१७ शास्त्रीय-नियमनाधिकारः

शास्त्रसापेक्षा

विश्वास-प्रस्तुतिः

१७ शास्त्रीय-नियमनाधिकारः

English

(17) THE CHAPTER ON THE ORDINANCES IMPOSED BY THE ŚĀSTRAS. page227

Español

(17) El capítulo sobre las ordenanzas impuestas por los Śāstras.Página 227

मूलम्

१७ शास्त्रीय-नियमनाधिकारः

४२तमाहोबिल-यतिः

॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
शास्त्रीय नियमनाधिकारः ॥

विश्वास-प्रस्तुतिः (सं॰प॰)

मुकुन्दे निक्षिप्य स्व-भरम् अन्-अघो मुक्तवद् असौ
स्व-तन्त्राज्ञा-सिद्धां स्वयम् अ-विदित-स्वामि-हृदयः ।
परित्यागे +++(सति)+++ सद्यस् स्व-+++(अनुकर्तृ-सहित-)+++पर-विविधानर्थ-जननाद् -
अ-लङ्घ्याम् आमोक्षाद् अनुसरति शास्त्रीय-सरणिम् ॥ ३८ ॥ +++(4)+++

विषयः

शास्त्रम्, धर्मः, आचारः

नीलमेघः (सं)

मुकुन्दे निक्षिप्य स्व-भरम् अन्-अघो मुक्तवद् असौ
स्व-तन्त्राज्ञा-सिद्धां स्वयम् अ-विदित-स्वामि-हृदयः ।
परित्यागे +++(सति)+++ सद्यस् स्व-+++(अनुकर्तृ-सहित-)+++पर-विविधानर्थ-जननाद् -
अ-लङ्घ्याम् आमोक्षाद् अनुसरति शास्त्रीय-सरणिम् ॥ ३८ ॥

English

Having laid, on Mukunda, the responsibility for his protection
and become free from sin like those released from saṁsāra,
the prapanna walks along the path laid down in the śāstras until his release from bondage,
since (unlike the mukta) he cannot read the mind of the lord directly
and since the path has been ordained for us by the command of the Omnipotent Lord
and since, by straying from that path,
he will immediately bring, on himself and on others, ills of various kinds.

Español

Habiendo puesto, en Mukunda, la responsabilidad de su protección
y liberarse del pecado como los lanzados de Saṁsāra,
La Prapanna camina por el camino colocada en los Śāstras
hasta su liberación de la esclavitud,
Dado que (a diferencia del mukta) no puede leer la mente del Señor directamente
y dado que el camino ha sido ordenado para nosotros por el mandato del Señor omnipotente y desde que, al alejarse de ese camino,
Inmediatamente traerá, sobre sí mismo y en otros, males de varios tipos.

मूलम् (सं॰प॰)

मुकुन्दे निक्षिप्य स्वभरमनघो मुक्तवदसौ
स्वतन्त्राज्ञासिद्धां स्वयमविदितस्वामिहृदयः ।
परित्यागे सद्यस्स्वपरविविधानर्थजनना-
दलङ्घ्यामामोक्षादनुसरति शास्त्रीयसरणिम् ॥ ३८ ॥

४२तमाहोबिल-यतिः

पूर्वाधिकारान्तिम गाथैयिलुपक्षिप्तमाऩ शास्त्रीयवर्णाश्रमानुष्ठान नियमत्तै इव्वधिकारत्तिल् विस्तरिक्कप्पोगिऱवराय् अधिकारार्थत्तै श्लोकत्ताले सङ्ग्रहिक्किऱार् मुकुन्द इत्यादिना । असौ – अधिकारी, मुकुन्दे – मोक्षप्रदऩाऩ भगवाऩिडत्तिल्, स्वभरं – स्वरक्षणभरत्तै, निक्षिप्य – समर्पित्तु अनघः – अघरहितः, सर्वपापत्तिल् निऩ्ऱुम् विडुबट्टवऩायॆऩ्ऱबडि। अत एव मुक्तवत् – मुक्ततुल्यस्सन्, सर्वपापविनिर्मुक्तत्वांशे मुक्तसदृशऩाय्क् कॊण्डॆऩ्ऱबडि। इङ्गु इव् वंशत्तिलेये मुक्तसादृश्यं विवक्षितम्; न तु शास्त्रीय सरण्यनुसारे । अथवा मुक्तवत् ऎऩ्बदु व्यतिरेकदृष्टान्तम्। स्वयमविदितस्वामिहृदयः ऎऩ्बदोडन्वयिक्किऱदु। मुक्तर्गळ् ऎप्पडि प्रत्यक्षत्तालेये विदितस्वामिहृदयर्गळो अप्पडि विदितस्वामिहृदयऩल्लादवऩाय्क् कॊण्डॆऩ्ऱबडि। इदु हेतुगर्भविशेषणम्। अविदितस्वामिहृदयत्वादित्यर्थः । स्वतन्त्राज्ञासिद्धां – स्वतन्त्रऩाऩ भगवाऩुडैय श्रुतिस्मृतिरूपमाऩ आज्ञैयिऩाले विहितमायुम्, परित्याग इति । परित्यागे – शास्त्रीयमाऩ नियमङ्गळै विडिल्, सद्यः – अन्द जन्मत्तिलेये, स्व - तऩक्कुम्, पर – तऩ्ऩनुष्ठानत्तैप् पार्त्तु शास्त्रीय-नियम-परित्यागिय् आऩ परऩुक्कुम्, विविधानर्थ –

‘‘इहैव केचिदुपक्लेशा भवन्ति।
खञ्जा भवन्ति, काणा भवन्ति, अविधेयपुत्रा भवन्ति, अविधेयभार्या भवन्ति’’

इत्यादिगळिऱ् सॊऩ्ऩ नानाविधानर्थ ङ्गळुडैय, जननात् – उत्पादनत्ताले, अलङ्घ्यां – लङ्घनानर्हां, शास्त्रीयसरणिं – श्रुतिस्मृतिरूपमाऩ शास्त्रविहितमार्गत्तै, आमोक्षात् – देहावसानपर्यन्तम्, अनुसरति – अनुसरिक्किऱाऩ्। अनुसरेदिति विधियिले तात्पर्यम्।

इन्द श्लोकत्तिल् ओरर्थम् ध्वनिक्किऱदु। तऩ्ऩाले सुमक्कमुडियाद अर्थरूपमाऩ भरमुडैय ऒरुवऩ् मुकुन्दकुन्दनीलाश्च ऎऩ्ऱुसॊल्लप्पट्ट मुकुन्दमॆऩ्गिऱ ऒरु निधियिले तऩ्ऩुडैय स्वम्माऩ अर्थत्तिऩुडैय भरत्तै निक्षेपम् पण्णि भरमिल्लामैयाले सर्वविधबन्धत्तालुम् मुक्तऩ् पोऩ्ऱवऩाग आगि, अन्द निध्यधिकारियिऩुडैय हृदयत्तै प्रत्यक्षमागत् तॆरिन्दु कॊळ्ळादवऩाय् अन्द निधियिऩ् सट्टदिट्टङ्गळै निर्दुष्टऩाऩ इवऩ् परित्यागम् पण्णिऩाल् तऩक्कुम् तऩ्ऩोडु अन्द निधियिल् पणम् वैत्तवऩुक्कुम् नानाविधानर्थङ्गळ् वरुमागैयाले अतिलङ्घनम् पण्णक्कूडाददाऩ शासितावाऩ अन्द यजमाऩऩेऱ्पडुत्तिय सट्टदिट्टरूपमाऩ मार्गत्तै पणत्तैत् तिरुम्बि वाङ्गुगैयागिऱ मोक्षपर्यन्तम् अनुसरिक्कक् कडवऩॆऩ्ऱु।

English

THE PRAPANNA SHOULD HAVE THE ŚĀSTRA FOR HIS GUIDE:

Español

La Prapanna debería tener el Śāstra para su guía:

विश्वास-प्रस्तुतिः

इश् शेषत्व-सम्बन्धम् अडिय् आग
भगवद्-भागवत-विषयङ्गळिल् इवऩ् पण्णुम् कैङ्कर्यम्
शास्त्र-सापेक्ष-रुचियालेयो +++(5)+++
शास्त्र-निरपेक्षरुचियालेयोव्

ऎऩ्ऩिल्,

नीलमेघः (सं)

एतच्-छेषत्व-संबन्ध-निबन्धनतया
भगवद्-भागवत-विषये ऽनेन क्रियमाणं कैङ्कर्यं
किं शास्त्र-सापेक्ष-रुच्या+++(5)+++
उत शास्त्र-निरपेक्ष-रुच्या

इति चेत् —

English

(It has been stated so far that) owing to his relationship as a śeṣa,
the prapanna has to render service to Bhagavān and to Bhāgavatas.
Now it may be asked whether this service arises
from his desire and in accordance with the śāstras
or from his mere desire without any reference at all to the śāstras.

Español

(Se ha declarado hasta ahora que) debido a su relación como un śeṣa,
La Prapanna tiene que prestar servicio a Bhagavān y a Bhāgavatas.
Ahora se le puede preguntar si surge este servicio
de su deseo y de acuerdo con los Śāstras
o de su mero deseo sin ninguna referencia en absoluto a los Śāstras.

मूलम्

इश् शेषत्वसम्बन्धमडियाग भगवद्भागवतविषयङ्गळिलिवऩ् पण्णुम् कैङ्कर्यम् शास्त्रसापेक्षरुचियालेयो शास्त्रनिरपेक्षरुचि यालेयोवॆऩ्ऩिल्,

४२तमाहोबिल-यतिः

इप्पडि शेषत्वज्ञानमडियाग इव्वधिकारिक्कु भगवद्भागवतविषयत्तिल् स्वयं प्रयोजनमाग वरुम् पूर्वोक्तकैङ्कर्यत्तै शास्त्रानुसारियाऩ तऩ्ऩुडैय इच्छैयिऩाले सॆय्यवेण्डुमो? अल्लदु केवलतऩ्ऩिच्छैयिऩालेये सॆय्य वेण्डुमो वॆऩ्ऱु विकल्पित्तु शास्त्रानुसारियाऩ तऩ्ऩिच्छैयिऩालेये सॆय्यवेण्डुमॆऩ्ऱुम्, शास्त्रविकल्पितस्थलत्तिल् तऩ्ऩिच्छैयिऩाले सॆय्यलामॆऩ्ऱुम् प्रतिज्ञै सॆय्गिऱार् इश् शेषत्वसम्बन्ध मडियाग इत्यादिना ।

विश्वास-प्रस्तुतिः

इरुळ्-तरुमा ञालत्तुळ्+++(=भूम्यां)+++ इरुक्किऱव् इवऩुक्कु
शास्त्रम् कै-विळक्क् आग वेण्डुगैयाले
यथा-शास्त्रम् आय्
शास्त्रम् विकल्पित्त् अवऱ्ऱिल् यथा-रुचिय् आगक् कडवदु

नीलमेघः (सं)

अ-ज्ञान–प्रदायां महा-भूमौ वर्तमानस्यास्य
शास्त्रं कर-दीपिका रूपम् अपेक्षितम्
इति यथा-शास्त्रम्,
शास्त्र-विकल्पित-विषये तु यथा-रुचि भवितुम् अर्हति ॥

English

The answer is as follows;
To the man who is in this world full of the darkness of ignorance,
the śāstra is required as a lamp (to show the path that he should take).
So the service that he is to render
should be according to the śāstra;
in matters where the śāstra gives an option or alternatives,
he may follow his own discretion.

Español

La respuesta es la siguiente;
Al hombre que está en este mundo lleno de la oscuridad de la ignorancia, El Śāstra se requiere como una lámpara (para mostrar el camino que debe tomar).
Entonces el servicio que debe prestar
debería ser de acuerdo con el Śāstra; en asuntos donde el Śāstra ofrece una opción o alternativas, Puede seguir su propia discreción.

मूलम्

इरुळ्दरुमाञालत्तुळिरुक्किऱ विवऩुक्कु शास्त्रम् कैविळक्काग वेण्डुगैयाले यथाशास्त्रमाय् शास्त्रम् विकल्पित्तवऱ्ऱिल् यथारुचियागक् कडवदु।

४२तमाहोबिल-यतिः

इरुळ्दरुमाञालत्तुळिदि। इरुळ् - अज्ञानत्तै, तरु - कॊडुक्किऱ, मा - पॆरियदाऩ, ञालत्तुळ् - इन्द लोकत्तिले, इवऩुक्कु - इन्द प्रपन्नाधिकारिक्कु, शास्त्रम् -

‘‘शास्त्रं विना स्वाम्य्-अभिमत-ज्ञानम् अनुपपन्नं’’

ऎऩ्गिऱ अर्थापत्ति-बलत्ताले प्राप्तम् आऩ शास्त्रम्, कैविळक्कागवेण्डुगैयाले - करदीपिकावत् स्वाम्यभिमतप्रकाशकमागवेण्डुगैयाले, यथाशास्त्रमाय् - शास्त्रत्तै अतिक्रमिक्कामलिरुक्कक् कडवदु, शास्त्रं विकल्पित्तवऱ्ऱिल् - तण्डुलैर्वा यवैर्वा जुहुयात् ऎऩ्ऱु शास्त्रं ऐच्छिकविकल्पत्तैच् चॊऩ्ऩविडत्तिल्, यथारुचियागक्कडवदु - तऩ्ऩुडैय इष्टत्तै अनुसरित्तु अन्यतरत् अनुष्ठेयमागक्कडवदॆऩ्ऱबडि।

भाष्यकारोपदेशः

विश्वास-प्रस्तुतिः

अदॆङ्ङऩेयॆऩ्ऩिल्;

नीलमेघः (सं)

तत् कथम् इति चेत् —

English

“How is this”, it may be asked.

Español

“Cómo es esto”, se puede preguntar.

मूलम्

अदॆङ्ङऩेयॆऩ्ऩिल्;

शरीर-त्याग-निषेधः

विश्वास-प्रस्तुतिः

ऎम्-बॆरुमाऩार् तिरु-नाट्टुक्क् ऎऴुन्द् अरुळुगिऱ पोदु
श्री-पादत्तिले सेवित्त् इरुन्द मुदलिगळ्-उडैय आर्तियैक् कण्ड् अरुळिय्
इवर्गळैय् अऴैत्त्+++(=आहूय)+++ अरुळि

नीलमेघः (सं)

श्री-भाष्य-कारेषु
परम-पदारोहण-समये उपस्थिते
श्री-पाद-श्रितानां ज्ञानिनाम् आर्तिं दृष्ट्वा
एतान् आहूय,

English

When Śrī Rāmānuja was about to leave this world,
he observed his foremost disciples grieving exceedingly,
He called them to his side

Español

Cuando Śrī Rāmānuja estaba a punto de abandonar este mundo,
Observó a sus principales discípulos afligidos de manera extremadamente,
Los llamó a su lado

मूलम्

ऎम्बॆरुमाऩार् तिरुनाट्टुक्कॆऴुन्दरुळुगिऱबोदु श्रीपादत्तिले सेवित्तिरुन्द मुदलिगळुडैय आर्तियैक्कण्डरुळिय् इवर्गळैय् अऴैत्तरुळि

४२तमाहोबिल-यतिः

‘‘वेदम् अनूच्याचार्यो ऽन्तेवासिनम् अनुशास्ति’’

ऎऩ्ऱु विहितम् आय्,

‘‘यान्य् अनवद्यानि कर्माणि ।
तानि सेवितव्यानि ।
नो इतराणि’’

ऎऩ्ऩुम् आप्पोलेय् इरुक्किऱ भाष्यकारर् उडैय चरमानुशासनत्तै इव्व्-अर्थत्तिल् प्रमाणम् आगक्-काट्टुगिऱार्
अद् ऎङ्ङऩेय् ऎऩ्ऩिल्, ऎम्बॆरुमाऩारित्यादिना ।
ऎम्बॆरुमाऩार् - श्रीभाष्यकारर्,
तिरुनाडु इदऩाल् आचार्य-सकाशत्तिल् पठियामे
एडु+++(=पत्त्रम्)+++ बार्त्तु प्रवचनम् सॆय्दाल्
कैङ्कर्यम् आगाद् ऎऩ्ऱ तिरुवुळ्ळम् ज्ञापिक्कप् पट्टदु।+++(4)+++

विश्वास-प्रस्तुतिः

“ऎऩ्ऩ्-उडैय वियोगत्तिल् देह-त्यागम् पण्णिऩार् उण्ड् आगिल्,
आळ-वन्दार् श्री-पादमे;
ऎऩ्ऩोडु अवर्गळुक्कु सम्बन्धम् इल्लैय्” +++(5)+++

नीलमेघः (सं)

‘मद्-वियोगे देह-न्यास-कर्तारो यदि केचिद् भवेयुः,
तर्हि — श्री-यामुनाचार्य–श्री-पादाव् एव [साक्षी-कृत्य शपे] —
मया सह तेषां संबन्धो नास्ति

English

and commanded them on pain of offence to Aḷavandār
not to think of taking their own lives owing to their sorrow at his death.
“They will (if they do so) have no connection with me”, he said.

Español

y les ordenó dolor de ofensa a Aḷavandār
No pensar en quitarse las propias vidas
debido a su tristeza a su muerte.
“Ellos (si lo hacen) no tendrán conexión conmigo”, dijo.

मूलम्

“ऎऩ्ऩुडैय वियोगत्तिल् देहत्यागम् पण्णिऩारुण्डागिल्,
आळवन्दार् श्रीपादमे;
ऎऩ्ऩोडु अवर्गळुक्कु सम्बन्धमिल्लैय्”

वृत्ति-सूचन-प्रार्थना

विश्वास-प्रस्तुतिः

ऎऩ्ऱ् अरुळिच् चॆय्य,
इवर्गळुम् इत्तैक् केट्टु
मिगवुम् शोकार्तर् आय्

इऩिय् ऎङ्गळुक्कुच् चॆय्य वडुप्पद् ऎद्

ऎऩ्ऱु विण्णप्पञ् जॆय्य,
इवर् अरुळिच् चॆय्द् अरुळिऩ वार्त्तै;

नीलमेघः (सं)

इति अनुगृह्योक्तवत्सु,

एतेषु च तच्-छ्रुत्वा
ऽत्यन्तं शोकार्तेषु

इतः परम् अस्माभिः किं कर्तव्यम्

इति विज्ञापितवत्सु,
एतैः (भाष्यकारैः ) अनुगृहीतेयं वार्ता -

English

On hearing this, they were filled with sorrow
and begged that they might be told what they should do thereafter.
This was Śrī Rāmānuja’s reply:

Español

Al escuchar esto, estaban llenos de dolor
y rogó que se les pudiera decir
lo que deberían hacer a partir de entonces. Esta fue la respuesta de Śrī Rāmānuja:

मूलम्

ऎऩ्ऱरुळिच्चॆय्य, इवर्गळुमित्तैक्केट्टु मिगवुम् शोकार्तराय् इऩि यॆङ्गळुक्कुच् चॆय्यवडुप्पदॆदॆऩ्ऱु विण्णप्पञ्जॆय्य, इवररुळिच्चॆय्दरुळिऩ वार्त्तै;

आत्म-देह-यात्रयोर् अनन्वयः

विश्वास-प्रस्तुतिः

ऒरुवऩ् प्रपन्नऩ् आऩाल्
अवऩ्-उडैय आत्म-यात्रै भगवद्-अधीनैय् आगैयालेय्
अदिल् अवऩुक्क् अन्वयम् इल्लै।

नीलमेघः (सं)

[[१३५]]

“कश्चित् प्रपन्नोऽभूच् चेत्
तदीयात्म-यात्राया भगवदधीनत्वात्
तस्यां तस्यान्वयो नास्ति ।

English

“If a man has become a prapanna,
the salvation of his soul or self is the responsibility of Bhagavān,
and he himself has nothing to do with it.

Español

“Si un hombre se ha convertido en una Prapanna,
La salvación de su alma o yo es responsabilidad de Bhagavān,
Y él mismo no tiene nada que ver con eso.

मूलम्

ऒरुवऩ् प्रपन्नऩाऩालवऩुडैय आत्मयात्रै भगवदधीनैयागैयाले यदिलवऩुक्कन्वयमिल्लै।

विश्वास-प्रस्तुतिः

उण्ड् ऎऩ्ऱ् इरुन्दाऩ् आगिल्
आत्म-समर्पणम् पॊय्य् आम् इत्तऩै,

नीलमेघः (सं)

अस्तीति [मन्वानो] वर्तेत चेत्,
तर्ह्य् आत्म-समर्पणं मिथ्यैव ।

English

If he thinks that he has anything to do with it,
his surrender of responsibility (prapatti or ātma samarpaṇam) must have been false or insincere.

