१६ पुरुषार्थ-काष्ठाधिकारः

प्रवेशः

English

(16) THE CHAPTER ON THE FARTHEST EXTENT OF OUR ULTIMATE OBJECT IN LIFE. page219

Español

(16) El capítulo sobre la extensión más lejana de nuestro objeto final en la vida. Página219

विश्वास-प्रस्तुतिः (सं॰प॰)

स्व-तन्त्र-स्वामित्वात् स्व-बहु-मति-पात्रेषु नियतं
श्रियः कान्तो देवस् स खलु विनियुङ्क्ते चिद्-अचितौ ।
यथा लोक+आम्नायं+++(=वेदं)+++, यति-पति-मुखैर् आहित-धियां
ततो नः कैङ्कर्यं तद्-अभिमत-पर्यन्तम् अभवत् ॥ ३६ ॥ +++(4)+++

विषयः

भागवत-सेवा, भागवत-भाग्यम्, भागवतः

नीलमेघः (सं)

स्व-तन्त्र-स्वामित्वात् स्व-बहु-मति-पात्रेषु नियतं
श्रियः कान्तो देवस् स खलु विनियुङ्क्ते चिद्-अचितौ ।
यथा लोक+आम्नायं+++(=वेदं)+++, यति-पति-मुखैर् आहित-धियां
ततो नः कैङ्कर्यं तद्-अभिमत-पर्यन्तम् अभवत् ॥ ३६ ॥ +++(4)+++

English

In the world of everyday life (a king sometimes uses his dependents and ornaments to serve the purposes of those who are dear to him like his sons, wives etc.)
and in the Vedas, it is declared that all the gods make their offerings to the devotee.
Even so, the Lord of Lakṣmī uses sentient beings and non-sentient things to serve for ever
the purposes of those who have won His regard,
because He is independent and is their Master.
So, for us whose minds have been disciplined by the teaching of such as the prince of sannayasins (viz. Śrī Rāmānuja),
the service of the Lord extends
as far as the service of those who are dear to Him (Bhāgavatas).

Español

En el mundo de la vida cotidiana (un rey a veces usa a sus dependientes y adornos para servir a los propósitos de aquellos que son queridos para él como sus hijos, esposas, etc.)
Y en los Vedas, se declara que todos los dioses hacen sus ofrendas al devoto.
Aun así, el Señor de Lakṣmī usa seres sensibles y cosas no sintientes para servir para siempre
los propósitos de aquellos que han ganado su respeto,
Porque él es independiente y es su maestro.

Entonces, para nosotros cuyas mentes han sido disciplinadas por la enseñanza de tales como el Príncipe de Sannayasins (a saber, Śrī Rāmānuja),
El servicio del Señor se extiende
En cuanto al servicio de aquellos que son queridos para él (Bhāgavatas).

मूलम् (सं॰प॰)

स्वतन्त्रस्वामित्वात् स्वबहुमतिपात्रेषु नियतं
श्रियः कान्तो देवस्स खलु विनियुङ्क्ते चिदचितौ ।
यथा लोकाम्नायं यतिपतिमुखैराहितधियां
ततो नः कैङ्कर्यं तदभिमतपर्यन्तमभवत् ॥ ३६ ॥

४२तमाहोबिल-यतिः

॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
पुरुषार्थकाष्ठाधिकारः ॥

कीऴधिकारत्तिल् करणत्रयत्तालुम् कर्तव्यङ्गळिल् प्रधानम्
भगवत्कैङ्कर्यत्तिल् ऎल्लै निलमाय् शास्त्रानुज्ञातमाऩ आचार्यादिभागवतकैङ्कर्यम् ऎऩ्ऱ् अरुळिच्चॆय्दार्।
इव्वधिकारत्तिल् अदिऩ् प्राधान्यत्तैयुम्,
पुरुषार्थमाऩ भगवत्-कैङ्कर्य-काष्ठात्वत्तैयुम्,
अदऱ्कु शास्त्रानुज्ञातत्वत्तैयुम्
निरूपिक्कप् पोगिऱवर् आय्
अधिकारार्थत्तै श्लोकत्ताले सङ्ग्रहिक्किऱार् स्वतन्त्रस्वामित्वादिति ।

श्रियः कान्तः - लक्ष्मिक्कु अत्यन्तप्रियतमऩाय्, ‘‘तद्-इङ्गित-पराधीनो विधत्तेऽखिलं’’ ऎऩ्ऱु सॊल्लुम् बडि
अवळोडु ऐक-रस्यवाऩ् आय् ऎऩ्ऱ बडि।
देवः – जगत्सृष्ट्यादिक्रीडाप्रवृत्तऩाऩ।
स खलु – ‘‘आनीतवातं स्वधया तदेकं’’ ऎऩ्ऱु कारणवाक्यप्रसिद्धऩाऩ भगवाऩ्।
स्वतन्त्रस्वामित्वात् – स्वतन्त्रत्वात्, स्वामित्वाच्चेत्यर्थः । स्वतन्त्रऩागैयाले विनियोगिप्पदऱ्कु शक्तऩॆऩ्ऱुम्, स्वामियागैयाले प्राप्तऩॆऩ्ऱुम् तिरुवुळ्ळम्।
स्वबहुमति-पात्रेषु – ‘‘स च मम प्रियः’’ ‘‘ज्ञानीत्वात्मेव मे मतं’’ ‘‘स महात्मा सुदुर्लभः’’ इत्यादिगळिऱ् सॊल्लुगिऱबडिये भगवाऩुक्के बहुमत्यर्हर्गळाऩ भागवतविषयङ्गळिले।
चिदचितौ – चेतनाचेतनङ्गळै।
नियतं विनियुङ्क्ते – यावदात्मनियतम् विनियोगिक्किऱाऩ्।

‘‘वरद सकलम् एतत् संश्रितार्थं चकर्थ’’

ऎऩ्गिऱ पडि
चेतनाचेतनङ्गळ् ऎल्लाव् अऱ्ऱैयुम्
भागवतर्गळुक्कु शेषङ्गळ् आगवुम्,
शेषत्वानुगुण-कैङ्कर्य-कारिगळ् आगवुम्,
नियमिक्किऱाऩ् ऎऩ्ऱबडि।
मच्-छेष-भूतं सर्वं मदीय-शेषभूतं स्यात्,

मत्-कैङ्कर्य-कारि सर्वं मदीय-कैङ्कर्य-कारि च स्यात्

ऎऩ्ऱु सङ्गल्बित्तु विनियोगिक्किऱाऩ् ऎऩ्ऱु तात्पर्यम्।

इदऩाल् इप्पडि भगवाऩे तऩक्कु शेषम् आऩ सर्वत्तैयुम्
भागवत-शेषमाग विनियोगिक्कैयाल्
अवऩुक्कु अत्यन्तम् इष्टम् आऩ भागवत-शेषत्वम् भगवद्-अनन्यार्ह-शेषत्वत्तिऱ्कु विरुद्धम् आगादु
ऎऩ्ऩुमिडम् सूचितम्।

यथा लोकाम्नायं – यथा लोकं यथाम्नायञ्च।
यथा लोगत्तिल् राजाक्कळ्
तऩक्कु शेषमाऩ परिजऩङ्गळैयुम् आभरणादिगळैयुम्
तऩक्कु बहुमति-विषयर्गळ् आऩ पुत्र-भार्यादिगळुक्कु शेषमाग विनियोगिक्किऱार्गळो;
यथा च वेदे

‘‘स वेद ब्रह्म । सर्वेऽस्मै देव बलिमावहन्ति’’

‘‘तस्मान् मद्-भक्त-भक्ताश् च
पूजनीया विशेषतः’’

इत्य्-आदिगळिले भगवच्-छेष-भूतर्गळ् आऩ
सर्व-देवतैकळुम् भागवत-शेषङ्गळ् आग सॊल्लप् पडुगिऱार्गळो;
इत्थमेव - इप्पडिये।
यतिपतिमुखैः – यतिपतिप्रभृतिकळाऩ नम् पूर्वाचार्यर्गळाले,
आहितधियां – “परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं स शेषः, परः शेषी”, इति शेषत्वलक्षणकथनादिना शिक्षितबुद्धिगळ् आऩ,
नः - नमक्कु,
ततः – भगवच्छेषत्वम् भागवतशेषत्वपर्यन्तमाग मुडिगैयाले,
कैङ्कर्यं – भगवत्कैङ्कर्यम्,
तद्-अभिमत-पर्यन्तं – भगवदभिमतभागवतावधियाग, अभवत् - आयिऱ्ऱु।

भगवाऩ् स्वातिशयाधायकम् आग, अद्-आवदु शेषम् आग, विनियोगित्त बडियाल् अन्द अतिशयाधायकत्वम् ‘नाकिञ्चित् कुर्वतश् शेषत्वम्’+++(5)+++ ऎऩ्गिऱ बडि
भागवत-कैङ्कर्यं विना सिद्धिक्काद्-आगैयाल्
नमक्कु भगवत्-कैङ्कर्यम् भागवतकैङ्कर्यपर्यन्तमागवे सिद्धित्तदॆऩ्ऱबडि।
श्लोकत्तिल् भगवाऩ् स्वशेषभूतमाऩ
सर्वत्तैयुम् भागवतशेषमाग विनियोगिक्कैयाल्
भगवत्-कैङ्कर्यम् भागवत-कैङ्कर्य-पर्यन्तम् आगव् आयिऱ्ऱ् ऎऩ्गिऱार्।

भागवत-कैङ्कर्य-कारणम्

English

REASONS FOR RENDERING SERVICE TO BHĀGAVATĀS :

Español

Razones para prestar servicio a Bhāgavatās:

विश्वास-प्रस्तुतिः

इङ्गु भगवत्-कैङ्कर्यत्तै भागवत-कैङ्कर्य-पर्यन्तम् आगच् चॊल्लुगैक्क् अडिय् ऎऩ्

ऎऩ्ऩिल्,

नीलमेघः (सं)

भगवत्-कैङ्कर्यस्य भागवत-कैङ्कर्यान्तत्वोक्तेर् मूलं किम्

इति चेत् -

English

If it is asked here

how it can be stated that the service of Bhagavān extends up to the service of His devotees (the Bhāgavatas),

the answer is as follows:-

Español

Si se pregunta aquí

Cómo se puede afirmar que el servicio de Bhagavān se extiende hasta el servicio de sus devotos (los Bhāgavatas),

La respuesta es la siguiente:-

मूलम्

इङ्गु भगवत्कैङ्कर्यत्तै भागवतकैङ्कर्यपर्यन्तमागच्चॊल्लुगैक्कडियॆऩ् ऎऩ्ऩिल्,

४२तमाहोबिल-यतिः

अङ्गु शेषत्वम् पारतन्त्र्यरूपमागिल् भगवत्कैङ्कर्यमे सिद्धिक्क वऴियिल्लामलिरुक्क भागवतकैङ्कर्यमॆप्पडि सिद्धिक्कुम् ऎऩ्गिऱ शङ्गैयै शेषत्वलक्षणम् विलक्षणमागैयाल् अदऩाल् भगवत्कैङ्कर्यमुम् भागवतकैङ्कर्यमुम् सिद्धिक्कलामॆऩ्ऱु सॊल्लि परिहरिक्कप्पोगिऱवराय् अन्द लक्षणत्तै प्रश्नपूर्वक माग उपपादिक्कत् तुडङ्गुगिऱार् इङ्गु इत्यादिना । इङ्गु - उत्तरकृत्यत्तिऩुडैय मध्यत्तिल्। अडियॆऩ्ऩॆऩ्ऩिल् - कारणमॆऩ्ऩॆऩ्ऩिल्।

शेषत्वम्

विश्वास-प्रस्तुतिः

‘‘+++(चेतोऽन्तरस्यापि)+++ परगतातिशय+आधानेच्छया
+++(अवस्था-विशेषेऽप्य्)+++ +उपादेयत्वम् एव
यस्य स्व-रूपं+++(=अ-साधारण-धर्मः)+++
स शेषः,
परश् शेषी’’+++(5)+++
(वेदार्थ-सङ्ग्रहः।)

ऎऩ्ऱु वेदार्थ-संग्रहत्तिलेय् अरुळिच्-चॆय्द बडिये

नीलमेघः (सं)

‘‘परगतातिशयाधानेच्छयोपादेयत्वम् एव यस्य स्व-रूपं
स शेषः,
परश्शेषी’’
(वेदार्थ-सङ्ग्रहः।)

इति वेदार्थ-संग्रहे ऽनुगृहीत-विधया

English

It has been said in the Vedartha Sangraha:

“He is the śeṣa whose svarūpa or essential nature is such as is chosen
on account of the desire to promote the glory of another
and that another is the śeṣī.”

