subject to the sway of karma
and perform atonement for offences in order to promote the good of the world
(by setting a proper example).
Español
(Se le puede preguntar si Nitya Sūris como Garuḍa podría cometer delitos).
La respuesta es que, si los sūris eternos se encarnan como bhagavān,
Tienen que actuar la parte de aquellos que están sujetos al influencia del karma
y realizar expiación por delitos para promover el bien del mundo
(estableciendo un ejemplo adecuado).
मूलम्
सर्वेश्वरनैप्पोले सूरिगळुमवतरित्ताल् कर्मवश्यत्वाभिनयम् पण्णि लोकहितप्रवर्तनार्थमाग अपचारपरिहारादिगळै नडत्तिप्पोरुवर्गळ्.
४२तमाहोबिल-यतिः
विनतैयिऩ् इडत्तिल् अवदरित्त नित्यसूरियाऩ गरुडऩुक्कु अपराधाचरणमुम् तत्परिहारमुम् कूडुमोव्
ऎऩ्ऩ वरुळिच्चॆय्गिऱार् सर्वेश्वरऩैप् पोले सूरिकळुमित्यादिना ।
अ-विवेकाः
विश्वास-प्रस्तुतिः
आगैयाल्, +++(बुद्धि-पूर्वोकोत्तराघ-जनक-प्रपत्तौ च दुश्शके)+++
भगवत्-प्रीतिय्-इऴवामैक्क् आगवुम्,
अदुक्क् आग पुनः-प्रपत्तिय् आदल्, लघु-दण्डम् आदल् प्रसङ्गियामैक्क् आगवुम्,
मेल्-वरुम् अपराधङ्गळ् वेर्+++(=बेर्)+++ अऱुक्कुम् विरगु+++(=उपायम्)+++ पार्क्क-वेणुम्.
नीलमेघः (सं)
अतो +++(बुद्धि-पूर्वोकोत्तराघ-जनक-प्रपत्तौ च दुश्शके)+++
भगवत्-प्रीति-हान्य्-अभावार्थं
तद्-अर्थं पुनः प्रपत्तेर् लघु-दण्डस्य वा प्रसक्त्य्-अभावार्थं च
आगाम्य्-अपराधानां मूल-च्छेदनोपायो ऽन्वेषणीयः ।
English
So, in order that one may not lose the grace of God
and thereby incur the need for further prapatti or light punishment,
a way must be found to root out the possibility of future offences.
Español
Entonces, para que uno no pueda perder la gracia de Dios
y por lo tanto incurrir en la necesidad de más prapatti o castigo ligero,
Se debe encontrar una forma
para eliminar la posibilidad de futuros delitos.
मूलम्
आगैयाल् भगवत्प्रीतियिऴवामैक्कागवुम्, अदुक्काग पुनःप्रपत्तियादल् लघुदण्डमादल् प्रसङ्गियामैक्कागवुम् मेल्वरुमपराधङ्गळ् वेरऱुक्कुम् विरगु पार्क्कवेणुम्.
४२तमाहोबिल-यतिः
अवतारदशैयिलिवैगळ् अभिनयमात्रङ्गळागैयाल् कूडुमॆऩ्ऱु करुत्तु। आगैयालिति । आगैयाल् - अत्यन्तभगवदन्तरङ्गर्क्कुम् सात्त्विकापराधलेशमुम् बाधकमागैयालॆऩ्ऱबडि। भगवत्प्रीतियिऴवामैक्कागवुमित्यादि । बुद्धिपूर्वोत्तराघम् नेर्न्दाल् भगवत्प्रीतियैयुमिऴन्दु अदऱ्काग पुनःप्रपत्तियैयो, अदु सॆय्याविडिल् लघुदण्डानुभवत्तैयो अडैयवेण्डिवरुमागैया लवैयॊऩ्ऱुमिल्लामैक्कागवुमॆऩ्ऱबडि। मेल् वरुमपराधङ्गळ् - मेले प्रसङ्गिक्कक् कूडिय अपराधङ्गळै, वेरऱुक्कुम् - मूलच्छेदम् पण्णुगैक्कु, उत्तराघत्तिऱ्कु वेराऩ पापारम्भकपापत्तै नाशम् सॆय्गैक्कु ऎऩ्ऱबडि। विरगु पार्क्कवेणुम् - उपायत्तैत् तेड वेण्डुम्।
विश्वास-प्रस्तुतिः
अपराधङ्गळ् ऎल्लाव् अऱ्ऱुक्कुम् अडि अविवेकम्. +++(5)+++
नीलमेघः (सं)
अपराधानां सर्वेषां मूलम् - अविवेकः ।
English
In general, the root cause of all offences
is want of discrimination (aviveka).
Español
En general, la causa raíz de todos los delitos
es la falta de discriminación (aviveka).
मूलम्
अपराधङ्गळॆल्लावऱ्ऱुक्कुमडि अविवेकम्.
विश्वास-प्रस्तुतिः
अदिल् प्रधानम् आऩ अविवेकम् -
अ-चित्-स्वभावम् आऩ जडत्व-विकारादिगळैच् चुमक्कैयुम्+++(=वहनम् [आत्मनि])+++,
ईश्वर-स्वभावम् आऩ स्व-निष्ठत्व–स्वातन्त्र्य+अनन्यार्थत्वादिगळैच् चुमक्कैयुम्.
नीलमेघः (सं)
तत्र प्रधान-भूतो ऽविवेको
ऽचित्-स्व-भावानां जडत्व-विकारादीनां वहनम्
ईश्वर–स्व-भावानां स्व-निष्ठत्व–स्वातन्त्र्या+अनन्यार्थत्वादीनां [आत्मनि] वहनं च ।
English
Of this want of discrimination, the most important is
that which causes the delusion that the self is identical with matter (the body )
which is non-sentient
and ever subject to modification
and has such other qualities
and, likewise, the delusion that the individual self has the attributes and qualities which are peculiar to Iśvara,
such as existing in itself, independence,
and not existing for any one but itself.
Español
De esta falta de discriminación, lo más importante es
lo que causa el engaño de que el yo es idéntico a la materia (el cuerpo)
que no es sensible
y alguna vez sujeto a modificación
y tiene otras cualidades
y, del mismo modo, el engaño de que el yo individual
tiene los atributos y cualidades que son peculiares de Iśvara,
como existir en sí mismo, independencia,
y no existir para nadie más que a sí mismo.
मूलम्
अदिल् प्रधानमान अविवेकम् अचित्स्वभावमान जडत्वविकारादिगळैच् चुमक्कैयुम्, ईश्वरस्वभावमान स्वनिष्ठत्वस्वातन्त्र्यानन्यार्थत्वादिगळैच् चुमक्कैयुम्.
४२तमाहोबिल-यतिः
अन्द वेरैयुम् अदै यऱुक्कुमुपायत्तैयुम् काट्टुगिऱार् अपराधङ्गळॆल्लात्तुक्कुमडि अविवेक मित्यादिना । अचित्स्वभावमाऩ जडत्वविकारादिगळैच्चुमक्कैयुमिति । जडमाऩ देहत्तिल् अहम्बुद्धि पण्णुगैयुमॆऩ्ऱबडि। ईश्वरस्वभावमाऩ स्वनिष्ठत्वस्वातन्त्र्यानन्यार्थत्वादिगळै सुमक्कैयुमिति । परतन्त्रऩाऩ आत्माविल् ईश्वरगतस्वातन्त्र्याद्यारोपम् पण्णुगैयुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इव्व् अविवेकत्तैय् अऱुक्कैक्कुत्
तॆळि+++(=तीक्ष्ण)+++-वाळ्+++(=खड्ग)+++ आय् इरुप्पदु
एऱ्ऱच् चुरुक्कम् अऱत्
तन्न्+++(→आत्मनः)+++ अळविल्+++(=माने)+++ उण्ड् आऩ तॆळिवु.
नीलमेघः (सं)
अस्याविवेकस्य छेदनार्थं
तीक्ष्णासि-भूतं तावत्
न्यूनाधिक-भाव-राहित्येन
स्व–स्व-रूप-गोचरं विशद-ज्ञानम् ।
English
The sharp-edged saw
that cuts off this want of discrimination
is a clear knowledge of the nature of one’s self
which is neither excessive redundant nor inadequate.
Español
La sierra de bordes afilados
que corta esta falta de discriminación
es un conocimiento claro de la naturaleza de uno mismo
que no es excesiva ni inadecuado.
मूलम्
इव्व् अविवेगत्तैय् अऱुक्कैक्कुत् तॆळिवाळायिरुप्पदु एऱ्ऱच् चुरुक्कमऱत् तन्नळविलुण्डान तॆळिवु.
४२तमाहोबिल-यतिः
इव्वविवेगङ्गळै पोक्कडिक्क उपकरणम् काट्टुगिऱार् इव्वविवेगत्तैयऱुक्कैक्कु इति । तॆळिवाळ् - निशितमाऩ कत्ति। एऱ्ऱच्चुरुक्कमऱत् तऩ्ऩळविलुण्डाऩ तॆळिवु इति । एऱ्ऱम् - स्वातन्त्र्यम्, सुरुक्कम् - जडत्वादिगळ्, अऱ - अऱ्ऱुप्पोगुम्बडि। स्वातन्त्र्यभ्रम जडत्वभ्रमङ्गळ् कलसाद ऎऩ्ऱबडि। तऩ्ऩळविलुण्डाऩ तॆळिवु - स्वविषयत्तिलुण्डाऩ ज्ञानानन्दत्वपरमात्मशेषत्वनिश्चयम्।
विश्वास-प्रस्तुतिः (सं॰प॰)
+++(शरीरात्म-)+++अ-विवेक–प्रभुत्वादेर्
निदानस्य निवर्तनात् ।
अर्थ-कामापचाराणाम्
अ-यत्नोन्मूलनं भवेत् ॥ ४०-आ ॥
विषयः
विवेकः, तत्त्व-ज्ञानम्, पापम्, संयमः, अविवेकः
नीलमेघः (सं)
+++(शरीरात्म-)+++अ-विवेक–प्रभुत्वादेर्
निदानस्य निवर्तनात् ।
अर्थ-कामापचाराणाम्
अ-यत्नोन्मूलनं भवेत् ॥ ४०-आ ॥
English
When the cause, namely,
the delusion that the self is the body
and that the self is independent (of the Lord)
and other such delusions disappear,
the offences which arise from the desire for wealth and for sense pleasures
are (completely) rooted out without any special effort.
Español
Cuando la causa, a saber,
la ilusión de que el yo es el cuerpo
y que el yo es independiente (del Señor)
y otros delirios similares desaparecen
los delitos que surgen del deseo de riqueza y de los placeres sensoriales
están (completamente) enraizados sin ningún esfuerzo especial.
मूलम् (सं॰प॰)
अविवेकप्रभुत्वादेर्निदानस्य निवर्तनात् । अर्थकामापचाराणामयत्नोन्मूलनं भवेत् ॥ ४०-आ ॥
४२तमाहोबिल-यतिः
इव्वविवेकादिगळुक्कॆल्लाम् मूलमाऩ बुद्धिपूर्वपापारम्भकप्रारब्धकर्मत्तिऩुडैय निवृत्तिक्काग मोक्षार्थप्रपत्तियोडु सेर्त्तो पृथक्कागवो प्रपत्ति पण्णिऩाल् तत्कार्य मॊऩ्ऱुम् वारादॆऩ्गिऱार् अविवेकेत्यादिना । अविवेकः – देहात्माभिमानम्। प्रभुत्वं – आत्मनिस्वातन्त्र्याभिमानम्; आदिपदत्ताल् अनन्यार्थत्वादिसङ्ग्रहः । निदानस्य – मूलकारणमाऩ पापारम्भक प्रारब्धकर्मविशेषत्तिऱ्कु। निवर्तनात् – प्रपत्तियाले निवृत्तियुण्डाऩाल्, अर्थकामापचाराणां – तत्कार्यङ्गळाऩ अर्थकामङ्गळुक्कुम्, अदडियागवुण्डागुम् बुद्धिपूर्वापचारङ्गळुक्कुम्। अयत्नोन्मूलनं भवेत् – प्रयत्नमऩ्ऱिक्के मूलच्छेदमुण्डागुमॆऩ्ऱबडि। इन्द
विवेकार्था प्रपत्तिः
विश्वास-प्रस्तुतिः
इवैय् ऎल्लात्तुक्कुम् अडि
फल-प्रदानोन्मुखम् आयिरुप्पद् ऒरु पूर्वाघम् आगैयाले,
अदिन् उडैय निवृत्तिक्कुम् आगव् अडियिले +++(→मोक्षार्थया सह)+++ प्रपत्ति-पण्णुदल्,
इदुक्क् ऎऩ्ऱु पिन्ब् ऒरु प्रपत्ति पण्णुदल्,
सॆय्दार्क्क् इवैय् ऎल्लाम् परिहृतङ्गळ् आम्.
नीलमेघः (सं)
अस्य सर्वस्यापि मूलं
फल-प्रदानोन्मुखं किञ्चित् पूर्वाघम् इति
+++(मोक्षार्थया सह)+++ तन्-निवृत्त्य्-अर्थम् अप्य् आदौ प्रपत्त्य्-अनुष्ठानम्,
एतदर्थं पश्चाद् एकस्याः प्रपत्तेर् अनुष्ठानं वा कृतवताम्
इदं सर्वं परिहृतं भवति ।
English
The prime cause of all these, namely,
the possibility of future offences
and the delusions which cause them
is sin committed in past births
which has now begun to yield its consequences.
Therefore it will be atoned for by the performance of prapatti
at the beginning so as to cover that sin also
or the performance of a further prapatti for the purpose.
Español
La causa principal de todos estos, a saber,
la posibilidad de futuros delitos
y los delirios que los causan
se el pecado comete en nacimientos pasados
que ahora ha comenzado a producir sus consecuencias.
Por lo tanto,
será expedido por el rendimiento de Prapatti
al principio para cubrir ese pecado también,
o el rendimiento de un Prapatti adicional para este propósito.
मूलम्
इवैय् ऎल्लात्तुक्कुम् अडि फलप्रदानोन्मुखमायिरुप्पदॊरु पूर्वाघमागैयाले अदिनुडैय निवृत्तिक्कुमाग वडियिले प्रपत्तिपण्णुदल् इदुक्कॆऩ्ऱु पिन्बॊरु प्रपत्तिपण्णुदल्, सॆय्दार्क्किवैयॆल्लाम् परिहृतङ्गळाम्.