Español

Si piensa que tiene algo que ver con eso
Su rendición de la responsabilidad (Prapatti o ātma Samarpaṇam) debe haber sido falsa o insincera.

मूलम्

उण्डॆऩ्ऱिरुन्दाऩागिल् आत्मसमर्पणम् पॊय्यामित्तऩै,

विश्वास-प्रस्तुतिः

देह-यात्रै +++(स्वाङ्गीकृत-)+++कर्माधीनैय् आगैयालेय्
अदुक्कुक् करैय+++(=विलय → चिन्तिक्क)+++ वेण्डा।

नीलमेघः (सं)

देहयात्रायाः +++(स्वाङ्गीकृत-)+++कर्माधीनत्वात्
तदर्थं चिन्ता न कार्या ।

English

The maintenance of the body depends upon his past karma,
and he should not feel anxious about it.

Español

El mantenimiento del cuerpo
depende de su karma pasado,
Y no debería sentirse ansioso por eso.

मूलम्

देहयात्रै कर्माधीनैयागैयाले यदुक्कुक् करैयवेण्डा।

विश्वास-प्रस्तुतिः

करैन्दाऩ्+++(=विलीन)+++ आगिल् +++(वैकुण्ठ-प्राप्त्य्-अश्रद्धया)+++ नास्तिकऩ् आम् इत्तऩै। +++(4)+++

नीलमेघः (सं)

चिन्तां कुर्याच् चेत्, +++(वैकुण्ठ-प्राप्त्य्-अश्रद्धया)+++ नास्तिक एव ।+++(4)+++

English

If he feels anxious about it, he is a sceptic or nāstika.

Español

Si se siente ansioso por eso,
es escéptico o nāstika.

मूलम्

करैन्दाऩागिल् नास्तिकऩामित्तऩै।

विश्वास-प्रस्तुतिः

आगैयाल् उभय-यात्रैयैयुङ् कॊण्ड्
इवऩुक्कुक् कार्यम् इल्लै।

नीलमेघः (सं)

अतो यात्रा-द्वयम् अपि प्रति तस्य कार्यं नास्ति ।

English

Therefore neither in regard to his spiritual welfare
nor in regard to his bodily welfare,
has he anything more to do.

Español

Por lo tanto, tampoco con respecto a su bienestar espiritual
ni en lo que respecta a su bienestar corporal,
tiene algo más por hacer.

मूलम्

आगैयालुभययात्रैयैयुङ् गॊण्डिवऩुक्कुक् कार्यमिल्लै।

कैङ्कर्ये ऽन्वयः

विश्वास-प्रस्तुतिः

आऩाल् +++(कृतकृत्यत्वात्)+++ मनो-वाक्-कायङ्गळ् आगिऱ त्रिविध-करणङ्गळैयुङ् गॊण्डु
वेण्डिऱ्ऱु चॆय्दु
तिरियव्+++(=भ्रान्तुम्)+++ अमैयुमोव्+++(=योग्यमो)+++

ऎऩ्ऩिल्;
अदु इवऩुक्कु स्व-रूपम् अऩ्ऱु। +++(5)+++

नीलमेघः (सं)

तर्हि +++(कृतकृत्यत्वात्)+++ मनो-वाक्-काय-रूपैः त्रि-विध-करणैः
स्वैर-कृत्या किं संचरितुं युक्तम्?

इति चेत्, तद् अस्य न स्वरूपम् । +++(5)+++

English

If so, it may be asked whether
the man might go about doing whatever he liked
with his three kinds of organs, mind, speech and body.

The answer is that doing so is not in keeping with his svarūpa or essential nature.

Español

Si es así, se le puede preguntar si
El hombre podría hacer lo que quiera
Con sus tres tipos de órganos, mente, habla y cuerpo.

La respuesta es que hacerlo no está de acuerdo con su svarūpa o naturaleza esencial.

मूलम्

आऩाल् मनोवाक्कायङ्गळागिऱ त्रिविधकरणङ्गळैयुङ् गॊण्डु वेण्डिऱ्ऱुच् चॆय्दु तिरियवमैयुमोवॆऩ्ऩिल्; अदु इवऩुक्कु स्वरूपमऩ्ऱु।

विश्वास-प्रस्तुतिः

उपायांशत्तिल् अन्वयम् इल्ला विट्टालुम्
प्राप्यम् आऩ कैङ्कर्य-फलत्तिल् इवऱ्ऱैय् अन्वयिप्पिक्कुम् अत्तऩै।

नीलमेघः (सं)

उपायांशे ऽन्वयाभावे ऽपि
प्राप्ये कैङ्कर्ये एषाम् अन्वय-सम्पादनम् एव युक्तम्।+++(5)+++”

English

It is true that he has nothing (more) to do with regard to the upāya or means,
but he should direct these viz., mind, speech and body to the rendering of service
which is the goal of his existence.

Español

Es cierto que no tiene nada (más) que ver con respecto al upāya o los medios,
Pero debe dirigir estos a saber, la mente, el habla y el cuerpo a la prestación del servicio Cuál es el objetivo de su existencia.

मूलम्

उपायांशत्तिलन्वयमिल्ला विट्टालुम् प्राप्यमाऩ कैङ्कर्य फलत्तिलिवऱ्ऱै यन्वयिप्पिक्कुमत्तऩै।

५ कृत्यानि

विश्वास-प्रस्तुतिः

अदिल् इवऩुक्क् इङ्ग् इरुन्द नाळ् पण्णल् आम् कैङ्कर्यम् अञ्ज् उण्डु। अवैय् आवऩ -

नीलमेघः (सं)

“तत्रानेनेह जीवन-काले कर्तुम् अर्हाणि कैर्याणि पञ्च सन्ति । तानि यथा -

English

There are five kinds of service which he can render for the rest of his life:

Español

Hay cinco tipos de servicio
que puede prestar por el resto de su vida:

मूलम्

अदिलिवऩुक्किङ्गिरुन्द नाळ् पण्णलाम् कैङ्कर्यमञ्जुण्डु। अवैयावऩ -

विश्वास-प्रस्तुतिः

भाष्यत्तै वासित्तु प्रवर्तिप्पित्तल्,

नीलमेघः (सं)

(१) श्रीभाष्यस्याध्ययन-पूर्वकं प्रवर्तनम्

English

(1) to study the Bhāṣya and to spread the knowledge obtained therefrom;

Español

(1) estudiar el bhāṣya y difundir el conocimiento obtenido de ellos;

मूलम्

भाष्यत्तै वासित्तु प्रवर्तिप्पित्तल्,

४२तमाहोबिल-यतिः

प्रवर्तिप्पित्तल् - शिष्यस्तेऽहमॆऩ्ऱु सम्यगुपसन्नर्गळाऩ शिष्यर्गळुक्कु प्रवचनम् सॆय्दल्,
श्रीभाष्यं तत्वत्रयज्ञानत्तैयुमुण्डाक्कि तत्त्व-हित-पुरुषार्थङ्गळैयुम्
दुर्वादि-वाद-निरास-पूर्वकम् आग नऩ्ऱ्-आगत् तॆळि-विक्कैयाल्
अदिऩ् प्रवचनमे ‘‘आशरीराच् छारीरक-प्रवचन-व्रतम् आद्रियेथाः’’ ऎऩ्गिऱबडिये व्रतमाग विहिदमागैयाल् अदुवे प्रथमकैङ्कर्यमॆऩ्ऱु तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

अदुक्कु योग्यतैय् इल्लैय् आगिल्
अरुळिच्-चॆयलैक् केट्टु प्रवर्तिप्पित्तल्,

नीलमेघः (सं)

(२) तद्-योग्यताया अभावे
दिव्य-प्रबन्धानां श्रवण-पूर्वं प्रवर्तनम्

English

(2) if the man is not qualified for it, to study the writings of the Alvars and spread their knowledge;

Español

(2) Si el hombre no está calificado para ello,
Estudiar los escritos de los Alvars y difundir su conocimiento;

मूलम्

अदुक्कु योग्यतैयिल्लै यागिलरुळिच् चॆयलैक्केट्टु प्रवर्तिप्पित्तल्,

४२तमाहोबिल-यतिः

सर्वरुक्कुम् इदिलधिकारमिल्लैये यॆऩ्ऩ वरुळिच्चॆय्गिऱार् अदुक्कु योग्यतैयिल्लैयागिलित्यादि । अरुळिच् चॆयलै - दिव्यप्रबन्धङ्गळै, केट्टु - सार्थमाग आचार्यर्गळिडत्तिल् केट्टु, प्रवर्तिप्पित्तल् - कालक्षेपम् सॊल्लुदल्,

विश्वास-प्रस्तुतिः

अदुक्कु योग्यतैय् इल्लैय् आगिल्
उगन्द्-अरुळिऩ दिव्य-देशङ्गळुक्क्
अमुदु-बडि, सात्तु+++(=लेप)+++-बडि, तिरु-विळक्कुत्–तिरु-मालैगळैय् उण्डाक्कुदल्,

नीलमेघः (सं)

( ३ ) तद्-योग्यताया अभावे
आदरानुगृहीत-दिव्य-देशार्थं निवेदनीयान्न-+अनुलेपन-दीप-माल्यादेः संपादनम्,

English

(3) if the man is not competent to do it (i.e. No. 2 above),
to serve in holy temples sanctified (by the Alvars),
by cooking food, by making chandanam, by lighting lamps and by weaving garlands (for use in the temples );

Español

(3) Si el hombre no es competente para hacerlo (es decir, No. 2 arriba),
para servir en templos sagrados santificados (por los Alvars),
cocinando alimentos, haciendo pasta de sandalia, iluminando lámparas y tejiendo guirnaldas (para usar en las templos);

मूलम्

अदुक्कु योग्यतैयिल्लैयागिलुगन्दरुळिऩ दिव्यदेशङ्गळुक्कमुदुबडि सात्तुबडि तिरुविळक्कुत् तिरुमालैगळै युण्डाक्कुदल्,

४२तमाहोबिल-यतिः

इदिल् ताऩ् ऎल्लोरुक्कुम् अधिकारमिरुक्कुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् अदुक्कु योग्यतैयिल्लैयागिलिति । उगन्दरुळिऩ - आऴ्वाराचार्यर्गळ् मङ्गळाशासनम् पण्णिय, दिव्यदेशङ्गळुक्कु - दिव्यदेशस्थर्गळाऩ ऎम्बॆरुमाऩ्गळुक्कु, अमुदुबडि - निवेदनोपयुक्तङ्गळाऩ द्रव्यङ्गळ्, सात्तुबडि - चन्दनकुसुमादिगळ्, तिरुप्परियट्टम्, तिरुवाभरणम् मुदलाऩवै, तिरुविळक्कु - श्रीमत्ताऩ दीपम्, तिरुमालै – अऴगिय मालै, इवैगळै युण्डाक्कुदल् - इवैगळै यथाशक्ति स्वप्रयत्नत्ताल् सम्बादित्तु समर्प्पित्तल्,

विश्वास-प्रस्तुतिः

अदुक्कु योग्यतैय् इल्लैय् आगिल्
द्वयत्तिऩ्-उडैय अर्थानुसन्धानम् पण्णुदल्,

नीलमेघः (सं)

(४) तद्-ख्योग्यताया अभावे द्वयस्यार्थानुसन्धान-करणम्,

English

(4) if not competent to do (3), to meditate on the meaning of Dvaya;

Español

(4) si no es competente para hacer (3), meditar en el significado de dvaya;

मूलम्

अदुक्कु योग्यतैयिल्लैयागिल् द्वयत्तिऩुडैय अर्थानुसन्धानम् पण्णुदल्,

४२तमाहोबिल-यतिः

इदुदाऩ् देहशक्तियुम् धनमुमिल्लादवर्गळुक्कु साध्यमो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् अदुक्कु योग्यतैयिल्लै यागिलित्यादिना ।

‘‘आयासस् स्मरणे कोऽत्र
स्मृतो यच्छति शोभनम्’’

ऎऩ्गिऱबडि द्वयत्तिऩुडैय अर्थानुसन्धानम् सुलभसाध्यमॆऩ्ऱु तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

अदुक्कु योग्यतैय् इल्लैय् आगिल्
ऎऩ्ऩ्-उडैय्-अवऩ् ऎऩ्ऱ् अभिमानिप्पाऩ् ऒरु श्री-वैष्णवऩ्-उडैय अभिमानत्तिले ऒदुङ्गि+++(=विषयमागि)+++ वर्तित्तल्
सॆय्यल् आम्

नीलमेघः (सं)

(५) तद्-योग्यताया अभावे अस्मदीय इत्य् अभिमन्वानस्य कस्यचित् श्रीवैष्णवस्याभिमाने ऽन्तर्भूय वर्तनं

कर्तुम् उचितम्।

English

(5) if not competent to do (4), to seek the good will of some Śrī Vaiṣṇava
who is well disposed to him
and would look upon him as his follower
and spend his life with him,

Español

(5) Si no es competente (4), buscar la buena voluntad de algunos Śrī Vaiṣṇava
quien esta bien dispuesto a él
y lo vería como su seguidor
y pasar su vida con él

मूलम्

अदुक्कु योग्यतैयिल्लैयागिलॆऩ्ऩुडैयव ऩॆऩ्ऱभिमानिप्पाऩॊरु श्रीवैष्णवऩुडैय अभिमानत्तिले ऒदुङ्गि वर्तित्तल् सॆय्यलाम्।

४२तमाहोबिल-यतिः

द्वयत्तिऩ्-उडैय अर्थानुसन्धानम्
ताऩ् अत्यन्तज्ञानदरिद्रर्गळुक्कु साध्यमोव् ऎऩ्ऩव् अरुळिच् चॆय्गिऱार् अदुक्कु योग्यतैयिल्लैयागिलित्यादिना । श्रीवैष्णवऩ् - श्रीविष्णु विऩिडत्तिल् भरसमर्पणम् पण्णिऩ भागवतऩ्, अवऩ् अज्ञऩाऩ तऩ्ऩुडैय शिष्यऩैक् कुळिरक्कडाक्षित्तु मदीयऩॆऩ्ऱु अभिमानित्ताल्

‘‘यस्यानुभव-पर्यन्ता
बुद्धिस् तत्त्वे प्रतिष्ठिता ।
तद्-दृष्टि-गोचरास् सर्वे
मुच्यन्ते सर्व-किल्बिषैः ॥’’+++(5)+++

ऎऩ्गिऱबडि अवऩुडैय सर्वपापमुम् पोय् यथाशक्ति कायिकमाऩ भगवद्भागवत कैङ्कर्यङ्गळैप् पण्णि मोक्षान्तम् आऩ पुरुषार्थ-लाभत्तैय् अडैवाऩ् आगैयाल्
अप्-पडिप्-पट्ट श्रीवैष्णवऩ्-उडैय ‘ऎऩ्ऩुडैयव’ऩॆऩ्गिऱ अभिमानत्तिले। ऒदुङ्गि - विषयमागि वर्तित्तल् सॆय्यलाम् - इरुक्कलामॆऩ्ऱबडि।

सावधानतापेक्षाः

English

PITFALLS IN THE PATH OF THE PRAPANNA:

Español

Trampas en el camino de la Prapanna:

विश्वास-प्रस्तुतिः

इप्पडि वर्तिक्कुम् अधिकारिक्कु
मुऩ्ऩ्-अडि पार्त्तु वर्तिक्क वेण्डुवऩ मूऩ्ऱु विषयम् उण्डु।

नीलमेघः (सं)

एवं वर्तमानेनाधिकारिणा
अग्रे पद-न्यास-स्थल-दर्शनेन वर्तितुम्
अपेक्षितास् त्रयो विषयाः सन्ति

English

The man who is qualified to live in this way
has to avoid pitfalls in front of him by behaving carefully in three matters.

Español

El hombre que está calificado para vivir de esta manera
tiene que evitar dificultades frente a él
al comportarse cuidadosamente en tres asuntos.

मूलम्

इप्पडि वर्तिक्कुम् अधिकारिक्कु मुऩ्ऩडि पार्त्तु वर्तिक्क वेण्डुवऩ मूऩ्ऱु विषयमुण्डु।

४२तमाहोबिल-यतिः

इप्-पडि यथाशक्ति उत्तरकृत्यत्तै सॆय्दुबोगुम् अधिकारिक्कु सावधानमाग नडक्क वेण्डिय विषयङ्गळै यरुळिच्चॆय्गिऱार् इप्पडि इत्यादिना ।
मुऩ्ऩ्-अडि पार्त्तु इति । मुऩ्बु अडिवैक्कवेण्डिय स्थलत्तैप् पार्त्तॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

अवैय् आवऩ;
अनुकूलर् ऎऩ्ऱुम्, प्रतिकूलर् ऎऩ्ऱुम्, अनुभयर् ऎऩ्ऱुम्।

नीलमेघः (सं)

ते यथा — अनुकूलाः, प्रतिकूला अनुभये चेति ।

English

They concern -
(1) those who are suitable or favourable (anukula)
(2) those who are unsuitable or unfavourable (pratikūla)
and (3) those who are neither the one nor the other.

Español

Se preocupan -
(1) Aquellos que son adecuados o favorables (Anukula)
(2) Aquellos que son inadecuados o desfavorables (Pratikūla)
y (3) aquellos que no son ni uno ni el otro.

मूलम्

अवैयावऩ; अनुकूलरॆऩ्ऱुम्, प्रतिकूलरॆऩ्ऱुम्, अनुभयरॆऩ्ऱुम्।

विश्वास-प्रस्तुतिः

अनुकूलर् आवार् श्रीवैष्णवर्गळ्।

नीलमेघः (सं)

अनुकूलाः श्रीवैष्णवाः ।

English

The suitable are Śrī Vaiṣṇavas,

Español

Las adecuadas son Śrī Vaiṣṇavas,

मूलम्

अनुकूलरावार् श्रीवैष्णवर्गळ्।

४२तमाहोबिल-यतिः

अदावदु ऎवर्गळिडत्तिल् ऎप्पडियिरुक्कवेण्डुमॆऩ्बदै पर्यालोचित्तु, अनुकूलादिगळैयडैवे विवरिक्किऱार् अनुकूलरावार् श्रीवैष्णवर्गळित्यादिना । श्रीवैष्णवर्गळ् - श्रीविष्णुभक्ताः, श्रीवैष्णवाः ।

विश्वास-प्रस्तुतिः

प्रतिकूलर् आवार् भगवद्-द्विट्टुक्कळ्।

नीलमेघः (सं)

प्रतिकूला भगवद्-द्विषः ।

English

the unsuitable are those that are the enemies of Bhagavān;

Español

Los inadecuados son los que son los enemigos de Bhagavān;

मूलम्

प्रतिकूलरावार् भगवद्द्विट्टुक्कळ्।

४२तमाहोबिल-यतिः

प्रतिकूलरावार् भगवद्द्विट्टुक्कळिति । तऩक्कुत् तऩित्तु ऒरु अनुकूलरो प्रतिकूलरो इल्लामैयाल् भगवद्द्विट्टुक्कळे तऩक्कु प्रतिकूलर्गळ्।

विश्वास-प्रस्तुतिः

अनुभयर् आवार् इव्व्-इरण्डुम् इल्लाद संसारिगळ्।

नीलमेघः (सं)

अनुभये एतद्-उभय-हीनाः संसारिणः ।

English

those who are neither the one nor the other are those in saṁsāra.

Español

Aquellos que no son ni uno ni el otro son los de Saṁsāra.

मूलम्

अनुभयरावारिव्विरण्डुमिल्लाद संसारिकळ्।

४२तमाहोबिल-यतिः

इव्विरण्डुमिल्लाद संसारिकळ् - भगवाऩिडत्तिल् भक्तियुम् द्वेषमुमागिऱ इव्व् इरण्डुम् इल्लाद बद्ध-चेतनर्गळ्,

विश्वास-प्रस्तुतिः

इदिल् अनुकूलरैक् कण्डाल्
चन्दन-कुसुमादिगळ् पोलवुम्,
निलवु+++(=चन्द्रिका)+++ तॆऩ्ऱल्+++(=दक्षिण[वातः])+++ पोलवुम्,
अभिमत-विषयङ्गळ् पोलवुम् उगन्दु वर्तिप्पाऩ्।

नीलमेघः (सं)

अत्रानुकूलेषु दृष्टेषु चन्दन-कुसुमादिष्व् इव
चन्द्रिका दक्षिणानिलयोर् इव
अभिमत-विषयेष्व् इव आहत्य वर्तत

English

The prapanna will rejoice at the sight of the suitable (anukula)
as at chandana, flowers and the like
and as at moonlight and the southern breeze
and (other) beloved objects.