Español

Se ha dicho en el Vedartha Sangraha:

“Él es el śeṣa cuya svarūpa o naturaleza esencial es la que se elige
debido al deseo de promover la gloria de otro
y ese otro es el Śeṣī “.

मूलम्

‘‘परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं सशेषः परश्शेषी’’(वेदार्थ-सङ्ग्रहः।) ऎऩ्ऱु वेदार्थसंग्रहत्तिलेय् अरुळिच्चॆय्दबडिये

४२तमाहोबिल-यतिः

परगतेत्यादि ।
परः – शेषी, तद्-गतो यो अतिशयः – उत्कर्षः,
तद्-आधानेच्छया – तदुत्पादनेच्छया,
उपादेयत्वम् एव – स्वीकार्यत्वमेव यस्य वस्तुनः स्वरूपं
सः शेषः – शेषशब्दवाच्यः, परः – तत् प्रतिसम्बन्धी, शेषी – शेषिशब्दवाच्यः, इङ्गु स्वगतातिशयाधायकऩाऩ शेषियिऩिडत्तिल् अतिव्याप्तिवारणार्थम् परशब्दम्।

पर-शब्दत्तिऱ्कुम् अतिशय-शब्दत्तिऱ्कुम् परश् चासाव् अतिशयश्चेति कर्मधार-यभ्रमम् वारामैक्काग गत-शब्दम्।
अतिशय-शब्दम् निकृष्टेतर-परम् आगैयाल्
पर-गत-विनाशादि-जनकम् आऩ शस्त्राग्नि-कण्टकादिगळिल् अतिव्याप्तियिल्लै।

इङ्गु इच्छा-शब्दत्तै तत्-तद्-वस्तु-गत-शेषत्वानुगुणम् आग शेषि-गतेच्छा-परम् आयुम्, शेष-गतेच्छा-परम् आयुम्, उभयगतेच्छा-परम् आयुम्, +++(अचित्त्वात्)+++ उदासीन-गतेच्छा-परम् आयुम् कॊळ्ळवेण्डुम्।+++(4)+++
शेषिगतेच्छया उपादेयङ्गळुक्कु उदाहरणम् -
“इदं मदीयं भूयात्” ऎऩ्गिऱ शॆषियिऩुडैय इच्छैयिऩाले उपादेयङ्गळाऩ गृह-क्षेत्रादिगळ्।
शेषगतेच्छैयिऩाले उपादेयङ्गळुक्कु उदाहरणम् -
अनुष्ठान-दशैयिल् +++(शेषि-भूत-)+++यागत्तिऱ्कु शेष-भूतऩ् आऩ यजमाऩऩाले
“अहं यक्ष्ये” ऎऩ्गिऱ सङ्कल्पात्मकेच्छैयिऩाले उपादेयम् आऩ यजमाऩऩ् मुदलाऩवै।
उभय-गतेच्छैयिऩाले उपादेयत्तिऱ्कु उदाहरणम् -
राजेच्छैयिऩालुम् भृत्येच्छैयिऩालुम् उपादेयर्गळ् आऩ
राजाविऩुडैय भृत्यादिगळ्।
उदासीनगतेच्छया उपादेयत्तिऱ्कु उदाहरणम् -
दर्श-पूर्णमासादिगळुक्कु अतिशयाधायकम् आग
प्रयाजादिगळैप् पण्णक् कडवेऩ्
ऎऩ्गिऱ यजमाऩऩ्-उडैय इच्छैयिऩाले
उपादेयङ्गळ् आऩ प्रयाजादिगळ्।

उपादेयत्वं – स्वीकार्यत्वं । व्यवहर्तव्यत्वम् इति यावत् ।
इङ्गु उपादेयत्वम् उपादातुम् अर्हत्व-रूपम् आगैयाल्
सुषुप्त्य्-आद्य्-अ-किञ्चित्-कार–दशैगळिल् अव्याप्तिय् इल्लै।+++(4)+++

इङ्गु एवकारत्ताल् कदाचित् स्वार्थ-निरपेक्षम् आग
भृत्यादि-प्रयोजन-साधकर्गळ् आऩ प्रकृष्ट-कृपा-स्नेहशालिगळाऩ शेषिगळ् इडत्तिल्
अतिव्याप्ति-वारितम् आगिऱदु;
अवर्गळ्-उडैय स्वरूपम् सर्वदा-भृत्यादि-गतातिशयाधानेच्छैयालेये उपादेयत्व-रूपम् अऩ्ऱिऱे।

यस्य - ऎन्द वस्तुविऩुडैय, स्वरूपं – स्वंरूपं, अ-साधारण-धर्मः ।
स्वरूप-निरूपक-धर्म इत्यर्थः ।

स शेषः – अवऩ् शेषशब्दवाच्यऩ्।
परः - अवऩुक्कु प्रतिसम्बन्धी, अदावदु शेषऩाले आहितमाऩ अतिशयभाक्काऩवऩ्।
शेषी – शेषिशब्दवाच्यऩ्।

विश्वास-प्रस्तुतिः

सर्वेश्वरऩैप् पऱ्ऱ शेष-भूतऩ् आऩव् इवऩ्
अतिशयाधानम् पण्ण प्राप्तऩ्

नीलमेघः (सं)

सर्वेश्वरं प्रति शेष-भूतो ऽयम् अतिशयाधान-करणार्थ-प्रात-रूपः ।

English

So in regard to the Supreme Ruler of all,
the Jīva who is the śeṣa
is bound to promote His glory.

Español

Entonces, con respecto al gobernante supremo de todos, El Jīva que es el Śeṣa está obligado a promover su gloria.

मूलम्

सर्वेश्वरऩैप्पऱ्ऱ शेषभूतऩाऩ विवऩ् अतिशयाधानम् पण्णप्राप्तऩ्।

४२तमाहोबिल-यतिः

लक्षण-घटकम् आऩ अतिशय-शब्दत्तिऩ्-उडैय अर्थत्तै
तत्-तद्-वस्त्व्-अनुगुणम् आग निरूपिक्किऱार् अव्वतिशयन्दाऩित्यादिना ।

विश्वास-प्रस्तुतिः

अव्व्-अतिशयन् दाऩ् +++(शेष-भूत-)+++वस्तु-+++(चेतनत्वादि-)+++शक्तियै अनुरोधित्तु वर वेणुम्

नीलमेघः (सं)

सोऽतिशयो +++(शेष-भूत-)+++वस्तु-+++(चेतनत्वादि-)+++शक्तिम् अनुरुध्य भवितुम् अर्हति ।

English

That glory will depend on the nature of the śeṣa,
whether it be sentient or non-sentient.

Español

Esa gloria dependerá de la naturaleza del Śeṣa, ya sea sensible o no sintiente.

मूलम्

अव्वतिशयन्दाऩ् वस्तुशक्तियै अनुरोधित्तु वरवेणुम्।

४२तमाहोबिल-यतिः

वस्तुशक्तियै - शेषवस्तुशक्तियै। शक्ति – बलम्

विश्वास-प्रस्तुतिः

आऩाल् जीवऩुक्कु परऩैप्पऱ्ऱ शक्यम् आऩ अतिशयम् एद्

ऎऩ्ऱु पार्त्तव्-इडत्तिल्
शरीरत्वादि-मुखत्ताले अतिशयाधानम् पण्णुगैय् इवऩुक्कुम् अचित्तुक्कुम् पॊदुवाय्+++(=समम्)+++ इरुन्ददु
इवऩ् शेषिक्कु विशेषित्तुप् पण्णुम् अतिशयम्
चैतन्य-मुखत्तालेय् आय् इरुक्कुम्।

नीलमेघः (सं)

तर्हि जीवस्य पर-विषये शक्यो ऽतिशयः क

इति परामृष्टे सति,
शरीरत्वादि-मुखेन क्रियमाणम् अतिशयाधानम्
अस्य च अचितश् च साधारणं भवतीति,
अनेन शेषिणे विशिष्य क्रियमाणो ऽतिशयश् चैतन्य-मुखेन स्यात्

English

It may be asked,

What is the glory that the jīva is capable of conferring on the Supreme Being?

With his body and the like, he can confer only such glory as non-sentient things do.
So this service is common to him and acit.
The special glory that he can be the cause of promoting must be by means of his intelligence or chaitanya.1

Español

Se puede preguntar,

¿Cuál es la gloria que el Jīva es capaz de conferir al ser supremo?

Con su cuerpo y similares, puede conferir solo una gloria como lo hacen las cosas no sintientes.
Entonces, este servicio es común para él y ACIT.
La gloria especial de que él puede ser la causa de la promoción
debe ser mediante su inteligencia o Chaitanya. 2

मूलम्

आऩाल् जीवऩुक्कु परऩैप्पऱ्ऱ शक्यमाऩ अतिशयमेदॆऩ्ऱु पार्त्तविडत्तिल् शरीरत्वादिमुखत्ताले अतिशयाधानम् पण्णुगै यिवऩुक्कुमचित्तुक्कुम् पॊदुवायिरुन्ददु, इवऩ् शेषिक्कु विशेषित्तुप्पण्णुमतिशयम् चैतन्यमुखत्तालेयायिरुक्कुम्।

४२तमाहोबिल-यतिः

शरीरत्वादिमुखत्ताले – शरीरत्वं – नियताधेयत्वनियतशेषत्वादि । आदिपदत्ताल् लीलोपकरणत्वादिगळुक्कु सङ्ग्रहम्।
इवऩुक्कुम् अचित्तुक्कुम् पॊदुवायिरुन्ददु इति ।
इन्द अतिशयाधानम् चिच्छक्तियै युडैय चेतनऩुक्कु अचेतनव्यावृत्तमाग इल्लैयॆऩ्ऱबडि।
अचेतनत्तिऱ्कुम् शरीरत्वलीलोपकरणत्वादिना अतिशयाधायकत्वमुण्डिऱे, आऩाल् चेतनऩुक्कु अचेतनव्यावृत्तातिशयाधायकत्वम् उण्डो वॆऩ्ऩ अदै निरूपिक्किऱार् इवऩित्यादियाल्।
विशेषित्तुप् पण्णुम् - अचेतनव्यावृत्तमागप् पण्णुम्।

चैतन्यमुखत्तालेय् आय् इरुक्कुम् इति । चैतन्यमुखत्ताल् पण्णुम् अतिशयम् चैतन्यमिल्लादवचिद्वयावृत्त मागवेयिरुक्कुमॆऩ्ऱबडि।

आनुकूल्येन फल-भेदः

विश्वास-प्रस्तुतिः

अदिल् इवऩ् शास्त्र-विरुद्धम् आग वर्तिक्कुम् पोदु
शासिताव् आय् दण्ड-धरऩ् आऩ ईश्वरऩुक्कु लीला-रस-मात्रत्तैय् उण्डाक्कि
अम्-मुखत्तालेय् अतिशयाधायकऩ् आम्

नीलमेघः (सं)

तत्रायं शास्त्र-विरुद्ध-रूपेण वर्तते चेत् —
शासितुर् दण्ड-धरस्येश्वरस्य लीला-रस-मात्रम् उत्पाद्य
तन्-मुखेनातिशयाधायको भवति ।

English

When the jīva acts against the spirit of the śāstras,
Iśvara, who is the Ruler and the Dispenser of punishment,
enjoys only the delight or delectation of līlā
and thus attains atisaya glory.