४२तमाहोबिल-यतिः
श्लोकार्थत्तै प्रकाशिप्पिक्किऱार् इवैयॆल्लात्तुक्कुमडि इत्यादिना । इवैयॆल्लात्तुक्कुम् - बुद्धिपूर्वोत्तराघमॆऩ्ऩ, तन्मूलार्थकामङ्गळॆऩ्ऩ, तन्मूलाविवेकादिगळॆऩ्ऩ इवैयॆल्ला वऱ्ऱिऱ्कुमॆऩ्ऱबडि। अडि मूलकारणम्। साक्षात्परम्परया वा प्रधानकारणमॆऩ्ऱबडि। फलप्रदानोन्मुखमायिरुप्पदु इति । इन्द देहत्तिलेये फलप्रदानम् पण्णक्कूडिय पाबमे इन्द देहत्तै अभ्युगमम् पण्णिऩदालभ्युपगतप्रारब्धमाम्। इन्द देहत्तिल् फलोन्मुखमल्लाद पाबम् प्रपन्नऩुक्कु अनभ्युपगतप्रारब्धत्तिल् सेर्न्दु प्रपत्तियालेये नशित्तुप् पोय्विडुमॆऩ्ऱु करुत्तु। अडियिले प्रपत्तिपण्णुदलिति । बुद्धिपूर्वोत्तराघारम्भकपापनिवृत्त्यर्थञ्च ऎऩ्ऱु सङ्गल्बित्तु मोक्षार्थप्रपत्तियैप् पण्णुदलॆऩ्ऱबडि। ऒरुवऩुक्कु मोक्षार्थप्रपत्ति पण्णुम्गालत्तिल् पापारम्भकपापत्तिल् भयशोकङ्गळिल्लाविडिल् मोक्षार्थप्रपत्ति यिलेये पापारम्भकपापनिवृत्त्यर्थञ्च ऎऩ्ऱु तन्त्रेण सङ्गल्बित्तु अदैच् चॆय्य अधिकार मिल्लैयेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् इदुक्कॆऩ्ऱु पिऩ्बु ऒरु प्रपत्ति पण्णुदलिति । सॆय्दार्क्कु - सॆय्गिऱ बुद्धिमाऩ्गळुक्कु। इवैयॆल्लाम् परिहृतङ्गळाम् - निदानमाऩ पापारम्भकपापमॆऩ्ऩ, अविवेकादिगळॆऩ्ऩ, अर्थकामापचारङ्गळॆऩ्ऩ इवैयॆल्लाम् परिहृतङ्गळाम्।
भागवतापचार-प्राधान्यम्
विश्वास-प्रस्तुतिः
इप्पडि इवनुक्कु परिहरणीयङ्गळ् आऩवऱ्ऱिल्
राज-दारापराधम् पोले भागवतापचारम् प्रधानम्
ऎन्नुम् इडत्तै
नीलमेघः (सं)
एवम् अस्य परिहरणीयेषु
राज-दारापराधवत् भागवतापचारः प्रधान-भृत
इत्य् एतम् अर्थम्
English
Of these sins which have to be atoned for,
offences done to Bhāgavatas stand in the front rank
like those done to the wives of a king -
Español
De estos pecados que tienen que ser expedidos por,
Los delitos hechos a Bhāgavatas están en el frente
como los que se hacen a las esposas de un rey -
मूलम्
इप्पडि इवनुक्कु परिहरणीयङ्गळानवऱ्ऱिल् राजदारापराधम् पोले भागवतापचारम् प्रधानमॆन्नुमिडत्तै
४२तमाहोबिल-यतिः
इऩि इवऩुक्कु अवश्यम् आग परिहरिक्क वेण्डिय अपचारङ्गळ् इऩ्ऩदॆऩ्ऱु काट्टुगिऱार् इप्पडियित्यादिना । लोकत्तिल् अपराधसामान्यम् राजनिग्रहत्तिऱ्कुक् कारणमाऩालुम्, राजदारापराधम् राजाविऩुडैय अधिकनिग्रहत्तिऱ्कुक् कारणमागैयाल् अदै दृष्टान्तमागच् चॊऩ्ऩबडि। भागवतापचारम् - प्रियोहिज्ञानिनोऽत्यर्थमॆऩ्ऱु कॊण् डाडप्पट्ट भगवदत्यन्तान्तरङ्गर्गळुडैय अपचारम्। प्रधानमॆऩ्ऩुमिडत्तै - भगवाऩुडैय अधिकनिग्रहजनकतया अपचारङ्गळुक्कुळ्ळे मुख्यमॆऩ्बदै यॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
“एवं +++(कालतो)+++ मुक्ति-फलानियमस्
तद्-अवस्थावधृतेस् +++(←विघ्नेभ्यः)+++, तद्-अवस्थावधृतेः”
(ब्रह्मसूत्रम् 3-4-51)
ऎऩ्गिऱ सूत्रत्तिल् भाष्यकारर् अरुळिच् चॆय्दार्.
नीलमेघः (सं)
“एवं +++(कालतो)+++ मुक्ति-फलानियमस्
तद्-अवस्थावधृतेस् +++(←विघ्नेभ्यः)+++, तद्-अवस्थावधृतेः”
(ब्रह्मसूत्रम् 3-4-51)
इति सूत्रे भाष्यकारा अनुजगृहुः।
English
the Bhāṣyakāra (Śrī Rāmānuja) has pointed out this out -
vide his commentary on the Sūtra :
“The fruits of mukti too, cannot be said to be attained at any fixed time;
for they can be attained only if there are no obstacles”.
(Śrī Rāmānuja’s commentary is as follows:
Though the fruit of upāsana or bhakti is mukti,
still the time of its attainment is uncertain,
because of the presence or absence of obstacles.It may be asked
whether there could be any such obstacle in the case of one
whose karma or upāsanā which gets him mukti
is far stronger than all other karmas.The answer is:-
Even in his case
there may be obstacles of the nature of offences done in the past
to those who meditate on Brahman. )
Español
El Bhāṣyakāra (śrī rāmānuja) ha señalado esto -
Vide su comentario sobre el sūtra:
“Los frutos de Mukti también no se puede decir
que se alcancen en cualquier momento fijo;
Porque solo se pueden lograr si no hay obstáculos “.
(El comentario de Śrī Rāmānuja es el siguiente:
Aunque el fruto de upāsana o bhakti es mukti,
Todavía el tiempo de su logro es incierto,
Debido a la presencia o ausencia de obstáculos.Se puede preguntar
si podría haber tal obstáculo en el caso de uno
cuyo karma o upāsanā que lo consigue mukti
es mucho más fuerte que todos los demás karmas.La respuesta es:-
Incluso en su caso Puede haber obstáculos de la naturaleza de los delitos hechos en el pasado
A aquellos que meditan en Brahman. )
मूलम्
“एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः”(ब्रह्मसूत्रम्3-4-51) ऎऩ्गिऱ सूत्रत्तिल् भाष्यकारररुळिच्चॆय्दार्.
४२तमाहोबिल-यतिः
एवमित्यादि । इदु तृतीयाद्ध्यायान्तिमसूत्रम्। श्रीभाष्यकारर् अरुळिच्चॆय्दारिति ।
इन्द सूत्रव्याख्यानमाऩ श्रीभाष्यत्तिल्
सर्वकर्मङ्गळैक् काट्टिलुम्
मोक्षसाधन–ब्रह्मविद्या-निष्पादक-निवृत्ति-धर्मङ्गळ् समस्त-पापनिवर्तकतया प्रबलङ्गळ् आऩालुम्
अवैगळुक्कुम् मुक्ति-फलकैय् आऩ ब्रह्मविद्यैयिऩ्-उडैय फल-जनन-विषयत्तिल्
ब्रह्म-विद्-अपचारम् प्रतिबन्धकम् ऎऩ्ऱु सॊल्लुगैयाल्
अपचारङ्गळुक्कुळ् ब्रह्मविदपचारम् प्रधानमॆऩ्ऱरुळिच्चॆय्दप्रायमॆऩ्ऱबडि।
उपाधिभिस् तारतम्यम्
विश्वास-प्रस्तुतिः
आऩ पिन्बु
जाति-गुण-वृत्तादिगळाले उत्कृष्टर्
आऩ पराशर-व्यास-शुक-शौनक–नाथ-मुनि–प्रभृतिगळुक्कुम्,
तनक्कुम्,
भागवतत्वादिगळुम्, परम-पुरुषार्थ-लाभमुम् तुल्यम् आय् इरुन्दालुम्,
नीलमेघः (सं)
अतश् च जाति-गुण-वृत्तादिभिर् उत्कृष्टानां
पराशर-व्यास-शुक-शौनक–नाथ-मुनि–प्रभृतीनां
स्वस्य च
भागवतत्वादेः परम-पुरुषार्थ-लाभस्य च तुल्यत्वे ऽपि
English
Such being the case,
although there may be resemblance between oneself
and such persons as Parāśara, Vyāsa, Śuka , Śaunaka, Nathamuni and others,
who were distinguished by their caste, character, conduct and the like
in such matters as devotion to Bhagavān
and the attainment of the supreme goal of life,
they should not be treated with disregard.
Español
Tal es el caso,
Aunque puede haber semejanza entre uno mismo
y personas como Parāśara, Vyāsa, Śuka, śaunaka, Nathamuni y otros,
que se distinguieron por su casta, carácter, conducta y similares
en asuntos como devoción a Bhagavān
y el logro del objetivo supremo de la vida,
No deben ser tratados con desprecio.
मूलम्
आऩ पिन्बु जातिगुणवृत्तादिगळाले उत्कृष्टरान पराशरव्यासशुकशौनकनाथमुनिप्रभृतिगळुक्कुम् तनक्कुम् भागवतत्वादिगळुम् परमपुरुषार्थलाभमुम् तुल्यमायिरुन्दालुम्
४२तमाहोबिल-यतिः
इऩि भागवतर्गळ् विषयत्तिल् इवऩ् सॆय्य वेण्डिय विषयङ्गळैक् काट्टुगिऱार् आऩ पिऩ्बु इत्यादिना, पॊरुन्दिप्पोरवुम् प्राप्तमित्यन्तेन ।
विश्वास-प्रस्तुतिः
भगवत्-परिग्रहम् आऩ गो-गोप-जातिगळ् उडैयवुम्,
तुळसी-चंपकादिगळ् उडैयवुम्,
गोमय–मृग-मदादिगळ् उडैयवुम् वैषम्यम् पोले +++(5)+++
नीलमेघः (सं)
भगवत्-परिगृहीत–गो–गो-प–जातीनां
तुलसी-चम्पकादीनां
गोमय–मृग-मदादीनां च वैषम्यवत्
English
There are differences due to the will of Bhagavān
as seen in the condition of each object
among things which are the property of Bhagavān, such as
cows and cowherds,
tulasī and champaka,
cow dung and musk.
Español
Hay diferencias debido a la voluntad de Bhagavān
como se ve en la condición de cada objeto
Entre las cosas que se encuentran la propiedad de Bhagavān, como
vacas y vaqueros,
Tulasī y Champaka,
estiércol de vaca y almizcle.
मूलम्
भगवत्परिग्रहमान गोगोपजातिगळुडैयवुम् तुळसीचंपकादिगळुडैयवुम् गोमयमृगमदादिगळुडैयवुम् वैषम्यम्पोले
४२तमाहोबिल-यतिः
आऩबिऩ्बु - भागवतापचारम् अत्यन्तं परिहरणीयमॆऩ्ऱु तीर्न्द पिऩ्बु, जाति - देवत्वर्षित्वसिद्धत्वादिगळ्, गुणम् - ज्ञानभक्त्यादिगळ्, वृत्तम् - आचारम्, आदिशब्दत्ताल् आश्रमादिपरिग्रहः । गोगोपजातिकळुडैयवुमित्यादि । भगवत्परिगृहीतृत्वम् गोविऱ्कुम् गोपजातीयरुक्कुम् तुल्यमाऩालुम् गोपर्गळैय पेक्षित्तु गोविऱ्कु उत्कर्षमुम्, तदपेक्षया गोपर्गळुक्कु निकर्षमुम्, तुळसीचम्पकङ्गळुक्कु भगवदर्चनोपकरणत्वम् तुल्यमाऩालुम् तुळस्यपेक्षया चम्पकत्तिऱ्कु निकर्षमुम्, चम्पकापेक्षया तुळसिक्कु उत्कर्षमुम्, गोमयमृगमदङ्गळिरण्डिऱ्कुम् (मृगमदः – गोरोचनम्) मृगविकारत्वमुम् परिशुद्धियुम् तुल्यमायिरुन्दालुम्, गोमयापेक्षया गोरोचनत्तिऱ्कु निकर्षमुम्, गोरोचनापेक्षया गोमयत्तिऱ्कु उत्कर्षमुम् भगवत्सङ्कल्पविशेषप्रयुक्तगोत्व तुळसीत्वादितत्तदुपाधिस्वभावत्ताले सिद्धमॆऩ्ऱबडिअसूयाप्रादुर्भाव प्रकरणत्तिल् आम्नातम् आऩ बडिये इति ।
ज्ञान-ज्ञापन-सम्प्रेषण-कर्मा ब्राह्मणः,
ज्ञान-परित्राण-कर्मा क्षत्रियः,
ज्ञान–बीज-वर्धन-कर्मा वैश्यः,
ज्ञान-पर्युत्थान-कर्मा शूद्रः ।
कृत-युगस्यान्ते त्रेतायुगस्यादौ ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः भिद्यन्ते ।तेषां भिन्नानां दृष्टिर् न तथा भवति ।
पथ्या रसना न तथा भवन्ति।
पुष्प-फलौषधि–वनस्पतयो न तथा दधते ।तान् दृष्ट्वा ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणां असूया प्रादुर् बभूव ।
शूद्रः प्रथम-जातीन् (अवोचत्) –
“न वः(च) पर्युत्थास्यामी"ति ।
वैश्यो द्वितीय-जातीन् (अवोचत्) –
“न बीजानि वो वर्धयिष्यामी"ति ।
क्षत्रियो द्विजातीन् अवोचत् – “न वः परित्रास्य” इति ।
तान् ब्राह्मण इत्याह - आस्थिता यूयं न वो वक्ष्यामि।इति।
अत्र पर्युत्थानं – परिचर्या ।
इति तात्पर्यचन्द्रिकोपात्तम् आऩ असूया-प्रादुर्भाव-प्रतिपादक-रहस्याम्नायश्-रुतियिल् सॊऩ्ऩबडिये ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
भगवत्-सङ्कल्प-विशेष-प्रयुक्तम् आऩ तत्-तद्-उपाधि-स्वभावत्ताले
सिद्धङ्गळ् आऩ उत्कर्षापकर्षङ्गळै
असूया-प्रादुर्भाव-प्रकरणत्तिल् आम्नातम् आनप् पडिये+++(=प्रकारेण)+++
तिरस्-करिक्क निनैयाद् ऒऴियवुम्+++(=उळियुवुदु)+++
नीलमेघः (सं)
भगवत्-संकल्प-विशेष-प्रयुक्त-
तत्-तद्-उपाधि–स्व-भाव–सिद्धयोर् उत्कर्षापकर्षयोः
असूया-प्रादुर्भाव-प्रकरणाम्नात-रीत्या
तिरस्करणे ऽनभिसन्धिः,
English
Such points of excellence and inferiority,
which are likely to cause envy,
should not make one think of treating superior persons with disregard,
As stated in Rahasyāmnāya
in the section treating the origin of envy.