Español

La Prapanna se regocijará al ver lo adecuado (Anukula)
como en Chandana, flores y similares
y como a la luz de la luna y la brisa del sur
y (otros) objetos queridos.

मूलम्

इदिल् अनुकूलरैक् कण्डाल् चन्दनकुसुमादिगळ् पोलवुम्, निलवुदॆऩ्ऱल् पोलवुम्, अभिमतविषयङ्गळ् पोलवुमुगन्दु वर्तिप्पाऩ्।

४२तमाहोबिल-यतिः

अनुकूलविषयत्तिल् नडक्कवेण्डुम् प्रकारत्तैक्काट्टुगिऱार् इदिल् अनुकूलरैक् कण्डालिति । चन्दनकुसुमादिगळ् पोलवुम् निलवुदॆऩ्ऱल् पोलवुम् अभिमत विषयङ्गळ् पोलवुम् उगन्दु वर्तिप्पाऩिदि । कामुकर्गळुक्कु भोगवर्धकङ्गळ् इरण्डुण्डु; उद्दीपनविभावम् आलम्बनविभावमॆऩ्ऱु। अदिल् चन्दनकुसुमादिगळुम् निलवु तॆऩ्ऱल्गळुम् उद्दीपनविभावङ्गळ्। आलम्बनविभावम् रससमवायिकारणमाय् अतएव अत्यन्ताभिमतमायिरुक्कुम् भार्यादिगळ्। कामुकऩ् अवैगळैक्कण्डालॆप्पडि अतिप्रीतियोडे वर्तिप्पाऩो अप्पडिये अनुकूलराऩ भगवद्भक्तर्गळैक् कण्डाल् अत्यन्तम् प्रीतियोडे वर्तिक्कक्कडवऩॆऩ्ऱबडि। चन्दनकुसुमादिदृष्टान्तत्तिऱ्कु भगवत्कैङ्कर्यरूपभोगवर्धकत्वत्तिले तात्पर्यम्।
निलवुदॆऩ्ऱल् दृष्टान्तत्तिऱ्कु सांसारिकतापहरत्वे तात्पर्यम्। अभिमत विषयदृष्टान्तत्तिऱ्कु स्वयम्भोग्यराय् कैङ्कर्यप्रतिसम्बन्धिकळायुमिरुक्कैयिले तात्पर्यम्।

विश्वास-प्रस्तुतिः

प्रतिकूलरैक् कण्डाल्
सर्पाग्निगळैक् कण्डाऱ् पोले
वॆरुवि+++(=भीत्वा)+++ वर्तिप्पाऩ्

नीलमेघः (सं)

प्रतिकूलानां दर्शने सर्पाग्नि-दर्शन इव
समुद्विजमानो वर्तेत

English

At the sight of the unsuitable (pratiküla),
he will be full of dread
as at the sight of the serpent and the fire.

Español

A la vista de los inadecuados (Pratiküla),
Estará lleno de temor
como a la vista de la serpiente y el fuego.

मूलम्

प्रतिकूलरैक्कण्डाल् सर्पाग्नि कळैक् कण्डाऱ्पोले वॆरुवि वर्तिप्पाऩ्।

४२तमाहोबिल-यतिः

प्रतिकूलादिविषयत्तिल् नडक्कवेण्डियदैक् काट्टुगिऱार् प्रतिकूलरैक्कण्डालिति । सर्पाग्निकळैक् कण्डाऱ्पोले इति । सर्पम् ऒरुवऩुक्कु नाशकम्; अग्नि अनुसम्बन्धिकळॆल्लोरुक्कुम्नाशकम्। आगैयाल् पृथक् ग्रहणम्। वॆरुवि - भयप्पट्टु, तृणवत्करित्तु - अनादरित्तु, इवर्गळ् अनुकूलिप्पार्गळागिल् - प्रतिकूलानुभयर्गळ् तऩ् उपदेशत्ताल् भगवच्छेषर्गळागत् तिरुम्बुवार्गळागिल्।

विश्वास-प्रस्तुतिः

अन्-उभयरैक् कण्डाल्
काष्ठ-लोष्टादिगळैक् कण्डाऱ् पोले
तृणवत् करित्तु+++(=उपेक्ष्य)+++ वर्तिप्पाऩ्।

नीलमेघः (सं)

अनुभयेषां दर्शने
काष्ठ-लोष्टादि-दर्शन इव
तृणवत् कृत्य वर्तेत

[[१३६]]

English

At the sight of those who are neither of these two,
he will behave as at the sight of wood or stone
and treat them (with indifference),
as if they were straw.

Español

A la vista de aquellos que no son ninguno de estos dos,
Se comportará como a la vista de la madera o la piedra
y los tratará (con indiferencia), como si fueran paja.

मूलम्

अनुभयरैक् कण्डाल्काष्ठलोष्टादिगळैक् कण्डाऱ्पोले तृणवत्करित्तु वर्तिप्पाऩ्।

विश्वास-प्रस्तुतिः

इवर्गळ् अनुकूलिप्पार्गळ् आगिल्
इवर्गळुक्कु ज्ञानत्तैय् उण्डाक्कवुम्,

“इवर्गळ् अनुकूलियार्गळ् आगिलैयोव्” ऎऩ्ऱ्
इवर्गळ् पक्कलिले कृपै पण्णिय् इरुक्कवुम्

अडुक्कुम्।+++(=व्यवस्थापितम्)+++ +++(4)+++

नीलमेघः (सं)

(एते चेद् अनुकूलाः,
एतेभ्यो ज्ञानस्योत्पादनम्),
एते चेन् नानुकूलाः,
तर्हि “हा हन्ते"ति +एषां विषये कृपा-करणम् अपि युक्तम्।

English

If they are agreeable,
he should impart the knowledge of truth to them ;
otherwise, he should pity their sad fate.

Español

Si son de acuerdo,
Debería impartirles el conocimiento de la verdad;
De lo contrario, debe lástima su triste destino.

मूलम्

इवर्गळनुकूलिप्पार्गळागिलिवर्गळुक्कु ज्ञानत्तैयुण्डाक्कवुम् इवर्गळनुकूलियार्गळागिल् ऐयोवॆऩ्ऱिवर्गळ् पक्कलिले कृपै पण्णियिरुक्कवुम् अडुक्कुम्।

४२तमाहोबिल-यतिः

अनुकूलरैक्कण्डालुगन्दु वर्तिक्कैयुम् प्रतिकूलरैक्कण्डाल् वॆरुवि वर्तिक्कैयुम् अनुभयरैक्कण्डाल् तृणवत्करिक्कैयुम् स्वतःप्राप्तमागैयाले इदै उपदेशिक्क वेण्डुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्पडिच् चॆय्य वॊट्टादॊऴिगिऱदु अर्थकामङ्गळिल् प्रावण्यमिति ।

अर्थकामप्रावण्यौपाधिकमाग स्वतः-प्राप्तङ्गळाऩ उगन्दु वर्तिक्कै मुदलाऩदुगळ् विपरीतङ्गळागुमागैयाल् अप्पडि यागामैक्काग उपदेशम् सार्थकमॆऩ्ऱु करुत्तु।

अर्थ-कामाभ्याम् आपत्

विश्वास-प्रस्तुतिः

इप्-पडिच् चॆय्यव् ऒट्टाद्+++(=संयोगं विना)+++ ऒऴिगिऱदु अर्थ-कामङ्गळिल् प्रावण्यम्। +++(4)+++

नीलमेघः (सं)

एवं-वर्तनस्य प्रतिबन्धकम् अर्थकामयोः प्रावण्यम्

English

It is the inclination for wealth and sensual pleasure that stands in the way of such behaviour.

Español

Es la inclinación por la riqueza y el placer sensual
lo que se interpone en el camino de tal comportamiento.

मूलम्

इप्पडिच् चॆय्यवॊट्टादॊऴिगिऱदु अर्थकामङ्गळिल् प्रावण्यम्।

अनुकूलेषु

विश्वास-प्रस्तुतिः

अर्थ-कामङ्गळ् अडिय् आग
श्री-वैष्णवर्गळैय् अनादरित्तिरुक्कुम् आगिल्,

सार्वभौमऩ् आय् इरुप्पाऩ् ऒरु राजाविऩ्-उडैय पुत्रऩै
राज-सन्निधियिले परिभवित्ताल्
राजा वॆऱुक्कुमाप् पोले

ऎम्-बॆरुमाऩ् तिरुव्-उळ्ळञ् शीऱुम्।+++(=कुप्येत्)+++

नीलमेघः (सं)

अर्थकामौ निमित्तीकृत्य
श्रीवैष्णवान् अनादृत्य स्थितश् चेत्, तर्हि -

सार्वभौमस्य सतः कस्यचिद् राज्ञः पुत्रं
राज-सन्निधौ परिभवेच् चेत्
राजा यथा जुगुप्सेत -

तथा भगवान् कुपित-मनस्कः स्यात् ।

English

If, owing to the desire for wealth and sense pleasures,
a man should treat a Śrī Vaiṣṇava with disregard or contempt,
he would provoke the wrath of Bhagavān in the same way
as a man who treats the prince with disrespect in the presence of the king
would provoke the king’s anger.

Español

Si, debido al deseo de riqueza y placeres sensoriales,
Un hombre debe tratar a un Śrī Vaiṣṇava con desprecio o desprecio,
Provocaría la ira de Bhagavān de la misma manera
como un hombre que trata al príncipe con falta de respeto en presencia del rey
provocaría la ira del rey.

मूलम्

अर्थकामङ्गळडियाग श्रीवैष्णवर्गळै यनादरित्तिरुक्कुमागिल्, सार्वभौमऩायिरुप्पाऩॊरु राजाविऩुडैय पुत्रऩै राजसन्निधियिले परिभवित्ताल् राजा वॆऱुक्कुमाप्पोले ऎम्बॆरुमाऩ् तिरुवुळ्ळञ् जीऱुम्।

४२तमाहोबिल-यतिः

इन्द मूऩ्ऱु विषयत्तिलुम् विपरीताचरणत्तिऱ्कु फलत्तै यरुळिच्चॆय्गिऱर् अर्थकामङ्गळडियाग इत्यादिना । ऎम्बॆरुमाऩ् तिरुवुळ्ळम् वॆऱुक्कुमॆऩ्ऱु सॊल्लामल् सीऱुमॆऩ्ऱु सॊऩ्ऩदाल् भागवतापचारत्तिऩ् क्रौर्यम् सूचिप्पिक्कप्पट्टदु।

प्रतिकूलेषु

विश्वास-प्रस्तुतिः

अर्थकामङ्गळ् अडिय् आग
प्रतिकूलरै आदरित्त् इरुक्कुम् आगिल्,

राजा सार्वभौमऩ् आय् इरुक्क
राज-महिषी +++(राज-द्विट्-)+++क्षुद्र-जन्तुक्कळ् पक्कलिले मडिप्+++(=उत्तरीयं [प्रसार्य])+++-पिच्चै+++(=भिक्ष्यायै)+++ पुक्काल्
राजावुक्कु अवद्यम् आय्
अत्तालेय् अवळैय् अवऩ् वॆऱुक्कुमाप् पोले

ऎम्बॆरुमाऩ् तिरुव्-उळ्ळम् +++(द्रोहाभिज्ञानेन)+++ वॆऱुत्त्+++(=जुगुप्स्य)+++ इरुक्कुम्।

नीलमेघः (सं)

अर्थ-काम-वशात् प्रतिकूलान् आदृत्य स्थितश् चेत्,

राज्ञि सार्वभौमे वर्तमाने
राज-महिष्याः क्षुद्र-जन्तूनां सविधे वसनाञ्चलं प्रसार्य भिक्षणे प्रवृत्तौ
तस्य राजावद्यावहत्वात्
तेन निमित्तेन तां स यथा तिरस्-कुर्यात्

तथा भगवान् +++(द्रोहाभिज्ञानेन)+++ अन्तःकरणेनैनं तिरस्-कुर्यात् ।

विश्वास-टिप्पनी

अत्र देवो द्रोहिणो निग्रहय् उद्यतः।
अत्र +द्वेषोपेक्षया स्नेह एवोक्तः - न सर्पेणैव शुष्को जागरूको वा व्यवहारः।
एवं तेष्व् अपि स्वैरं गुण-रसनं न दोषाय।

English

If, owing to the desire for wealth and sense pleasures,
a man should remain subservient to those who are unsuitable,
he would provoke disgust in the mind of Bhagavān in the same way
as a queen who, while her lord is an emperor,
begs alms of the mean and unworthy
would provoke disgust in the king’s mind.

Español

Si, debido al deseo de riqueza y placeres sensoriales,
un hombre debe permanecer subordinado a aquellos que no son adecuados,
Provocaría disgusto en la mente de Bhagavān de la misma manera
como una reina que, mientras su Señor es un emperador,
pide limosnas de la media e indigna
provocaría asco en la mente del rey.

मूलम्

अर्थकामङ्गळडियाग प्रतिकूलरै आदरित्तिरुक्कुमागिल्, राजा सार्वभौम ऩायिरुक्क राजमहिषी क्षुद्रजन्तुक्कळ् पक्कलिले मडिप्पिच्चै पुक्काल् राजावुक्कु अवद्यमाय् अत्ताले यवळैयवऩ् वॆऱुक्कुमाप्पोले ऎम्बॆरुमाऩ् तिरुवुळ्ळम् वॆऱुत्तिरुक्कुम्।

४२तमाहोबिल-यतिः

राजमहिषी – पट्टाभिषिक्तैयाऩ राजपत्नी । क्षुद्रजन्तुक्कळ् - हीऩजनङ्गळ्। मडिप्पिच्चै - मडियैक्काट्टि पिच्चैबुगुरुगै।

अनुभयेषु

विश्वास-प्रस्तुतिः

अर्थ-कामङ्गळ् अडिय् आग अनुभयरै आदरिक्कुम् आगिल्,
रत्नत्तुक्कुम् पाषाणत्तुक्कुम् वासिय् अऱियादाप् पोले

इवऩुक्कुप् पिऱन्द ज्ञानम्
कार्यकरम् आय् इऱ्ऱिल्लैय् आगादेय्

ऎऩ्ऱु, अवऩ् अळविले ऎम्बॆरुमाऩ् अनादरित्त् इरुक्कुम्।

नीलमेघः (सं)

अर्थ-काम-वशाद् अनुभयेषाम् आदरणे,
“रत्न-पाषाणयोस् तारतम्यम् अजानत इवास्य जातं ज्ञानं
कार्यकरं न संपन्नं किले"ति
तद्-विषये भगवान् अनादरं कुर्वीत

इति ।

विश्वास-टिप्पनी

तटस्थे सादरस्य भागवतादरे सावधानता न स्याद् इति दोष-मूलम्।
अतो देव उपेक्षते तम् - नानुग्रहोन्मुखो भवति।
न चात्रापि तद्-अ-भागवतत्व-स्मरणेन शुष्क एव व्यवहारो दूषितः।
एवं तेष्व् अपि कालि-दास-निभेषु स्वैरं गुण-रसनं न दोषाय।

English

If a man should treat with respect
those who are neither the one nor the other,
the Lord would have no regard for him,
as his knowledge serves no useful purpose
like that of one who cannot distinguish between a gem and a piece of stone.

Español

Si un hombre se trate con respeto
aquellos que no son ni uno ni el otro,
El Señor no tendría consideración por él, Como su conocimiento no tiene un propósito útil como el de alguien que no puede distinguir entre una gema y un trozo de piedra.

मूलम्

अर्थकामङ्गळडियाग अनुभयरै आदरिक्कुमागिल्, रत्नत्तुक्कुम् पाषाणत्तुक्कुम् वासियऱि यादाप्पोले इवऩुक्कुप् पिऱन्द ज्ञानम् कार्यकर मायिऱ्ऱिल्लैयागादेयॆऩ्ऱु, अवऩळविले ऎम्बॆरुमाऩ् अनादरित्तिरुक्कुम्।

४२तमाहोबिल-यतिः

वासियऱियादाप् पोले - व्यत्यासमऱियादवर् ज्ञानम्बोले। अवऩळविले - अवऩ् विषयत्तिले, ऎम्बॆरुमाऩ् अनादरित्तिरुक्कुमिति । इदु पर्यन्तम् श्रीभाष्यकारवाक्यम्।

धर्माविरुद्धार्थ-कामयोस् तात्पर्यम्

English

ŚRĪ RĀMĀNUJA’S ADVICE EXPLAINED:

Español

El consejo de Śrī Rāmānuja explicó:

विश्वास-प्रस्तुतिः

इप्-पडि श्रीभाष्य-कारर् अरुळिच् चॆय्द उत्तर-कृत्यत्तिल्

नीलमेघः (सं)

इत्थं श्री-भाष्य-कारानुगृहीते उत्तर-कृत्ये,

English

In connection with this code of conduct prescribed by Śrī Rāmānuja for the prapanna,

Español

En relación con este Código de Conducta prescrito por Śrī Rāmānuja para Prapanna,

मूलम्

इप्पडि श्रीभाष्यकारररुळिच्चॆय्द उत्तरकृत्यत्तिल्

४२तमाहोबिल-यतिः

इन्द वार्त्तै शास्त्र-सापेक्ष-रुचियाले कैङ्गर्यम् पण्ण वेण्डुम् ऎऩ्बदिल्
ऎप्पडि प्रमाणम् आगुम् ऎऩ्ऩिल्,
अदिऩ् तात्पर्यत्तै विशदीकरिक्किऱार् इप्पडि भाष्यकाररित्यादिना ।

विश्वास-प्रस्तुतिः

‘‘कुलटा-षण्ड-पतित-
वैरिभ्यः काकिणीम् अपि ।
उद्यताम् अपि गृह्णीयान्
नापद्य् अपि कदाचन ॥’’
(शाण्डिल्य-स्मृतिः ३-१८),

नीलमेघः (सं)

‘‘कुलटा-षण्ड-पतित-
वैरिभ्यः काकिणीम् अपि ।
उद्यताम् अपि गृह्णीयान्
नापद्य् अपि कदाचन ॥’’
(शाण्डिल्य-स्मृतिः ३-१८),

English

“One should not, in any circumstances and even in critical times,
accept any gifts, not even a cowrie,
from an unchaste woman, a eunuch, an outcast (patita) or an enemy.”

Español

“Uno no debería, en ninguna circunstancia e incluso en momentos críticos,
Acepta cualquier regalo, ni siquiera un cowrie,
De una mujer inútil, un eunuco, un paria (Patita) o un enemigo “.

मूलम्

‘‘कुलटाषण्डपतितवैरिभ्यः काकिणीमपि ।
उद्यतामपि गृह्णीयान्नापद्यपि कदाचन ॥’’(शाण्डिल्य-स्मृतिः ३-१८),

४२तमाहोबिल-यतिः

धर्मविरुद्धमाऩ अर्थकामङ्गळडियाग विपरीतानुष्ठानम् कूडादॆऩ्बदु स्पष्टमाऩ वसनङ्गळाले सिद्धमागैयाल्, धर्माविरुद्धार्थकामङ्गळडियागवुम् अनुकूलादिविषयङ्गळिल् विपरीतानुष्ठानम् कूडादॆऩ्बदे भाष्यकारवाक्यतात्पर्यम् ऎऩ्बदु घट्टार्थम्। धर्मविरुद्धमाऩ अर्थमागादॆऩ्बदिल् स्पष्टप्रमाण कुलटेत्यादि । कुलटा – कुलं विहाय स्वैरमटतीति कुलटा व्यभिचारिणी । षण्डः – जन्मान्तरीयोत्कटपापविशेषत्ताले नपुंसकऩागप् पिऱन्दवऩ्। वैरी – भगवद्वैरी । काकिणीं – अल्पः कणः काकिणी, अल्पधनमपीत्यर्थः । कदाचन न गृह्णीयात् – आपद्यपि न गृह्णीयादित्यर्थः ।

विश्वास-प्रस्तुतिः

‘‘पर-रन्ध्रेषु जात्य्-अन्धाः
पर-दारेष्व् अ-पुंसकाः ।
परीवादेषु ये मूकास्
तेऽतीव-दयिता मम’’
(विष्णुधर्मः ७६-२२।)

नीलमेघः (सं)

‘‘पर-रन्ध्रेषु जात्य्-अन्धाः
पर-दारेष्व् अ-पुंसकाः ।
परीवादेषु ये मूकास्
तेऽतीव-दयिता मम’’
(विष्णुधर्मः ७६-२२।)

English

“They are dear to me -
they who are born blind to the imperfections of others,
who are eunuchs in regard to the wives of other men
and who are dumb in the matter of censuring others.”