Español

Cuando el Jīva actúa contra el espíritu de los Śāstras,
Iśvara, que es el gobernante y el dispensador del castigo,
disfruta solo de deleite o deleción de līlā
y así alcanza la gloria de Atisaya.

मूलम्

अदिलिवऩ् शास्त्रविरुद्धमाग वर्तिक्कुम्बोदु शासितावाय् दण्डधरऩाऩ ईश्वरऩुक्कु लीलारसमात्रत्तैयुण्डाक्कि अम्मुगत्ताले यतिशयाधायकऩाम्।

४२तमाहोबिल-यतिः

चैतन्यमुखत्ताले पण्णुमदिशयङ्गळिलुम् हेयोपादेयङ्गळै विभजित्तुक्काट्टुगिऱार् अदिलित्यादियाल्। अदिल् – चैतन्यमुखत्ताले पण्णुमदिशयङ्गळिल्, लीलारसमात्रत्तै युण्डाक्कि इति । इङ्गु मात्रशब्दत्ताल् कैङ्कर्यत्ताले भोगरसत्तैयुम्, कर्मवश्यतैयाले लीलारसत्तैयुमुण्डाक्कि अतिशयाधानम् पण्णुम् प्रपन्नव्यावृत्तिः । लीलारसमात्रजनकमागैयाले इव्वतिशयाधानम् हेयमॆऩ्ऱु सूचितम्।

विश्वास-प्रस्तुतिः

शास्त्रानुगुणम् आग वर्तिक्कुम् बोदु

‘‘शुभे त्व् असौ तुष्यति दुष्कृते तु न तुष्यते ऽसौ परमश् शरीरी’’(भारतम् शान्ति-पर्व १९९-२५।)

ऎऩ्गिऱ बडियेय् ईश्वरऩुक्कु सन्तोषत्तैय् उण्डाक्किय्
अवऩ्-उडैय औदार्यादि-गुणङ्गळ् कुमर्+++(→व्यर्थम् [प्रजानुत्पत्त्या])+++ इराद बडिय् अम्-मुखत्ताले
‘‘उदारास् सर्व एवैते’’(गीता ७-१८) ऎऩ्ऱ् अवऩ्-दाऩे कॊण्डाडुम् बडिय् अतिशयाधायकऩ् आम्।

नीलमेघः (सं)

शास्त्रानुगुण-रूपेण वर्तने तु,

‘‘शुभे त्व् असौ तुष्यति दुष्कृते तु न तुष्यते ऽसौ परमश् शरीरी’’(भारतम् शान्ति-पर्व १९९-२५।)

इत्य्-उक्त-रीत्येश्वरस्य सन्तोषम् उत्पाद्य
तदीयौदार्यादि-गुणानाम् अवन्ध्यत्वापादन-मुखेन
“उदाराः सर्व एवैते” इति तेनैवाभिनन्दनीय-रूपेणातिशयाधायको भवति ।

English

It has been said:

“Bhagavān, who has all beings as His body,
rejoices when a jīva does what is good
and does not rejoice when the action is evil.”

When a man acts in accordance with the śāstras,
he gives thereby delight to the Lord
and thus does not let his generosity and other qualities run to waste,
but promotes the glory of the Lord
so that He extols him as in the words :-

“All these are, indeed, generous”.

Español

Se ha dicho:

“Bhagavān, que tiene todos los seres como su cuerpo,
se regocija cuando un Jīva hace lo que es bueno
y no se regocija cuando la acción es malvada “.

Cuando un hombre actúa de acuerdo con los Śāstras,
Él da el deleite al Señor
y por lo tanto no deja que su generosidad y otras cualidades se desperdicien,
pero promueve la gloria del Señor
para que lo ensalte como en las palabras:-

“Todos estos son, de hecho, generosos”.

मूलम्

शास्त्रानुगुणमाग वर्तिक्कुम्बोदु ‘‘शुभेत्वसौ तुष्यति दुष्कृते तु न तुष्यतेऽसौ परमश्शरीरी’’(भारतम् शान्ति-पर्व १९९-२५।) ऎऩ्गिऱबडिये यीश्वरऩुक्कु सन्तोषत्तै युण्डाक्कि यवऩुडैय औदार्यादिगुणङ्गळ् कुमरिरादबडि यम्मुखत्ताले ‘‘उदारास्सर्व एवैते’’(गीता ७-१८) ऎऩ्ऱवऩ्दाऩे कॊण्डाडुम्बडि यतिशयाधायकऩाम्।

४२तमाहोबिल-यतिः

शास्त्रानुगुणमाग वर्तिक्कुम् पोदु इत्यादि । असौ शरीरी – सर्वशरीरियाऩ, परमः – परमपुरुषऩाऩवऩ्, चेतन ऩाले शुभे – शुभमाऩ कर्मावाऩदु, क्रियमाणे सति, तुष्यति - सन्तुष्टो भवति । दुष्कृते तु क्रियमाणे न तुष्यते । कुमरिरादबडि - व्यर्थमागादबडि पण्णि इति शेषः । अतिशयाधायकऩाम् - भक्ति यैप्पण्णि भगवाऩिडत्तिल् निऩ्ऱुम् ऐश्वर्यादिगळै प्रतिग्रहित्तु अदऩाल् भगवाऩुक्कु औदार्यरूपातिशयत्तै युण्डुबण्णुवाऩॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

अप्-पडिये नित्यरुम् मुक्तरुम्
ईश्वराभिप्रायत्तै साक्षात्-करित्तुप् पण्णुगिऱ कैङ्कर्यङ्गळाले

‘‘प्रहर्षयिष्यामि स-नाथ-जीवितः’’
(आळवन्दार्-स्तोत्रम् ४६)

ऎऩ्गिऱ बडिये भोग-विशेषत्तै उत्पादित्त् अम्-मुखत्तालेय् अतिशयाधायकर् आवर्गळ्।

नीलमेघः (सं)

तथैव नित्या मुक्ताश् च ईश्वाराभिप्रायं साक्षात्-कृत्य
क्रियमाणैः कैङ्कर्यैः

“प्रहर्षयिष्यामि स-नाथ-जीवितः”
(आळवन्दार्-स्तोत्रम् ४६)

इत्य्-उक्त-रीत्या भोग-विशेषम् उत्पाद्य तन्-मुखेनातिशयाधायका भवन्ति ।

English

In the same way as the muktas (released souls) and the nityas (the sūris ) promote the glory of the Lord
by direct perception of the Lord’s will
and by acting in such a way as to give Him bhoga or enjoyment,

The prapannas, too, can give rise to a special kind of bhoga or enjoyment to the Lord
and thus promote His glory
as stated in the following śloka :-

“When shall I always be Thy servant,
look upon Thee as my Master
and in this way give Thee delight?”.

Español

De la misma manera que los Muktas (almas liberadas) y los nityas (los sūris) promueven la gloria del Señor
por percepción directa de la voluntad del Señor
y actuando de tal manera que le diera bhoga o disfrute,

Las Prapannas también pueden dar lugar a un tipo especial de bhoga o disfrute del Señor
y así promueve su gloria
como se indica en el siguiente Śloka:-

“¿Cuándo seré siempre Tu siervo,
Te miraré como mi Maestro
y de esta manera Te daré deleite?”

मूलम्

अप्पडिये नित्यरुम् मुक्तरुमीश्वराभिप्रायत्तै साक्षात्करित्तुप्पण्णुगिऱ कैङ्कर्यङ्गळाले ‘‘प्रहर्षयिष्यामि सनाथजीवितः’’(आळवन्दार् स्तोत्रम् ४६) ऎऩ्गिऱबडिये भोगविशेषत्तै उत्पादित्तम्मुगत्ताले यतिशयाधायकरावर्गळ्।

४२तमाहोबिल-यतिः

अप्पडिये इत्यादि । भोगविशेषत्तै उत्पादित्तु - भोगमावदु - स्रक्चन्दनादिगळाले राजाक्कळुक्कुण्डाऩ सन्तोषम्बोले कैङ्कर्यादिगळाले युण्डागुम् सन्तोष विशेषम्। अम्मुखत्ताले - भोगरूपकार्योत्पादनमुखत्ताले,

विश्वास-प्रस्तुतिः

इप्-प्रकारम् शास्त्र-मुखत्ताले ईश्वराभिप्रायत्तैय् अऱिन्दु
कैङ्कर्यम् पण्णुगिऱ कृत-कृत्यऩुक्कुम् समानम्। +++(5)+++

नीलमेघः (सं)

अयं प्रकारः शास्त्र-मुखेनेश्वराभिप्रायं विज्ञाय
कैङ्कर्यं कुर्वतः
कृत-कृत्यस्यापि समानः ॥

English

The prapanna learns the Lord’s will from the śāstras (though not directly )
and renders service to the Lord.

Español

La Prapanna aprende la voluntad del Señor de los Śāstras (aunque no directamente)
y presta servicio al Señor.

मूलम्

इप्प्रकारम् शास्त्रमुखत्ताले ईश्वराभिप्रायत्तै यऱिन्दु कैङ्कर्यम् पण्णुगिऱ कृतकृत्यऩुक्कुम् समानम्।

४२तमाहोबिल-यतिः

इप्प्रकारम् - कैङ्कर्यत्ताले भोगरसत्तै युण्डाक्कि अदावदु विलक्षणसन्तोषत्तै युण्डाक्कि अतिशयाधानम् पण्णुम् प्रकारम्, कृतकृत्य ऩुक्कुम् समानम् - प्रयोजनान्तरगन्धमिल्लाद प्रपन्नऩुक्कुम् तुल्यमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इवऱ्ऱिल् शास्त्र-विरुद्धङ्गळाले
ईश्वरऩुक्कु लीला-रस-मात्रत्तै उण्डाक्कुम् बोदु
तऩक्क् अनर्थ-पर्यवसितम् आय् इरुक्कुम्।

नीलमेघः (सं)

[[114]]

अत्र शास्त्रविरुद्धैर् ईश्वरस्य लीला-रस-मात्रोत्पादने
तत् स्वस्यानर्थ-पर्यवसितं भवति ।

English

When a man gives rise to Iśvara’s līlā rasa by actions opposed to the śāstras,
it will end in his ruin.