Español
Tales puntos de excelencia e inferioridad,
que es probable que causen envidia,
no debe hacer que uno piense en tratar a personas superiores sin tener en cuenta,
Como se indica en Rahasyāmnāya
En la sección que trata el origen de la envidia.
मूलम्
भगवत्सङ्कल्पविशेषप्रयुक्तमान तत्तदुपाधिस्वभावत्ताले सिद्धङ्गळान उत्कर्षापकर्षङ्गळै असूयाप्रादुर्भावप्रकरणत्तिला म्नातमानप्पडिये तिरस्करिक्क निनैयादॊऴियवुम्
४२तमाहोबिल-यतिः
तिरस्करिक्क निऩैयात् ऒऴियवुमिति । इदऱ्कु प्राप्तमॆऩ्बदोडन्वयम्। त्रेतायुगारम्भत्तिलेये भगवत्सङ्कल्पसिद्धमाऩ अवऩुडैय व्यापारत्तैयुम् तदनुगुणङ्गळाऩ उत्कर्षापकर्षङ्गळैयुम् तिरस्करिक्क निऩैत्ताऱ्पोले प्रपन्नराऩ नाम् भगवत्सङ्कल्पसिद्धमाऩ भागवतोत्कर्षत्तै तिरस्कारम् पण्ण निऩैक्किल् अदुवे भागवतापचारमागुमॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
जात्य्-आद्य्-उपाधिगळाले भागवतर् तिऱत्तिल्+++(=स्तरे)+++
“अनुज्ञा-परिहारौ देह-संबन्धाज् +++(श्रोत्रिय-श्मशान-)+++ज्योतिर्+++(→अग्नि)+++-आदिवत्”(ब्रह्मसूत्रम्2-3-47)
ऎऩ्गिऱ न्यायत्ताले +++(5)+++
प्रवृत्ति-निवृत्ति-विशेषङ्गळुक्कु यथा-शास्त्रं नियमम् उण्डानालुम्
नीलमेघः (सं)
जात्य्-आद्युपाधिभिर् भागवत-विषये
“अनुज्ञा-परिहारौ देह-संबन्धाज् +++(श्रोत्रिय-श्मशान-)+++ज्योतिर्+++(→अग्नि)+++-आदिवत्”(ब्रह्मसूत्रम्2-3-47)
इत्य्-उक्त-न्यायेन प्रवृत्ति-निवृत्ति-विशेषाणां
यथा-शास्त्रं नियमे सत्य् अपि
English
It is true that particular actions and abstention from such actions have been prescribed in the case of Bhagavatās
as due to conditions of caste and the like
as stated in the Brahma Sūtra (2-3. 47)
" That there is permission and prohibition (in respect of castes )
is due to their relationship with their bodies as in such things as fire” 2
In spite of these ordinances,
we should also consider such passages as the following :
Español
Es cierto que las acciones particulares y la abstención de tales acciones se han prescrito en el caso de Bhagavatās
como debido a las condiciones de casta y similares
Como se indica en el Brahma Sūtra (2-3. 47)
“Que hay permiso y prohibición (con respecto a las castas)
se debe a su relación con sus cuerpos como en cosas como el fuego “3
A pesar de estas ordenanzas,
También debemos considerar tales pasajes como los siguientes:
मूलम्
जात्याद्युपाधिगळाले भागवतर् तिऱत्तिल् “अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत्”(ब्रह्मसूत्रम्2-3-47) ऎऩ्गिऱ न्यायत्ताले प्रवृत्तिनिवृत्तिविशेषङ्गळुक्कु यथाशास्त्रं नियममुण्डानालुम्
४२तमाहोबिल-यतिः
इऩि जात्यादिगळिल् ताऴ्न्दवर्बक्कल् सॆय्यवेण्डिय कृत्यत्तै वॆळियिडुगिऱार् जात्याद्युपाधिकळाले भागवतर् तिऱत्तिलित्यादिना । प्रवृत्तिनिवृत्तिविशेषङ्गळुक्कु - इऩ्ऩारुक्कु इऩ्ऩार् शुश्रूषै सॆय्यलाम्, इऩ्ऩारुक्कुच् चॆय्यक्कूडादु, इऩ्ऩारै इऩ्ऩार् प्रणामम् सॆय्यलाम्, इऩ्ऩारुक्कु प्रणामम् सॆय्यक्कूडादु, इऩ्ऩारुक्कु इऩ्ऩार् वेदोपदेशम् पण्णलाम्, इऩ्ऩारुक्कुक् कूडादु ऎऩ्गिऱ व्यापार विशेषङ्गळुक्कु। यथाशास्त्रम् नियममुण्डाऩालुमिति । शास्त्रानतिक्रमेण नियमम् सिद्धित्तालुमॆऩ्ऱबडि। एतादृशनियमसिद्धियिल् ब्रह्मसूत्रन्यायत्तै हेतुवागक् काट्टुगिऱार् अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदिति। सर्वेषां ब्रह्मांशत्वज्ञत्वादिना एकरूपत्वे सत्यपि ब्राह्मण क्षत्रियवैश्यशूद्रादिरूपशुच्यशुचिदेहसम्बन्धनिबन्धनौ अनुज्ञापरिहारावुपपद्येते । ज्योतिरादिवत् – यथा अग्नेः अग्नित्वेन एकरूपत्वेऽपि श्रोत्रियागारादग्निराह्रियते । श्मशानादेस्तु परिह्रियते । यथा चान्नादिः श्रोत्रियादेरनुज्ञायते, अभिशस्तादेस्तु परिह्रियते ऎऩ्बदु सूत्रार्थम्। इन्द न्यायत्ताले भागवतत्वम् सर्वरुक्कुम् तुल्यमाऩालुम् कीऴ्च्चॊऩ्ऩ प्रवृत्त्यादिगळिल् नियममुण्डॆऩ्बदु घट्टार्थम्।
भागवतत्व-महिमा
विश्वास-प्रस्तुतिः
“साधुरेव स मन्तव्यः”(गीता 9-30)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“साधुरेव स मन्तव्यः”(गीता 9-30)
इति,
English
“Even a man of bad conduct
should be considered a good man
if he worships me without expecting any other benefit.
He should be treated with respect.”
Español
“Incluso un hombre de mala conducta
debe considerarse un buen hombre
Si me adora sin esperar ningún otro beneficio.
Debería ser tratado con respeto “.
मूलम्
“साधुरेव स मन्तव्यः”(गीता 9-30) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
देहसम्बन्धप्रयुक्तमाग प्रणामादिप्रवृत्तिविशेषङ्गळिल् नियममुण्डाऩालुम् प्रतिपत्तिविशेषत्तिल् कुऱैयऱ्ऱिरुक्कवेण्डु मॆऩ्बदै सप्रमाणमाग उपपादिक्किऱार् साधुरेवेत्यादिना ।
भगवद्भजनम् पण्णुगिऱवऩ् आचारहीनऩ् आय् इरुन्दालुम्,
साधुरेव – भागवतोत्तम एव । सः - अवऩ्, मन्तव्यः – बहुमन्तव्यः – बहुमतिकत् तक्किऩवऩ्;शेषित्वप्रतिपत्तिविषयीकर्तव्य इति यावत् ।
विश्वास-प्रस्तुतिः
(पुनाति भगवद्भक्तः
सहस्रांशुर् इवोदित)
“स्मृतस् संभाषितोऽपि वा”
(इतिहाससमुच्चयः 31-55)
ऎऩ्ऱुम्,
नीलमेघः (सं)
(पुनाति भगवद्भक्तः
सहस्रांशुर् इवोदित)
“स्मृतस् संभाषितोऽपि वा”(इतिहाससमुच्चयः 31-55)
इति
English
“The caṇḍāla who has devotion to Bhagavān -
to think even by mere chance, of this chanḍāla,
to talk to him
and to treat him with respect -
these purify the man who does so, O, Brahmin "
Español
“El caṇḍāla que tiene devoción a Bhagavān -
Pensar incluso por la mera oportunidad, de este chanḍāla,
hablar con él y tratarlo con respeto - Estos purifican al hombre que lo hace, oh, brahmin "
मूलम्
“स्मृतस्संभाषितोऽपि वा”(इतिहाससमुच्चयः 31-55) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
स्मृतस्सम्भाषितोऽपि वा इति ।
‘‘पुनाति भगवद्भक्तः
सहस्रांशुर् इवोदितः’’
ऎऩ्बदु इदऩ् मेल्बागम्।
विश्वास-प्रस्तुतिः
“यश् शूद्रं भगवद्-भक्तं
निषादं श्व-पचं तथा ।
वीक्षते जाति-सामान्यात्
स याति नरकन् नरः”+++(5)+++
(इतिहाससमुच्चयः 27-26.)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“यश् शूद्रं भगवद्-भक्तं
निषादं श्व-पचं तथा ।
वीक्षते जाति-सामान्यात्
स याति नरकन् नरः”
(इतिहाससमुच्चयः 27-26.)
ऎऩ्ऱुम्,
विषयः
भागवतः, भागवतापचारः, जातिः, भक्तिः
English
“Whether the devotee of Bhagavān be a südra, a huntsman, or a man who eats dog’s flesh,
the man who looks upon him as identical with other men of those respective castes
will go to hell.”
Español
“Si el devoto de Bhagavān es un Südra, un cazador o un hombre que come carne de perro,
el hombre que lo considera idéntico a otros hombres de esas castas respectivas
Irá al infierno “.
मूलम्
“यश्शूद्रं भगवद्भक्तं निषादं श्वपचं तथा । वीक्षते जातिसामान्यात्स याति नरकन्नरः”(इतिहाससमुच्चयः 27-26.) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
यः शूद्रमिति । शूद्रऩो निषादऩो श्वपचऩो भगवद्भक्तऩागिल् अवऩै शूद्रादिजातीयऩाग निऩैक्कक्कूडादु। अप्पडि ऎवऩ् निऩैक्किऱाऩो अवऩ् नरकत्तै यडैवऩ्। अवऩै महामहिमशालियाग निऩैक्कवेण्डुमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
“तस्माद् विष्णु-प्रसादाय
वैष्णवान् परितोषयेत् ।
प्रसाद-सुमुखो विष्णुस्
तेनैव स्यान् न संशयः” +++(4)+++
(इतिहाससमुच्चयः 27-27.)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“तस्माद् विष्णु-प्रसादाय
वैष्णवान् परितोषयेत् ।
प्रसाद-सुमुखो विष्णुस्
तेनैव स्यान् न संशयः” +++(4)+++
(इतिहाससमुच्चयः 27-27.)
इति
विषयः
भागवतः, भागवतापचारः, जातिः, भक्तिः
English
“Therefore one should do what one can
to please the devotees of Bhagavān.
By this, Bhagavān becomes favourably disposed to bless one.
There is no doubt about this.”
Español
“Por lo tanto, uno debe hacer lo que se pueda
Para complacer a los devotos de Bhagavān.
Por esto, Bhagavān se vuelve favorablemente dispuesto a bendecir uno.
No hay duda sobre esto “.
मूलम्
“तस्माद्विष्णुप्रसादाय वैष्णवान् परितोषयेत् । प्रसादसुमुखोविष्णुस्तेनैव स्यान्न संशयः”(इतिहाससमुच्चयः 27-27.) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
तस्मादिति । वैष्णवानिति । इन्द वैष्णवशब्दम् विष्णुभक्तराऩ सर्वजातीयरैयुम् सॊल्लुगिऱदु।
शठकोप-वचनम्
विश्वास-प्रस्तुतिः
“पयिलुञ्+++(=अभ्यस्यमानं)+++ चुडर् ऒळि+++(=तेजः)+++”,
“नॆडु+++(=महा)+++-माऱ्क्+++(ल्=मोहवत्)+++ अडिमै"गळिलुम् विशेषित्तप् पडिये+++(=प्रकारेण)+++
नीलमेघः (सं)
“24वर्धमानप्रभं तेजः”
“महा–व्यामोहवति दास्यम् "
इति (दशकद्वय)-विशेषितरीत्या
English
So also has it been said (by the Alwar)
that those who are the devoted servants of the Lord
are his masters in all his future births
and that the moment he made up his mind
to render service to the Lord’s devotees,
his past karma was destroyed
and that he would never think of giving up this service.
Español
Así también se ha dicho (por el Alwar)
que los que son los siervos devotos del Señor
son sus amos en todos sus futuros nacimientos
y que en el momento en que se decidió
prender el servicio a los devotos del Señor,
Su Karma pasado fue destruido
y que nunca pensaría en renunciar a este servicio.
मूलम्
पयिलुञ्जुडरॊळि, नॆडुमाऱ् कडिमैगळिलुम् विशेषित्तप्पडिये
४२तमाहोबिल-यतिः
पयिलुञ्जुडरॊळि, नॆडुमाऱ्कडिमै ऎऩ्गिऱ तिरुवाय्मॊऴियिलुम्। पयिलुम् सुडरॊळियिल् भागवतर्गळ् शेषिकळॆऩ्ऱदु। नॆडुमाऱ्कडिमैयिल् भागवतर्गळ् भोग्यरॆऩ्ऱदु। विशेषित्तबडिये - कुलनादर्गळॆऩ्ऱुम् स्वामिकळॆऩ्ऱुम् भोग्यर्गळॆऩ्ऱुम् विशेषित्तुच्चॊऩ्ऩबडिये,
विश्वास-प्रस्तुतिः
प्रतिपत्तियिल् कुऱैय् अऱ्ऱ् इरुक्कवुम्,
नीलमेघः (सं)
प्रतिपत्तौ न्यूनता-राहित्येन वर्तनम्,
English
In the same way it is our duty
not to fail in reverence towards the Lord’s servants.
Español
De la misma manera
es nuestro deber
No fallar en reverencia hacia los siervos del Señor.