Español

Son queridos para mí -
los que nacen ciegos a las imperfecciones de los demás,
que son eunucos con respecto a las esposas de otros hombres
y que son tontos en la cuestión de censurar a otros “.

मूलम्

‘‘पररन्ध्रेषु जात्यन्धाः परदारेष्वपुंसकाः ।
परीवादेषु ये मूकास्तेऽतीव दयिता मम’’(विष्णुधर्मः ७६-२२।)

४२तमाहोबिल-यतिः

पररन्ध्रेषु – पर – इतरऩुडैय, अथवा शत्रुविऩुडैय रन्ध्रेषु – अपवादस्थानङ्गळिल्। धर्मविरुद्धकामम् कूडादॆऩ्बदिल् प्रमाणम् परदारेष्वपुंसका इति । अपुंसकाः – नपुंसकाः ।

विश्वास-प्रस्तुतिः

इत्य्-आदिगळिऱ् पडिये
धर्म-विरुद्धार्थ-कामङ्गळ् दूरतो-निरस्तङ्गळ् आऩ बडियाले

धर्माविरुद्धङ्गळ् आऩ अर्थ-कामङ्गळ् उपाधिय् आगवुम्

+++(पूर्वोक्त-)+++अनुकूल-प्रतिकूलोदासीन-विषयङ्गळिल्
ताऩ् निऩ्ऱ निलै कुलैयल् आगाद्
ऎऩ्ऱु तिरुव्-उळ्ळम्। +++(4)+++

नीलमेघः (सं)

इत्य्-आदि-रीत्या
धर्म-विरुद्धार्थ-कामानां दूरतो निरस्तत्वात्
धर्माविरुद्धार्थ-कामोपाधिकतयाऽपि
अनुकूल–प्रतिकूलोदासीन-विषयेषु
स्वास्थिता स्थितिर् न विनाश्येति तात्पर्यम् । +++(5)+++

English

We have to remember that the pursuit of wealth and sense pleasures which are against dharma
have already been prohibited altogether (for all including non prapannas) as in the above (following) śloka-s.
So the injunction contained in the Bhāṣyakāra’s words (really) means that
even in regard to the acquisition of wealth and sense-pleasures which are not opposed to dharma,
the prapanna should not deviate from his proper state
in regard to these three classes of persons,
the suitable, the unsuitable and those who are neither of these two.

Español

Tenemos que recordar que la búsqueda de la riqueza y los placeres sensoriales que están en contra del dharma
ya han sido prohibidos por completo (para todos, incluidos los no prapannas) como en lo anterior (~~ siguiente ~~) śloka-s.
Entonces la orden contenida en las palabras de Bhāṣyakāra (realmente) significa que
incluso con respecto a la adquisición de riqueza y placeres sensoriales que no se oponen al dharma,
La Prapanna no debe desviarse de su estado apropiado con respecto a estas tres clases de personas, Los adecuados, los inadecuados y los que no son de estos dos.

मूलम्

इत्यादिगळिऱ्पडिये धर्मविरुद्धार्थकामङ्गळ् दूरतोनिरस्तङ्गळाऩबडियाले धर्माविरुद्धङ्गळाऩ अर्थकामङ्गळुपाधियागवुम् अनुकूलप्रतिकूलोदासीन विषयङ्गळिल् ताऩ् निऩ्ऱ निलै कुलैयलागादॆऩ्ऱु तिरुवुळ्ळम्।

४२तमाहोबिल-यतिः

धर्मविरुद्धार्थकामङ्गळ् दूरतो निरस्तङ्गळाऩबडियाले इति । प्रपन्नाप्रपन्नसाधारण्येन सर्वाधिकारिक्कुम् धर्मविरुद्धार्थकामङ्गळ् आबत्तिलुम् निषेधिक्कप्पट्टबडियाले ऎऩ्ऱबडि।

धर्माविरुद्धङ्गळाऩव् अर्थकामङ्गळ् उपाधियागवुमिति । प्रपन्नाधिकारियैक् कुऱित्ते उपदेशिक्कप्पडुम् भाष्यकारवाक्यत्तिऱ्कु अनुकूलादिविषयङ्गळिल् अनादरादिनिषेधम् धर्माविरुद्धार्थकामौपाधिकमागवुम् कूडा तॆऩ्बदे तात्पर्यमॆऩ्ऱु तिरुवुळ्ळम्।

शब्द-प्रमाणम्

अनुकूलानादर-फले

विश्वास-प्रस्तुतिः

अदिल् अनुकूलरैय् अनादरिक्कल् आगाद् ऎऩ्ऩुम् इडम्
श्री-शाण्डिल्य-स्मृतियिले

नीलमेघः (सं)

तत्र अनुकूलाः नानादरणीया इत्येतत् श्रीशाण्डिल्यस्मृतौ

English

That those who are suitable should not be treated with disregard is declared in Śāṇḍilya smṛti (4-86).

Español

Que aquellos que son adecuados no deben ser tratados sin tener en cuenta se declara en śāṇḍilya smṛti (4-86).

मूलम्

अदिल् अनुकूलरै यनादरिक्कलागादॆऩ्ऩुमिडम् श्रीशाण्डिल्यस्मृतियिले

४२तमाहोबिल-यतिः

अनुकूलरिडत्तिल् अनादरम् कूडादॆऩ्बदिल् प्रमाणत्तै उपन्यसिक्किऱार् अदिल् अनुकूलरै इत्यादिना । ऎऩ्ऩुमिडम् - ऎऩ्बदु।

विश्वास-प्रस्तुतिः

अनादृत-सुतङ् गेही
पुरुषं नाभिनन्दति
तथा ऽनर्चित-सद्-भक्तं
भगवान् नाभिनन्दति॥+++(5)+++
(शाण्डिल्य-स्मृतिः ४-८६।)

ऎऩ्ऱु सॊल्लप्पट्टदु।

नीलमेघः (सं)

अनादृत-सुतङ् गेही
पुरुषं नाभिनन्दति
तथा ऽनर्चित-सद्-भक्तं
भगवान् नाभिनन्दति॥+++(5)+++
(शाण्डिल्य-स्मृतिः ४-८६।)

इति प्रत्यपादि ।

विषयः

भागवत-कैङ्कर्यम्, भागवतापचारः

English

“A householder does not like one who treats his son with disregard;
so also Bhagavān does not like those
who do not treat his bhaktas with due respect.”

Español

“A un hogar no le gusta alguien que trata a su hijo con desprecio;
Así también a Bhagavān no le gustan
quienes no tratan a sus bhaktas con el debido respeto “.

मूलम्

‘‘अनादृतसुतङ्गेही पुरुषं नाभिनन्दति ।
तथाऽनर्चितसद्भक्तं भगवान्नाभिनन्दति’’
(शाण्डिल्य-स्मृतिः ४-८६।)
ऎऩ्ऱु सॊल्लप्पट्टदु।

४२तमाहोबिल-यतिः

अनादृतेत्यादि । अनादृतः स्वसुतः येन तं पुरुषं गेही यथा नाभि नन्दति, तथा अनर्चितस्सद्भक्तः येन तं पुरुषं भगवान्नाभिनन्दति ।

प्रतिकूल-संसर्ग-फले

विश्वास-प्रस्तुतिः

प्रतिकूल-संसर्गम् आगाद् ऎऩ्ऩुम् इडम् महाभारतत्तिले

नीलमेघः (सं)

प्रतिकूल-संसर्गो न कार्य इत्य्-एतन् महाभारते,

English

That those who are unsuitable should not be associated with, is declared in the Mahābhārata :

Español

Que los que no son adecuados no deben estar asociados, se declara en el Mahābhārata:

मूलम्

प्रतिकूलसंसर्गमागादॆऩ्ऩुमिडम्महाभारतत्तिले

विश्वास-प्रस्तुतिः

ये द्विषन्ति महात्मानं +++(भागवतम्)+++
न स्मरन्ति च केशवम् ।
तेषां पुण्य-तीर्थेषु +++(स्नानेन)+++
गतिस् संसर्गिणाम् अपि॥ +++(4)+++
(भारतम् शान्ति-पर्व ३३६-३६।)

ऎऩ्ऱु सॊल्लप् पट्टदु।

विषयः

ब्रह्म-द्विट्, ब्रह्मद्विट्-संसर्गः

नीलमेघः (सं)

ये द्विषन्ति महात्मानं +++(भागवतम्)+++
न स्मरन्ति च केशवम् ।
तेषां पुण्य-तीर्थेषु +++(स्नानेन)+++
गतिस् +++(सादर-)+++संसर्गिणाम् अपि॥ +++(4)+++
(भारतम् शान्ति-पर्व ३३६-३६।)

[[१३७]]
इति प्रत्यवादि ।

विश्वास-टिप्पनी

अत्र सादर-संसर्ग एवोक्तः, न सावधानः शुष्क-व्यवहारः।

English

“Those who hate Keśava, the Supreme Being,
and cannot, meditate on Him -
to them and to those who associate with them with respect,
there will be no benefit at all from bathing in the holy waters”.

Español

“Aquellos que odian a Keśava, el ser supremo, y no puede, meditar sobre él - para ellos y para aquellos que se asocian con ellos con respeto, No habrá ningún beneficio de bañarse en las aguas sagradas “.

मूलम्

‘‘ये द्विषन्ति महात्मानं न स्मरन्ति च केशवम् ।
न तेषां पुण्यतीर्थेषु गतिस्संसर्गिणामपि’’
ऎऩ्ऱु सॊल्लप् पट्टदु।

४२तमाहोबिल-यतिः

भागवतरैप् पूजियादवऩै भगवाऩुगक्क माट्टाऩॆऩ्ऱबडि। प्रतिकूलसंसर्गमे कूडादॆऩ्बदिल् प्रमाणम् ये द्विषन्तीत्यादि । ‘‘स महात्मा सुदुर्लभः’’ ऎऩ्ऱु भगवाऩालेये कॊण्डाडप्पट्ट महात्मावाऩ भागवतऩै ऎवऩ् द्वेषिक्किऱऩो,ऎवऩ् केशवऩैयुम् स्मरिप्पदिल्लैयो। तेषां – अवर्गळुडैय, संसर्गिणामपि – संसर्गमुडैयवर्गळुक्कुम्, पुण्यतीर्थेषु – गङ्गादिपुण्यतीर्थङ्गळिल्, गतिः – गम्यते इति गतिः; स्नानत्ताले प्राप्यमाऩ पापनिवृत्ति मुदलाऩ फलम्। नास्ति - इल्लै अवर्गळुडैय संसर्गिकळुक्के पुण्यतीर्थस्नानङ्गळाल् पापनिवृत्ति यिल्लैयॆऩ्ऱाल् अवर्गळुक्कु गतियिल्लैयॆऩ्बदु कैमुतिकन्यायसिद्धम्।

विश्वास-प्रस्तुतिः

अप्पडिये

मूढैः पाप-रतैः क्रूरैर्
भगवच्-छास्त्र-दूषकैः ।
+++(सादरं)+++ सम्बन्धन् नाचरेद् भक्तिर्
नश्यत्य् एतैस्तु सङ्गमे
(शाण्डिल्य-स्मृतिः १-१२१।)

विषयः

ब्रह्म-द्विषः

नीलमेघः (सं)

तथा

मूढैः पाप-रतैः क्रूरैर्
भगवच्-छास्त्र-दूषकैः ।
+++(सादरं)+++ सम्बन्धन् नाचरेद् भक्तिर्
नश्यत्य् एतैस् तु सङ्गमे
(शाण्डिल्य-स्मृतिः १-१२१।)

English

So also it is said:

“One should not associate with fools,
with those who are addicted to sin,
with those who are cruel by nature,
and with those who criticise adversely the śāstras of Bhagavān (Pāñcarātra).
Association with them will put an end to bhakti”.

Español

Entonces también se dice:

“No se debe asociar con los tontos,
con los que son adictos al pecado,
con los que son crueles por naturaleza,
Y con aquellos que critican adversamente los Śāstras de Bhagavān (Pāñcarātra).
La asociación con ellos pondrá fin a Bhakti “.

मूलम्

अप्पडिये
‘‘मूढैः पापरतैः क्रूरैर्भगवच्छास्त्रदूषकैः । सम्बन्धन्नाचरेद्भक्तिर्नश्यत्येतैस्तु सङ्गमे’’(शाण्डिल्य-स्मृतिः १-१२१।)

४२तमाहोबिल-यतिः

इङ्गु संसर्गशब्दम् संसर्गकारणमाऩ आदरादि कळुक्कुमुबलक्षणम्। इप्पडि गतियऩ्ऱिक्के पोवदोडु इरुन्द भक्तियुम् नशित्तुप्पोगुमॆऩ्गिऱार् अप्पडिये मूढैरित्यादिना । मूढैः – आत्मज्ञानशून्यर्गळाय्, अत एव पापरतर्गळाय्, अत एव क्रूरर्गळाय्, अत एव भगवाऩैयुम् तत्प्रतिपादकशास्त्रङ्गळैयुम् दूषिक्कुमवर्गळोडु। सम्बन्धं – येन केन प्रकारेणापि सम्बन्धत्तै। नाचरेत् - पण्णक्कडवऩल्लऩ्। इप्पडि निषेधित्त सम्बन्धत्तैप् पण्णिऩाल् कृतकत्यऩाऩ इवऩुक्कु वरुम् अनर्थत्तैच् चॊल्लुगिऱदु भक्तिर्नश्यत्येतैस्तु सङ्गमे ऎऩ्ऱु।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु

प्रतिकूल-संसर्गम् भगवत्-प्रेमत्तैय् अऴिक्कुम्

ऎऩ्ऱु सॊल्लप्पट्टदु।

नीलमेघः (सं)

इति
प्रतिकूल-संसर्गस्य भगवत्-प्रेम-विनाशकत्वं प्रतपादि ।

मूलम्

ऎऩ्ऱु प्रतिकूलसंसर्गम् भगवत्प्रेमत्तैयऴिक्कुमॆऩ्ऱु सॊल्लप्पट्टदु।

उदासीन-त्यागे

विश्वास-प्रस्तुतिः

उदासीनरै तृणवत् करिक्क वेणुम् ऎऩ्ऩुम् इडम्,

नीलमेघः (सं)

उदासीनास् तृणवत् कार्या इत्य्-एतत् -

English

That those who are neither the one nor the other should be treated like straw

Español

Que aquellos que no son ni el uno ni el otro
deben ser tratados como paja

मूलम्

उदासीनरै तृणवत्करिक्कवेणुमॆऩ्ऩुमिडम्,

४२तमाहोबिल-यतिः

अनुभयरै अनादरित्तु वर्तिक्कवेण्डुमॆऩ्बदिल् प्रमाणङ्गाट्टुगिऱार् उदासीनरै इत्यादिना ।

विश्वास-प्रस्तुतिः

अद्य प्रभृति हे लोका
यूयं यूयं वयं वयम् ।
अर्थ-काम-परा यूयं
नारायण-परा वयम् ॥ +++(5)+++

नीलमेघः (सं)

अद्य प्रभृति हे लोका
यूयं यूयं वयं वयम् ।
अर्थ-काम-परा यूयं
नारायण-परा वयम् ॥ +++(5)+++

English

O men of the world, from this day onwards,
you are what you are and we are what we are.
You are in quest of wealth and sense pleasures;
we are in quest of Nārāyaṇa.

Español

Oh hombres del mundo, a partir de este día en adelante,
Eres lo que eres, y somos lo que somos.
Estás en busca de riqueza y placeres sensoriales;
Estamos en busca de Nārāyaṇa.

मूलम्

अद्य प्रभृति हे लोका यूयं यूयं वयं वयम् । अर्थकामपरा यूयं नारायणपरा वयम् ॥

४२तमाहोबिल-यतिः

अद्य प्रभृतीति । इदु लौकिकान्प्रति नारद-वचनमॆऩ्ऱु सारदीपिकै।
यूयं यूयं – संसारिगळाऩ नीङ्गळ् संसारिगळे। वयं वयं – भागवतर्गळाऩ नाङ्गळ् भागवतर्गळे। संसारिगळुक्कु लक्षणम् सॊल्लुगिऱार् अर्थकामपरा यूयमिति । भागवतर्गळुक्कु लक्षणम् सॊल्लुगिऱार् नारायणपरा वयमिति ।

विश्वास-प्रस्तुतिः

नास्ति सङ्गतिर् अस्माकं
युष्माकञ् च परस्-परम् ।
वयन् तु किङ्करा विष्णोर्
यूयम् इन्द्रिय-किङ्कराः॥+++(5)+++

नीलमेघः (सं)

नास्ति सङ्गतिर् अस्माकं
युष्माकञ् च परस्-परम् ।
वयन् तु किङ्करा विष्णोर्
यूयम् इन्द्रिय-किङ्कराः॥+++(5)+++

English

(So) there cannot be any companionship between you and us.
We are the servants of the Lord;
you are the slaves of the senses.

Español

(Entonces) no puede haber ninguna compañía entre usted y nosotros. Somos los siervos del Señor; Ustedes son los esclavos de los sentidos. +++(5)+++

मूलम्

नास्ति सङ्गतिरस्माकं युष्माकञ्च परस्परम् । वयन्तु किङ्करा विष्णोर्यूयमिन्द्रियकिङ्कराः॥

४२तमाहोबिल-यतिः

आगैयिऩाल् नम्मिरुवरुक्कुम् सम्बन्धम् सेराच्चेर्त्तियॆऩ्गिऱार् नास्ति सङ्गतिरित्यादिना ।
अर्थकामपरतादिगळिल् हेदुवैक्काट्टुगिऱार् वयं तु किङ्करा विष्णोर्यूयमिन्द्रियकिङ्करा इति ।

विश्वास-प्रस्तुतिः

इत्य्-आदिगळिले प्रसिद्धम्।

नीलमेघः (सं)

इत्य्-आदिषु प्रसिद्धम् ।

English

is well known from ślokas like the above following.

Español

Es bien conocida por ślokas como la anterior ~~ siguiente ~~.

मूलम्

इत्यादिगळिले प्रसिद्धम्।

शास्त्रीयान्तरोपलक्षणम्

विश्वास-प्रस्तुतिः

इप्-पडि

“मुऩ्ऩडि पार्त्तु वर्तिक्क वेणुम्

ऎऩ्ऱ् अरुळिच्-चॆय्दव् अर्थम्
शास्त्रैक-वेद्यम् आगैयाले
शास्त्रीयङ्गळुक्कु उपलक्षणम् आग

सारोद्धारम् पण्णिय्
इवर् अरुळिच् चॆय्द +++(पूर्वोक्त-पञ्च-)+++कैङ्कर्यङ्गळुम्
ताऩ् वेण्डिऩ पडि सॆय्यव् ऒण्णामैयाले
शास्त्रोक्तम् आऩ नियमत्तोडे सॆय्दाल्
कैङ्कर्यम् आम् +++(4)+++

ऎऩ्ऱु सूचितम्।

नीलमेघः (सं)

इत्थं

अग्र-पद-दर्शं प्रवर्तितव्यम्

इति स्वानुगृहीतस्यार्थस्य शास्त्रैक-वेद्यत्वात्
शास्त्रीयाणाम् उपलक्षण-रूपेण

सारोद्धार-पूर्वकम् एभिर् अनुगृहीतानां कैङ्कर्याणाम् अपि
स्वेच्छयाऽनुष्ठातुम् अ-युक्तत्वात्
शास्त्रीय-नियमैः सहानुष्ठितत्वे एव कैङ्कर्य-सिद्धिर्

इति सूचितं भवति ।

English

The words that the prapanna should walk warily (lest he should fall into pitfalls)
indicate that the (five) services ordained as essential by the Bhāṣyakāra (in his words quoted above)
stand in the same category as services like Sandhyāvandana
which can be learnt only from the śāstras
and that, for that reason,
these five, too, should be done in accordance with the injunctions prescribed in the śāstras,
in order that they may become real and proper services.