Español

Cuando un hombre da lugar a Līlā rasa de Iśvara por acciones opuestas a los śāstras,
Terminará en su ruina.

मूलम्

इवऱ्ऱिल् शास्त्रविरुद्धङ्गळाले ईश्वरऩुक्कु लीलारसमात्रत्तै उण्डाक्कुम्बोदु तऩक्कनर्थ-पर्यवसितमायिरुक्कुम्।

४२तमाहोबिल-यतिः

कीऴ्च्चॊऩ्ऩ अतिशयाधायकत्वप्रकारभेदङ्गळाल् वरुम् फलङ्गळैक् काट्टुगिऱार् इवऱ्ऱिलित्यादिना । इवऱ्ऱिल् -पूर्वोक्तातिशयाधायकत्वभेदङ्गळिल्, अनर्थपर्यवसितमायिरुक्कुमिति । अकृत्यकरणङ्गळिल् तात्कालिकसुखाभासङ्गळिरुन्दालुम् अदु उदर्कमाऩ उत्कट नरकप्राप्त्यादिरूपानर्थत्तिल् पर्यवसिक्कु मॆऩ्ऱबडि।

English

THE LORD IS PLEASED AT THE SERVICE RENDERED TO HIS DEVOTEES :

Español

El Señor está contento con el servicio prestado a sus devotos:

विश्वास-प्रस्तुतिः

बद्ध-दशैयिल् शास्त्रत्तालुम्,
मुक्त-दशैयिल् प्रत्यक्षत्तालुम्
ईश्वराभिप्रायत्तैक् कण्डु
तद्-अनुरूपम् आग वर्तिक्कुम् बोदु
ईश्वरऩ् उडैय लीलादि-पुरुषार्थत्त्-उडऩेय्
+++(अप्रार्थ्यापि←)+++ आनुषङ्गिकम् आगत् तऩक्कुम् स्वाभिमत-पुरुषार्थम् उण्ड् आम्

नीलमेघः (सं)

बद्ध-दशायां शास्त्रेण,
मुक्त-दशायां प्रत्यक्षेण चेश्वराभिप्रायं विदित्वा
तद्-अनुरूपं वर्तने
ईश्वरस्य लीलादि-पुरुषार्थेन सह
+++(अप्रार्थ्यापि←)+++ आनुषङ्गिकतया स्वस्यापि स्वाभिमत-पुरुषार्थः सिध्यति ।

English

If, in the state of bondage,
he acts according to the Lord’s will as revealed in the śāstras
and, in the state of mokṣa , by direct perception of the Lord’s will,
he will not only promote the Lord’s līlā rasa and bhoga
but incidentally attain his own desired objects.

Español

Si, en el estado de la esclavitud, Él actúa de acuerdo con la voluntad del Señor como se revela en los Śāstras
y, en el estado de Mokṣa, por percepción directa de la voluntad del Señor,
No solo promoverá el Līlā Rasa y Bhoga del Señor
pero incidentalmente alcanza sus propios objetos deseados.

मूलम्

बद्धदशैयिल् शास्त्रत्तालुम्, मुक्तदशैयिल् प्रत्यक्षत्तालुम् ईश्वराभिप्रायत्तैक् कण्डु तदनुरूपमाग वर्तिक्कुम्बोदु ईश्वरऩुडैय लीलादिपुरुषार्थत्तुडऩे यानुषङ्गिकमागत् तऩक्कुम् स्वाभिमतपुरुषार्थमुण्डाम्।

४२तमाहोबिल-यतिः

प्रपन्नऩुक्कु बद्धावस्थैयिलुम् मुक्तावस्थैयिलुम् अतिशयाधानप्रकारत्ताले वरुम् फलत्तैक्काट्टुगिऱार् बद्धदशैयिलित्यादिना । लीलादिपुरुषार्थत्तुडऩे इति । इङ्गु आदिपदत्ताल् भोगसङ्ग्रहः तऩक्कुम् स्वाभिमतपुरुषार्थमुण्डामिति । इप्पडि तऩक्कुम् फल मुण्डामॆऩ्ऩिल्, शेषिप्रयोजनैकप्रयोजनत्वरूपशेषत्वम् घटिक्कुमो वॆऩ्ऱु शङ्गियामैक्क् आग आनुषङ्गिकमाग ऎऩ्गिऱार्।
प्रधानम् आग स्वपुरुषार्थलाभेच्छैयिरुन्दाल् शेषत्वम् घटियाद् आगिलुम्
आनुषङ्गिकमाग स्वप्रयोजनसिद्धि शेषत्वविरुद्धमागादॆऩ्ऱु करुत्तु।
मुक्तदशैयिलुम् कैङ्कर्यम् पण्णुम्बोदु
आनुषङ्गिकम् आग स्वामि-भोग-निमित्त–स्वानन्दम् उण्डागुम् इऱे।

भगवद्-अभिमतता

विश्वास-प्रस्तुतिः

आऩ पिऩ्बु, चेतनऩ् आऩ इवऩ्
बुद्धि-पूर्वकम् आगव् ऒरु प्रवृत्ति-पण्णुम् बोदु
तऩ्-पुरुषार्थमुम् आनुषङ्गिकम् आगव् आगिलुम् पुगिर+++(=गमनीय)+++-वेण्डियदाल्
अदु वरुम् पोदु ईश्वराभिप्राय-विशेषम् अडिय् आग वर-वेण्डुगैयाल्
अदुक्क् आग ईश्वराभिप्रायत्तैय् आराय्न्दव्+++(=परामृष्टे)+++ इडत्तिल्
भागवत-कैङ्कर्यम् अवऩुक्कु सर्वत्तिलुम् अभिमतम् आय् इरुन्ददु।

नीलमेघः (सं)

[[१२९]]

अतः चेतनेनानेन
बुद्धि-पूर्वं कस्यांचित् प्रवृत्तौ क्रियमाणायां स्व-पुरुषार्थस्यानुषङ्गिकतया ऽपि सिद्धेर् आवश्यकत्वात्
तत्-सिद्धेश् चेश्वराभिप्राय-विशेष-मूलकत्वात्,
तद्-अर्थम् ईश्वराभिप्राये परामृष्टे सति
भागवत-कैङ्कर्यं तस्य सर्वतोऽपि [ अतिशयितं ] अभिमतं स्थितम्

English

When the Jīva acts on any occasion consciously,
since his desired fruit, incidental though it be, has to come from the will of the lord,
the latter has to be ascertained from the śastras
which disclose that the service rendered to His devotees is most delightful to him.

Español

Cuando el Jīva actúa en cualquier ocasión conscientemente,
Dado que su fruta deseada, por lo que es incidental, tiene que venir de la voluntad del Señor,
este último tiene que ser determinado de los śastras
Lo que revela que el servicio prestó a sus devotos es más encantador para él.

मूलम्

आऩ पिऩ्बु चेतनऩाऩ इवऩ् बुद्धिपूर्वकमागवॊरु प्रवृत्तिपण्णुम्बोदु तऩ् पुरुषार्थमुमानुषङ्गिकमागवागिलुम् पुगिरवेण्डियदालदु वरुम् पोदु ईश्वराभिप्रायविशेषमडियाग वरवेण्डुगैयाल् अदुक्काग ईश्वराभिप्रायत्तै याराय्न्दविडत्तिल् भागवतकैङ्कर्यमवऩुक्कु सर्वत्तिलुमभिमतमायिरुन्ददु।

४२तमाहोबिल-यतिः

शास्त्रविरुद्धम् आग वर्तिक्कुम्बोदु अनर्थावहत्वत्तालुम्,
ईश्वराभिप्रायानुगुणमाग वर्तिक्कुम्बोदु आनुषङ्गिकफलजननत्तालुम्
वैषम्य-प्रदर्शनत्तिऱ्कु प्रयोजनत्तैक् काट्टुगिऱार् आऩबिऩ्बु इत्यादिना । आऩबिऩ्बु - अशास्त्रीयप्रवृत्तियिल् अनर्थम् वरुमॆऩ्ऱुम्, शास्त्रीयप्रवृत्तियिल् तऩक्कु आनुषङ्गिकमाग पुरुषार्थलाभमुण्डॆऩ्ऱुम्, निश्चितमाऩ पिऩ्बु, अदु वरुम् पोदु - आनुषङ्गिकफलम् वरुम्बोदु, ईश्वराभिप्रायविशेषमडियाग वरवेण्डुगैयाल् - ‘‘फलमत उपपत्तेः’’ ऎऩ्गिऱबडि फलप्रदातावाऩ ईश्वराभिप्रायविशेषमडियाग वरवेण्डुगैयाल्, अदुक्काग - आनुषङ्गिकफलसिद्धिक्काग, ईश्वराभिप्रायत्तै - ईश्वरऩुडैय तिरुवुळ्ळत्तै, आराय्न्दविडत्तिल् - ईश्वरऩुक्कु ऎन्द कैङ्कर्यम् अत्यन्ताभिप्रेतम्, ऎदैप् पण्णिऩाल् आनुषङ्गिकफलप्रदानपर्यन्तमाग तिरुवुळ्ळमुगक्कुमॆऩ्ऱु परामर्शित्त विडत्तिल्, सर्वत्तिलुम् - सर्वाभिमतत्तिलुम्।

विश्वास-प्रस्तुतिः

इव्व्-अर्थत्तिल्

आराधनानां सर्वेषां
विष्णोर् आराधनं परं ।
तस्मात् परतरं प्रोक्तं
तदीयाराधनं परं ॥ +++(5)+++
(पाद्मोत्तरम् २९-८१।)

विषयः

भागवत-कैङ्कर्यम्

नीलमेघः (सं)

अस्मिन्न् अर्थे,

आराधनानां सर्वेषां
विष्णोराराधनं परं ।
तस्मात् परतरं प्रोक्तं
तदीयाराधनं परं ॥ +++(5)+++
(पाद्मोत्तरम् २९-८१।)

English

The following authoritative texts may be studied in this connection:

“Of all forms of homage, the homage paid to Viṣṇu is the best,
but superior even to this, is the excellent homage or adoration offered to Viṣṇu’s devotees”,

Español

Los siguientes textos autorizados se pueden estudiar a este respecto:

“De todas las formas de homenaje, el homenaje pagado a Viṣṇu es el mejor,
Pero superior incluso a esto,
es el excelente homenaje o adoración ofrecida a los devotos de Viṣṇu “,

मूलम्

इव्वर्थत्तिल् ‘‘आराधनानां सर्वेषां विष्णोराराधनं परं । तस्मात्परतरं प्रोक्तं तदीयाराधनं परं ॥’’(पाद्मोत्तरम् २९-८१।)

४२तमाहोबिल-यतिः

इव्वर्थत्तिल् - भागवतकैङ्कर्यम् सर्वाभिमताभिमतमायिरुन्ददॆऩ्गिऱ इन्द विषयत्तिल्, आराधनानामित्यादि । सर्वेषां आराधनानां मद्ध्ये – निर्धारणे षष्ठी । इदिल् विष्ण्वाराधनम् अन्तर्गतम्। परतरमागच्चॊल्लप्पोगिऱ भागवता-भागवताराधनमनन्तर्गतम्। अर्थबाधात् । तथा च भागवताराधनातिरिक्तसर्वाराधनमद्ध्यत्तिलॆऩ्ऱु फलितम्। विष्णोः – विष्णुसम्बन्धियाऩ, आराधनं – आराधनमाऩदु, परं – उत्कृष्टम्। तस्मात् तदीयाराधनं परं – उत्कृष्टम्। अत एव सर्वेषामाराधनानां परतरं प्रोक्तम् । इङ्गु पञ्चम्यर्थेषष्ठी । स्वविष्ण्वाराधनोभयव्यतिरिक्तसर्वाराधनङ् गळैक्काट्टिलुम् परतरमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

‘‘मम मद्-भक्त-भक्तेषु
प्रीतिर् अभ्यधिका भवेत् ।
तस्मान् मद्-भक्त-भक्ताश् च
पूजनीया विशेषतः ॥’’+++(4)+++
(भारतम् आश्वमेधिक-पर्व ११६-२३)

विषयः

भागवत-कैङ्कर्यम्

नीलमेघः (सं)

‘‘मम मद्-भक्त-भक्तेषु
प्रीतिर् अभ्यधिका भवेत् ।
तस्मान् मद्-भक्त-भक्ताश् च
पूजनीया विशेषतः ॥’’+++(4)+++
(भारतम् आश्वमेधिक-पर्व ११६-२३)

English

“I have great affection to those who are devoted to my devotees.
Therefore should one render devout service to them.”