मूलम्
प्रतिपत्तियिल् कुऱैय् अऱ्ऱ् इरुक्कवुम्,
४२तमाहोबिल-यतिः
प्रतिपत्तियिल् - शेषित्वबुद्धियिल्, कुऱैयऱ्ऱिरुक्कवुमिति । शूद्रादिभागवत विषयत्तिल् कन्यादाननमस्कारादिव्यपारङ्गळिल् यथाशास्त्रं न्यूनतैयिरुन्दालुम् शेषित्वप्रतिपत्तियिल् शास्त्रबाधकमिल् लामैयाल् कुऱैवु कूडादॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इप् प्रतिपत्ति-मात्रत्तालुम्
“+++(भगवतः→)+++ तस्येदम् इति धी-हेतुर् अप्य् उपकारी”()
ऎऩ्गिऱप् पडिये+++(=प्रकारेण)+++ +++(5)+++
नीलमेघः (सं)
एतत्-प्रतिपत्ति-मात्रेणापि
+++(भगवतः→)+++ “तस्येदम् इति धी-हेतुर् अप्य् उपकारी”
इत्य्-उक्त-रीत्या +++(5)+++
English
Even if there is only this mental reverence,
The thought that " This man is of the Lord”
Español
Incluso si solo hay esta reverencia mental,
El pensamiento de que “este hombre es del Señor”
मूलम्
इप्प्रपतित्तिमात्रत्तालुम् “तस्येदमिति धीहेतुरप्युपकारी”() ऎऩ्गिऱप्पडिये
४२तमाहोबिल-यतिः
इप्पडि शूद्रादिभागवत विषयङ्गळिल् तऩक्कु शेषत्वप्रतिपत्तियिरुन्दालुम् अदऩाल् शेषत्वकार्यमाऩ कैङ्कर्यसिद्धियिल्लामैयालदऱ्कुक् कुऱैविल्लैयो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्प्रपत्तिमात्रत्तालुमिति । मात्रशब्दत्ताल् प्रणामादितत्कार्यङ्गळुक्कु व्यवच्छेदम्। तस्येदमिति धीहेतुरप्युपकारी ऎऩ्गिऱबडिये इति । इदं – इन्द वस्तु, तस्य - अन्द भागवतऩुक्कु शेषभूतम्; इति धीहेतुरपि ऎऩ्गिऱ बुद्धिक्कुक् कारणमाऩ शेषत्वमुम्, उपकारी – बुद्धिक्कु जनकमागैयालुम्, बुद्धिक्कु विषयमागैयालुम् अन्द बुद्धिरूपमाऩ उपकारत्तै युडैयदु। बुद्धिरूपकैङ्कर्यत्तैयुडैयदॆऩ्ऱबडि।
भगवच्छेषत्वम् अडियाग वन्द ब्राह्मणादि-निष्ठ-शूद्र-भागवत-शेषत्वम्
प्रणामादि-रूप-कायिक-कैङ्कर्य-हेतुव् आगा विट्टालुम्
शूद्रभागवतऩुक्कु नाम् शेषभूतऩ् ऎऩ्गिऱ प्रतिपत्तिक्कु ब्राह्मण-निष्ठ-शेषत्वम् विषयम् आयुम्
हेतुव् आयुम् इरुप्पदाल्
अन्द प्रतिपत्तिये शेषत्वकार्यमाऩ कैङ्गर्यमागलामॆऩ्ऱु करुत्तु।
इदऩाल् परमशेषियाऩ भगवद्विषयत्तिलुम्किञ्चित्कारम् सिद्धिक्कलामॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
परिपूर्ण-+++(ब्रह्म-)+++विषयत्तिल्
शेषत्वाचित-किञ्चित्-कारम् आऩ कैङ्कर्यम् सिद्धम्
ऎऩ्ऱ् इरुक्कवुम्।
नीलमेघः (सं)
परिपर्ण-+++(ब्रह्म-)+++विषये
शेषत्वोचित-किञ्चित्-कार-भूतं कैङ्कर्यं सिद्धम्
इति स्थितिः,
English
is itself capable of doing good -
it would amount to the śeṣa’s service to the Lord
who is perfect and self-sufficient.
Español
es capaz de hacer el bien -
equivaldría al servicio de Śeṣa al Señor
quien es perfecto y autosuficiente.
मूलम्
परिपूर्णविषयत्तिल् शेषत्वाचितकिञ्चित्कारमान कैङ्कर्यम् सिद्धमॆऩ्ऱिरुक्कवुम्.
अपचारे गाम्भीर्यम्
विश्वास-प्रस्तुतिः
इन्-निलैगळिल् ऒऩ्ऱु कोणिऩ+++(=वक्रीभाव)+++ बोदु
नीलमेघः (सं)
[[१४९]]
आसु स्थितिषु
एकस्या अपि वक्रीभावे
English
If there is any deviation from this path,
Español
Si hay alguna desviación de este camino,
मूलम्
इन्निलैगळिलॊऩ्ऱु कोणिऩबोदु
४२तमाहोबिल-यतिः
इप्पडि उत्कृष्टजातीय भागवतरिडत्तिलुम् अपकृष्टजातीय भागवतरिडत्तिलुम् नडन्दुगॊळ्ळवेण्डियदागच् चॊऩ्ऩ प्रकारङ्गळिलॊऩ्ऱु विपरीतमाऩालुम् नडुङ्गि, क्षमैकॊण्डु, इन्द स्खलनत्तै ऒरुवरु मऱियादबडि सॆय्यप् प्राप्तमॆऩ्गिऱार् इन् निलैगळिलॊऩ्ऱु कोणिऩ पोदु इत्यादिना । इन् निलैगळिल् - उत्कृष्टापकृष्टभागवतविषयत्तिल् नडक्कवेण्डियदागच् चॊऩ्ऩ प्रकारङ्गळिल्।
विश्वास-प्रस्तुतिः
‘‘सर्वं जिह्मं मृत्यु-पदम्
आर्जवं ब्रह्मणः पदं’’ +++(5)+++ (भारतम् शान्ति-पर्व ७९-२२।)
ऎऩ्गिऱ बडिये
नीलमेघः (सं)
‘‘सर्वं जिह्मं मृत्यु-पदम्
आर्जवं ब्रह्मणः पदं’’ +++(5)+++ (भारतम् शान्ति-पर्व ७९-२२।)
इत्य्-उक्त-रीत्या
English
as it has been said:
Whatever is crooked (in conduct) leads to death ( saṁsāra),
whatever is straight leads to the attainment of Brahman”.
Español
Como se ha dicho:
Lo que sea torcido (en conducta) conduce a la muerte (saṁsāra),
Lo que sea recto lleva al logro de Brahman “.
मूलम्
‘‘सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदं’’(भारतम् शान्ति-पर्व ७९-२२।) ऎऩ्गिऱ बडिये
४२तमाहोबिल-यतिः
सर्वमित्यादि । जिह्मं – कुटिलमाऩ, सर्वं – सर्वव्यापारमुम्, मृत्युपदं – संसारस्थानम्, संसाराभिवर्धकमॆऩ्ऱबडि। आर्जवं सर्वं – ऋजुवाऩ सर्वव्यापारमुम् ब्रह्मणः पदं – परमपदत्तिऱ्कु साधकम्।
विश्वास-प्रस्तुतिः
मृत्युविऩ् कडै+++(=अन्त→दंष्ट्र)+++-वायिलेय् अगप्-पट्टाऱ् पोले नडुङ्गि,
नीलमेघः (सं)
मृत्यु-मुखं प्रविष्टेनेव भीतेन
English
one should tremble in fear as if one has entered into the jaws of Death.
Español
Uno debería temblar de miedo
como si uno hubiera entrado en las mandíbulas de la muerte.
मूलम्
मृत्युविऩ् कडैवायिलेयगप्पट्टाऱ्पोले नडुङ्गि,
४२तमाहोबिल-यतिः
मृत्युविऩ् - यमऩुडैय, कडैवायिले अगप् पट्टाऱ्पोले - दंष्ट्रैयिल् सिक्किक्कॊण्डाप्पोले, नडुङ्गि - भीतियाले सकम्पऩाय्, यद्यपि प्रपन्नऩुक्कु यमवश्यतैयिल्लैयाऩालुम् भागवतापचारत्तिल् यमदंष्ट्रासम्बन्धम् वन्दाप्पोले भयप्पडवेण्डुमॆऩ्ऱु करुत्तु।
क्षमा-याचनम्
English
(When there has been such deviation from right conduct)
one should at once beg pardon of these devoted servants of the Lord.
Español
(Cuando ha habido tal desviación de la conducta correcta)
Uno debe rogar perdón de estos devotos siervos del Señor.
विश्वास-प्रस्तुतिः
कृतापराधस्य हि ते
नान्यत् पश्याम्य् अहं क्षमं ।
अन्तरेणाञ्जिलिं बद्ध्वा +++(← क्षमापणारम्भय् अत्यपेक्षितम् 5)+++
लक्ष्मणस्य प्रसादनात्॥
(रामायणम् किष्किन्दाकाण्डम् ३२-११।)
ऎऩ्ऱुम्,
विषयः
क्षमा-याचनम्
नीलमेघः (सं)
कृतापराधस्य हि ते
नान्यत् पश्याम्य् अहं क्षमं ।
अन्तरेणाञ्जिलिं बद्ध्वा +++(← क्षमापणारम्भय् अत्यपेक्षितम् 5)+++
लक्ष्मणस्य प्रसादनात्॥
(रामायणम् किष्किन्दाकाण्डम् ३२-११।)
इति
विश्वास-टिप्पनी
अपराध-क्षमापणारम्भे ऽञ्जलि-मुद्रा–दण्ड-प्रणामादि बहूपकरोति - अग्रिम-विचाराय शान्तिं सम्पाद्य।
English
as exemplified in the following:
" Since you have offended,
I see no other atonement for you
than to beg Lakṣmaṇa’s pardon,
with folded hands”,
Español
Como se ejemplificó en lo siguiente:
“Desde que te has ofendido,
No veo otra expiación para ti
que suplicar el perdón de Lakṣmaṇa, con manos dobladas “,
मूलम्
‘‘कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमं ।
अन्तरेणाञ्जिलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्’’
(रामायणम् किष्किन्दाकाण्डम् ३२-११।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
कृतापराध यस्येति । इदु किष्किन्दा काण्डत्तिल् सुग्रीवं प्रति हनूमद्वचनम्। कृतापराधस्य ते – सीतान्वेषणादिसर्वकार्यत्तैयुम् सॆय्वदाग इरण्डु मादम् तवणैयिट्टु, अप्पडिच्चॆय्यामल् प्रसिद्धमाग अपराधप् पट्ट उमक्कु। अञ्जलिं बध्वा लक्ष्मणस्य प्रसादनादन्तरेण – अञ्जलिबन्धपूर्वकम् लक्ष्मणऩिडत्तिल् अपराधक्षापणम् सॆय्वदैत्तविर अन्यत् - वेऱॊऩ्ऱै, क्षमं - योग्यमाग, अहं – नवव्याकरणपण्डितऩाऩ नाऩ्, न पश्यामि - पार्क्किऱेऩिल्लै।
विश्वास-प्रस्तुतिः
‘‘यदि किञ्चिद् अतिक्रान्तं
विश्वासात् प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे
नकश्चिन् नापराध्यति’’ +++(5)+++
(रामायणम् किष्किन्दाकाण्डम् ३६-११।)
ऎऩ्ऱुम्,
विषयः
क्षमा-याचनम्
नीलमेघः (सं)
‘‘यदि किञ्चिद् अतिक्रान्तं
विश्वासात् प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे
नकश्चिन् नापराध्यति’’ +++(5)+++
(रामायणम् किष्किन्दाकाण्डम् ३६-११।)
इति
English
and again
“If I have offended you in any way,
either on account of overconfidence or love,
this fault of your servant should be pardoned by you:
There is no one who is above committing an offence”,
Español
y de nuevo
“Si te he ofendido de alguna manera,
ya sea por exceso de confianza o amor,
Esta falla de su sirviente debe ser perdonada por usted:
No hay nadie que esté arriba cometiendo un delito “,
मूलम्
‘‘यदि किञ्चिदतिक्रान्तं विश्वासात् प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे नकश्चिन्नापराध्यति’’
(रामायणम् किष्किन्दाकाण्डम् ३६-११।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
यदि किञ्चिदित्यादि । इदु लक्ष्मणऩैक्कुऱित्तु क्षापणरूपमाऩ सुग्रीववचनम्। विश्वासात् – अपराधमिरुन्दालुम् शरणागतऩाय् अन्तरङ्गऩाऩ नम्मैप् पॆरुमाळ् विडमाट्टारॆऩ्गिऱ महाविश्वासत् तालुम्, प्रणयेन वा - पॆरुमाळुडैय प्रीति विशेषत्तालुम्, किञ्चिदतिक्रान्तं यदि – स्वल्पमतिक्रान्तमाऩालुम्, प्रेष्यस्य मे – प्रेष्यऩाऩ ऎऩ्ऩुडैय अन्द अपराधम्, क्षमितव्यं - पॊऱुक्कवेण्डियदु। अदैप् पॊऱुत्तरुळवेण्डुमॆऩ्ऱबडि। न कश्चिन्ना-पराद्ध्यति - लोकत्तिल् निरपराधियाऩ जनम् दुर्लभमॆऩ्ऱु करुत्तु;
विश्वास-प्रस्तुतिः
यच् च शोकाभिभूतस्य
श्रुत्वा रामस्य भाषितं ।
मया त्वं परुषाण्य् उक्तस्
तच् च त्वं क्षन्तुम् अर्हसि॥ +++(4)+++
(रामायणम् किष्किन्दाकाण्डम् ३६-२८।)
ऎऩ्ऱुम्
विषयः
क्षमा-याचनम्
नीलमेघः (सं)
यच् च शोकाभिभूतस्य
श्रुत्वा रामस्य भाषितं ।
मया त्वं परुषाण्य् उक्तस्
तच् च त्वं क्षन्तुम् अर्हसि॥ +++(4)+++
(रामायणम् किष्किन्दाकाण्डम् ३६-२८।)
इति
English
and further,
“The harsh words that I uttered to you
after hearing the speech of Rāma
who is overwhelmed with grief -
these words should be forgiven by you”.
Español
y además,
“Las duras palabras que te pronuncié
Después de escuchar el discurso de Rāma
quién está abrumado por el dolor
Estas palabras deben ser perdonadas por usted “.
मूलम्
‘‘यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितं ।
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि’’
(रामायणम् किष्किन्दाकाण्डम् ३६-२८।)
ऎऩ्ऱुम्
४२तमाहोबिल-यतिः
यच्चेति । इदु सुग्रीवऩैक् कुऱित्तु इळैयबॆरुमाळुडैय क्षापणवचनम्। हे सुग्रीव! त्वञ्च मया ‘‘न च सङ्कुचितः पन्था येन वाली हतो गतः’’ इत्यादि परुषाणि उक्त इति यत्, तत् त्वं क्षन्तुमर्हसि । प्रेष्यऩाऩ ऎऩ् विषयत्तिल् इप्पडि परुषोक्तिकळैच् चॊल्ललामोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् श्रुत्वा रामस्य भाषितमिति । नाऩ् ऎऩ्ऩुडैय स्वभावत्ताल् सॊल्लविल्लै। रामऩुडैय भाषितत्तैक् केट्टु अवशमागच् चॊल्लिविट्टेऩॆऩ्ऱार्। शरणागतऩाऩ ऎऩ् विषयत्तिल् पॆरुमाळ् ताऩ् अप्पडिच् चॊल्ललामोवॆऩ्ऩवरुळिच्चॆय्गिऱार् शोकाभिभूतस्य रामस्येति । सीता वियोगशोकत्तालभिभूतराय् वाच्यावाच्यत्तै योसिक्कामल् रामऩ् अप्पडिच् चॊऩ्ऩार्; अवरुडैय स्वभावत्ताल् सॊल्लविल्लै; एवतावता कामऩ् सॆय्दाऩ् मन्यु सॆय्दाऩ् ऎऩ्गिऱ कणक्किले सीतावियोगशोकमे इप्पडिच् चॆय्द तागैयाल् ऒरुवरिडमुम् तप्पिल्लैयॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
महा-राजर्-उडैयवुम् इळैय-बॆरुमाळ्-उडैयवुम्
अन्योन्य-प्रसादन-प्रकारञ् जॊल्लुगिऱ श्लोकङ्गळैप् परामर्शित्तु
नीलमेघः (सं)
महाराजस्य बाल-स्वामिनश् च (लक्ष्मणस्य च ) अन्योन्य-प्रसादन-प्रकारं प्रतिपादयतः श्लोकान् परामृश्य,
English
We should reflect on the manner in which
Sugrīva, the great king, and Lakṣmaṇa apologise to each other in these ślokas
Español
Debemos reflexionar sobre la manera en que
Sugrīva, el gran rey y lakṣmaṇa se disculpan entre sí
en estos Ślokas
मूलम्
महाराजरुडैयवुमिळैयबॆरुमाळुडैयवुम् अन्योन्यप्रसादनप्रकारञ्जॊल्लुगिऱ श्लोकङ्गळैप् परामर्शित्तु
४२तमाहोबिल-यतिः
महाराजरुडैयवुम् - सुग्रीव महाराजरुडैयवुम्।
विश्वास-प्रस्तुतिः
अप्-पडियेय् +++(कर्तित=)+++ईर्त्त-वाय् +++(किणी भूय)+++ तॆरियामल्
+++(व्रणे)+++ वज्र-लेप-घटितम् आऩाऱ् पोले
पॊरुन्दिप्+++(=संयुज्य)+++ पोरवुम् प्राप्तम्।
नीलमेघः (सं)
सस्नेहं विदीर्ण-प्रदेशो यथा +++(किणी भूय)+++ न ज्ञायेत
तथा +++(व्रणे)+++ वज्र-लेप-घटितवत् वर्तनञ् चेतीमानि युक्तानि ।
English
and we should get reconciled to the devotees of the Lord
(whom we have offended),
as if the split that occurred
has been glued up without any trace of its being seen.