Español

Las palabras que la Prapanna debe caminar con cautela (para que no caiga en trampas)
Indique que los (cinco) servicios ordenados como esenciales por el Bhāṣyakāra (en sus palabras citadas anteriormente)
pararse en la misma categoría que los servicios como Sandhyāvandana
que solo se puede aprender de los Śāstras
y eso, por esa razón,
Estos cinco también deben hacerse de acuerdo con las medidas cautelares prescritas en los Śāstras,
Para que puedan convertirse en servicios reales y adecuados.

मूलम्

इप्पडि मुऩ्ऩडि पार्त्तु वर्तिक्कवेणुमॆऩ्ऱरुळिच्चॆय्दवर्थम् शास्त्रैकवेद्यमागैयाले शास्त्रीयङ्गळुक्कु उपलक्षणमागसारोद्धारम्बण्णियिवररुळिच्चॆय्द कैङ्कर्यङ्गळुम् ताऩ् वेण्डिऩबडि सॆय्यवॊण्णामैयाले शास्त्रोक्तमाऩ नियमत्तोडे सॆय्दाल् कैङ्कर्यमामॆऩ्ऱु सूचितम्।

४२तमाहोबिल-यतिः

इन्द श्रीभाष्यकारवार्त्तैयिल् शास्त्रानुसरणसूचकमाऩ अंशत्तैक्काट्टुगिऱार् इप्पडि मुऩ्ऩडिबार्त्तु इत्यादिना । मुऩ्ऩडिबार्त्तु वर्त्तिक्कवेण्डुमॆऩ्ऱरुळिच्चॆय्द अर्थमावदु। मुऩ्ऩडिबार्त्तु नडक्कै। शास्त्रैकवेद्यमागैयाले इति । इदऱ्कु शास्त्रोक्तमाऩ नियमत्तोडे ऎऩ्बदोडन्वयम्। अदु पूर्वोक्तशाण्डिल्यस्मृत्यादिगळिल् व्यतिरेकनिन्दामुखेनवेद्यमागैयाले ऎऩ्ऱबडि। इङ्गु अदुवुम् ऎऩ्गिऱ पदत्तै अध्याहरिक्कवेण्डुम्। अदऱ्कु कैङ्कर्यङ्गळुम् ऎऩ्बदोडन्वयम्। शास्त्रीयङ्गळुक्कु उपलक्षणमाग – भाष्यप्रवचनादिगळुम् शास्त्रीयङ्गळागैयाल् अदैच् चॊऩ्ऩदु शास्त्रीयमाऩ सर्ववर्णाश्रमधर्मङ्गळुक्कुमुबलक्षणमागच् चॊऩ्ऩदॆऩ्ऱु तिरुवुळ्ळम्। सारोद्धारम् पण्णि - सारांशत्तैयॆडुत्तु। इवररुळिच्चॆय्द कैङ्कर्यङ्गळुम् - श्रीभाष्यकारररुळिच्चॆय्द श्रीभाष्यप्रवर्तनादिकैङ्कर्यङ्गळुम्।

English

It may be asked:

(“How can his (Śrī Rāmānuja’s) words be interpreted
to include also those rites and duties that are prescribed in the śāstras
and that these five services which he has specifically mentioned
should also be done according to the śāstras?”)

Español

Se puede preguntar:

("¿Cómo se pueden interpretar sus (Śrī Rāmānuja) palabras
a incluir también aquellos ritos y deberes que se prescriben en los Śāstras
y que estos cinco servicios que ha mencionado específicamente
también se debe hacer de acuerdo con los Śāstras? “)

विश्वास-प्रस्तुतिः

+++(कृतकृत्यत्वात्)+++ वेण्डिऱ्ऱुच् चॆय्दु
तिरियव्+++(=भ्रान्तुम्)+++ अमैयुमोव्+++(=योग्यमो)+++

ऎऩ्ऩिल् अद् इवऩुक्कु स्वरूपम् अऩ्ऱ्’

ऎऩ्ऱ् अरुळिच् चॆय्द पडियाले

नीलमेघः (सं)

“+++(कृतकृत्यत्वात्)+++ स्वैरं तत् तत् कुर्वता
किं संचरितुं युक्तम्?

इति चेत् - तद् अस्य न स्व-रूपम्”

इत्य् अनुगृहीततया,

English

(The answer is that) it is clear from the Bhāṣyakara’s words

“If he should go about doing as he likes,
it would be against his svarūpa or essential nature.”

Español

(La respuesta es que) está claro por las palabras del bhāṣyakara

“Si él deba hacer lo que quiera,
Sería contra su svarūpa o naturaleza esencial “.

मूलम्

‘वेण्डिऱ्ऱुच् चॆय्दु तिरियवमैयुमो वॆऩ्ऩिल् अदिवऩुक्कु स्वरूपमऩ्ऱ्’ ऎऩ्ऱरुळिच्चॆय्दबडियाले

४२तमाहोबिल-यतिः

वेण्डिऱ्ऱुच् चॆय्दु तिरिगै इवऩुक्कु स्वरूपमऩ्ऱु ऎऩ्गैयालुम् शास्त्रीयनियममत्तोडेये कैङ्गर्यम् सॆय्यवेण्डुमॆऩ्गिऱ इव्वर्थम् सिद्धमॆऩ्गिऱार् वेण्डिऱ्ऱुच् चॆय्दु इत्यादिना ।

विश्वास-प्रस्तुतिः

‘‘अशास्त्रम् आसुरं कृत्स्नं’’(गीतार्थ-सङ्ग्रहः २१।)

ऎऩ्ऱु आळवन्दार् अरुळिच् चॆय्द बडिये

नीलमेघः (सं)

‘‘अशास्त्रम् आसुरं कृत्स्नं’’(गीतार्थ-सङ्ग्रहः २१।)

इति श्री-यामुनाचार्यानुगृहीत-रीत्या

English

As Aḷavandār puts it,

“Whatever agrees not with the śāstras is Āsuric in nature”;

Español

Como dice Aḷavandār,

“Lo que sea que no esté de acuerdo con los Śāstras es de naturaleza āsuric;

मूलम्

‘‘अशास्त्रमासुरं कृत्स्नं’’(गीतार्थ-सङ्ग्रहः २१।) ऎऩ्ऱु आळवन्दाररुळिच्चॆय्दबडिये

४२तमाहोबिल-यतिः

अशास्त्रमित्यादि । अशास्त्रं कृत्स्नं – शास्त्रीयमल्लाद सर्वकर्ममुम् आसुरम् ऎऩ्ऱन्वयम्। इदु गीतार्थसङ्ग्रहत्तिलुळ्ळदु।

विश्वास-प्रस्तुतिः

शास्त्र-विरुद्धङ्गळ्
दैव-प्रकृतिय् आऩय् इवऩ्-स्वरूपत्तुक्कुप्
पॊरुन्दामैयालुम्+++(=अनङ्गीकार्यत्वात्)+++,

नीलमेघः (सं)

शास्त्र-विरुद्धानां
देव-प्रकृतेर् अस्य स्व-रूपाननुरूपतया च

English

those sections that are opposed to the śāstras
are inconsistent with his Nature which is godl.

Español

Esas secciones que se oponen a los Śāstras
son inconsistentes con su naturaleza que es piadosa.

मूलम्

शास्त्रविरुद्धङ्गळ् दैवप्रकृतियाऩयिवऩ् स्वरूपत्तुक्कुप् पॊरुन्दामैयालुम्,

४२तमाहोबिल-यतिः

दैवप्रकृतियाऩ इवऩ् - कृतकृत्यऩाय् अत एव दैवप्रकृतियाय्प्पोन्द इन्द प्रपन्नऩ्। स्वरूपत्तिऱ्कुप् पॊरुन्दामैयालुम् - स्वरूपत्तिऱ्कु योग्यमल्लामैयालुम्,

विश्वास-प्रस्तुतिः

श्रुतिस् स्मृतिर् ममैवाज्ञा
यस् ताम् उल्लङ्घ्य वर्तते ।
आज्ञा-च्छेदी मम द्रोही
मद्-भक्तोऽपि न वैष्णवः॥
(विष्णुधर्मः ६-३१।)

विषयः

शास्त्रम्, वेदः, स्मृतिः, वैष्णवः, आचारः

नीलमेघः (सं)

श्रुतिस् स्मृतिर् ममैवाज्ञा
यस् ताम् उल्लङ्घ्य वर्तते ।
आज्ञा-च्छेदी मम द्रोही
मद्-भक्तोऽपि न वैष्णवः॥
(विष्णुधर्मः ६-३१।)

English

“The śruti and the smṛtis are indeed my commands.
He who transgresses them violates my commands.
He does injury to me.
Though he may be devoted to me he should not be called a Vaiṣṇava”.

Español

El Śruti y los Smṛtis son de hecho mis comandos.
El que los transgrede, viola mis mandamientos.
Él me da una lesión.
Aunque puede ser dedicado a mí, no debe ser llamado Vaiṣṇava.

मूलम्

‘‘श्रुतिस्स्मृतिर्ममैवाज्ञा
यस्तामुल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोही
मद्भक्तोऽपि न वैष्णवः’’
(विष्णुधर्मः ६-३१।)

४२तमाहोबिल-यतिः

मम आज्ञाच्छेदी, अत एव मम द्रोही ।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु अडिमै-गॊळ्ळुगिऱ् अवऩ् अरुळिच् चॆय्द पडियालुम्

नीलमेघः (सं)

इति दास्य-ग्राहिणा (स्वामिना) अनुगृहीतत्वाच् च

English

Further Thus it has been said by the Lord, who is entitled to our service.

Español

~~ Además ~~ Esto ha sido dicho por el Señor, que tiene derecho a nuestro servicio.

मूलम्

ऎऩ्ऱु अडिमैगॊळ्ळुगिऱवऩरुळिच्चॆय्दबडियालुम्

४२तमाहोबिल-यतिः

अडिमैगॊळ्ळुगिऱवऩ् - शेषियाऩ भगवाऩ्, अरुळिच्चॆय्दबडियालुम् शास्त्रातिक्रमम् पण्णुगिऱवऩ् मद्भक्तऩायिरुन्दालुम् मम द्रोही ऎऩ्ऱुम्, वैष्णवऩऩ्ऱॆऩ्ऱुम् अरुळिच् चॆय्दबडियालुमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इवऩ् शरीरत्तोड् इरुन्द कालम्
शास्त्र-वश्यऩ् आय् अडिमै सॆय्य वेणुमॆऩ्ऱु तिरुव्-उळ्ळम्।

नीलमेघः (सं)

अनेन यावच्-छरीर-स्थिति शास्त्र-वश्येन दास्यं कर्तव्यम्
इति तात्पर्यम् ।

English

Śrī Rāmānuja’s meaning is that,
since the Master has also made this declaration,
the prapanna should serve in accordance with the śāstras
as long as he lives in the body.

Español

El significado de Śrī Rāmānuja es que,
Dado que el maestro también ha hecho esta declaración,
La Prapanna debe servir de acuerdo con los śāstras
Mientras viva en el cuerpo.

मूलम्

इवऩ्शरीरत्तोडिरुन्द कालम्शास्त्रवश्यऩायडिमै सॆय्य वेणुमॆऩ्ऱु तिरुवुळ्ळम्।

४२तमाहोबिल-यतिः

इवऩ् शरीरत्तोडिरुन्द कालम् - मुक्तदशैयिल् भगवदभिप्रायत्तै नेरागत् तॆरिन्दु स्वच्छन्दकैङ्कर्यम् सॆय्यप्पोगिऱवऩाऩालुम् इवऩ् शरीरत्तोडिङ्गिरुन्द कालम्। शास्त्रवश्यऩायडिमैसॆय्यवेण्डुमॆऩ्ऱुदिरुवुळ्ळम् - शरण्याभिप्रायत्तैत् तॆरिविक्किऱ शास्त्रत्तिऱ्कु वश्यऩागवे अदु सॊऩ्ऩबडि सॆय्यवेण्डुमॆऩ्ऱु तिरुवुळ्ळम्।

यामुनोपदेशः

विश्वास-प्रस्तुतिः

निज-कर्मादि-भक्त्य्-अन्तं
कुर्यात् प्रीत्यैव कारितः ।
उपायतां परित्यज्य
न्यस्येद् देवे तु ताम् अभीः॥ +++(5)+++ (गीतार्थ-सङ्ग्रहः ३१)

नीलमेघः (सं)

निज-कर्मादि-भक्त्य्-अन्तं
कुर्यात् प्रीत्यैव कारितः
उपायतां परित्यज्य
न्यस्येद् देवे तु ताम् अ-भीः॥ +++(5)+++ (गीतार्थ-सङ्ग्रहः ३१)

विषयः

भक्तिः, शास्त्रम्

English

“From the karmas pertaining to one’s varṇa and āśrama to bhakti yoga,
one should perform everything, directed by love alone (of the Lord).
One should give up the notion that these are upāyas or means (for attaining one’s ends).
One should place the upāya, without fear, on God;
(i.e) one should realise that Bhagavān is alone the upāya)”.

Español

“Desde los karmas relacionados con el varṇa y āśrama hasta bhakti yoga,
Uno debe realizar todo, dirigido por el amor solo (del Señor).
Uno debe renunciar a la noción de que estos son upāyas o medios (para alcanzar los fines de uno).
Uno debe colocar el upāya, sin miedo, en Dios;
(es decir) uno debe darse cuenta de que Bhagavān es solo el upāya) “.

मूलम्

‘‘निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येद्देवे तु तामभीः’’
(गीतार्थ-सङ्ग्रहः ३१)

४२तमाहोबिल-यतिः

इप्पडि शास्त्रसापेक्षरुचियालेये सर्वकैङ्कर्यङ्गळुम् पण्णवेण्डुमॆऩ्ऱाल् आळवन्दारे ‘‘निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः’’ ऎऩ्ऱु गीतार्थसङ्ग्रहत्तिल् भक्त्यन्तमाऩ सर्ववर्णाश्रमकैङ्कर्यमुम् प्रीतियिऩालेये पण्णवेण्डुमॆऩ्ऱुम्, एवकारत्ताले शास्त्रापेक्षै आवश्यकमऩ्ऱॆऩ्बदु पोलुम् सॊल्लियिरुप्पदऱ्कु अभिप्रायमॆऩ्ऩ वॆऩ्ऩ अन्द श्लोकत्तैयॆडुत्तु मेल् वाक्यत्तिऱ्कनुगुणमाग अदिऩभिप्रायत्तै विशदीकरिक्किऱार् निजकर्मादीत्यादिना । प्रपन्नऩ् भक्तियोगान्तमाऩ निजकर्मत्तै प्रीतियिऩाले पण्णक्कडवऩ्। अप्पडि क्रियमाणमाऩ कर्मत्तिले फलोपायत्वबुद्धियै परित्यजित्तुप् पण्णक्कडवऩ्। अन्द फलोपायतैयै पयमिऩ्ऱिक्के भगवाऩिडत्तिले न्यासम् पण्णि पण्णक्कडवऩ्। इन्द वर्णाश्रमधर्मादिगळुम् भक्तियुम् फलोपायमऩ्ऱॆऩ्ऱुम् भगवाऩे फलोपायमॆऩ्ऱुम् ऎण्णि निजकर्मादिभक्त्यन्तत्तैप् पण्णक्कडवऩ् ऎऩ्ऱ पडि।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु श्री-गीतार्थ-संग्रहत्तिल्
‘‘प्रीत्यैव’’ ऎऩ्गिऱव् अवधारणत्ताले
साधनत्व-बुद्धियै व्यवच्छेदित्तार् ऎऩ्ऩुम् इडम्
‘‘उपायतां परित्यज्य’’ ऎऩ्ऱु विवरिक्कैयाले+++(=विवरणेनैव)+++ व्यक्तम्। +++(4)+++

नीलमेघः (सं)

[[१३८]]
इति श्री-गीतार्थ-संग्रहे
“प्रीत्यैव” इत्य्-अवधारणेन
साधनत्व-बुद्धिं व्यवच्छिनत्ति स्मेत्येतत्,
“उपायतां परित्यज्य” इति विवरणात् व्यक्तम् ।

English

In his Gītārtha Sangraha Aḷavandār says (thus).
It is obvious that
‘by love alone’ excludes the notion that it is an upāya
owing to the word ‘alone’
and this idea is elaborated in

“having given up the notion that these are upāyas or means”.

Español

En su gītārtha-sangraha aḷavandār dice (así).
Es obvio que
‘por amor solo’ excluye la noción de que es un upāya
debido a la palabra ‘solo’
y esta idea se elabora en

Habiendo renunciado a la noción de que estos son upāyas o medios”.

मूलम्

ऎऩ्ऱु श्रीगीतार्थसंग्रहत्तिल् ‘‘प्रीत्यैव’’ ऎऩ्गिऱववधारणत्ताले साधनत्वबुद्धियै व्यवच्छेदित्तारॆऩ्ऩुमिडम् ‘‘उपायतां परित्यज्य’’ ऎऩ्ऱु विवरिक्कैयाले व्यक्तम्।

४२तमाहोबिल-यतिः

इन्द श्लोकत्तिल् प्रीत्यैव ऎऩ्गिऱविडत्तिल् एवकारत्ताले शास्त्रम् व्यच्छेदिक्कप्पड विल्लै। अदऱ्कु प्रसक्तियुमिल्लै। किन्तु क्रियमाणङ्गळाऩ निजकर्मादिगळिल् उपायत्वबुद्धिये व्यवच्छेदिक्कप्पडुगिऱदॆऩ्बदु इदऱ्कु विवरमाऩ मेल् वाक्यत्तिऩाल् स्पष्टमॆऩ्गिऱार् प्रीत्यैवेत्यादिना । इदुवे व्यवच्छेद्यमॆऩ्बदु भगवाऩिडत्तिलेये उपायत्वबुद्धिपण्णवेण्डुमॆऩ्ऱु सॊल्लुगिऱ ‘‘न्यस्येद्देवे तु तामभीः’’ ऎऩ्गिऱ मेल् वाक्यत्तालुम् स्पष्टमागिऱदु।

विश्वास-प्रस्तुतिः

शास्त्रीय-कैङ्कर्यत्तिल् प्रीतियिऩ्-उडैय प्रेरकत्वातिशयम् विवक्षितम् आऩालुम्

नीलमेघः (सं)

शास्त्रीय-कैङ्कर्ये प्रीतेः प्रेरकत्वातिशयस्य विवक्षितत्वेऽपि

English

It is true that the love (of the Lord) is indicated
as having a wonderful power of inspiring one to service prescribed in the śāstra.

Español

Es cierto que el amor (del Señor) está indicado
como tener un poder maravilloso de inspirar uno
a el servicio prescrito en el Śāstra.

मूलम्

शास्त्रीयकैङ्कर्यत्तिल् प्रीतियिऩुडैय प्रेरकत्वातिशयम् विवक्षितमाऩालुम्

४२तमाहोबिल-यतिः

शास्त्र-विहित-निज-कर्मादिगळिल्
प्रीतियिऩ्-उडैय प्रेरकत्वातिशयमे
प्रीत्यैव ऎऩ्ऩुम् इडत्तिल् विवक्षितमॆऩ्ऱालुम् शास्त्रम् व्यावृत्तमागादु। +++(5)+++

विश्वास-प्रस्तुतिः

‘‘निज-कर्मादि-भक्त्य्-अन्तम्’’

ऎऩ्गिऱव् इवऱ्ऱिऩ् +++(→कर्मणां)+++ स्वरूपत्तुक्कु शास्त्रमे प्रमाणम्

ऎऩ्ऩुम् इडम्
निज+++(→वर्णाश्रम-विशिष्ट)+++-कर्म-शब्दत्ताले दर्शितम् आयिऱ्ऱु। +++(5)+++

नीलमेघः (सं)

“निज-कर्मादि भक्त्यन्तम्” इत्य्-उक्तानाम् एषां स्वरूपे शास्त्रम् एव प्रमाणम्

इत्य् एतत् “निज-कर्म”-शब्देन दर्शितम्
इति सिद्धम् ।

English

But in the words “from the karmas pertaining to one’s varṇa and āśrama”,
it is shown that the nature of these karmas has to be ascertained only from the śāstras.

Español

Pero en las palabras “de los karmas relacionados con el varṇa y āśrama”,
Se muestra que la naturaleza de estos karmas
debe determinarse solo de los Śāstras.