Español

Tengo un gran afecto por aquellos que están dedicados a mis devotos.
Por lo tanto, se debe hacer un servicio devoto para ellos “.

मूलम्

‘‘मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् । तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥’’(भारतम् आश्वमेधिक-पर्व ११६-२३)

४२तमाहोबिल-यतिः

इप्पडि भागवतकैङ्कर्योत्कर्षत्तिल् प्रमाणङ्गाट्टि भागवतकैङ्कर्यमुम् विशेषमागप् पण्णवेण्डुमॆऩ्बदिल् प्रमाणम् काट्टुगिऱार् मम मद्भक्तभक्तेषु इत्यादिना । मम – ऎऩक्कु, यतः मद्भक्तभक्तेषु – मदीयभक्तभक्तविषयत्तिल्, प्रीतिः – विश्वासमाऩदु, अभ्यधिका भवेत् – मम - ऎऩक्कु, सामान्यतः मदाराधकेषु प्रीतिर्भवेत्; मद्भक्तेषु अधिकाप्रीतिर्भवेत्; मद्भक्तभक्तेषु अभ्यधिकाप्रीतिर्भवेत् ऎऩ्ऱबडि। तस्मात् - ममात्यन्तप्रीतिविषयत्वात्, मद्भक्तभक्ताश्च – ऎऩ्ऩुडैय भक्तभक्तर्गळुम्, विशेषतः पूजनीयाः – विशेषमाग आराधनीयर्गळॆऩ्गै।

विश्वास-प्रस्तुतिः

मद्-भक्त-जन-वात्सल्यं
पूजायाञ् चानुमोदनम्
मत्-कथा-श्रवणे भक्तिः
स्वर-नेत्राङ्ग-विक्रिया

स्वयम् आराधने यत्नो
ममार्थे डंभ-वर्जनं
ममानुस्मरणं नित्यं
यच् च मां +++(धनार्जनादिना)+++ नोपजीवति ॥

भक्तिर् अष्ट-विधा ह्य् एषा
यस्मिन् म्लेच्छेऽपि वर्तते
स विप्रेन्द्रो मुनिश् श्रीमान्
स यतिस् स च पण्डितः ॥

तस्मै देयं +++(शिक्षणम्)+++ ततो ग्राह्यं
स च पूज्यो यथा ह्य् अहं’’
(गारुड-पुराणम् २१९-६-९)

नीलमेघः (सं)

मद्-भक्त-जन-वात्सल्यं
पूजायाञ् चानुमोदनम्
मत्-कथा-श्रवणे भक्तिः
स्वर-नेत्राङ्ग-विक्रिया

स्वयम् आराधने यत्नो
ममार्थे डंभ-वर्जनं
ममानुस्मरणं नित्यं
यच् च मां +++(धनार्जनादिना)+++ नोपजीवति ॥

भक्तिर् अष्ट-विधा ह्य् एषा
यस्मिन् म्लेच्छेऽपि वर्तते
स विप्रेन्द्रो मुनिश् श्रीमान्
स यतिस् स च पण्डितः ॥

तस्मै देयं +++(शिक्षणम्)+++, ततो ग्राह्यं +++(उचित-संशय-निवारणादि)+++
स च पूज्यो यथा ह्य् अहं’’
(गारुड-पुराणम् २१९-६-९)

English

“Devotion to me is of eight forms:
(1) love to my devotees without any thought of their faults;
(2) rejoicing at the adoration offered to me by another;
(3) delight in listening to stories concerning me;
(4) a change in the voice, in the eyes and in the body, while listening to such stories;
(5) trying to offer adoration to me;
(6) freedom from hypocrisy in one’s relations with me;
(7) meditation of me at all times;
(8) and not considering me as one from whom worldly benefits can be had -

if bhakti (which is of these eight forms) is found in a mleccha,
he should be respected as the best of Brahmins endowed with jñāna and bhakti;
he is a real sannyāsi, he is a wise man and he may be taught (the scriptures)
and from him one may learn the truth.
He is fit to be adored even like myself.”,

Español

“La devoción para mí es de ocho formas:

(1) Amor a mis devotos sin pensar en sus fallas;
(2) regocijarse en la adoración que me ofrece otra;
(3) Deleitarse en escuchar historias sobre mí;
(4) un cambio en la voz, en los ojos y en el cuerpo, mientras escucha esas historias;
(5) tratando de ofrecerme adoración;
(6) libertad de hipocresía en las relaciones de uno conmigo;
(7) Meditación de mí en todo momento;
(8) y no considerarme como uno de quien se pueden tener beneficios mundanos -

Si bhakti (que es de estas ocho formas) se encuentra en una mleccha,
Debería ser respetado como el mejor de los brahmanes dotados de jñāna y bhakti;
Es un verdadero sannyāsi,
es un hombre sabio y se le puede enseñar (las Escrituras)
Y de él uno puede aprender la verdad. Es apto para ser adorado incluso como yo “.

मूलम्

‘‘मद्भक्त जनवात्सल्यं पूजायाञ्चानुमोदनं । मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया ॥ स्वयमाराधने यत्नो ममार्थेडंभवर्जनं । ममानुस्मरणं नित्यं यच्च मां नोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते । स विप्रेन्द्रो मुनिश्श्रीमान् स यतिस्स च पण्डितः ॥ तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहं’’(गारुड-पुराणम् २१९-६-९)

४२तमाहोबिल-यतिः

अथ भक्तिभेदत्तैक्काट्टुगिऱार् मद्भक्तेति । मद्भक्तजनवात्सल्यं – मद्भक्तविषयत्तिल् दोषम् पारामै, पूजायाञ्चानुमोदनं – परकृतमाऩ ऎऩ्ऩुडैय पूजैयिल् सन्तोषम्, स्वरनेत्राङ्गविक्रिया – स्वरविक्रिया – सगद्गदत्वं, नेत्रविक्रिया – आनन्दबाष्पप्रवाहम्, अङ्गविक्रिया – पुळकाङ्कितत्वम्, स्वयमाराधनेयत्नः – अन्यपूजानुमोदनमात्रमऩ्ऱिक्के स्वयमे आराधनम् सॆय्य प्रयत्नम्। ममार्थे – मद्विषये, मम कैङ्कर्यविषय इति यावत् । डम्भवर्जनं – ख्यातिलाभपूजापेक्षारहितत्वम्, ममानुस्मरणं नित्यं - अडिक्कडि ऎऩ्ऩुडैय शुभाश्रयानुसन्धानम्, मां नोपजीवतीति यत् तच्च - ऎऩ्ऩिडत्तिल् निऩ्ऱुम् प्रयोजनान्तरत्तै याचिक्कामलॆऩ्ऱबडि। एषा ह्यष्टविधा भक्तिः - मुऩ्सॊऩ्ऩ ऎट्टु प्रकारभेदत्तैयुडैय भक्तियाऩदु, भक्तियिलुम् भक्तिकार्यङ्गळिलुमुळ्ळ प्रभेदङ्गळै निऩैत्तु भक्तिये ऎट्टुविदमॆऩ्गिऱदु। यस्मिन् म्लेच्छेऽपि वर्तते – इङ्गु अपिर्विरोधे । क्रूरजातियाऩ म्लेच्छादिगळिडत्तिल् भक्तियिऩ् वर्तनम् विरुद्धमिऱे। अप्पडि विरुद्धमाऩ अधिकारियिऩिडत्तिल् भक्तियिरुन्दालॆऩ्ऱबडि। सः – अवऩ् श्रीमान् – शेषत्वज्ञानादिरूपविद्यावाऩायुम्, मुनिः – मननशीलऩायुम्, विप्रेन्द्रः – ब्राह्मणोत्तमऩायुम्, यतिः – सन्न्यासि यायुम्, पण्डितः – पण्डितऩायुम्, मन्तव्य इति शेषः ।

तस्मै देयं - अवऩिऩ् पॊरुट्टु तत्त्व-ज्ञानम् देयम्;
अवऩुक्कु तत्त्वज्ञानोपदेशम् पण्णलामॆऩ्ऱबडि।
ततो ग्राह्यं - अवऩ् इडत्ति-ऩिऩ्ऱुम् संशयनिरसनार्थम् आऩ

ज्ञानम् उपादेयम्।
ब्राह्मणादिगळुक्कुम् संशयम् वन्दाल्
तन्-निरासार्थम् आग
अवऩ्-इडत्तिल् केट्टुत् तॆळियल् आम् ऎऩ्ऱ बडि।
स च पूज्यो यथा ह्यहं - ऎप्पडि नाऩ् पूज्यऩो - बहुमतिक्कत्तक्कवऩो अप्पडिये अवऩुम् बहुमतिक्कत्तक्किऩव ऩॆऩ्ऱबडि। अनन्यदेवताभक्ता इति ।

विश्वास-प्रस्तुतिः

‘‘अनन्य-देवता-भक्ता
ये मद्-भक्त-जन-प्रियाः
माम् एव शरणं प्राप्तास्
ते मद्-भक्ताः प्रकीर्तिताः’’ +++(4)+++
(भारतम् आश्वमेधिक-पर्व १०४-९१।)

विषयः

भागवत-कैङ्कर्यम्

English

“They are my bhaktas or devotees who do not show devotion to any other deity,
who love those that are devoted to me
and that have sought me as their upāya”,

Español

Son mis bhaktas o devotos
que no muestran devoción a ninguna otra deidad,
Quién aman a los que me dedican
y eso me han buscado como su upāya “,

मूलम्

‘‘अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः । मामेव शरणं प्राप्तास्ते मद्भक्ताः प्रकीर्तिताः’’(भारतम् आश्वमेधिक-पर्व १०४-९१।)

४२तमाहोबिल-यतिः

अन्यदेवताभक्ता न भवन्तीत्यनन्यदेवताभक्ताः । ये मद्भक्तजनप्रियास्ते मद्भक्ताः प्रकीर्तिताः । देवतान्तरभक्तियुळ्ळवर्गळुम्, मद्भक्तजनङ्गळिडत्तिल् भक्तियिल्लादवर्गळुम् मद्भक्तर्गळागमाट्टार्गळॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

‘‘तस्य यज्ञ-वराहस्य
विष्णोर् अ-मित-तेजसः ।
प्रणामं येऽपि कुर्वन्ति
तेषाम् अपि नमो नमः’’+++(4)+++
(भारतम् शान्ति-पर्व ४६-१३०।)

विषयः

भागवत-कैङ्कर्यम्

नीलमेघः (सं)

‘‘तस्य यज्ञ-वराहस्य
विष्णोर् अ-मित-तेजसः ।
प्रणामं येऽपि कुर्वन्ति
तेषाम् अपि नमो नमः’’+++(4)+++
(भारतम् शान्ति-पर्व ४६-१३०।)

English

“I offer adoration also to those who offer adoration to that yajna varāha, who is of boundless splendour”,

Español

Ofrezco adoración también a aquellos
que ofrecen adoración a que Yajna Varāha,
que es de esplendor ilimitado”,

मूलम्

‘‘तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः’’(भारतम् शान्ति-पर्व ४६-१३०।)

विश्वास-प्रस्तुतिः

तद्-आश्रयस्याश्रयणात्
तस्य तस्य च तस्य च +++(चरमावधि-दासस्य)+++।
संसेवनान् नरा लोके
पूयन्ते सर्व-पातकैः’’ +++(4)+++ (गारुड-पुराणम्।)

विषयः

भागवत-कैङ्कर्यम्

English

“By seeking the protection of those who seek the Lord as their refuge
and by rendering service to him who is devoted to the devotee
who that is (in turn) devoted to the devotee of the Lord -
by doing so, men are released from all their sins.”