Español
y debemos reconciliarnos con los devotos del Señor
(a quien hemos ofendido),
Como si la división que ocurriera
ha sido pegado sin ningún rastro de su vista.
मूलम्
अप्पडिये यीर्त्तवाय् तॆरियामल् वज्रलेपघटितमाऩाऱ्पोले पॊरुन्दिप्पोरवुम् प्राप्तम्।
४२तमाहोबिल-यतिः
अप्पडिये - अवर्गळ् अन्योन्यं क्षापणम् पण्णिक्कॊण्ड पडिये, ईर्त्तवाय् - कत्तियिऩाल् वॆट्टप्पट्टुप् पिळन्दुबोऩ वाय्, तॆरियामल् - इतररुक्कु स्पष्टमागत् तॆरियादबडि, वज्रलेपघटितमाऩाऱ्पोले - वज्रलेपत्ताले सुघटितमाऩाऱ्पोले, पॊरुन्दिप्पोरवुम् प्राप्तमिति । इदऩाल् मऩस्सिल् स्वल्पवैषम्यमिरुन्दालुम् क्षापणमागमाट्टादॆऩ्ऩुमिडम् सिचितम्।
भगवत्-क्षमा-सौलभ्यम्
विश्वास-प्रस्तुतिः
ज्ञानवाऩ् आऩवऩ्
प्रातिकूल्यत्तिले बुद्धि-पूर्वकम् आग प्रवृत्तऩ् आऩालुम्
पुनः-प्रपत्तियाले सर्वेश्वरऩ् क्षमिक्कुम्
ऎऩ्ऩुम् इडम्
नीलमेघः (सं)
स्याद् अयं ज्ञानी सन्
प्रातिकूल्ये बुद्धि-पूर्वं प्रवृत्तः,
तथापि पुनः-प्रपत्त्या सर्वेश्वरः क्षाम्येद्
इत्य् अयम् अर्थः –
English
Even if one who knows the tattva
has deliberately entered on a course of conduct unfavourable (to the Lord),
the Supreme Ruler will pardon him,
if he performs prapatti subsequently.
This may be seen from the following episode :-
Español
Incluso si alguien que conoce el tattva
ha entrado deliberadamente en un curso de conducta desfavorable (para el Señor),
el gobernante supremo lo perdonará,
Si realiza Prapatti posteriormente.
Esto se puede ver en el siguiente episodio:-
मूलम्
ज्ञानवाऩाऩवऩ् प्रातिकूल्यत्तिले बुद्धिपूर्वकमाग प्रवृत्तऩाऩालुम् पुनःप्रपत्तियाले सर्वेश्वरऩ् क्षमिक्कुमॆऩ्ऩुमिडम्
४२तमाहोबिल-यतिः
एतावता अपचारङ्गळिल् भागवतापचारम् प्रधानमॆऩ्ऱुम्, अदु मुदलाऩ बुद्धिपूर्वोत्तराघम् वारामैक्काग पापारम्भकपापनिवृत्तियैयुम् सेर्त्तु मोक्षार्थप्रपत्तियैप् पण्णवेण्डुमॆऩ्ऱुम्, अदु तवऱिऩाल् पुनः प्रपत्ति प्रायश्चित्तमॆऩ्ऱुम्, भागवतापचारत्तिऱ्कु भागवतरिडत्तिलेये क्षापणम् सॆय्वदु प्रायश्चित्तमॆऩ्ऱुम् सॊल्लप्पट्टदु। ज्ञानियाऩ ऒरुवऩ् बुद्धिपूर्वकमाग अपराधत्तिल् प्रवृत्तऩाऩाल् अदै भगवाऩ् क्षमिप्पाऩोवॆऩ्ऩ उपाख्यानप्रदर्शनपूर्वकम् क्षमिप्पाऩॆऩ्गिऱार् ज्ञानवाऩाऩवऩ् इत्यादिना ।
विश्वास-प्रस्तुतिः
श्री-बदरिकाश्रमत्तिले क्रोधान्धऩ् आय्
धर्मात्मजऩ् आऩ भगवाऩोडेय् ऎदिरम् पुग् ओत्त+++(=उद्यत)+++ रुद्रऩै
ब्रह्मा तॆळिवित्तु, विलक्क,
नीलमेघः (सं)
श्री-बदरिकाश्रमे क्रोधान्धं
धर्मात्मज-भगवद्-विषये प्रत्यस्त्र-योक्तारं रुद्रं
ब्रह्मणि प्रतिबोध्य निवारितवति,
English
When Brahma saw Rudra in Badarikāśrama aiming his arrow at Bhagavān
who had incarnated as the son of Dharma,
he explained matters to Rudra
and stopped him from the fight.
Español
Cuando Brahma vio a Rudra en Badarikāśrama
apuntando su flecha en Bhagavān
que había encarnado como hijo del dharma,
le explicó asuntos a Rudra
y lo detuvo de la pelea.
मूलम्
श्रीबदरिकाश्रमत्तिले क्रोधान्धऩाय् धर्मात्मजऩाऩ भगवाऩोडे यॆदिरम्बुगोत्त रुद्रऩै ब्रह्मा तॆळिवित्तु विलक्क,
४२तमाहोबिल-यतिः
धर्मात्मजऩ् आऩ भगवाऩोडे -
धर्मदेवतैयिऩुडैय पुत्तिरऩ् आय् अवतरित्तु
बदरिकाश्रम-वासिय् आऩ नारायणऩोडे,
ऎदिरम् बुगोत्त रुद्रऩै - बाणमोक्ष-पर्यन्तम् आग युद्धम् सॆय्द रुद्रऩै।
ब्रह्मा तॆळिवित्तु विलक्क - अवरुक्कुप् पिताव् आऩ ब्रह्मा
परम-शेषिय् आऩ भगवाऩिडत्तिल् अपचारम् अधिक-बाधकम्
ऎऩ्ऱु तॆळियुम् बडि उपदेशित्तु
युद्धत्तिलिरुन्दु विलक्क।
विश्वास-प्रस्तुतिः
अवऩुम्
प्रसादयाम् आस भवो
देवं नारायणं प्रभुं ।
शरणञ् च जगामाद्यं
वरेण्यं वरदं हरिं॥
(भारतम् शान्ति-पर्व ३५२-६४।)
ऎऩ्गिऱ बडिये प्रसादनम् आऩ शरणागतियैप् पण्ण,
नीलमेघः (सं)
तस्मिंश्च
प्रसादयाम् आस भवो
देवं नारायणं प्रभुं ।
शरणञ् च जगामाद्यं
वरेण्यं वरदं हरिं॥
(भारतम् शान्ति-पर्व ३५२-६४।)
इति प्रसादनभूतां शरणागति कृतवति सति,
English
Rudra then apologised to Nārāyaṇa
who was his Lord to win His favour.
He also performed prapatti to Hari,
the Creator of the World,
the Supreme Ruler,
the giver of boons,
Español
Rudra then apologised to Nārāyaṇa
who was his Lord to win His favour.
He also performed prapatti to Hari,
the Creator of the World,
the Supreme Ruler,
the giver of boons,
मूलम्
अवऩुम् ‘‘ प्रसादयामास भवो देवं नारायणं प्रभुं । शरणञ्च जगामाद्यं वरेण्यं वरदं हरिं’’(भारतम् शान्ति-पर्व ३५२-६४।) ऎऩ्गिऱबडिये प्रसादनमाऩ शरणागतियैप्पण्ण,
४२तमाहोबिल-यतिः
प्रसादयामासेत्यादि । भवः – रुद्रऩ्, नारायणं प्रभुं – सर्वशेषियाऩ नारायणऩै, प्रसादयामास – प्रसन्नऩागप्पण्णिऩाऩ्। अवर् प्रसन्नराकुगैक्कु अनुष्ठित्त उपायत्तैच्चॊल्लुगिऱार् शरणञ्चेत्यादिना ।
विश्वास-प्रस्तुतिः
‘‘ततोऽथ वरदो देवो
जितक्रोधो जितेन्द्रियः ।
प्रीतिमान् अभवत् तत्र
रुद्रेण सह सङ्गतः’’
(भारतम् शान्ति-पर्व ३५२-६५)
ऎऩ्गिऱ बडिये
नीलमेघः (सं)
‘‘ततोऽथ वरदो देवो
जितक्रोधो जितेन्द्रियः ।
प्रीतिमान् अभवत् तत्र
रुद्रेण सह सङ्गतः’’
(भारतम् शान्ति-पर्व ३५२-६५)
इत्य् अनेन
English
(The giver of boons) became gracious,
controlled His anger,
became pleased
and associated there with Rudra”.
Español
(El dador de bendiciones) se volvió amable
controló su ira,
se complació
y asociado allí con Rudra “.
मूलम्
‘‘ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः । प्रीतिमानभवत्तत्र रुद्रेण सहसङ्गतः’’(भारतम् शान्ति-पर्व ३५२-६५) ऎऩ्गिऱबडिये
४२तमाहोबिल-यतिः
तत इत्यादि । ततः – प्रसादहेतुवाऩ शरणागतियैयनुष्ठित्त पिऱगु, वरदो देवः – नारायणः, तत्र – अन्द रुद्रऩिडत्तिल्, रुद्रेण सह सङ्गत इति ।
विश्वास-प्रस्तुतिः
सर्वेश्वरऩ् प्रसन्नऩ् आय्
रुद्रऩै अङ्गी-करित्ताऩ्
ऎऩ्गैयाले सिद्धम्।
नीलमेघः (सं)
“सर्वेश्वरः प्रसन्नो भूत्वा
रुद्रम् अङ्गी चकारे"ति प्रतिपादनेन सिद्धः ।
मूलम्
सर्वेश्वरऩ् प्रसन्नऩाय् रुद्रऩै अङ्गीकरित्ताऩॆऩ्गैयाले सिद्धम्।
४२तमाहोबिल-यतिः
सङ्गतः ऎऩ्बदिऩर्थत्तै यरुळिच् चॆय्गिऱार् सर्वेश्वरऩ् प्रसन्नऩाय् रुद्रऩै अङ्गीकरित्ताऩिदि ।
भागवत-प्रसादनीयत्वम्
विश्वास-प्रस्तुतिः
ताऩ् कुऱ्ऱव्+++(=दोष)+++-आळऩ्+++(=युक्तः)+++ आगवुम् आम्;
ताऩ् इप्-पोदु कुऱ्ऱञ्+++(=दोषं)+++ जॆय्यादेय् इरुक्क
जन्मान्तर-दुष्कृतत्तालेय् आगवुम् आम्,सिल भागवतर्
तऩ्ऩै वॆऱुक्किल्+++(=अवजानत्सु)+++
एद् एऩुम् ऒरु विरगालेय्+++(=उपायेन)+++
अवर्गळै क्षमै-कॊळ्ळुगिऱ मुखत्ताले
ईश्वरऩै क्षमै कॊळ्ळ-वेणुम्
ऎऩ्ऩुम् इडम्
नीलमेघः (सं)
[[१५०]]
स्वस्य सापराधत्वात्,
स्वस्येदानीं सापराधत्वाभावेऽपि
जन्मान्तर-दुष्-कृताद् वाकेषुचिद् भागवतेषु स्व-विषये कुप्यत्सु सत्सु
येन केनाप्य् उपायेन
तेषु क्षमा-याचन-मुखेनैवेश्वरः क्षमा याचनीय
इत्य् एतत्
English
Whether a man has offended Bhāgavatas (in this life)
or whether some Bhāgavatas hate him
owing to his wicked deeds in past lives
though he has committed no offence in this life,
he should obtain the pardon of Bhagavān
by obtaining the pardon of such Bhāgavatas by some means or other.
Español
Si un hombre ha ofendido a Bhāgavatas (en esta vida)
o si algunas bhāgavatas lo odian
debido a sus malvados hechos en vidas pasadas
aunque no ha cometido ninguna ofensa en esta vida,
Debería obtener el perdón de Bhagavān
para obteniendo el perdón de tales bhāgavatas
por algún medio u otro.
मूलम्
ताऩ् कुऱ्ऱवाळऩागवुमाम्; ताऩिप्पोदु कुऱ्ऱञ्जॆय्यादे यिरुक्क जन्मान्तरदुष्कृतत्तालेयागवुमाम्
सिल भागवतर् तऩ्ऩै वॆऱुक्किल् एदेऩुमॊरु विरगाले यवर्गळै क्षमैकॊळ्ळुगिऱ मुखत्ताले ईश्वरऩै क्षमै कॊळ्ळवेणुमॆऩ्ऩुमिडम्
४२तमाहोबिल-यतिः
इन्द जन्मत्तिल्
अवर्गळ् तिऱत्तिल् सॆय्द अपराधत्तिऱ्कुप् पयऩ् आगवो
जन्मान्तरत्तिल् सॆय्द कुऱ्ऱत्तिऱ्कुप् पयऩागवो ऒरु भागवतऩ्, तऩ्ऩैच् चीऱिऩाल् सर्वप्रकारत्तालुम् अदावदु अनुनयोक्तिकळालुम् प्रणामादिगळालुम् अवरै क्षमिप्पिक्कवेण्डुम्। अप्पडिच् चॆय्दाल् अदऩाल् ईश्वरऩुम् क्षमिप्पाऩॆऩ्बदै सप्रमाणमाग वरुळिच्चॆय्गिऱार् ताऩ् कुऱ्ऱवाळऩागवुमामित्यादिना ।
कुऱ्ऱवाळऩ् - अपराधी । इजीजन्मत् तिलित्यादिः ।
विश्वास-प्रस्तुतिः
‘‘रूक्षाक्षराणि शृण्वन् वै
तथा भागवतेरितान् ।
प्रणाम-पूर्वकं क्षान्त्या
यो वदेद् वैष्णवो हि सः’’ +++(5)+++
(लैङ्गपुराणम्।)
नीलमेघः (सं)
‘‘रूक्षाक्षराणि शृण्वन् वै
तथा भागवतेरितान् ।
प्रणाम-पूर्वकं क्षान्त्या
यो वदेद् वैष्णवो हि सः’’ +++(5)+++
(लैङ्गपुराणम्।)
विषयः
क्षमा, क्षमा-याचनम्, दोषाङ्गीकारः
English
“He is a devotee of Viṣṇu
who, on hearing harsh words uttered by a Bhāgavata,
prostrates before him
and begs his pardon.”