मूलम्

‘‘निजकर्मादिभक्त्यन्तं’’ ऎऩ्गिऱविवऱ्ऱिऩ् स्वरूपत्तुक्कु शास्त्रमे प्रमाणमॆऩ्ऩुमिडम्निजकर्मशब्दत्ताले दर्शितमायिऱ्ऱु।

४२तमाहोबिल-यतिः

निजकर्मशब्दत्तालेये शास्त्रसापेक्षत्वप्रतीतेः, ऎऩ्ऱरुळिच्चॆय्गिऱार् शास्त्रीयकैङ्कर्यत्तिलित्यादिना । शास्त्रापेक्षैयिल्लैयागिल् - इऩ्ऩ कर्म निजम्, अदावदु स्वीयम्; इऩ्ऩ कर्म निजमऩ्ऱु, स्वीयमऩ्ऱु ऎऩ्ऱु निष्कर्षिक्कमुडियादागैयाल् निजकर्मशब्दत्ताले शास्त्रवेद्य वर्णाश्रमधर्ममे सॊल्लप्पडुगिऱदॆऩ्ऱु तिरुवुळ्ळम्, इन्द शास्त्रीयनियमम् भक्तमात्रविषयमागक्कूडादो?

कर्मसु शास्त्रीय-नियमे प्रमाणम्

विश्वास-प्रस्तुतिः

इच्-शास्त्रीय नियमम्

नीलमेघः (सं)

अयं शास्त्रीय-नियमः

English

(Regarding) This ordinance imposed by the śāstras

Español

(Acerca de) Esta ordenanza impuesta por los Śāstras

मूलम्

इश्शास्त्रीय नियमम्

विश्वास-प्रस्तुतिः

अविप्लवाय धर्माणां पालनाय कुलस्य च ।
संग्रहाय च लोकस्य
मर्यादा-स्थापनाय च ॥

नीलमेघः (सं)

अविप्लवाय धर्माणां पालनाय कुलस्य च ।
संग्रहाय च लोकस्य
मर्यादा-स्थापनाय च ॥

English

“In order that there may be no violation of dharma,
for the protection of the family,
for keeping ignorant men in the right path by setting them an example,
for the preservation of the moral law as defined in the śāstras,

Español

“Para que no haya violación del dharma,
Para la protección de la familia,
para mantener a los hombres ignorantes en el camino correcto al establecerles un ejemplo,
Para la preservación de la ley moral definida en los Śāstras,

मूलम्

अविप्लवाय धर्माणां पालनाय कुलस्य च । संग्रहाय च लोकस्य मर्यादास्थापनाय च ॥

४२तमाहोबिल-यतिः

प्रपन्नऩुक्कुम् वेण्डुमॆऩ्बदिल् प्रमाणमुण्डो वॆऩ्ऩ, प्रपन्नऩुक्के शास्त्रीयनियमातिक्रमम् कूडादॆऩ्ऱुम्, अतिक्रमित्ताल् प्रत्यवाय मुण्डॆऩ्ऱुम् लक्ष्मीन्द्रत्तिल् प्रपत्त्यद्ध्यायत्तिल् सॊल्लप्पट्टदॆऩ्गिऱार् इश्शास्त्रीय नियमम् अविप्लवायेत्यादिना ।

मनीषी – बुद्धिमाऩाऩ प्रपन्नऩ्। धर्माणां – अलौकिकश्रेयस्साधनमाऩ वेदविहितधर्मङ्गळुडैय, अविप्लवाय – विच्छेदम् वारामैक्कागवुम्। पालनायकुलस्य च – जन्मविद्याकृतमाऩ पुत्र शिष्यादिसन्ततियिऩुडैय रक्षणार्थमागवुम्। सङ्ग्रहाय च लोकस्य – अकृत्स्नवित्ताऩ मन्दऩुडैय अनुसरणत्तिऱ्कागवुम्, मर्यादास्थापनाय च – ब्राह्मण ऩिऩ्ऩबडि वर्तिक्कवेण्डुम्, क्षत्रियऩिऩ्ऩबडि वर्तिक्कवेण्डुम्, वैश्यऩिऩ्ऩबडि वर्तिक्कवेण्डुम्, शूद्रऩिऩ्ऩबडि वर्तिक्कवेण्डुमॆऩ्गिऱ वेदविहितमर्यादैयिऩुडैय स्थापनत्तिऩ् पॊरुट्टुम्। अदै स्थापिक्काविट्टाल् वर्णसाङ्कर्याद्यनर्थङ्गळुण्डागु मॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

प्रियाय मम विष्णोश्च
देवदेवस्य शार्ङ्गिणः ।
मनीषी वैदिकाचारं
मनसापि न लङ्घयेत्॥ +++(5)+++
(लक्ष्मीतन्त्रम् १७-९३,-९४।)

विषयः

शास्त्रम्

English

for my (Lakṣmī ’s ) satisfaction
and for the satisfaction of the Lord armed with Sarnga,
who is the God of all gods,
the prapanna who is wise should not even think of transgressing the ordinances of the Veda.

Español

Por mi (lakṣmī ’s) satisfacción
Y por la satisfacción del Señor armado con Sarnga,
quién es el dios de todos los dioses,
La Prapanna que es sabia
ni siquiera debería pensar en transgredir las ordenanzas del Veda.

मूलम्

प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः । मनीषी वैदिकाचारं मनसापि न लङ्घयेत्’’(लक्ष्मीतन्त्रम् १७-९३,-९४।)

४२तमाहोबिल-यतिः

मम - ऎऩक्कुम्, विष्णोश्च – सर्वव्याप्तऩाऩ भगवाऩुक्कुम्, प्रियाय – सन्तोषार्थमागवुम्, वैदिकाचारं – वेदोक्तमाऩ तङ्गळ् तङ्गळुडैय वर्णाश्रमाचारत्तै, मनसापि – गूढमाऩ मनस्सिऩालेयुम्, न लङ्घयेत् – अतिलङ्घनम् पण्णक्कडवऩल्लऩ्। किमुत कायतः ऎऩ्ऱभिप्रायम्।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु प्रपत्त्य्-अध्यायत्तिले प्रसिद्धम्।

नीलमेघः (सं)

इति प्रपत्त्य्-अध्याये प्रसिद्धः।

English

(It) is well known from the following above ślokas in the chapter on prapatti.

Español

(Es) bien conocido por el ~~ siguiente ~~ encima de Ślokas en el capítulo sobre Prapatti.

मूलम्

ऎऩ्ऱु प्रपत्त्यद्ध्यायत्तिले प्रसिद्धम्।

अनिष्टापत्तिः

विश्वास-प्रस्तुतिः

इदु तविर्न्द पोदु वरुम् अनिष्टमुम्

नीलमेघः (सं)

एतत्-त्यागे जायमानम् अनिष्टञ् च,

English

(Regarding) The evil that would result from the transgression

Español

(Con respecto) el mal que resultaría de la transgresión

मूलम्

इदु तविर्न्द पोदु वरुमनिष्टमुम्

४२तमाहोबिल-यतिः

अविप्लवादिगळिल् कामनैयिल्लाद परमैकान्तियाऩ प्रपन्नऩ् इदै अतिलङ्घनम् सॆय्दालोवॆऩ्ऩिल्, अप्पडिच् चॆय्दाल् वरुम् प्रत्यवायम् अन्द प्रपत्त्यद्ध्यायत्तिलेये दृष्टान्तकथनपूर्वकम् सॊल्लप्पट्टदॆऩ्गिऱार् इदु तविर्न्द पोदु वरुमित्यादिना । इदु तविर्न्दबोदु लङ्घनम् कूडादॆऩ्गिऱ इन्द निषेधत् तैत् तविर्न्दबोदु, वैदिकाचारत्तै लङ्घनम् पण्णिऩबोदॆऩ्ऱबडि। वरुम् अनिष्टमुम् - उण्डागुम् प्रत्यवायमुम्।

विश्वास-प्रस्तुतिः

यथा हि वल्लभो राज्ञो
नदीं राज्ञा प्रवर्तिताम्
लोकोपयोगिनीं रम्यां
बहु-सस्य-विवर्धनीम्
लङ्घयन् शूलम् आरोहेद्
अनपेक्षो ऽपि तां प्रति । +++(5)+++

विषयः

शास्त्रम्

नीलमेघः (सं)

यथा हि वल्लभो राज्ञो
नदीं राज्ञा प्रवर्तिताम्
लोकोपयोगिनीं रम्यां
बहु-सस्य-विवर्धनीम्
लङ्घयन् शूलम् आरोहेद्
अनपेक्षो ऽपि तां प्रति । +++(5)+++

English

“Even a king’s favourite, who,
because it serves no purpose of his own,
destroys the bund of a river dug by the king’s orders,
which is of great use to the world,
is beautiful in itself and causes abundance of crops, -
even he will be impaled for having done so ;

Español

“Incluso el favorito de un rey, que,
Porque no sirve para su propio propósito,
Destruye el grupo de un río excavado por las órdenes del rey,
que es de gran utilidad para el mundo, es hermoso en sí mismo
y causa abundancia de cultivos, - Incluso él será empalado por haberlo hecho;

मूलम्

यथा हि वल्लभो राज्ञो नदीं राज्ञाप्रवर्तिताम् ।
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धनीम् ॥
लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति ।

४२तमाहोबिल-यतिः

यथा हीति । इदिऩर्थम् राज्ञोवल्लभः – राजाविऱ्कु अत्यन्तप्रीतिविषयऩाऩवऩ्, दार्ष्टान्तिकत्तिल् भगवाऩुक्कु अत्यन्तप्रियऩाऩ प्रपन्नऩ् विवक्षितऩ्।
राजाविऩाले लोकोपकारार्थमाग प्रवर्तिप्पिक्कप्पट्टुम्,
लोगत्तिऱ्कु अत्यन्तोपयुक्तमायुम् सस्यङ्गळुक्कॆल्लाम् अभिवृद्धिकरमायुम्,
रम्यम् आयुम् इरुक्किऱ नदीतुल्यम् आऩ ऒरु वाय्क्कालै तऩक्कु अदऩालॊरु विधमाऩ अपेक्षैयिल्ला विडिलुम्, लङ्घनम् पण्णिऩाल् - भञ्जनम्बण्णिऩालॆऩ्ऱबडि, लोकत्तिऱ्कु उबगारमिल्लामल् कॆडुत्तुविट्टालॆऩ्ऱु तात्पर्यम्, ऎप्पडि शूलत्तिलेत्तप्पडुवाऩो,

विश्वास-प्रस्तुतिः

एवं विलङ्घयन् मर्त्यो
मर्यादां वेद-निर्मिताम्
प्रियोऽपि न प्रियो ऽसौ मे
मद्-आज्ञा-व्यतिवर्तनात्॥+++(5)+++

नीलमेघः (सं)

एवं विलङ्घयन् मर्त्यो
मर्यादां वेद-निर्मिताम्
प्रियोऽपि न प्रियो ऽसौ मे
मद्-आज्ञा-व्यतिवर्तनात्॥+++(5)+++

विषयः

शास्त्रम्

English

So also though he may be dear,
the man who violates the ordinances of the Vedas is no favourite of mine
inasmuch as he violates my commands.

Español

Así también aunque sea querido
El hombre que viola las ordenanzas de los Vedas no es mi favorito
en la medida en que él viola mis órdenes.

मूलम्

एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम् ॥
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात्

४२तमाहोबिल-यतिः

इप्पडिये वेदनिर्मितमाऩ मर्यादैयै लङ्घनम्बण्णुगिऱ ऒरु मऩिदऩ् मुऩ्बु शरणागतियै ऎऩ्ऩिडत्तिलेये पण्णि ऎऩक्कु अत्यन्तप्रीतिविषयऩाऩालुम् इप्पोदु ऎऩ्ऩुडैय आज्ञैयै यदिक्रमित्ताल् इऩि प्रीति विषयऩाग माट्टाऩ् ऎऩ्ऱु अव्वद्ध्यायत्तिल् अनन्तरमे सॊल्लप्पट्टदॆऩ्गै।
प्रपत्त्यद्ध्यायत्तिलेये सॊल्लियिरुप्पदाल् इदु प्रपन्नविषयमॆऩ्ऱु तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

ऎऩ्ऱ् अनन्तरञ् जॊल्लप्पट्टदु।

नीलमेघः (सं)

इति +अनन्तरम् अभ्यधायि ।

English

(This) is described immediately afterwards as follows above.

Español

(Esto) se describe inmediatamente después, ya que ~~ sigue ~~ arriba.

मूलम्

ऎऩ्ऱनन्तरञ् जॊल्लप्पट्टदु।

विश्वास-प्रस्तुतिः

इन्द भगवद्-अ-प्रीतिक्कु क्षमै कॊण्डिलऩ् आगिल्
मुक्तऩ् आवदऱ्कु मुऩ्ऩे
अधिकारानुरूपम् आग
एद् एऩुम् ऒरुव् अनिष्ठत्तै विळैप्पिक्कुम्।

नीलमेघः (सं)

अस्या भगवद्-अ-प्रीतेः कृते
क्षमां न याचेत चेत,
तर्हीयं मुक्तत्व-सिद्धेः पूर्वम् एवाधिकारानुरूपं
यत् किञ्चिद् अनिष्टं जनयेत् ।

English

If, having offended the Lord,
the prapanna does not seek pardon,
it will produce, before he attains mukti,
some evil or other in accordance with his specific qualification.

Español

Si, habiendo ofendido al Señor,
La Prapanna no busca perdón,
producirá, antes de alcanzar Mukti, algún mal u otro de acuerdo con su calificación específica.

मूलम्

इन्द भगवदप्रीतिक्कु क्षमै कॊण्डिलऩागिल् मुक्तऩावदऱ्कु मुऩ्ऩे अधिकारानुरूपमाग एदेऩुमॊरु वनिष्ठत्तै विळैप्पिक्कुम्।

४२तमाहोबिल-यतिः

ननु इन्द अपराधत्तिऱ्कु फलमाग भगवदप्रीतिमात्रमेयऩ्ऱो वरुवदु। दृष्टान्तत्तिल् सॊऩ्ऩबडि शूलारोहणादिरूपप्रबलानिष्टम् वारादे? देहावसानत्तिल् मोक्षत्तैक् कोलियिरुप्पदाल् मेल् नरगमुम् वारादेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् इन्द भगवदप्रीतिक्कु इत्यादिना । क्षमैकॊण्डिलऩागिल् - प्रायश्चित्तप्रपत्तियिऩाले भगवाऩै क्षमिक्कुम्बडि सॆय्दि लऩागिल्। अधिकारानुरूपमाग - प्रपन्नाधिकारिक्कु अनुगुणमाग, भक्तऩायिरुन्दालुम् कालम्गुऱियाद प्रपन्नऩायिरुन्दालुम् जन्मान्दरमे वरक्कूडुम्। देहावसानत्तिल् मोक्षापेक्षियाऩ प्रपन्नऩुक्कु, एदेऩुमॊरु अनिष्टत्तै विळैप्पिक्कुम् - अन्द जन्मत्तिलेये ‘‘खञ्जा भवन्ति, काणा भवन्ति’’ ऎऩ्ऱु सॊऩ्ऩ खञ्जत्वादिगळिल् ऎदै यावदु विळैप्पिक्कुमॆऩ्ऱबडि। क्षमैगॊण्डाल् परिहृतमामॆऩ्ऱु तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

अदु निऱ्क
सत्त्व-प्रकृतिय् +++(→शास्त्रे श्रद्-दधानः)+++ आऩव् इवऩुक्कु
+++(न निग्रहाधिगतम् → शास्त्राधिगत-)+++भगवद्-अप्रीतिक्कु मेऱ्-पट्ट नरकम् इल्लै। +++(5)+++

नीलमेघः (सं)

तद् अस्तु ;
सत्त्व-प्रकृतेर् +++(→शास्त्रे श्रद्-दधानः)+++ अस्य
+++(न निग्रहाधिगतम् → शास्त्राधिगत-)+++भगवद्-अ-प्रीतेर् अधिको नरको नास्ति । +++(5)+++

English

That apart, there is no greater hell (for the prapanna) than the displeasure caused to Bhagavān. +++(5)+++

Español

Aparte, no hay mayor infierno (para la Prapanna)
que el disgusto causado a Bhagavān.+++(5)+++

मूलम्

अदु निऱ्क सत्वप्रकृतियाऩविवऩुक्कु भगवदप्रीतिक्कु मेऱ्पट्ट नरकमिल्लै।

४२तमाहोबिल-यतिः

भगवत् प्रीत्येकप्रयोजनऩाऩ इप्प्रपन्नऩुक्कु भगवदप्रीतियैक्काट्टिलुम् वेऱु नरकमिल्लैयॆऩ्गिऱार् अदु निऱ्क इत्यादियाल्। अदु निऱ्क - उपक्लेशादिश्रमङ्गळ् सन्तु नाम । सत्वप्रकृतियाऩविवऩुक्कु - सत्वत्तैये स्वभावमागवुडैय इवऩुक्कु। मुदलिलेये सत्वगुणप्रचुरऩाय् अदऩाल् तत्त्वहितपुरुषार्थज्ञानत्तै सम्बादित्तु भगवाऩैये उबायमागवुम् उबेयमागवुम् पऱ्ऱिऩ इप्प्रपन्नऩुक्कु ऎऩ्ऱबडि। भगवदप्रीतिक्कुमेऱ्पट्ट नरकमिल्लै इति । राजसतामसप्रकृतिकळुक्कु अन्दन्द गुणानुगुणमागवुम् अनुष्ठानानुगुणमागवुम् वरुम् रौरवादिगळुम् सत्वोत्तरऩाय् प्रपन्नऩाय् इत्तऩैगालम् भगवाऩुक्कु प्रियऩुमाऩ इवऩ्विषयत्तिल् वन्द भगवदप्रीतिक्कु मेऱ्पट्टदऩ्ऱु ऎऩ्ऱु तिरुवुळ्ळम्।

इप्पडि भगवदप्रीतियै नरगमाग निऩैया तवऩुक्कु भगवत्प्रीत्येकप्रयोजनत्वम् सिद्धिक्कादागैयाल् पुरुषार्थनिष्ठैयिल्ल, अदु कुलैन्दाल्दाल् मुमुक्षुत्वमे कुलैयुमॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

अन्द भगवद्-अ-प्रीति-शमिप्पदुम् पिऩ्बु क्षमै-गॊळ्ळिल्,
‘‘सुहृदं सर्वभूतानां’’(गीता ५-२९) ऎऩ्गिऱ बडि
निसर्ग-सुहृत्त् आऩ ईश्वरऩ्-उडैय अ-प्रीति
शमिक्कुम् अळवुम् इवऩुक्क् अरुन्-तुदम् आय् इरुक्कुम्

नीलमेघः (सं)

तस्या भगवद्-अ-प्रीतेः शान्तिर् अपि
पश्चात् क्षमायाच्ञायां कृतायाम्
“सुहृदं सर्वभूतानाम्” इति निसर्ग-सुहृद ईश्वरस्याप्रीतिः
आशमनम् अस्यारुन्तुदा स्यात् । +++(5)+++

English

This displeasure of Bhagavān will disappear
if he obtains pardon,
(As the Gita says) Iśvara, by His very nature, is full of love to all.
So till His displeasure disappears, it will give the prapanna excruciating pain. +++(5)+++

Español

Este disgusto de bhagavān desaparecerá
si obtiene perdón,
(Como dice el Gita) Iśvara, por su propia naturaleza,
está llena de amor para todos.
Entonces, hasta que su disgusto desaparezca,
le dará el dolor insoportable a Prapanna.