Español

“Al buscar la protección de aquellos
que buscan al Señor como su refugio
y prestando servicio a aquel que está dedicado al devoto,
quién es (a su vez) dedicado al devoto del Señor -
Al hacerlo, los hombres son liberados de todos sus pecados “.

मूलम्

‘‘तदाश्रयस्याश्रयणात्तस्य तस्य च तस्य च । संसेवनान्नरा लोके पूयन्ते सर्वपातकैः’’(गारुड-पुराणम्।)

४२तमाहोबिल-यतिः

भागवताश्रयणत्तिऱ्कुम् भागवतकैङ्कर्यत्तिऱ्कुम् सर्वपापनिवर्तकत्वे प्रमाणङ्गाट्टुगिऱार् तदाश्रयस्येति । तस्य तस्य च तस्य च – तच्-चरमावधि-दासस्य चेत्यर्थः । संसेवनात् – कैङ्कर्यकरणात्, पूयन्ते सर्वपातकैः – सर्वपातकैः प्रमुच्यन्त इत्यर्थः ।

विश्वास-प्रस्तुतिः

इत्य्-आदि-प्रमाणङ्गळैय् आराय्न्दाल्+++(=परामष्टेषु)+++
राजावुक्कु राज-कुमारोपलालनम् पोले
भागवत-कैङ्कर्यम् भगवाऩुक्क् अभिमतम् आय् इरुक्कैयाल्
शेष-भूतऩ् आऩ इवऩ् सॆय्युम् किञ्चित्-कारङ्गळिल्
भागवत-कैङ्कर्यम् प्रधानम् आयिऱ्ऱु।

नीलमेघः (सं)

इत्य्-आदि-प्रमाणेषु परामष्टेषु
राज्ञो राजकुमारोपलालनस्येव
भागवत-कैङ्कर्यस्य भगवतोऽ[त्यन्ता]भिमतत्व-सिद्धेः
शेष-भूतेनानेन क्रियमाणेषु किञ्चित्-कारेषु
भागवत-कैङ्कर्यं प्रधानं सिद्धम् । +++(4)+++

English

When we study these passages, (it becomes clear) that,
of all forms of service which a śeṣa of the Lord may render,
that rendered to the Bhāgavatas is the most important
and is the most pleasing to the Lord,
in the same way as the fondling of the prince is most pleasing to the king.

Español

Cuando estudiamos estos pasajes, (queda claro) que,
de todas las formas de servicio que un Śeṣa del Señor puede hacer,
que renderizado a las bhāgavatas es la más importante
y es el más agradable para el Señor,
de la misma manera que el acariciado del príncipe
es más agradable para el rey.

मूलम्

इत्यादिप्रमाणङ्गळै याराय्न्दाल् राजावुक्कु राजकुमारोपलालनम् पोले भागवतकैङ्कर्यम् भगवाऩुक्कभिमतमायिरुक्कैयाल् शेषभूतऩाऩ इवऩ् सॆय्युम् किञ्चित्कारङ्गळिल् भागवतकैङ्कर्यम् प्रधानमायिऱ्ऱु।

४२तमाहोबिल-यतिः

प्रमाणङ्गळैय् आराय्न्दालिति । इदऱ्कु इव्वर्थत्तिल् ऎऩ्बदोडन्वयमॆऩ्ऱु मुऩ्बे सॊऩ्ऩोम्। आराय्न्दाल् - परामर्शित्ताल्, राजकुमारोपलालनम्बोले - राजकुमारोपलालनम् राजावुक् कभिमतमायिरुक्कुमाप्पोले ऎऩ्ऱबडि।
अभिमतमायिरुक्कैयाले इति । इदऩाल् अनन्यार्हशेषऩाऩ परमैकान्ति अन्यराऩ भागवतर्गळुडैय कैङ्गर्यत्तैप् पण्णिऩाल् भगवाऩ् वॆऱुक्कुमागिल् अदु भगवदनन्यार्हशेषत्वत्तिऱ्कु विरुद्धमागादो वॆऩ्गिऱ शङ्कै दूरतो निरस्तमायिऱ्ऱु।
भगवदनभिमतऩाऩ अन्यऩुडैय कैङ्कर्यमऩ्ऱो विरुद्धम् आवदु।
भागवतकैङ्कर्यम् प्रधानमायिऱ्ऱु इति । भगवदभिमताराधनमागैयाल् प्रधानमायिऱ्ऱॆऩ्ऱ पडि।

भगवत्-प्रीति-प्रकारः

भगवतः शरीरम्

विश्वास-प्रस्तुतिः

इव्व्-इडत्तिल् तत्त्व-वित्तुक्कु प्रमाण-सरणियैप् पार्त्ताल्

नीलमेघः (सं)

[[१३०]]

अत्र तत्त्व-विदः, प्रमाण-सरणेर् निरूपणे,

English

In this matter, if we examine the path of the pramāṇas,

Español

En este asunto, si examinamos el camino de los pramāṇas,

मूलम्

इव्विडत्तिल् तत्त्ववित्तुक्कु प्रमाणसरणियैप् पार्त्ताल्

४२तमाहोबिल-यतिः

इप्पडि भागवतकैङ्कर्यम् भगवद्-अभिमतम् आगैयाल्
भगवद्-अनन्यार्ह-शेषत्व-विरुद्धम् आगादमात्रम् अऩ्ऱिक्के
भागवत-कैङ्कर्यत्तैयुम् तद्-अन्तर्यामि-भगवत्कैङ्कर्यम् आगप् प्रमाणम् सॊल्लुगैयाल्
इदु अनन्यार्ह-शेषत्वत्तिऱ्कु विरुद्धम् आगाद्

ऎऩ्गिऱर् इव्विडत्तिल् तत्त्ववित्तुक्कु प्रमाणसरणियैप् पार्त्तालिति ।

इव्विडत्तिल् - भागवतकैङ्कर्यविषयत्तिल्, भागवत-शरीरऩ् आय्क्-कॊण्डुम् आराध्यऩ् आम् इति ।

विश्वास-प्रस्तुतिः

‘‘ये यजन्ति पितॄन् देवान्’’ (भारतम् शान्ति-पर्व ३५५-४। (दक्ष-स्मृति))

नीलमेघः (सं)

‘‘ये यजन्ति पितॄन् देवान्’’ (भारतम् शान्ति-पर्व ३५५-४। (दक्ष-स्मृति))

English

“Those who worship the pitṛs, the gods, the Brahmins and Agni –
they worship only the Lord
who is the inner self of all creatures”.

Español

“Aquellos que adoran los Pitṛs, los Dioses, los Brahmins y Agni -
adora solo al Señor
Quién es el yo interior de todas las criaturas “.

मूलम्

‘‘ये यजन्ति पितॄन् देवा’’(भारतम् शान्ति-पर्व ३५५-४। (दक्ष-स्मृति))

विश्वास-प्रस्तुतिः

इत्य्-आदिगळिऱ् पडियेय्
ईश्वरऩ् भागवत-शरीरऩ् आय्क् कॊण्डुम् आराध्यऩ् आम्।

नीलमेघः (सं)

इत्य्-आद्य्-उक्त-रीत्या ईश्वरो भागवत-शरीरकः सन् आराध्यो भवति ।

English

Iśvara, who has the Bhāgavata as His body, is the object of worship as is declared in the (above) śloka

Español

Iśvara, que tiene el Bhāgavata como su cuerpo,
es el objeto de adoración
como se declara en el (arriba) śloka

मूलम्

इत्यादिगळिऱ्पडिये यीश्वरऩ् भागवतशरीरऩाय्क्कॊण्डुमाराध्यऩाम्।

४२तमाहोबिल-यतिः

तथा च नित्य-कर्मङ्गळिल् अग्नीन्द्राद्य्-आराधनत्तिऱ्कु तद्-अन्तर्यामि-भगवद्-आराधनम् बोले
इदऱ्कुम् भागवत-शरीरक-भगवद्-आराधनत्वमे वरुगैयाल्
अनन्यत्व-विरोधमिल्लैय् ऎऩ्ऱु करुत्तु।

भगवत आत्मा

विश्वास-प्रस्तुतिः

‘‘स च मम प्रियः’’(गीता ७-१७।)

ऎऩ्गिऱ बडिये

नीलमेघः (सं)

‘‘स च मम प्रियः’’(गीता ७-१७।)

इत्य्-उक्त-रीत्या

English

(As is said) “He is dear to me also”

Español

(Como se dice) “Él también es querido para mí”

मूलम्

‘‘स च मम प्रियः’’(गीता ७-१७।) ऎऩ्गिऱबडिये

४२तमाहोबिल-यतिः

इप्पडि भागवताराधनमुम् अग्नीन्द्राद्याराधनवत् तदन्तर्याम्याराधनमागिल् सद्वारकमाऩ इदऱ्कु प्राधान्यम् सॊल्लक्कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् स च मम प्रिय इत्यादिना ।

विश्वास-प्रस्तुतिः

परमैकान्ति-विषयत्तिल् प्रीति-पर-तन्त्रऩ् आऩ
प्रकारियिऩ्-उडैय निऩैवैप् पार्त्ताल्

नीलमेघः (सं)

परमैकान्ति-विषये प्रीति-पर-तन्त्रस्य प्रकारिण आशये परामृष्टे सति,

English

if, on the other hand, we consider the thought of the Prakari who is ever at the disposal of the man
that is exclusively devoted to Him on account of His love for him,

Español

Si, por otro lado, consideramos la idea del prakari
que alguna vez está a disposición del hombre
que se dedica exclusivamente a él debido a su amor por él,