Español
“Es un devoto de Viṣṇu Quién, al escuchar palabras duras pronunciadas por un bhāgavata, postrado ante él y le pide su perdón “.
मूलम्
‘‘रूक्षाक्षराणि शृण्वन्वै तथा भागवतेरितान् । प्रणामपूर्वकं क्षान्त्या यो वदेद्वैष्णवो हि सः’’(लैङ्गपुराणम्।)
४२तमाहोबिल-यतिः
रूक्षाक्षराणीति । वचनानीति शेषः ।
भागवतेरितानिति । कटुशब्दानिति शेषः । इदु लिङ्गपुराणत्तिल् उत्तरभागत्तिलुळ्ळ वचनम्।
विश्वास-प्रस्तुतिः
ऎऩ्ऱु श्रीवैष्णवलक्षणञ्जॊल्लुगिऱ प्रमाणत्तिले प्रसिद्धम्।
नीलमेघः (सं)
इति श्री-वैष्णव-लक्षण-प्रतिपादक-प्रमाणे प्रसिद्धम् ।
English
This is evident in this the passage which describes the characteristics of a ŚrīVaiṣṇava.
Español
Esto es evidente
en este ~~ el ~~ pasaje
que describe las características de un Śrīvaiṣṇava.
मूलम्
ऎऩ्ऱु श्रीवैष्णवलक्षणञ्जॊल्लुगिऱ प्रमाणत्तिले प्रसिद्धम्।
प्रसादनाकरणे ऽनिष्टम्
विश्वास-प्रस्तुतिः
इङ्ङऩञ् जॆय्याद बोदु
ये ब्राह्मणास् +++(→भागवतः)+++ तेऽहम् असंशयं नृप
तेष्व् अर्चितेष्व् अर्चितो ऽहं यथावत् ।
तेष्व् एव तुष्टेष्व् अहम् एव तुष्टो
वैरञ् च तैर्यस्य ममापि वैरम्॥ +++(5)+++
(विष्णुधर्मः ५२-२०।)
विषयः
ब्राह्मणः, भागवत-कैङ्कर्यम्, भागवतः
नीलमेघः (सं)
एवम् अकरणे,
‘‘ये ब्राह्मणास्+++(→भागवतः)+++ तेऽहम् असंशयं नृप
तेष्व् अर्चितेष्व् अर्चितो ऽहं यथावत् ।
तेष्व् एव तुष्टेष्व् अहम् एव तुष्टो
वैरञ् च तैर्यस्य ममापि वैरं’’
(विष्णुधर्मः ५२-२०।)
English
“Those who are Brahmins (Bhāgavatas absorbed in the contemplations of Brahman)
they are myself.
There is no doubt about this O, King;
when they are adored, I am adored;
when they are pleased, I am also pleased.
He who hates them hates me also.”
Español
“Aquellos que son brahmanes (Bhāgavatas absorbidas en las contemplaciones de Brahman)
Ellos son yo mismo.
No hay duda sobre esto o, rey;
Cuando son adorados, soy adorado; Cuando están complacidos, también estoy contento.
El que los odia también me odia “.
मूलम्
इङ्ङऩञ्जॆय्यादबोदु ‘‘ये ब्राह्मणास्ते-ऽहमसंशयं नृप तेष्वर्चितेष्वर्चितोऽहं यथावत् । तेष्वेव तुष्टेष्वहमेव तुष्टो वैरञ्च तैर्यस्य ममापि वैरं’’(विष्णुधर्मः ५२-२०।)
४२तमाहोबिल-यतिः
इप्पोदु नाम् अपराधम् पण्णामलिरुक्क जन्मान्तरपापत्ताले ऒरु भागवतर् वॆऱुक्किल् अदु अपचारमूलमऩ्ऱागैयाल् अदऱ्कु क्षापणम् वेण्डुमोवॆऩ्ऩिल्; अदु पण्णाविट्टाल् वरुमनिष्टत्तै यरुळिच्चॆय्गिऱार् इङ्ङऩम् सॆय्यादबोदु इत्यादिना । ये ब्राह्मणा इति । इदु महाभारतवचनम्। हे नृप – ओ युदिष्टिरऩे! ये ब्राह्मणाः - ऎवर्गळ् ब्रह्मवित्तुक्कळाऩ भागवतर्गळो, ते अहं - अवर्गळ् ऎऩ्ऩुडैय अहम्बुद्धिक्कु विषयर्गळ्। अवर्गळै ऎऩ्ऩुडैय अन्तरात्मावाग निऩैत्तिरुक्किऱेऩॆऩ्ऱबडि। असंशयं - अदिलॆऩक्कु संशयमिल्लै। तेष्वित्यादि । अवर्गळ् अर्चिक्कप्पट्टाल् नाऩ् यथावत्ताग अर्चितऩावेऩ्; अवर्गळ् तुष्टर्गळागिल् नाऩ् तुष्टऩावेऩ्; ऎवऩुक्कु अन्द ब्राह्मणर्गळोडु विरोधमो, अवऩोडु ऎऩक्कुम् विरोधमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
घ्नन्तं, शपन्तं, परुषं वदन्तं
यो ब्राह्मणं+++(→भागवतं)+++ न प्रणमेद् यथा ऽहम् ।
स पाप-कृद् ब्रह्म-दवाग्नि-दग्धो
वध्यश् +++(भागवत-दास-स्वरूप-हान्या)+++ च दण्ड्यश् +++(शम-दमादि-हान्या)+++ च, न चास्मदीयः॥
(इतिहास-समुच्चयः ३०-१००।)
नीलमेघः (सं)
घ्नन्तं, शपन्तं, परुषं वदन्तं
यो ब्राह्मणं+++(→भागवतं)+++ न प्रणमेद् यथा ऽहम् ।
स पाप-कृद् ब्रह्म-दवाग्नि-दग्धो
वध्यश् +++(भागवत-दास-स्वरूप-हान्या)+++ च दण्ड्यश् +++(शम-दमादि-हान्या)+++ च, न चास्मदीयः॥
(इतिहास-समुच्चयः ३०-१००।)
विषयः
क्षमा, क्षमा-याचनम्, ब्राह्मणः, वैष्णवः
English
“Though the Brahmana strikes him, curses him and utters cruel words to him,
he who does not bow to him as I did (to Bhrigu) -
he is a sinner.
He will be consumed by the wild fire of the Brahmin’s anger.
He deserves to be killed and punished.
He is not mine.”
Español
“Aunque el Brahmana lo ataca, lo maldice y le pronuncia palabras crueles,
El que no se inclina ante él como yo (a Bhrigu) -
Es un pecador.
Será consumido por el fuego salvaje de la ira del Brahmana.
Se merece ser asesinado y castigado.
Él no es mío “.
मूलम्
‘‘घ्नन्तं शपन्तं परुषं वदन्तं यो ब्राह्मणं न प्रणमेद्यथाहम् ।
स पापकृद्ब्रह्मदवाग्निदग्धो वद्ध्यश्च दण्ड्यश्च न चास्मदीयः’’ (इतिहास-समुच्चयः ३०-१००।)
४२तमाहोबिल-यतिः
घ्नन्तमित्यादि । घ्नन्तं - अडिक्किऱवऩैयुम्, शपन्तं - शबिक्किऱवऩैयुम्, परुषं वदन्तं – क्रोधवार्त्तैयैच् चॊल्लुगिऱवऩायुमुळ्ळ, ब्राह्मणं – ब्राह्मणऩैक् कुऱित्तु, यः - ऎवऩ्, यथा अहं – सात्त्विकदेवतापरीक्षार्थमाग वन्दु तऩ् कालाले लक्ष्मीवासस्थानमाऩ वक्षस्थलत्तिले युदैत्तु दुर्भाषणैगळैच् चॊऩ्ऩ भृगुमहर्षियै नाऩ् ऎप्पडि प्रमाणं पण्णिऩेऩो, अप्पडि न प्रणमेत् – प्रणामम् पण्णविल्लैयो, सः - अन्द मूढऩ्, पापकृत् – सर्वपाबत्तैयुम् पण्णिऩवऩ्, ब्रह्मदवाग्निदग्धः – ब्राह्मणऩुडैय कोबमागिऱ काट्टुत्तीयिऩाल् कॊळुत्तप्पट्टवऩ्, तत एव, वद्ध्यः - अवऩ् वधार्हऩागवुम्, दण्ड्यश्च - ऎऩ्ऩुडैय दण्डऩैक्कुविषय मागवुमागिऱाऩ्। न चास्मदीयः – अस्मदभिमतऩुमागाऩ्।
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ बडिये
भगवद्-अभिमान-बाह्यऩुम् आय्
वैष्णव-प्रकृतिय् आय् इरुक्किऱ तऩक्कु
स्व-रूपम् ऎऩ्ऩल् आम् बडि अन्तरङ्गम् आऩ भागवत-शेषत्वत्तैयुम् +++(4)+++
स्वभावम् आय् निऱ्किऱ शम-दमादिगळैयुम्
इऴन्दाऩ् आम्।
नीलमेघः (सं)
इत्य्-उक्त-रीत्या
भगवद्-अभिमान-बाह्यः,
वैष्णवप्रकृतेः स्वस्य स्वरूपम् इति यथोच्येत
तथाऽन्तरङ्ग-भूताद् भागवत-शेषत्वात्,+++(4)+++
स्वभावतया स्थिताच् छम-दमादेश् च हीयेत ।
English
If a man does not do so,
he will pass beyond the reach of the grace of the Lord
and will lose also what is essential to his nature as a Viṣṇu bhakta,
namely, his being a śeṣa to Bhāgavatas
and, likewise, his qualities of self-restraint and patience;
for it the above has been said.
Español
Si un hombre no lo hace,
Él pasará más allá del alcance de la gracia del Señor
y perderá también lo que es esencial para su naturaleza como Viṣṇu Bhakta,
a saber, su ser un Śeṣa a Bhāgavatas
y, del mismo modo, sus cualidades de autocontrol y paciencia;
porque ~~ ~~ se ha dicho lo anterior.
मूलम्
ऎऩ्गिऱबडिये भगवदभिमानबाह्यऩुमाय् वैष्णवप्रकृतियायिरुक्किऱ तऩक्कु स्वरूपमॆऩ्ऩलाम्बडि अन्तरङ्गमाऩ भागवतशेषत्वत् तैयुम् स्वभावमाय् निऱ्किऱ शमदमादिगळैयुमिऴन्दाऩाम्।
४२तमाहोबिल-यतिः
इदिऩ् भावत्तै वॆळियिडुगिऱार् ऎऩ्गिऱबडिये इत्यादिना ।
न चास्मदीयः ऎऩ्बदऱ्कु विवरणम् भगवदभिमानबाह्यऩुमायिति ।
वद्ध्यत्वदण्ड्यत्वादिगळै विशदीकरिक्किऱार् वैष्णवप्रकृतियायायिरुक्किऱ इत्यादिना ।
भागवतशेषत्वत्तैयुमिति । इऴन्दाऩामॆऩ्बदै इङ्गुम् सेर्त्तुक्कॊळ्वदु। इदु वध्यशब्दार्थम्। स्वभावमाय् निऱ्किऱ शमदमादिगळैयुमिऴन्दाऩामिति ।
विश्वास-प्रस्तुतिः
इवऱ्ऱैय् इऴक्कै-दाऩे
इवऩुक्कु वधमुम् दण्डमुम्।
नीलमेघः (सं)
एतद्-धानिर् एवास्य वधो दण्डश् च ।
English
To lose these
(his being a śeṣa to Bhāgavatas
and his self-restraint and patience)
is itself, in his case, being killed and punished.
Español
Para perder estos
(Su ser un Śeṣa a Bhāgavatas
y su autocontrol y paciencia)
es en sí mismo, en su caso, ser asesinado y castigado.
मूलम्
इवऱ्ऱैयिऴक्कैदाऩे इवऩुक्कु वधमुम् दण्डमुम्।
४२तमाहोबिल-यतिः
इदु दण्ड्यशब्दार्थम्। उक्तांशत्तैये उपपादिक्किऱार् इवऱ्ऱैयिऴक्कैदाऩे इवऩुक्कु वधमुम् दण्डमुमिति ।
विश्वास-प्रस्तुतिः
भगवद्-अभिमान-बाह्यतैयिऩ् कॊडुमैयै+++(=क्रौर्यम्)+++
‘अळिय+++(न् = अनुकम्प्यः)+++, नम् पैयल् +++(=बालः)+++
ऎऩ्ऩार् अम्मवो+++(=ऐयैयो)+++ कॊडियव्+++(=क्रूरा)+++ आऱेय्+++(=रीतिः)+++’
(तिरुमालै ३७।)
ऎऩ्ऱु भागवत-शेषत्वमे तमक्कु निरूपकम् आग रुचित्त
तॊण्डर्+++(=दास)+++-अडिप्-पॊडिय्-आऴ्वार् अरुळिच् चॆय्दार्।
नीलमेघः (सं)
भगवदभिमान-बाह्यतायाः क्रौर्यम्
“अनुकम्प्यो ऽस्मदीयो बाल
इति न वदन्ति हा क्रूरम् इदम्”
इति भागवत-शेषत्वम् एव स्वस्य निरूपकतया रोचयन्
भक्ताङ्घ्रि-रेणु-दिव्य-सूरिर् अनुजग्राह ।
English
Thondaradippodi Alwar
[ That is why he calls himself Tondaradippodi,
The Dust at the Feet of the Devotees.] ,
who realised and enjoyed his relationship of being a śeṣa to Bhāgavatas,
which he considered as his distinctive feature,
has described how miserable it is to be outside the pale of the Lord’s grace as follows:-
“My Lord has not said:
“ This is a lad deserving of my affection”.
How wicked are my sins!”
Español
Thondaradippodi Alwar
[Por eso se llama a sí mismo Tondaradippodi,
El polvo a los pies de los devotos.],
quien se dio cuenta y disfrutó de su relación de ser un Śeṣa a Bhāgavatas,
que él consideró como su característica distintiva,
ha descrito lo miserable
que es estar fuera del pálido de la gracia del Señor de la siguiente manera:-
“Mi Señor no ha dicho:
“Este es un muchacho que merece mi afecto”.