मूलम्

अन्द भगवदप्रीतिशमिप्पदुम् पिऩ्बु क्षमैगॊळ्ळिल्, ‘‘सुहृदं सर्वभूतानां’’(गीता ५-२९) ऎऩ्गिऱबडि निसर्गसुहृत्ताऩ ईश्वरऩुडैय अप्रीति शमिक्कुमळवु मिवऩुक्करुन्तुदमायिरुक्कुम्।

४२तमाहोबिल-यतिः

इप्पडिप्पट्ट अप्रीतिशमिक्कुम्बडियैक् काट्टुगिऱार् अन्द भगवदप्रीतिशमिप्पदुम् पिऩ्बु क्षमैकॊळ्ळिलिति ।

‘‘प्रायश्चित्तं क्षमस्वेति
प्रार्थनैकैव केवलम्’’ +++(4)+++

ऎऩ्ऱु सॊल्लियिरुप्पदालॆऩ्ऱु करुत्तु।
इन्द भगवदप्रीति इवऩ् क्षमस्वेति प्रार्थऩै पण्णि अवऩ् क्षमिक्किऱबर्यन्दमुम् दुस्सहमायिरुक्कु मॆऩ्गिऱार् सुहृदमित्यादिना । अरुन्तुदमायिरुक्कुम् - दुस्सहमायिरुक्कुम्। अरुन्तुन्तु मर्मस्पृक् ऎऩ्ऱदिऱे। अप्रीतिरिति शेषः । सिल प्रपन्नर्गळुक्कु अप्पडिक् काणोमेयॆऩ्ऩवरुळिच् चॆय्गिऱार् इङ्ङऩिरादवऩुक्कु इत्यादिना ।

विश्वास-प्रस्तुतिः

इङ्ङऩ् इराद् अवऩुक्कु +++(शास्त्रे श्रद्-दधानस्यापि)+++
स्वामि-विषयत्तिल् प्रावण्यमुम्
कैङ्कर्य-रूपम् आऩ मोक्षत्तिल् रुचियुम्
शङ्किक्कव् अडुक्कुम्+++(=व्यवस्थातव्यम्??)+++।

नीलमेघः (सं)

अन्-एवम्-भूतस्य +++(शास्त्रे श्रद्-दधानस्यापि)+++
स्वामि-विषये प्रावण्यम्,
कैङ्कर्यरूपे मोक्षे रुचिश् च शङ्कितव्ये भवतः ।+++(5)+++

[[१३९]]

English

If the man has no such pain,
his devotion to the Master
and his desire for rendering service after mokṣa
have to be doubted.

Español

Si el hombre no tiene tal dolor,
su devoción al maestro y su deseo de prestar servicio después de mokṣa tengo que ser dudado.

मूलम्

इङ्ङऩिरादवऩुक्कु स्वामिविषयत्तिल् प्रावण्यमुम् कैङ्कर्यरूपमाऩ मोक्षत्तिल् रुचियुम् शङ्किक्कवडुक्कुम्।

४२तमाहोबिल-यतिः

इङ्ङऩिरादवऩुक्कु – भगवदप्रीति इप्पडि मर्मस्पृक्काग इरादवऩुक्कु। स्वामिविषयत्तिल् - स्वामियाऩ भगवद्विषय त्तिल्, प्रावण्यमुम् - तत्प्रीत्येक प्रयोजनत्वरूपप्रवणतैयुम् कैङ्कर्यरूपमाऩ मोक्षत्तिल् रुचियुम् शङ्किक्कवडुक्कुम् – तत्प्रीत्येकप्रयोजनकैङ्कर्यरूपमाऩ मोक्षत्तिले अभिरुचियुम् शङ्गिक्क वडुक्कुम्।
ऒरुवऩुक्कु भगवदप्रीति सह्यमाऩाल् अवऩुक्कु संसारमे सह्यम् आगुम् आगैयाल्
अवऩ् इडत्तिल् मोक्ष-रुचि इरुप्पदरिदु ऎऩ्ऱु तिरुवुळ्ळम्।+++(5)+++

रहस्य-त्रये ऽनुसन्धानम्

विश्वास-प्रस्तुतिः

इव्व् आज्ञातिलङ्घनम्
‘‘प्रहर्षयिष्यामि’’(आळवन्दार् स्तोत्रम् ४६) ऎऩ्ऱु उद्देश्यैय् आऩ भगवत्-प्रीतिक्कु
विरोधिय् आऩ बडियाले
इश् शास्त्रीय-नियमम्
रहस्य-त्रयत्तिल् विरोधि-निवृत्तियै अनुसन्धिक्कुम् इडङ्गळिले +++(→“न-मः”, “सर्वपापेभ्यो मोक्षयिष्यामि”)+++
अनुसन्धिक्कप् प्राप्तम्।

नीलमेघः (सं)

अस्याज्ञातिलङ्घनस्य
‘‘प्रहर्षयिष्यामि’’ इति उद्देश्याया भगवत्-प्रीतेर् विरोधित्वात्
अयं शास्त्रीय-नियमो
रहस्य-त्रये विरोधि-निवृत्त्य्-अनुसन्धान-प्रदेशेषु +++(→“न-मः”, “सर्वपापेभ्यो मोक्षयिष्यामि”)+++
अनुसन्धातुम् अर्हः

English

Since this violation of the Lord’s command is opposed to the Lord’s pleasure
which is our final goal as stated in the śloka :

“When shall I, Thy servant,
look upon Thee alone as my Master
and give Thee delight by rendering service ?”

the observance of the ordinances of the śāstras has to be understood
in those places in the three mysteries (mantras)
where the removal of obstacles is referred to.

Español

Dado que esta violación del mandato del Señor se opone al placer del Señor
Cuál es nuestro objetivo final
como se indica en el Śloka:

“¿Cuándo, tu sirviente
miraré te solo como mi maestro
Y te dará deleite al prestar servicio? "

La observancia de las ordenanzas de los Śāstras tiene que ser entendido
En esos lugares de los tres misterios (mantras)
donde se menciona la eliminación de obstáculos.

मूलम्

इव्वाज्ञातिलङ्घनम् ‘‘प्रहर्षयिष्यामि’’(आळवन्दार् स्तोत्रम् ४६) ऎऩ्ऱु उद्देश्यैयाऩ भगवत्प्रीतिक्कु विरोधियाऩबडियाले इश् शास्त्रीयनियमम् रहस्यत्रयत्तिल् विरोधिनिवृत्तियै अनुसन्धिक्कुमिडङ्गळिले अनुसन्धिक्कप् प्राप्तम्।

४२तमाहोबिल-यतिः

रहस्यत्रयत्तिल् शास्त्रीयनियमानुसन्धानम् पण्णवेण्डिय स्थलत्तैक् काट्टुगिऱार् इश्शास्त्रीय नियममित्यादिना । रहस्यत्रत्तिल् - मूऩ्ऱु रहस्यङ्गळिलुम्। विरोधिनिवृत्तियै अनुसन्धिक्कुमिडङ्गळिले इत्यादि । मूलमन्त्रत्तिल् मध्यमपदमाऩ नमश्शब्दत्तिलुम्, द्वयत्तिऩ् चरमपदमाऩ नमश्शब्दत्तिलुम्, चरमश्लोकत्तिल् ‘‘सर्वपापेभ्यो मोक्षयिष्यामि’’ ऎऩ्गिऱविडत्तिलुम् अनुसन्धिक्कवेण्डुमॆऩ्ऱबडि।

इन्द शास्त्रीयनियमम् स्वतः विरोधिनिवृत्तिरूपमल्लामैयाले विरोधिनिवृत्त्यनुसन्धानस्थलत्तिले अनुसन्धिक्कक्कूडुमोवॆऩ्ऱु शङ्कियामैक्काग इव् वाज्ञातिलङ्घनम् इत्यादि हेतूपन्यासः । उद्देश्यैयाऩ भगवत् प्रीतिक्कु - अपेक्षणीयैयाऩ भगवत्प्रीतिक्कु, विरोधियाऩबडियाले - विरोधित्वादित्यर्थः । तथा च अज्ञातिलङ्घनं उद्देश्यैयाऩ भगवत्प्रीतिक्कु विरोधियागैयाले शास्त्रीयनियमानुसरणम् इन्द विरोधियिऩ् निवृत्तिरूपमागैयाल् विरोधिनिवृत्त्यनुसन्धानस्थलङ्गळिलेये अनुसन्धेयमॆऩ्ऱु तात्पर्यम्।

शास्त्रीय-नियमानुवर्तन-फलम्

विश्वास-प्रस्तुतिः

इन्द नियमानुवर्तनम्
पूर्णोपायर् अल्लादव् अधिकारिगळुक्कु
उपाय-पूर्ति-विरोधियै शमिप्पित्तुक् कॊण्डु
भगवत् प्रसादनम् आय् इरुक्कुम्।

नीलमेघः (सं)

इदं नियमानुवर्तनं पूर्णोपाय-पुरुष-व्यतिरिक्तानाम् अधिकारिणम्
उपाय-पूर्ति-विरोधि-शमन-पूर्वं भगवत्-प्रसादनं भवति

English

In the case of those who have not completed their adoption of prapatti the upāya,
the observance of these ordinances will remove the hindrances or obstacles to the completion of prapatti
and win for them the grace of the Lord.

Español

En el caso de aquellos que no han completado su adopción de Prapatti the Upāya,
La observancia de estas ordenanzas eliminará los obstáculos u obstáculos para completar Prapatti
y ganar para ellos la gracia del Señor.

मूलम्

इन्द नियमानुवर्तनम् पूर्णोपायरल्लादवधिकारिकळुक्कु उपायपूर्तिविरोधियै शमिप्पित्तुक्कॊण्डु भगवत् प्रसादनमायिरुक्कुम्।

४२तमाहोबिल-यतिः

इन्द शास्त्रीयनियमानुवर्तनत्तिऱ्कुअधिकारिभेदत्ताले फलभेदत्तैक् काट्टुगिऱार् इन्द नियमानुवर्तनमित्यादिना ।

पूर्णोपायरल्लाद अधिकारिकळुक्कु - प्रपत्त्यनुष्ठानम्बिऱवाद अधिकारिकळुक्कु। उपायपूर्ति विरोधियै शमिप्पित्तुक् कॊण्डु - शास्त्रीयमाऩ वर्णाश्रमधर्मानुष्ठानत्ताले ‘‘धर्मेण पापम् अपनुदति’’ ऎऩ्गिऱ बडिये प्रपत्ति-रूपोपायत्तिऩ् विरोधियाऩ पाबत्तैप्पोक्कडित्तुक्कॊण्डु। भगवत्प्रसादनमायिरुक्कुम् - प्रपत्तिनिष्पादनद्वारा मोक्षहेतुभूतप्रसादजनकमायिरुक्कुमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

पूर्णोपायरुक्क् अतिलङ्घन-हेतुकाप्रीति पिऱवाद बडि पण्णिक् कॊण्डु
भगवत्-प्रीणनम् आय् इरुक्कुम्।

नीलमेघः (सं)

पूर्णोपायानाम् अतिलङ्घन-हेतुकाप्रीत्य्-उत्पत्ति-प्रतिबन्धकं सत्
भगवत्-प्रीणनं भवति

English

In the case of those whose adoption of the upāya is complete,
it will win the favour of the Lord
by removing the causes that might bring about His displeasure (in future).

Español

En el caso de aquellos cuya adopción del upāya está completa, Gana el favor del Señor eliminando las causas que podrían provocar su disgusto (en el futuro).

मूलम्

पूर्णोपायरुक्कतिलङ्घनहेतुकाप्रीति पिऱवादबडि पण्णिक् कॊण्डु भगवत्प्रीणनमायिरुक्कुम्।

४२तमाहोबिल-यतिः

उपायपूर्ति युडैयार्क्कु अनिष्टमुण्डागामैक्कुम् इष्टप्राप्तिकळुक्कुम् हेतुवायिरुक्कुमॆऩ्गिऱार् पूर्णोपायरुक्कु इत्यादिना ।

आज्ञातानुज्ञात-काम्य-विभागः

विश्वास-प्रस्तुतिः

आज्ञानुज्ञा-विभागेन
द्विधा शास्त्रीय-पद्धतिः ।
निग्रहानुदयायाद्या
परा तत्-तत्-फलाप्तये ॥ +++(4)+++

विषयः

कैङ्कर्यम्, शास्त्रम्

नीलमेघः (सं)

आज्ञानुज्ञा-विभागेन
द्विधा शास्त्रीय-पद्धतिः ।
निग्रहानुदयायाद्या
परा तत्-तत्-फलाप्तये

English

The paths indicated in the śāstras deal with acts or rites of two kinds: obligatory and permissive.
The former have to be done for avoiding the Lord’s punishment
and the latter for obtaining the respective benefits.

Español

Los caminos indicados en los Śāstras tratan con actos o ritos de dos tipos: obligatorios y permisivos.
Se debe hacer el primero para evitar el castigo del Señor
y este último para obtener los beneficios respectivos.

मूलम्

आज्ञानुज्ञाविभागेन द्विधा शास्त्रीयपद्धतिः । निग्रहानुदयायाद्या परा तत्तत्फलाप्तये ॥

४२तमाहोबिल-यतिः

इऩि कारिकैगळाले शास्त्रविहितकर्मङ्गळै विभज्य निरूपिक्किऱार् आज्ञानुज्ञाविभागेनेत्यादि । शास्त्रीयपद्धतिः – शास्त्रविहितमाऩ मार्गम्। अदावदु कर्मऎऩ्ऱबडि। आज्ञात्वानुज्ञात्वरूपविभाजकधर्मत्ताले इरण्डु वगैप्पट्टदु। अदिल्, आद्या – मुदलावदाऩ आज्ञापद्धतिः, निग्रहानुदयाय – भगवन्निग्रहमुण्डागामैक्काग विहितैयॆऩ्ऱबडि। परा – अनुज्ञारूपा काम्यपद्धतिः, तत्तत्फलाप्तये – तत्तत्फलप्राप्तियिऩ् पॊरुट्टु विहिदैयॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

अनुज्ञया प्रवृत्तेऽपि
क्रम-कोपादि+++(←देश-काल-द्रव्यादि-कोप)+++-संभवे
आज्ञातिक्रम-दोषस् स्यान्
नियमो ऽतो दुर्-अत्ययः ॥ +++(4)+++

विषयः

कैङ्कर्यम्, शास्त्रम्

नीलमेघः (सं)

अनुज्ञया प्रवृत्तेऽपि
क्रम-कोपादि+++(←देश-काल-द्रव्यादि-कोप)+++-संभवे
आज्ञातिक्रम-दोषस् स्यान्
नियमो ऽतो दुर्-अत्ययः ॥ +++(4)+++

English

Even when a permissible act is performed,
if there is violation of the prescribed method,
it becomes an offence or violation of the command.
Therefore transgression of the rule prescribed in the śastra
is nowhere countenanced.

Español

Incluso cuando se realiza un acto permitido,
Si hay violación del método prescrito,
Se convierte en un delito o violación del comando.
Por lo tanto, la transgresión de la regla prescrita en el Śastra
no está en ninguna parte contaminada.

मूलम्

अनुज्ञया प्रवृत्तेऽपि क्रमकोपादिसंभवे । आज्ञातिक्रमदोषस्स्यान्नियमोऽतो दुरत्ययः ॥

४२तमाहोबिल-यतिः

अनुज्ञया प्रवृत्तेऽपि – अनुज्ञैयाले आरम्बिक्कप्पट्ट कर्मत्तिलुम्, क्रमकोपः – क्रमविपर्यासः,

‘‘द्यति हृदयस्याग्रे ऽवद्यति,
अथ जिह्वायाः, अथ वक्षसः’’

इत्यादि विहित-क्रमत्तिऱ्कु पौर्वापर्यत्तिऩुडैय माऱुदल् ऎऩ्ऱबडि। आदिपदत्ताल् देशकालकर्तृ द्रव्यादिविपर्यासत्तिऱ्कु ग्रहणम्। आज्ञातिक्रमदोषस्स्यात् – आज्ञाकर्मत्तिऩुडैय अतिक्रमत्तिल् - अकरणत्तिल् यो देाषः - यादृशो भगवन्निग्रहस्तादृशो भगवन्निग्रहस्स्यात् । अतः – आगैयिऩाले, नियमः – शास्त्रोक्तक्रमादि नियममाऩदु, दुरत्ययः – दुरतिक्रममॆऩ्ऱबडि। इदऩाल् अनुज्ञाकैङ्कर्यत्तिलुम् शास्त्रानुसरणम् वेण्डुमॆऩ्ऱु ज्ञापिक्कप्पट्टदु।

विश्वास-प्रस्तुतिः

प्रत्यवाय-परीहारे
फलान्तर-समन्विते
तत्र संवलितं प्राहुर्
अधिकारं विचक्षणाः ॥

नीलमेघः (सं)

प्रत्यवाय-परीहारे
फलान्तर-समन्विते
तत्र संवलितं प्राहुर्
अधिकारं विचक्षणाः ॥

विश्वास-टिप्पनी

जातेष्टिर् उदाहरणम्।

English

When the same rite is prescribed
both for avoiding a transgression
and for obtaining a benefit -
in that rite, there is a mingling of competency (adhikāra) according to scholars.

Español

Cuando se prescribe el mismo rito
ambos para evitar una transgresión
y para obtener un beneficio - En ese rito, hay una mezcla de competencia (adhikāra) según los estudiosos.

मूलम्

प्रत्यवायपरीहारे फलान्तरसमन्विते । तत्र संवलितं प्राहुरधिकारं विचक्षणाः ॥

४२तमाहोबिल-यतिः

इप्पडियागिल् अकरणे प्रत्यवायकरम् आयुम्
करणे पुत्रगतपूतत्वफलकमायुम् इरुक्किऱ
‘‘वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते’’
ऎऩ्ऱु सॊल्लप्पट्ट जातेष्ट्य्-आदि-कर्मङ्गळै +++(5)+++
आज्ञैय् ऎऩ्गिऱदो अनुज्ञैयॆऩ्गिऱदोवॆऩ्ऩव्
अरुळिच्चॆय्गिऱार् प्रत्यवायपरीहार इत्यादिना ।
ऎन्द कर्मत्तिऱ्कु प्रत्यवायपरिहारमाऩदु उत्पत्तिवाक्यत्तिल् फलान्तरत्तोडु कूडिऩदागवे फलत्वेन बोधिक्कप्पडुगिऱदो; न तु फलान्तरमऩ्ऱिक्के प्रत्यवायपरिहार मात्रम्। अन्द कर्मत्तिल् समर्थर्गळाऩ मीमांसकर्गळ् संवलितमधिकारमाहुः – प्रत्येकं आज्ञाकर्मत्तिल् पोल् शुचिविहितकालजीवित्वमात्रत्तैयो अनुज्ञाकैङ्कर्यत्तिल् पोल् केवलफलकामत्वमात्रत्तैयो अधिकारमागच् चॊल्लविल्लैयॆऩ्ऱबडि। इदऩाल् इप्पडि संवलिताधिकारमागैयाल् जातेष्ट्यादिगळुक्कु आज्ञानुज्ञोभयात्मकत्वमुम् सकृत् प्रयोगत्ताले प्रत्यवायपरिहारमुम् तत्तत्फलमुम् सिद्धिक्कुमॆऩ्ऱु ज्ञापिक्कप्पडुगिऱदु।

विश्वास-प्रस्तुतिः

नित्य-काम्य-स्वरूपैक्ये
विनियोग-पृथक्त्वतः ।
फलार्थं क्रियमाणेऽपि
नित्यं भवति तन्त्रतः ॥ +++(5)+++

विषयः

नित्य-कर्म, काम्य-कर्म

नीलमेघः (सं)

नित्य-काम्य-स्वरूपैक्ये
विनियोग-पृथक्त्वतः ।
फलार्थं क्रियमाणेऽपि
नित्यं भवति तन्त्रतः ॥ +++(5)+++

विश्वास-टिप्पनी

स्वर्गार्थाग्निहोत्रेण नित्याग्निहोत्रम् अपि कृतम् भवति, प्रत्यवायो वारितो भवति।

English

When the same karma or rite is prescribed as nitya (obligatory) and also kamya (for the sake of a benefit),
the act or rite performed for the specific benefit
will serve (also) as the performance of the nitya (by that single performance).

Español

Cuando se prescribe el mismo karma
como uno rito nitya (obligatorio) y también kamya (en aras de un beneficio),
el acto o el rito realizado para el beneficio específico
servirá (también) como el rendimiento de la NITYA (por esa actuación única).