मूलम्

परमैकान्तिविषयत्तिल् प्रीतिपरतन्त्रऩाऩ प्रकारियिऩुडैय निऩैवैप्पार्त्ताल्

४२तमाहोबिल-यतिः

प्रकारियिऩुडैय - शेषीभूतऩाऩ अन्तर्यामि यिऩुडैय, निऩैवैप्पार्त्ताल् - अद्ध्यवसायत्तै नोक्किऩाल्, तऩ् अन्तर्यामि पक्कलिले पण्णिऩदाग वुगक्कुमिति ।

विश्वास-प्रस्तुतिः

‘‘ज्ञानी त्वात्मैव मे मतं’’
(गीता ७-१८।)

ऎऩ्गिऱ बडिये

नीलमेघः (सं)

‘‘ज्ञानी त्वात्मैव मे मतं’’
(गीता ७-१८।)

इत्य्-उक्त-रीत्या

English

as has been said in the śloka :

“Among them the jnānī is my very self”

Español

Como se ha dicho en el Śloka:

“Entre ellos el Jnānī es mi propio”

मूलम्

‘‘ज्ञानी त्वात्मैव मेमतं’’(गीता ७-१८।) ऎऩ्गिऱबडिये

विश्वास-प्रस्तुतिः

भागवत-कैङ्कर्यत्तै
भगवान् तऩ्ऩ्-अन्तर्यामि+++(→भागवत-जीवात्म)+++-पक्कलिले पण्णिऩद् आगव् उगक्कुम्।+++(5)+++

नीलमेघः (सं)

भागवत-कैङ्कर्यं भगवान्
[भागवते स्वान्तर्यामित्वारोपेण] स्वान्तर्यमि-विषये कृतम् इत्य् अभिनन्देत् । +++(5)+++

English

the Lord would be pleased at the service rendered to the Bhāgavata,
as if it were service rendered (directly) to His own inner self
and not as that done to His body.+++(5)+++

Español

El Señor estaría complacido por el servicio prestado al Bhāgavata,
Como si fuera el servicio prestado (directamente) a su propio ser interno
y no como se le hizo a su cuerpo.+++(5)+++

मूलम्

भागवतकैङ्कर्यत्तै भगवान् तऩ्ऩन्तर्यामिपक्कलिले पण्णिऩदागवुगक्कुम्।

४२तमाहोबिल-यतिः

सर्वान्तर्यामियाऩ भगवाऩुक्कु वस्तुतः ऒरु अन्तर्यामियिल्लाविडालुम् अन्तर्यामिपोले प्रीतिविषयभागवतद्वारकाराधनं साक्षात्स्वाराधनापेक्षया भगवाऩुक्कु अत्यन्तप्रीतिकरमॆऩ्ऱबडि। इप्पडि साक्षात्स्वाराधनत्तैक्काट्टिलुम् भागवतद्वारकाराधनम् सर्वोत्कृष्टमाग मुडिन्दबडियाल् इदु सद्वारकमाऩालुम् इदऱ्कु प्राधान्यम् पोगादॆऩ्ऱु करुत्तु।

इप्पडि भागवतकैङ्कर्यम् भगवाऩुक्कु अत्यन्तप्रीतिहेतुवॆऩ्गिऱमात्रत्ताल् कर्तव्यमॆऩ्बदु मात्तिरमऩ्ऱु।

कैङ्कर्यस्य सद्वारकता

विश्वास-प्रस्तुतिः

इप्-पडि शेषिक्क् अभिमतम् ऎऩ्गिऱव् अळवेय् अऩ्ऱु,
शेषत्वम् आगिऱ सम्बन्धन्-दाऩ् स-द्वारकम् आगवुम् उण्डागैयाल्
कैङ्कर्यमुम् स-द्वारकम् आगवुम् प्राप्तम्।

नीलमेघः (सं)

इत्थं शेष्य्-अभिमतत्व-मात्रम् एव न,
किं तु शेषत्व-रूपः सम्बन्धः सद्वारकोऽपि भवतीति
कैङ्कर्यम् अपि स-द्वारकं प्राप्नोति ।

English

In addition to its causing pleasure to the śeṣī,
the relationship of the jīva to Iśvara as His śeṣa
is also mediately through the Bhāgavata.
Therefore his service to the Lord
may also be mediated through the Bhāgavata.

Español

Además de causar placer al Śeṣī,
La relación del Jīva con Iśvara como su Śeṣa
También es mediatamente a través del Bhāgavata.
Por lo tanto, su servicio al Señor
También puede estar mediado a través del Bhāgavata.

मूलम्

इप्पडि शेषिक्कभिमतमॆऩ्गिऱवळवेयऩ्ऱु, शेषत्वमागिऱ सम्बन्धन्दाऩ् सद्वारकमागवुमुण्डागैयाल् कैङ्कर्यमुम् सद्वारकमागवुम् प्राप्तम्।

४२तमाहोबिल-यतिः

सद्वारकमाग भगवच्छेषभूतऩाऩ इवऩुक्कु द्वारशेषिगतातिशयाधानद्वारा परशेषिगतातिशयाधानम् प्रमाणसिद्धमागैयाल् द्वारशेषिकळाऩ भागवतर्गळुडैय कैङ्कर्यमवश्यं कर्तव्यमॆऩ्गिऱार् इप्पडि शेषिक्कभिमतमॆऩ्गिऱव् अळवेय् अऩ्ऱु इति ।
सद्वारकमाग वुम् प्राप्तमिति । शेषत्वम् सद्वारकमॆऩ्ऱु प्रमाणम् सॊऩ्ऩाल् कैङ्कर्यमुम् सद्वारकमाग प्राप्तम् आम् इऱे।

विश्वास-प्रस्तुतिः

अद् ऎङ्ङऩेय् ऎऩ्ऩिल्;

नीलमेघः (सं)

तत् कथम् इति चेत्-

English

This may be explained as follows:

Español

Esto puede explicarse de la siguiente manera:

मूलम्

अदॆङ्ङऩे यॆऩ्ऩिल्;

४२तमाहोबिल-यतिः

इदै उपपादिक्किऱार् अदॆङ्ङऩेयॆऩ्ऩिलित्यादिना कैङ्कर्यमुम् निऱ्कु मित्यन्तेन ।

विश्वास-प्रस्तुतिः (सं॰प॰)

नित्यं श्रिया समेतस्य,
भक्तैर् आत्मवतस् सदा ।
+++(स्व-तन्त्र-शेषित्वेन)+++ सह स-द्वारकञ् च स्याच्
छेषित्वं परमात्मनः ॥ ३६-अ ॥ +++(4)+++

नीलमेघः (सं)

नित्यं श्रिया समेतस्य,
भक्तैर् आत्मवतस् सदा ।
+++(स्व-तन्त्र-शेषित्वेन)+++ सह स-द्वारकञ् च स्याच्
छेषित्वं परमात्मनः ॥ ३६-अ ॥ +++(4)+++

विषयः

भागवत-कैङ्कर्यम्

English

To the Supreme Being who is always with Lakṣmī
and who looks upon His devotees as His very self,
the attribute of being a seshī
may be both by being a seshi along with Lakṣmī
and by being a śeṣī mediately through the devotees.

(That is, those who look upon themselves as śeṣas to His devotees
are, mediately through these devotees,
śeṣas to the Lord Himself).

Español

Para el ser supremo que siempre está con Lakṣmī
y quién mira a sus devotos como su propio yo,
El atributo de ser un seshī
ambos pueden ser por ser un seshi junto con Lakṣmī
y por ser un Śeṣī mediémente a través de los devotos.

(Es decir, aquellos que se consideran a sí mismos como Śeṣas a sus devotos
son, mediatamente a través de estos devotos,
śeṣas al mismo Señor).

मूलम् (सं॰प॰)

नित्यं श्रिया समेतस्य भक्तैरात्मवतस्सदा ।
सह सद्वारकञ्च स्याच्छेषित्वं परमात्मनः ॥ ३६-अ ॥

४२तमाहोबिल-यतिः

नित्यमित्यादि । नित्यं श्रिया समेतस्य – नित्यमाग श्रीविशिष्टऩुक्कु, सह शेषित्वं – श्रिया सह शेषित्वम्, उभयाधिष्ठानमाऩ सर्वशेषित्वम्, सदा – सर्वकालम्, भक्तैरात्मवतः – भक्तर्गळै आत्मा वाग ऎण्णुगिऱ, परमात्मनः – परमात्मावुक्कु, सद्वारकञ्च स्यात् – भक्तद्वारकमागवुमागक् कडवदु।
भक्तर्गळ् आत्मावैप्पोल् अत्यन्तमभिमतर्गळागैयालवर्गळुक्कु शेषमाग जगत्तै विनियोगिक्किऱाऩॆऩ्बदु भक्तैरात्मवतः ऎऩ्बदाल् विवक्षितम्। भक्तैरात्मवतः ऎऩ्गिऱविशेषणत्ताल् सद्वारकत्वोपपादनम्। यद्वा भक्तैस्समेतस्येत्यनुषङ्गः ।
आत्मवतः ऎऩ्बदऱ्कु ज्ञानिगळैक् कुऱित्तु ऎऩ्ऱर्थम्।

तद्-इष्ट-विनियोगः

विश्वास-प्रस्तुतिः

स्वतन्त्रऩ् आय् स्वच्-छन्द-लीलऩ् आऩ राजा
ताऩ् पूण्डव् आभरणत्तैयुम्, इट्ट मालैयैयुम्,

अडियार्गळ् उडैयवुम्, आऩै कुदिरैगळ्-उडैयवुङ् कऴुत्तिलेय्
इडुमाप् पोले

नीलमेघः (सं)

स्वतन्त्रेण स्व-च्छन्द-लीलेन राज्ञा
स्व-धृताभरणस्य, स्वस्मै समर्पित-मालायाश् च
दासानां गज-तुरगादीनां च कण्ठे निधानवत्

English

A king who is independent
and who takes a pleasure in acting as he pleases
places the ornaments and garlands worn by himself
round the necks of his servants and of his elephants and horses.

Español

Un rey que es independiente
y quien se complace en actuar como quiera
coloca los adornos y guirnaldas usados por sí mismo
alrededor del cuello de sus sirvientes y de sus elefantes y caballos.

मूलम्

स्वतन्त्रऩाय् स्वच्छन्दलीलऩाऩ राजा ताऩ् पूण्डवाभरणत्तैयु मिट्ट मालैयैयु मडियार्गळुडैयवुम् आऩैगुदिरैगळुडैयवुङ्गऴुत्तिलेयिडुमाप्पोले

४२तमाहोबिल-यतिः

इन्द द्वार-शेषत्वत्तै विवरिक्किऱार्
स्वतन्त्रऩाय् स्वच्छन्दलीलऩ् आऩ इत्य्-आदिना ।
स्वतन्त्रऩ् आगैयाले
तऩक्कु शेषम् आऩ वस्तुवै अन्यत्तुक्कु शेषम् आक्क समर्थऩ्।

स्व-च्छन्द-लीलऩ् आगैयाले
लीला-रसानुभवार्थम् इप्पडि अन्यशेषम् आग विनियोगिक्क प्राप्तऩ्

ऎऩ्ऱ पडि।
कऴुत्तिले यिडुमाप्पोले ऎऩ्बदऱ्कु इष्टविनियोग ऎऩ्गिऱ अंशत्तोडन्वयम्।

विश्वास-प्रस्तुतिः

‘अडियार्क्क् ऎऩ्ऩैय् आट्-पडुत्त विमलऩ्’
(अमलऩ्-आदि-बिराऩ् १।)

ऎऩ्ऱुम्,

नीलमेघः (सं)

दासानां मां दासी-कृतवान् विमल

इति,

English

(Tiruppan alvar says):–

“The Lord who is spotless
and who has made me the servant of His servants”.