¡Qué malvados son mis pecados! "
मूलम्
भगवदभिमानबाह्यतैयिऩ् कॊडुमैयै ‘अळिय नम्बैयलॆऩ्ऩारम्मवो कॊडियवाऱे’(तिरुमालै ३७।)यॆऩ्ऱु भागवत शेषत्वमे तमक्कु निरूपकमाग रुचित्त तॊण्डरडिप् पॊडियाऴ्वाररुळिच्चॆय्दार्।
४२तमाहोबिल-यतिः
भगवदभिमान बाह्यतैयिऩ् क्रौर्यत्तै आऴ्वार् अरुळिच्चॆय्दारॆऩ्गिऱार् भगवदभिमानेत्यादिना । अळिय नम् पैयलॆऩ्ऩार् - स्निग्धऩाऩ नम्मुडैय सिऱुवऩ् ऎऩ्ऱु अरङ्गऩार् अभिमानिक्किऱारिल्लै। अम्मवो - ऐयैयो! कॊडियवाऱे - ऎऩ्ऩुडैय कॆळडिल्यम् इप्पडिय् इरुन्ददे। तमक्कु निरूपकमाग रुचित्त - स्वरूपनिरूपकमाग वासैप्पट्ट, शेषत्वत्तिल् रुचियिल्लाविडिल्, तॊण्डरडिप्पॊडि - (भागवतपादधूळि)यॆऩ्गिऱ तिरुनामवहनम् कूडादॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इश् +++(→ये ब्राह्मणाः…)+++ श्लोकङ्गळिल् ब्राह्मण-शब्दम्
‘‘विष्णुं क्रान्तं वासुदेवं विजानन्
विप्रो विप्रत्वङ् गच्छते तत्त्वदर्शी’’ +++(4)+++
(भारतम् आनुशाासनिक-पर्व १६-२।)
ऎऩ्गिऱ प्रक्रियैयाले विशेष-विषयम्।
नीलमेघः (सं)
अनयोः +++(→ये ब्राह्मणाः…)+++ श्लोकयोर् ब्राह्मण-शब्दः,
‘‘विष्णुं क्रान्तं वासुदेवं विजानन्
विप्रो विप्रत्वङ् गच्छते तत्त्वदर्शी’’ +++(4)+++
(भारतम् आनुशाासनिक-पर्व १६-२।)
इत्य्-उक्त प्रक्रियया विशेष-विषयः ।
English
The word Brahmin occurring in these ślokas has a special significance,
as has been said in the śloka :
“He who knows, aright, the truth concerning Bhagavān,
who is called Viṣṇu
that measured the world ( with His feet)
and is also called Vāsudeva
he becomes a Brahmin”.
Español
La palabra brahmán que ocurre en estos ślokas
tiene un significado especial,
Como se ha dicho en el Śloka:
“El que sabe, adecuadamente, la verdad sobre Bhagavān,
quien se llama Viṣṇu
que midió el mundo (con los pies) y también se llama Vāsudeva Se convierte en un brahmán “.
मूलम्
इश् श्लोकङ्गळिल् ब्राह्मणशब्दम् ‘‘विष्णुं क्रान्तं वासुदेवं विजानन् विप्रो विप्रत्वङ्गच्छते तत्त्वदर्शी’’(भारतम् आनुशाासनिक-पर्व १६-२।) ऎऩ्गिऱ प्रक्रियैयाले विशेषविषयम्।
४२तमाहोबिल-यतिः
“ये ब्राह्मणाः’’ इत्यादिश्लोकङ्गळिल् सामान्यमाऩ ब्राह्मणशब्दम् भागवतरूपविशेषपरमागु मोवॆऩ्ऩ, दृष्टान्तप्रदर्शनत्ताले आगुमॆऩ्गिऱार् इश् श्लोकङ्गळिल् ब्राह्मणशब्दमित्यादिना । विष्णुमित्यादि । क्रान्तं - तिरुवडिगळाले उलगङ्गळैयळन्दवऩायुम्, विष्णुं – व्याप्तऩायुमिरुक्किऱ, वासुदेवं – नारायणऩै, विजानन् विप्रः - अऱिन्द ब्राह्मणऩ्, तत्त्वदर्शी सन् – परतत्त्वज्ञानमुडैयवऩाय्क्कॊण्डु, विप्रत्वं – उत्कृष्टब्राह्मणत्वत्तै, गच्छते - अडैगिऱाऩ्। अन्यथा विप्राभासऩॆऩ्ऱबडि। ऎऩ्गिऱ प्रक्रियैयाले विशेषविषयमिति । विशेषेण प्रजानातीति विप्रः ऎऩ्गिऱ व्युत्पत्तियाले समीचीनज्ञानवत्परमाऩ विप्रशब्दम् विष्णुं क्रान्तं ऎऩ्गिऱ श्लोकोक्तनिरुक्तियाले विष्णुवासुदेवादि विषय समीचीनज्ञानवाऩाऩ विशेषविषयत्तिल् पर्यवसन्नमाऩ प्रकारत्ताले इङ्गुम् ब्रह्म अनतीति व्युत्पत्तियाले सामान्यमाऩ ब्राह्मणशब्दम् भागवत ब्राह्मणविशेषविषयत्तिले पर्यवसन्नमागलामॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
सामान्य-विषयम् आऩालुम्
भागवत-विषयत्तिल् अपराधम् कैमुतिकन्यायत्ताले सिद्धम्। +++(5)+++
English
Even if it is used in its general sense,
since the offence to the Brahmin is condemned,
much more worthy of condemnation would be the offence to a Bhāgavata or devotee of Bhagavān.
Español
Incluso si se usa en su sentido general,
Dado que el delito del brahmán está condenado,
Mucho más digno de condena sería el delito de un Bhāgavata o devoto de Bhagavān.
मूलम्
सामान्यविषयमाऩालुम् भागवत विषयत्तिलपराधम् कैमुतिकन्यायत्ताले सिद्धम्।
४२तमाहोबिल-यतिः
सामान्यविषयमाऩालुम् विशेषविषयत्तिल् अपचारक्षापणम् कैमुतिकन्यायसिद्धमॆऩ्गिऱार् सामान्यविषयमाऩालु मित्यादिना । सामान्यविषयमाऩालुम् - सामान्यतः ब्राह्मणविषयमाऩालुम्, भागवत विषयत्तिल् - भागवतब्राह्मणविषयत्तिल्।
प्रायश्चित्त-सङ्ग्रहः
विश्वास-प्रस्तुतिः
अनुतापाद्, उपरमात्,
प्रायश्चित्तोन्मुखत्वतः ।
तत्-पूरणाच्, चापराधास्
सर्वे नश्यनति पादशः +++(→४*१/४)+++ ॥ ४०-इ ॥
नीलमेघः (सं)
अनुतापाद्, उपरमात्,
प्रायश्चित्तोन्मुखत्वतः ।
तत्-पूरणाच्, चापराधास्
सर्वे नश्यन्ति पादशः +++(→४*१/४)+++ ॥ ४०-इ ॥
English
All sins are destroyed, in four equal parts,
by repentance, by abstention, by the endeavour to perform atonement
and by the completion of the process of atonement.
Español
Todos los pecados son destruidos, en cuatro partes iguales,
por arrepentimiento, por abstención, por el esfuerzo por realizar la expiación
y al finalizar el proceso de expiación.
मूलम्
अनुतापादुपरमात् प्रायश्चित्तोन्मुखत्वतः । तत्पूरणाच्चापराधास्सर्वे नश्यन्ति पादशः ॥ ४०-इ ॥
४२तमाहोबिल-यतिः
ननु
‘‘यद् ब्रह्म-कल्प-नियुतानुभवे ऽप्य् अनाश्यं
तत् किल्बिषं सृजति जन्तुर् इह क्षणार्द्धे ।
एवं सदा सकल-जन्मसु सापराधं
क्षाम्यस्य् अहो तद्-अभिसन्धि-विराम-मात्रात् ॥
निरवधिषु कृतेष्व् आगस्व् अहो
मतिर् अनुशयिनी यदि स्यात् ततः ।
वर-द हि दयसे, न संशेमहि’’इत्य्-आदिगळिल्
ऒरुवऩ् महापराधङ्गळ् सॆय्दालुम्अवऩुक्कु “मऱुबडि नाऩ् अदै सॆय्गिऱदिल्लैय्” ऎऩ्ऱु
अन्द पाबत्तिल् अभिसन्धियॊऴिन्द-मात्रत्तालुम्
अनुशयम् अदावदु पश्चात्तापम् उण्डाऩ मात्रत्तालुम्,
भगवाऩ् अन्द पापत्तै क्षमित्तुक्-कॊळ्ळुगिऱाऩ्ऎऩ्ऱुम्,
अनुतापम् उळ्ळवऩ् इडत्तिल् दयैपण्णुगिऱऩ्
ऎऩ्ऱुम् सॊल्लियिरुक्क,
बुद्धिपूर्वोत्तराघत्तिल् पुनः प्रपदनमुम्
भागवतापचारत्तिल् तत्-क्षापणमुम् वेण्डुमोव्
ऎऩ्ऩव् अरुळिच्चॆय्गिऱार् अनुतापादुपरमादित्यादिना ।
(अनुतापत्ताले ) पाबत्तैप् पण्णिऩ पिऱगु ऐयो! पाबम् सॆय्दोमॆऩ्ऱुण्डागुम् पश्चात्तापत् ताले पण्णिऩ पाबत्तिल् नाऩ्गिलॊरु भागम् नशित्तुप्पोय्विडुम्। इऩि इम्मादिरि पण्णक्कडवेऩल्लेऩ् ऎऩ्ऱु (पाबत्तिऩ् उबरमत्ताले) पाबत्तिऩ् निवृत्तियाले द्वितीयांशम् नशित्तुप्पोगुम्। प्रायश्चित्तम् पण्णिक्कॊळ्ळ प्रवृत्तित्त मात्रत्ताले तृतीयांशमुम् नशित्तुप् पोगुम्। प्रायश्चित्तत्तै यथावत्ताग अनुष्ठित्तु पूर्तिपण्णिऩाल् चतुर्थांशमुम् नशित्तुप्पोगुम्। इप्पडिये सर्वपापङ्गळुक्कुम् नाशप्रकारमॆऩ्गै। इदऩाल् कीऴ्च्चॊऩ्ऩ वचनङ्गळिल् अभिसन्धिविरामत्तिऱ्कुम् अनुतापत्तिऱ्कुम् पापनाशकत्वम् सॊऩ्ऩदु एकदेशनाशकत्वमागैयाल् अनुतापाभिसन्धिनिवृत्ति कळिरुन्दालुम् परिपूर्णपापनिवृत्त्यर्थम् पुनः प्रपदनरूप प्रायश्चित्तानुष्ठानमुम् क्षापणमुम् अवश्यम् वेण्डुमॆऩ्ऱु ज्ञापिक्कप्पट्टदु।
विश्वास-प्रस्तुतिः
पूर्वस्मिन् वा परस्मिन् वा
कल्पे +++(मुमुक्षया)+++ निर्विण्ण-चेतसाम् ।
निवर्त्य+++(-पाप)+++-तारतम्येऽपि
+++(प्रायश्चित्त-रूपा)+++ प्रपत्तिर् न विशिष्यते ॥ ४०-ई ॥
नीलमेघः (सं)
पूर्वस्मिन् वा परस्मिन् वा
कल्पे +++(मुमुक्षया)+++ निर्विण्ण-चेतसाम् ।
निवर्त्य+++(-पाप)+++-तारतम्येऽपि
+++(प्रायश्चित्त-रूपा)+++ प्रपत्तिर् न विशिष्यते ॥ ४०-ई ॥
English
To those who feel remorse and repentance,
whether the prapatti is performed in a previous kalpa or in a later kalpa,
there is no difference in the prapatti to be performed
although there is a difference in the nature of sins committed.
Español
A aquellos que sienten remordimiento y arrepentimiento,
Si el Prapatti se realiza en un Kalpa anterior o en un Kalpa posterior,
No hay diferencia en el Prapatti para realizar
Aunque hay una diferencia en la naturaleza de los pecados cometidos.
मूलम्
पूर्वस्मिन्वा परस्मिन्वा कल्पे निर्विण्णचेतसाम् । निवर्त्यतारतम्येऽपि प्रपत्तिर्न विशिष्यते ॥ ४०-ई ॥
४२तमाहोबिल-यतिः
ननु धर्मशास्त्रङ्गळिल्
‘‘विहितं यद् अकामानां
कामात् तु द्विगुणं भवेत्’’ऎऩ्ऱबडि
प्रतिपदोक्त-प्रायश्चित्तस्-थलत्तिल्
अबुद्धिपूर्वक-पाप-प्रायश्चित्तत्तैक् काट्टिलुम्
बुद्धिपूर्वकपापप्रायश्चित्तम् द्विगुणमागवेण्डुम् ऎऩ्ऱु सॊल्लिय् इरुक्किऱाप् पोलवुम्,
गुरुलघुपापङ्गळुक्कु गुरुलघुप्रायश्चित्तङ्गळ् सॊल्लियिरुक्किऱाप्पोलवुम्,
बुद्धिपूर्वोत्तराघत्तिऩुडैय तारतम्यानुगुणमाग
प्रायश्चित्तप्रपत्तियिल् तारतम्यम् वेण्डियिरुक्कुमोव्
ऎऩ्ऩ वरुळिच्चॆय्गिऱार् पूर्वस्मिन्नेत्यादिना ।
ऒरुवऩ् पूर्वकल्पत्तिलेये निर्वेदत्तैय् अडैन्दु मुमुक्षुव् आगिऱाऩ्;
मऱ्ऱॊरुवऩ् तदुत्तरकल्पत्तिल् निर्वेदत्तैय् अडैन्दु मुमुक्षुवागिऱाऩ्;
इवर्गळिल् पूर्वगल्बत्तिल् निर्विण्णऩुक्कु
अन्द निर्वेदत्ताल् बहुपाबङ्गळ् कऴिन्दुविट्ट बडियाल् पाबङ्गळ्
उत्तरकल्पत्तिल् निर्विण्णऩुडैय पाबत्तैक् काट्टिलुम् अल्पङ्गळ्।
उत्तरकल्पत्तिल् निर्विण्णऩ् आय्
मुमुक्षुव् आऩ् अवऩुक्कु
कालदैर्घ्यत् ताले पाबङ्गळ् अधिकङ्गळ्।
इव्विरुवरुम्
उत्तरकल्पत्तिल् प्रपत्ति सॆय्दाल्
अन्द प्रपत्तियाले निवर्त्यङ्गळाऩ इरुवरुडैय पापङ्गळुक्कु न्यूनाधिकभावमिरुन्दालुम् प्रपत्तियिल् भेदमिल्लै।
विश्वास-प्रस्तुतिः (सं॰प॰)
एवम् एव लघूनां वा
गुरुणाम् अपि वाऽऽगसाम् ।
सकृत् प्रपत्तिर् एकैव
सद्यः प्रशम-कारणम् ॥ ४०-उ ॥
नीलमेघः (सं)
एवम् एव लघूनां वा
गुरुणाम् अपि वाऽऽगसाम् ।
सकृत् प्रपत्तिर् एकैव
सद्यः प्रशम-कारणम् ॥ ४०-उ ॥
English
Similarly whether the sins be serious or venial,
the performance of a single prapatti done at a time
will completely destroy at once (all sins).