मूलम्

नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः । फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः ॥

४२तमाहोबिल-यतिः

ऒरुवऩ् ‘‘यावज्-जीवम् अग्निहोत्रं जुहोति’’
ऎऩ्ऱु विहितम् आऩ नित्याग्नि-होत्रत्तै
फल-कामऩैय् अऩ्ऱिक्के अनुष्ठिक्किऱाऩ्।
मऱ्ऱॊरुवऩ् “अग्निहोत्रं जुहुयात् स्वर्गकामः”
ऎऩ्ऱु स्वर्गसाधनतया विहितमाऩ काम्याग्निहोत्रत्तै अनुष्ठिक्किऱाऩ्,
अङ्गु अव्ववऩुडैय नित्याग्निहोत्रानुष्ठानत्तिलेयो,
काम्याग्निहोत्रानुष्ठानत्तिलेयो कथं कर्तव्यमॆऩ्गिऱ संशयमिल्लै,
ऎवऩ् नित्याग्निहोत्रत्तै अनुष्ठित्तुक्कॊण्डुवन्दु मध्यत्तिल् स्वर्गकामऩैयिऩाले काम्याग्निहोत्रत्तै अनुष्ठिक्कत् तुडङ्गुगिऱाऩो,
अवऩ् ऒरु दिनत्तिलेये नित्याग्निहोत्रत्तै मुदलिल् सॆय्दु पिऱगु काम्याग्निहोत्रत्तै पृथक्कागच् चॆय्यवेण्डुमोवॆऩ्गिऱ शङ्गैयिल् विशेषम् काट्टुगिऱार् नित्यकाम्यस्वरूपैक्य इत्यादि । नित्यकर्मणः काम्यकर्मणश्च अनुष्ठेयमाऩ स्वरूपम् ऒऩ्ऱायिरुन्ददेयागिल्, विनियोगपृथक्त्वत इति । श्रुतियिल् आश्रमार्थमायुम् स्वर्गार्थमायुम् तऩित्तऩियाग विनियुक्तमायिरुप्पदालॆऩ्ऱबडि। फलार्थम् - स्वर्गादिफलसिद्ध्यर्थम्। क्रियमाणेऽपि – सङ्कल्पपूर्वमाग काम्याग्निहोत्रे क्रियमाणेऽपि, नित्यं – नित्याग्निहोत्रमुम्, तन्त्रतो भवति – सकृदनुष्ठानत्तिऩालेये सिद्धित्तुविडुमॆऩ्ऱबडि।

सकृत्-क्रियमाणं अनेकोपकारकं हि तन्त्रम् ।+++(5)+++

श्रुतिविहितकालजीवियाऩ अधिकारिक्कु विहितकालत्तिल् कर्माकरणमे प्रत्यवायापादकमागैयाल् काम्यमाऩ अन्द कर्मत्तैच् चॆय्दालुम् नित्यकर्मत्तिऱ्कु अकरणमिल्लामैयाल् प्रत्यवायम् वारादु। आगैयाल् काम्यान् नित्यसिद्धिः । नित्यत्तैयनुष्ठित्तालुम् स्वर्गकामनावाऩाऩ अधिकारियिऩाले अनुष्ठिक्कप्पट्ट कर्ममे फलसाधनमागै याल् फलार्थसङ्कल्पमिल्लाद नित्याधिकारियाले कृतं अनधिकारिणा कृतमागैयाल् अकृतप्रायमागैयाले नित्यात्फलसिद्धि वारादॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः (सं॰प॰)

अनुज्ञा-मात्र-सिद्धेषु
कैङ्कर्येषु विचक्षणैः ।
अ-कृतौ तत्-फलालाभो
न तु दोष इतीरितम् ॥३८-अ-उ ॥

नीलमेघः (सं)

अनुज्ञा-मात्र-सिद्धेषु
कैङ्कर्येषु विचक्षणैः ।
अ-कृतौ तत्-फलालाभो
न तु दोष इतीरितम् ॥३८-अ-उ ॥

English

In rites (karmas or services) prescribed for the attainment of certain benefits,
the benefit will not be obtained when the service is not performed,
but there is no transgression.
Such is the opinion of competent scholars.

Español

En ritos (karmas o servicios) prescritos para el logro de ciertos beneficios,
El beneficio no se obtendrá cuando no se realice el servicio,
Pero no hay transgresión.
Tal es la opinión de los académicos competentes.

मूलम् (सं॰प॰)

अनुज्ञामात्रसिद्धेषु कैङ्कर्येषु विचक्षणैः । अकृतौ तत्फलालाभो न तु दोष इतीरितम् ॥३८-अ-उ ॥

४२तमाहोबिल-यतिः

अनुज्ञाकैङ्कर्यङ्गळिल् विशेषमरुळिच्चॆय्गिऱार् अनुज्ञामात्रसिद्धेषु इत्यादि । मात्रशब्दत्ताले अनुज्ञैयालुम् पुत्रजननत्तालुम् सिद्धमाऩ जातेष्ट्यादि व्यावृत्तिः । कैङ्कर्येषु – केवलानुज्ञाकैङ्गर्यङ्गळिल्, विचक्षणैः - सारासारविवेक चतुरैः । अकृतौ – अकरणे, तत्फलालाभः – अन्द कर्मत्तिऱ्काग विहितफलम् वारादु। न तु दोष इतीरितं – अदुवेयॊऴिय प्रत्यवायमिल्लै ऎऩ्ऱु सॊल्लप्पट्टदु।

उपसंहारः

विश्वास-प्रस्तुतिः (त॰प॰)

निऩ्ऱनम्+++(=स्थिताः)+++ अन्ब्-उडै–वानोर् निलैयिन्, +++(यतः -)+++ इलम् अळन्दान्
“नऩ्ऱ् इदु, तीयद्+++(=हेयम्)+++ इद्” ऎऩ्ऱु नडत्तिय नान्+++(ल्)+++-मऱैयाल्+++(=छन्दसा)+++।
इऩ्ऱु नमक्क् इरव्+++(=तिमिरम्)+++ आदलिल् +++(संसारे)+++ इम्+++(→शास्त्र)+++-मतियिन्+++(=चन्द्रः पक्षे)+++ निलवे+++(=ज्योत्स्नैव)+++
+++(→ ईषत्-स्पष्टी-कर्त्री, न मुक्त"दिन"वत् पूर्णस्पष्टतया)+++
अऩ्ऱिय् अडिक्क्-अडिय्-आर्+++(=घन)+++-इरुळ् +तीर्क्कव् अडिय्+++(=मूलम्)+++ उळदे? (24 )+++(5)+++

४२तमाहोबिल-यतिः

[[१४०]] ( अधिकारार्थसंग्राहिका गाथा)

स्थिताः स्मः प्रेमवतां दिवि-षदां स्थितौ भुवं क्रान्तवता
“साध्व् एतद्, अ-साध्वेतद्” इति (वेदयितुं ) प्रवर्तितया चतुर् वेद्या ।
अद्यास्माकं हि रात्रिः, तत् अस्य चन्द्रस्य ज्योत्स्नाम् अन्तरा
उपर्य्-उपरि-वर्धमानान्धकार-निवर्तने उपायो ऽस्ति किम् ॥

English

By following the four Vedas (and the Smṛtis and other śāstras)
in which the Supreme Being who measured the three worlds with His feet has ordained what is right and what is wrong,
we have attained the state of service similar to that of the eternal sūris
who are full of the love (of God).
To us who live in the dark night (of saṁsāra),
there is no other light than that of this moon (viz. the śāstras)+++(5)+++
to dispel the darkness that grows denser and denser at every step.

Español

Siguiendo los cuatro Vedas (y los Smṛtis y otros śāstras)
en el que el ser supremo que midió los tres mundos con los pies ha ordenado lo que está bien y lo que está mal,
Hemos alcanzado el estado de servicio similar al de Eternal Sūris
que están llenos del amor (de Dios).
A nosotros que vivimos en la noche oscura (de Saṁsāra),
No hay otra luz que la de esta luna (a saber, los śāstras)
disipar la oscuridad que se vuelve más densa y más densa en cada paso.

मूलम् (त॰प॰)

निऩ्ऱनमन्बुडैवानोर् निलैयिनिलमळन्दान्
नऩ्ऱिदु तीयदिदॆऩ्ऱु नडत्तिय नान्मऱैयाल्
इऩ्ऱु नमक्किरवादलि लिम्मदि यिन्निलवे
अऩ्ऱि यडिक्कडि यारिरुडीर्क्क वडियुळदे. (24 )

४२तमाहोबिल-यतिः

इन्द बद्धदशैयिल् नाम् सॆय्युम् कैङ्गर्यत्तिऱ्कु शास्त्रम् प्रमाणमे तविर वेऱु वऴियिल्लैयॆऩ्ऱु पाट्टालेयरुळिच्चॆय्गिऱार् निऩ्ऱऩमित्यादि । निलमळन् दाऩ् - त्रिविक्रमावतारम् पण्णि भूमियैयळन्द भगवाऩ्। नऩ्ऱिदु - इदु नऩ्ऱु, नल्लदु, इदैच् चॆय्यवेऩ्डुम्, इदु तीयदु - इदु कॆट्टदु। इदैच् चॆय्यक् कूडादु ऎऩ्ऱु, नडत्तिय - धर्मव्यवस्थापकमाग प्रवर्तिप्पित्त। नाऩ् मऱैयाल् - नालु वेदङ्गळाले, नालु वेदङ्गळालुण्डाऩ ज्ञानत्ताले ऎऩ्ऱबडि। अऩ्बुडै - भगवदभिमतसाक्षात्कारत्ताले निरतिशयप्रीतिमाऩ्गळाऩ, वाऩोर् - परमव्योमत्तिलिरुक् कुम् नित्यमुक्तर्गळुडैय, निलैयिल् - स्थितियिल्, प्रीतिप्रेरितमाय् स्वयं प्रयोजनमुमाऩ कैङ्गर्यत्तिल्, निऩ्ऱऩम् - निऱ्कप्पॆऱ्ऱोम्। इप्पडि शास्त्रजन्यज्ञानमे वेण्डुमो? वेऱु उबायमिल्लैयोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इऩ्ऱु इति । इऩ्ऱु - इन्द देहत्तोडिरुक्कुम् कालत्तिल्, नमक्कु - कर्मवश्यराय्प्पोन्द नमक्कु, इरवादलिल् - रात्रियागैयाले, ज्ञानविकासमऩ्ऱिक्के अज्ञानान्धाकारबहुळदशैयागैयाले ऎऩ्ऱबडि। इम्मदियिऩ्निलवे - इन्द शास्त्रमागिऱ चन्द्रऩुडैय इन्द ज्ञानमागिऱ चन्द्रिकै, अऩ्ऱि - ऒऴिय। शास्त्रजन्यज्ञानमॊऴिय ऎऩ्ऱबडि। अडिक्कडि - पदेपदे । आर् - अभिवृद्धमागानिऱ्किऱ, इरुळ् – अज्ञानमागिऱ इरुट्टै, तीर्क्क - पोक्कडिक्क, अडियुळदे - निदानमुण्डो? हेदुवेयिल्लैयॆऩ्ऱबडि।

देवाज्ञा-स्रोतांसि

विश्वास-प्रस्तुतिः (सं॰प॰)

श्रुति-स्मृत्य्-आचारैस्, स्व-मति-गतिभिश् शुद्ध-मनसां,
सु-सङ्कल्पैर् धर्म्यैः, कुल-चरण+++(→सूत्रम्)+++-देशादि-समयैः ।
नियोगैर् योग्यानां, नियमयितुर् आदेर् अभिमतं
निमित्त-स्वप्नाद्यैर् अपि निपुणम् अन्विच्छति बुधः ॥ ३९ ॥+++(5)+++

नीलमेघः (सं)

श्रुति-स्मृत्य्-आचारैस्, स्व-मति-गतिभिश् शुद्ध-मनसां,
सु-सङ्कल्पैर् धर्म्यैः, कुल-चरण+++(→सूत्रम्)+++-देशादि-समयैः ।
नियोगैर् योग्यानां, नियमयितुर् आदेर् अभिमतं
निमित्त-स्वप्नाद्यैर् अपि निपुणम् अन्विच्छति बुधः ॥ ३९ ॥+++(5)+++

विषयः

कैङ्कर्यम्

English

The wise man learns what is in accordance with the will of the Ruler
who is the originator of the Universe [may mean also ’the Primaeval Ruler’] ;
from the śrutis ;
from the Smṛtis ;
and from the traditional practice of elders ;
from the promptings of his own reason in the case of the man with a pure heart;
from good resolutions not departing from dharma;
and also the traditional practice of the family, of the charana
[ the acharas which pertain to the respective veda to which the man belongs.]
and of the country.
Sometimes he tries to understand the Lord’s will
from the commands of those who are competent to direct him
and also from omens, signs, dreams and the like.

Español

El hombre sabio aprende lo que está de acuerdo con la voluntad del gobernante
quien es el creador del universo [puede significar también ’el gobernante primaeval’]; del Śrutis;
de los smṛtis;
y de la práctica tradicional de los ancianos;
por los indicaciones de su propia razón en el caso del hombre con un corazón puro;
de buenas resoluciones que no se van del Dharma;
y también la práctica tradicional de la familia, de Charana [Los acharas que pertenecen al respectivo Veda al que pertenece el hombre.]
y del país.
A veces trata de entender la voluntad del Señor
de los comandos de aquellos que son competentes para dirigirlo
y también de presagios, signos, sueños y similares.

मूलम् (सं॰प॰)

श्रुतिस्मृत्याचारैस्स्वमतिगतिभिश्शुद्धमनसां
सुसङ्कल्पैर्धर्म्यैः कुलचरणदेशादिसमयैः ।
नियोगैर्योग्यानां नियमयितुरादेरभिमतं
निमित्तस्वप्नाद्यैरपि निपुणमन्विच्छति बुधः ॥ ३९ ॥

४२तमाहोबिल-यतिः

पाट्टिल् नाऩ्मऱैयाल् ऎऩ्ऱदु
वेदाविरुद्धम् आऩ स्मृत्य्-आचारादिगळुक्कुम् उपलक्षणम् आगैयाले
अवैगळालुम् भगवद्-अभिप्रायत्तै अऱिन्दु
कैङ्गर्यम् बण्णलाम् ऎऩ्गिऱार्
श्रुतिस्मृत्याचारैरिति ।
बुधः - पण्डितऩ् आऩ प्रपन्नऩ्। श्रुतिस्मृत्याचारैरिति ।

“अग्निहोत्रं जुहोति” इत्यादि श्रुतियिऩाले
अग्निहोत्रम्, नियमयितुः – नियन्ताव् आऩ
आदेः – सर्वकारणभूतऩाऩ भगवाऩुक्कु,
अभिमतं – अभिमतमॆऩ्ऱु, निपुणं - नऩ्ऱाग, अन्विच्छति - अऱिन्दु कॊळ्गिऱाऩ्।
इप् पडिये मेलुम् अन्वयम् कण्डुगॊळ्ळवुम्।

ऎङ्गु अष्टकाश्राद्धरूप-कैङ्कर्यत्तिल्
श्रुति-प्रमाणम् इल्लैयो
अङ्गु श्रुत्य्-अविरुद्धम् आऩ स्मृतियिऩाले
इन्द अष्टकाश्राद्धादिकैङ्कर्यम् आदेरभिमतमॆऩ्ऱु अन्विच्छति ।
ऎङ्गु होळाकत्तिल् अदावदु वसन्तोत्सवत्तिल् श्रुति-स्मृत्य्-उभयमुम् इल्लैयो
अङ्गु उभयाविरुद्धमाऩ आचारत्तिऩाल् आदेरभिमतमन्विच्छति । +++(5)+++

ऎङ्गु ‘‘व्रीहिभिर्वा यवैर्वा जुहुयात्’’ ऎऩ्ऱु विकल्पितमो
अङ्गु ‘‘आत्मनस्तुष्टिरेव च’’ ऎऩ्गिऱबडि तऩ् तुष्टिक्कु विषयमाऩ अन्यतरत्तिल्,
स्वमतिगतिभिः - तऩ् बुद्धिप्रवृत्तिकळाले, आदेरभिमतमन्विच्छति ।+++(4)+++

ऎङ्गु इदु शास्त्रीयमो अशास्त्रीयमोव्
ऎऩ्ऱु संशयं वरु किऱदो अन्द विषयत्तिल्

‘‘सतां हि सन्देहपदेषु वस्तुषु
प्रमाणम् अन्तः-करण-प्रवृत्तयः’’ +++(5)+++

ऎऩ्गिऱ बडि धर्म्यम् आऩ सत्तुक्कळ्-उडैय
“इदैच् चॆय्यलाम्” ऎऩ्गिऱ समीचीन-सङ्कल्पङ्गळाले आदेर् अभिमतम् अन्विच्छति

अथवा शुद्धमनस्कर्गळाऩ अऩेक-महर्षिगळाले
कलि-युगत्तिऩ् आदियिल् समुदायम् आगच् चेर्न्दु
कलियिल् - अश्वालम्भम्, गवालम्भम्, देवरेण सुतोत्पत्ति पोऩ्ऱ सिलवऱ्ऱै निषेधित्तदऱ्कु हेदुक्कळाऩ
अत्यन्तधर्मङ्गळाऩ अवर्गळुडैय निषेध सङ्कल्पङ्गळाले कलिनिषिद्धङ्गळाऩ इवैगळैच् चॆय्यक्कूडादु ऎऩ्गिऱ आदेरभिमतमन्विच्छति ऎऩ्ऩवुमाम्।+++(5)+++

इव्व् अळवाल्
‘‘वेदोऽखिलो धर्ममूलम्’’
“तद्विदाञ्च स्मृतिशीले”
‘‘आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च’’
इत्यादिगळाऩ भगवद्-अभिमतिप्रमाणङ्गळ् काट्टप्पट्टदु।

कुलचरणदेशादिसमयैः – समयः – सङ्केतः ।

धर्म्यैः ऎऩ्बदै इङ्गुम् कूट्टुवदु।

धर्माविरुद्धङ्गळाऩ स्ववंश-सङ्केतः;
अदावदु पुरश्-चूडत्वादिगळ्,
चरण-समयः – यजुर्वेदिगळ् श्रावण-पौर्णमियिलेये उपाकर्म सॆय्यवेण्डुम्;
ऋग्वेदिगळ् श्रावणमासश्रवणत्तिलेये उपाकर्म सॆय्यवेण्डुम्;
सामवेदिगळ् प्रोष्ठपदहस्तनक्षत्रत्तिलेये उपाकर्म सॆय्यवेण्डुम् ऎऩ्गिऱ स्मृतिमूलमाऩ सङ्केतम्।

देशसमयः – नर्मदोत्तरवासिकळ् सिह्ममासत्तिलेये उपाकर्म सॆय्यवेण्डुम्। नर्मदा-दक्षिण-वासिकळ् कटकत्तिलेयो सिंहत्तिलेयो श्रावणत्तिलेये उपाकर्म सॆय्यवेण्डुम् ऎऩ्गिऱ सङ्केतम्।
आदिशब्दत्ताले युगधर्मग्रहणम्।
इवैगळालेये आदेरभिमतमन्विच्छति ।

योग्यानां - महाऩ्गळुडैय,
नियोगैः - नी इन्दक् कार्यत्तैच् चॆय्यक्कडवऩ्;
इत्यादिगळाऩ नियोगङ्गळालुम् आदेरभिमतन्विच्छति ।

निमित्तस्वप्नाद्यैः – निमित्तं – शकुनपरीक्षा,
स्वप्नं – स्वप्नदर्शनम्, आदिपदत्ताले उपश्रुति, भगवत्-सन्निधियिल् पुष्पं वैत्तुप् पार्त्तल् मुदलाऩदुगळुक्कु सङ्ग्रहः ।
उपश्रुतियावदु - नाम् ऒरु कारियत्तैच् चॆय्य
निऩैक्कुम् बोदु
अन्यऩ् आऩ ऒरुवऩ्

नी इन्दक् कारियत्तैच् चॆय्,
इदु स-फलम् आगुम्

ऎऩ्ऱु अन्यऩोडु सॊल्वदैक् केट्पदु।+++(5)+++
इवैगळालेये आदेर् अभिमतम् अन्विच्छति ।

इवैगळिल् पूर्वपूर्वाभावे उत्तरोत्तरङ्गळ् प्रमाणङ्गळ्।+++(5)+++
इवैगळिल् श्रुतियाले साक्षाद् भगवद्-अभिमतत्व-ज्ञानम्,
इतरङ्गळाले अन्ततः श्रुत्य्-अनुमान-द्वारा अभिमतत्व-ज्ञानम् ऎऩ्ऱु तिरुवुळ्ळम्।+++(5)+++

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्-रहस्य-त्रय-सारे
शास्त्रीय-नियमनाधिकारः सप्त-दशः ॥
श्रीमते निगमान्त-महादेशिकाय नमः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
शास्त्रीयनियमनाधिकारः सप्तदशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

४२तमाहोबिल-यतिः

॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
शास्त्रीयनियमनाधिकारः सप्तदशः॥