Español
Del mismo modo,
si los pecados son graves o veniales,
el rendimiento de un solo Prapatti hecho a la vez
destruirá completamente a la vez (todos los pecados).
मूलम् (सं॰प॰)
एवमेव लघूनां वा गुरुणामपि वाऽऽगसां । सकृत् प्रपत्तिरेकैव सद्यः प्रशमकारणम् ॥ ४०-उ ॥
४२तमाहोबिल-यतिः
प्रपत्ति सर्वपापनाशकमाग विहितैयागैयाले प्रपत्तिपण्णुगिऱ वऩुक्कु स्वल्पपापमिरुन्दालुम् अधिकपापमिरुन्दालुम् ऒरु विधमाऩ प्रपत्तिये इरण्डिऱ्कुम् नाशकमामॆऩ्ऱु करुत्तु। इप्पडि अधिकसङ्ख्याकमाऩ पाबत्तिऱ्कुम्, न्यूनसङ्ख्याकमाऩ पाबत्तिऱ्कुम् ऒरेविदप्रपत्तिनिवर्तकमॆऩ्ऱु सॊल्लि, महापातक, अतिपातक, समपातक, उपपातकभेदत्ताले स्वरूपतः गुरुलघुक्कळाऩ पाबङ्गळुक्कॆल्लांसर्वपापहरैयाऩ ऒरेविद प्रपत्तिये निवर्तकैयागुमॆऩ्गिऱार् एवमेवेति । एवमेव – सङ्ख्यातारतम्यत्तिऱ्सॊऩ्ऩ प्रकारमे, लघूनां वा गुरुणामपि वागसां – लघुवागवो गुरुवागवो उळ्ळ ऎल्लाबाबङ्गळुक्कुम्, सकृत् प्रपत्तिः न त्वावृत्ता । एकैव – एकरूपैयाऩदे न त्वङ्गभूयसत्वादियुक्ता । सद्यः प्रशमकारणं – तत्क्षणत्तिलेये नाशकम्। मोक्षार्थप्रपत्ति तत्क्षणत्तिल् प्रारब्धेतरपापनाशकमायुम् शरीरावसानत्तिल् प्रारब्धनाशकमायुमागिऱाप्पोलऩ्ऱिक्के अप्पॊऴुदे उद्दिष्टमाऩ सर्वपापत्तिऱ्कुम् नाशकमामॆऩ्ऱबडि।
उपसंहारः
विश्वास-प्रस्तुतिः (त॰प॰)
उळद् आन वल्+++(=बलवत्)+++-विनैक्क्+++(=कर्मणः)+++, उळ्ळम्+++(=अन्तः)+++ वॆरुविय् +++(=भीत्वा)+++, उलग् अळन्द
वळर्+++(=वर्धमान)+++-तामरैय्-इणै+++(=युग्मं)+++ वन्+++(ल्)+++-शरण् आग वरित्तवर् ताम्
कळै+++(=अनपेक्षितसस्य)+++-तान् ऎन वॆऴुङ् कन्मन्+++(=कर्म)+++ तुऱप्पर्+++(=त्यजेयुः [प्रायश्चित्तैर् पापारम्भक-कर्म-नाशतो वा])+++, तुऱन्द्+++(←त्याज्य)+++ इडिलुम्
+++(प्रायश्चित्ताचिकीर्षा-रूप-)+++ इळैदा निलै सॆगव्+++(=नाशाय)+++ ऎङ्गळ्-पिराऩ्-अरुळ्-+तेन् ऎऴुमे+++(=जृम्भेत [वक्ष्यमाण-रीत्या])+++. (25 )
नीलमेघः (सं)
[[१५१]]
विद्यमानस्य दृढस्य पापस्य कृते भीत-मनस्काः
लोकं क्रान्तवद् अभिवृद्धं कमल-द्वन्द्वं
दृढ-शरणतया वृतवन्तो
यवस+++(=घास)+++ इत्य्-उक्त्य्-अर्हं वर्धमानं कर्म त्यजेयुः,
त्यागेऽपि दुर्बल-स्थिति-नाशायास्मद्-उपकारकस्य कृपा-मधु जृम्भेत ॥
English
Those who dread, at heart, the formidable sins that bear fruit at present
and seek refuge at the two lotus-like feet of the Lord who measured the worlds,
will be freed from all karma which flourishes like weeds.
In order to prevent the occurrence of future offences,
the honey-like grace of our Lord prevails
over the want of discrimination (aviveka) which gives rise to them.
Español
Aquellos que temen, en el corazón, los pecados formidables que dan fruto en la actualidad
y busque refugio en los dos pies de loto del Señor que midieron los mundos,
Será liberado de todo el karma que florece como las malas hierbas.
Para evitar la ocurrencia de ofensas futuras,
prevalece la gracia de nuestro Señor
Sobre la falta de discriminación (aviveka) que les da lugar a ellos.
मूलम् (त॰प॰)
उळदान वल्विनैक्कुळ्ळम् वॆरुवि युलगळन्द
वळर्दामरैयिणै वन्सरणाग वरित्तवर् ताम्
कळैदानॆन वॆऴुङ् गन्मन् दुऱप्पर् तुऱन्दिडिलुम्
इळैदा निलै सॆग वॆङ्गळ्बिरानरुट्टेनॆऴुमे. (25 )
४२तमाहोबिल-यतिः
इऩि अधिकारार्थत्तै
वक्ष्यमाण-श्लोकानुगुणम् आग पाट्टाले सङ्ग्रहिक्किऱार्
उळदाऩ इत्यादिना ।
उळदाऩ - अनादिजन्मपरम्परैकळाले आर्जितङ्गळाय् सिद्धङ्गळायिरुक्किऱ, वल्विऩैक्कु -
अनुभवितुम् अघौघं नालम् आगामि-कालः
प्रशमयितुम् अशेषं निष्क्रियाभिर् न शक्यम्
ऎऩ्गिऱ पडि दृढमायिरुक्किऱ पाबङ्गळुक्कु,
उळ्ळम् वॆरुवि - मऩस्सिले भयप्पट्टु,
उलगळन्द - लोगङ्गळै यळन्द,
वळर् - वामनावतारम् पण्णि महाबलियिडत्तिल् मूऩ्ऱडि मण्णै यासित्तु अवऩदैक् कॊडुत्तवुडऩ् त्रिविक्रमावतारत्तिल् वळर्न्दु पोऩ,
तामरैयिणै - तामरससदृशमाऩ तिरुवडि द्वयत्तै निगीर्याध्यवसायत्ताले तिरुवडि द्वयत्तै तामरसमॆऩ्गिऱदु।
वऩ्सरणाग - दृढमाऩ उबायमाग, वरित्तवर्दाम् - वरित्तवर्गळाऩ प्रपन्नर्गळ्,
कळैदाऩॆऩवॆऴुम् - प्रपत्त्युत्तरकालत्तिल् कळैबोले अभिवृद्धमाय्वरुम्,
कऩ्मम् तुऱप्पर् - बुद्धिपूर्वकमाऩ पाबत्तैच् चॆय्यार्गळ्। पापारम्भकपापनिवृत्तियैयुम् सङ्कल्पित्तु पूर्वप्रपत्तियैप् पण्णि यिरुप्पदाल् बुद्धिपूर्वोत्तराघत्तैप् पण्णमाट्टारगळॆऩ्ऱबडि।
अथवा मुऩ्बु अप्पडि प्रपत्तिपण्णाददिऩालुण्डाऩ कऩ्मम् तुऱप्पर् - बुद्धिपूर्वोत्तराघत्तै प्रायश्चित्तत्ताले पोक्कडिप्पर्;
तुऱन्दिडिलुम् - अप्पडि प्रायश्चित्तत्ताले पोक् कडिक्कुम् विषयत्तिल्, इळैदा निलै - मन्द-बुद्धितारूपमाऩ प्रायश्चित्तत्तिल् मूळाद निलै। सॆग - ऒरुविधमागक् कऴिगैक्कु, ऎङ्गळ् पिराऩ् - नमक्कु उपकारकऩाऩ भगवाऩुडैय। अरुट्टेऩॆऴुमे - तेऩ्बोऩ्ऱ कृपैयाऩदु नानाविधमागक् किळम्बुमॆऩ्ऱबडि। प्रायश्चित्तमुम् कैदप्पिऩ अधिकारिविषयत्तिल् भगवत्कृपैयाऩदु खञ्जत्वकाणत्वादिगळै युण्डुबण्णि देहावसानत्तिऱ्कुळ् क्रोडीकरिक्कुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः (सं॰प॰)
प्रारब्धेतर-पूर्व-पापम् अखिलं, प्रामादिकञ् चोत्तरं
न्यासेन क्षपयन्न् अनभ्युपगत-प्रारब्ध-खण्डञ्च नः ।
धी-पूर्वोत्तर-पाप्मनाम् अजननाज्, जाते ऽपि तन्-निष्कृतेः,
कौटिल्ये सति शिक्षयाप्य् अनघयन् क्रोडी करोति प्रभुः ॥ ४१ ॥
English
The Lord pardons, on account of prapatti, all sins committed before prapatti
except (some among) those which have begun to bear fruit in this life
and also those sins which are committed after prapatti unintentionally.
Likewise He pardons ( also) all prārabdha karma
except the portion of prārabdha
whose consequences he has agreed to bear.
In the case of the prapanna,
it is not at all likely that sins will be committed subsequently with deliberation.
Even if such (subsequent ) sins occur,
they will be destroyed by atonement;
if, on account of wickedness, no atonement is performed,
the sins will be expiated by punishment
and the Lord will (then) take the prapanna to Himself.
Español
El Señor perdona, debido a Prapatti, todos los pecados cometidos antes de Prapatti
excepto (algunos entre) los que han comenzado a dar fruto en esta vida
y también aquellos pecados que se cometen después de Prapatti sin querer.
Del mismo modo, él perdona (también) todo prārabdha karma
excepto la porción de Prārabdha
cuyas consecuencias ha aceptado soportar.
En el caso de la Prapanna,
No es probable que los pecados se cometan posteriormente con deliberación.
Incluso si ocurren tales (posteriores) pecados,
Serán destruidos por la expiación;
Si, debido a la maldad, no se realiza ninguna expiación,
los pecados serán expiados por castigo
y el Señor (entonces) se llevará la Prapanna a sí mismo.
मूलम् (सं॰प॰)
प्रारब्धेतरपूर्वपापमखिलं प्रामादिकञ्चोत्तरं
न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डञ्च नः ।
धीपूर्वोत्तरपाप्मनामजननाज्जातेऽपि तन्निष्कृतेः
कौटिल्ये सति शिक्षयाप्यनघयन् क्रोडीकरोति प्रभुः ॥ ४१ ॥
४२तमाहोबिल-यतिः
प्रपन्नऩाऩ अधिकारिविषयत्तिल् सर्वेश्वरऩ् पाबङ्गळैप् पोक्कडिक्कुम् प्रकारत्तै श्लोकत्ताले यरुळिच्चॆय्गिऱार् प्रारब्धेतरेति । प्रभुः – समर्थऩाऩ भगवाऩ्, नः – शरणागतराऩ नम्मुडैय, अखिलं – समस्तमाऩ, प्रारब्धेतरपूर्वपापं – अनादिजन्मपरम्परैयाले सम्पादितमाय् फलप्रदानम् पण्ण अवकाशमऱ्ऱु सञ्चितमाऩ पाबत्तैयुम्, उत्तरं – उत्तरकालत्तिल् भविष्यत्ताऩ, अखिलं – समस्तमाऩ, प्रामादिकञ्च – प्रमादकृतमाऩ अदावदु अज्ञानकृतमाऩ पाबत्तैयुम्, अनभ्युपगतप्रारब्धखण्डञ्च - प्रारब्धत्तिलुम् प्रपन्नऩाले ऒप्पुक्कॊळ्ळप्पडाद पापांशत्तैयुम्, जन्मान्तरानुभाव्यमाऩ प्रारब्धांशत्तैयुमॆऩ्ऱबडि। न्यासेन – मोक्षार्थप्रपत्तियिऩालेये, क्षपयन् सन् – नाशम् पण्णुगिऱवऩाय्क्कॊण्डु, इदऱ्कु क्रोढीकरोति ऎऩ्बदोडन्वयम्। धीपूर्वोत्तरपाप्मनां – सत्वोत्तरऩाय्प्पोन्द प्रपन्नऩुक्कु बुद्धिपूर्वक माऩ उत्तरपापङ्गळ् सम्भविक्कादु। बुद्धिपूर्वोत्तराघत्तुक्कञ्जि तन्निवृत्तियैयुम् सेर्त्तु अडियिले प्रपत्ति पण्णामल् पाम्बोडु ऒरु कूरैयिले पयिऩ्ऱार्प्पोले पापारम्भकपापत्तोडु सेर्न्दु वसिक्कुम् ऒरु अधिकारिक्कु बुद्धिपूर्वोत्तराघम् जातमाऩालुम्, तन्निष्कृतेः – ‘‘अपायसम्प्लवे सद्यः’’ ऎऩ्गिऱबडि अन्द पापप्रायश्चित्तमाऩ पुनः प्रपदनत्तालुम्, कौटिल्येसति – प्रायश्चित्तम् पण्ण इसैयाद कौटिल्यमुळ्ळवऩागिल्, शिक्षयापि – खञ्जत्वकाणत्वादिरूपलघुदण्डऩैयिऩालुम्, अनघयन् – निष्पापऩागप्पण्णि, क्रोडीकरोति – सर्वप्रकारत्तालुम् देहावसानत्तिऱ्कुळ् मोक्षार्हऩागप् पण्णुवऩॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
अपराधपरिहाराधिकारः अष्टादशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
मूलम्
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
अपराधपरिहाराधिकारः अष्टादशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
अपराधपरिहाराधिकारः अष्टादशः ॥
-
Ushasti ate a morsel of cooked gram given by a mahout
but refused to drink the water which was afterwards offered by him.
He justified his action by saying that he ate the gram to avoid death by starvation,
but refused the water because there was then no fear of death.+++(5)+++ ↩︎ -
Fire from the house of a Vedic scholar is fit for use,
that from the cremation ground is unfit for use.
So also, though the soul is pure,
a man becomes fit or unfit for certain specific matters
owing to his soul’s contact with the body. ↩︎ -
El fuego de la casa de un erudito védico es apto para su uso,
que del campo de cremación no es apto para su uso.
Así también, aunque el alma es pura,
un hombre se vuelve en forma o no apto para ciertos asuntos específicos
debido al contacto de su alma con el cuerpo. ↩︎