Español

(Tiruppan Alvar dice****):-

“El Señor que está impecable
y quién me ha convertido en el sirviente de sus sirvientes “.

मूलम्

‘अडियार्क्कॆऩ्ऩैयाट्पडुत्त विमलऩ्’(अमलऩादिबिराऩ् १।) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

इडुमाप्पोले इष्टमाऩबडि विनियोगिक्कैक्कु अर्हतैयाले ऎऩ्ऱर्थम्। अडियार्क्कित्यादि । अडियार्क्कु - तऩक्कु दासभूतराऩ भागवदऱ्कु, ऎऩ्ऩै - अत्यन्तपरतन्त्रऩाऩ ऎऩ्ऩै, आळ्बडुत्त - दासभूतऩागप् पण्णुगैक्कनुगुणमाऩ, विमलऩ् - परिशुद्धमाऩ मनस्सैयुडैयवऩ्; नमक्कु अनन्यार्हदासभूतऩ् मदतिरिक्तरुक्कुम् दासऩागक्कूडुमा ऎऩ्गिऱ पॊऱामैयऩ्ऱिक्के तऩ् दासरॆल्लोरैयुम् तऩक्कत्यन्तप्रियर्गळाऩ भागवतर्गळुक्कॆल्लाम् दास्यम् पण्णुम्बडि विनियोगिक्कैक्कु ईडाऩ मनोनैर्मल्यतैयुडैयवऩॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

‘‘नारदो ऽहम् अनुप्राप्तस्
त्वद्-दर्शन-कुतूहलात् ।
प्रभवो भगवद्-भक्ता +++(स्वरूपतः)+++
+++(गुणतोऽपि→)+++ मादृशां सततं द्विज ॥’’+++(4)+++
(इतिहास-समुच्चयः ३१-५४।)

ऎऩ्ऱुम्,

नीलमेघः (सं)

‘‘नारदो ऽहम् अनुप्राप्तस्
त्वद्-दर्शन-कुतूहलात् ।
प्रभवो भगवद्-भक्ता +++(स्वरूपतः)+++
+++(गुणतोऽपि→)+++ मादृशां सततं द्विज ॥’’+++(4)+++
(इतिहास-समुच्चयः ३१-५४।)

इति

विषयः

भागवत-कैङ्कर्यम्

English

(So does Nārada say):

“I, Nārada , have come here with an eager longing to see you.
To men like me, O Brahmin,
those who are bhaktas of the Lord are masters”

Español

(También dice Nārada):

“Yo, Nārada, he venido aquí con un ansioso anhelo de verte.
Para hombres como yo, oh brahmin,
Los que son Bhaktas del Señor son maestros "

मूलम्

‘‘नारदोऽहमनुप्राप्तस्त्वद्दर्शनकुतूहलात् । प्रभवो भगवद्भक्ता मादृशां सततं द्विज ॥’’(इतिहास-समुच्चयः ३१-५४।) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

नारदोऽहमित्यादि । मादृशां – भगवद्दास्यकाष्ठाभूत-भागवतदास्यत्तिल् निलै निऩ्ऱवर्गळुक्कु, भगवद्भक्ताः – भागवतर्गळॆल्लाम्, यस्मात् प्रभवः – प्रभुक्कळो?

विश्वास-प्रस्तुतिः

“मऱ्ऱुम् ओर् दॆय्वम् उळद्” ऎऩ्ऱ् इरुप्पारोड् उऱ्ऱ्+++(=अङ्गीकारः)+++-इलेऩ्
उऱ्ऱदुम् उऩ्ऩ्-अडियार्क्क् अडिमैय्
+++(इत्य् अष्टाक्षरोपदेशः!)+++
(पॆरियदिरुमॊऴि ८-१०-३।)

नीलमेघः (सं)

[[१३१]]

“अन्यत् किम् अपि दैवम् अस्ती"त्य् आतिष्ठमानैः सह न संसृज्येय; अङ्गीकृतञ् च भवद्-दास-दास्यम्’
+++(इत्य् अष्टाक्षरोपदेशः!)+++

English

and again (Tirumaṅgai Alvar says ); -

I will not remain in the company of those who think “there is any other deity deserving of adoration than Thee”;
also what I have accepted with delight is the duty of serving Thy devotees.

Español

y nuevamente (dice Tirumaṅgai Alvar);-

No permaneceré en compañía de aquellos que piensan que
hay otra deidad mereciendo adoración que thee”;
También lo que he aceptado con deleite
es el deber de servir a tus devotos “.

मूलम्

‘मऱ्ऱुमोर् तॆय्वमुळदॆऩ्ऱिरुप्पारोडुऱ्ऱिलेऩुऱ्ऱदु मुऩ्ऩडियार्क्कडिमैय्’(पॆरियदिरुमॊऴि ८-१०-३।)

४२तमाहोबिल-यतिः

मऱ्ऱुमोर् तॆय्वमित्यादि । मऱ्ऱुम् - भगवदन्यमायुम्। ओर् - अद्वितीयमायुम्, तॆय्वम् - देवतै, उळदॆऩ्ऱु - उण्डॆऩ्ऱु, इरुप्पारोडु - भगवाऩैक्काट्टिलुम् वेऱुबट्ट मुख्यदेवतै उण्डॆऩ्ऱु ऎण्णियिरुक्कुम् देवतान्तरभक्तर्गळोडॆऩ्ऱबडि। उऱ्ऱिलेऩ् - संसर्गिक्कमाट्टेऩ्, उऱ्ऱदुम् - नाऩ् अङ्गीगरित्तदुम्, उऩ्ऩडियार्क्कु - उऩ् दासभूतर्गळुक्कु, अडिमै - दास्यम् - कैङ्कर्यमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

ऎऩ्ऱुञ् सॊल्लुगिऱ बडिये
अत्यन्त-पारतन्त्र्यादिगळ् अडिय् आग भगवद्-इष्ट-विनियोगार्हतैयाले

भगवच्-छेषत्वम्
ताऩ् यावद्-आत्म-भाविय् आऩ कट्टळैयिले
भागवत-शेषत्व-पर्यन्तम् आयिऱ्ऱु।

नीलमेघः (सं)

इति चोक्त-रीत्या
ऽत्यन्त-पारतन्त्र्यादि-मूलकं भगवद्-इष्ट-विनियोगार्हतया
भगवच्-छेषत्वम् एव स्वकीय-यावद्-आत्मभावित्व-प्रकारेण
भागवत-शेषत्व-पर्यन्तं सिद्धम् ।

English

According to these passages,
since the jīva is absolutely subject to the will of the Lord
and since the service of the śeṣa is due
also to those who are favourites of the Lord,
our being a śeṣa to the Lord extends even to the Bhāgavatas and should last as long as the self lasts.

Español

Según estos pasajes,
Dado que el Jīva está absolutamente sujeto a la voluntad del Señor
y dado que se debe el servicio del śeṣa
también para aquellos que son favoritos del Señor,
Ser un Śeṣa al Señor se extiende incluso a los Bhāgavatas y deberían durar mientras dure el yo.

मूलम्

ऎऩ्ऱुञ्जॊल्लुगिऱबडिये अत्यन्तपारतन्त्र्यादि कळडियाग भगवदिष्टविनियोगार्हतैयाले भगवच्छेषत्वम् ताऩ् यावदात्मभावियाऩ कट्टळैयिले भागवतशेषत्वपर्यन्तमायिऱ्ऱु।

४२तमाहोबिल-यतिः

भगवच्छेषत्वम् - भगवच्छेषत्वमाऩदु, ताऩ् यावदात्मभावियाऩ कट्टळैयिले - यावत्कालम् वळर्न्द कट्टळैयिले, सम्बन्धिपर्यन्तमुम् वळर्न्ददॆऩ्ऱबडि। यावदात्मभावियाऩ भगवच्छेषत्वमे भागवतशेषत्वपर्यन्तमाग वळरुगैयाले इदुवुम् यावदात्मभावि ऎऩ्ऱदायिऱ्ऱु।

गुणैर् अपि दास्यम्

विश्वास-प्रस्तुतिः

इङ्गु +++(“प्रभवो भगवद्भक्ता मादृशाम्” इत्यत्र)+++
भागवतत्वम् अडिय् आग स्वरूप-प्रयुक्तम् आगवुम्,

‘‘गुणैर् दास्यम् उपागतः’’
(रामायणम् किष्किन्दा-काण्डम् ४-१२)

ऎऩ्गिऱ न्यायत्ताले
गुण-ज्ञानम् अडिय् आग स्वेच्छैयालुम्

+++(द्वेधा)+++ वन्द भागवत-शेषत्वम्

‘‘भगवद्-भक्ताः, मादृशां’’ ऎऩ्गिऱव् इरण्डु पदत्तालुम् सूचितम्।

English

Our being śeṣas to Bhāgavatas arises from their being devotees to the Lord
and pertains to our essential nature.
It arises also from their qualities and knowledge,
which cause a desire in us to serve them,

(As Lakṣmaṇa says) “I am his younger brother (by birth);
I have become his servant by his qualities”.

(That this relationship of being a śeṣa is due both to our essential nature and to (our admiration for) their wisdom and character)
is also indicated (respectively) in the two phrases

  1. “bhaktas of the lord” and
  2. to “men like me”

(in the speech of Nārada quoted above).

Español

Nuestro ser Śeṣas a Bhāgavatas surge de sus devotos al Señor
y pertenece a nuestra naturaleza esencial.
Surge también de sus cualidades y conocimientos,
que causan un deseo en nosotros de servirles,

(Como dice Lakṣmaṇa) “Soy su hermano menor (por nacimiento);
Me he convertido en su sirviente por sus cualidades “.

(Que esta relación de ser un śeṣa es
debe tanto a nuestra naturaleza esencial
y (nuestra admiración) por su sabiduría y carácter)

también está indicado (respectivamente) en las dos frases

  1. “Bhaktas del Señor” y
  2. a “hombres como yo”

(en el discurso de Nārada citado anteriormente).

मूलम्

इङ्गु भागवतत्वमडियाग स्वरूप-प्रयुक्तमागवुम् ‘‘गुणैर्दास्यमुपागतः’’(रामायणम् किष्किन्दाकाण्डम् ४-१२) ऎऩ्गिऱ न्यायत्ताले गुणज्ञानमडियाग स्वेच्छैयालुम् वन्द भागवतशेषत्वम् ‘‘भगवद्भक्ताः, मादृशां’’ ऎऩ्गिऱविरण्डु पदत्तालुम् सूचितम्।

४२तमाहोबिल-यतिः

द्वार-भूतम् आऩ भागवतर्गळ्-उडैय शेषत्वम्
इरण्डु वगैय् आय् इरुक्कुम् ऎऩ्गिऱार् इङ्गित्यादिना । भागवतत्वमडियाग - भागवतत्त्वमे निबन्धनमाग, स्वरूपप्रयुक्तमागवुमिति । ऒरुवऩुक्कु भागवतत्वमिरुन्दाल् अवऩुडैय गुणागुणविचारमऩ्ऱिक्के तावन्मात्रत्ताले वरुम् तच्छेषत्वत्तै स्वरूपप्रयुक्तशेषत्वमॆऩ्गिऱदु। इदु भगवाऩुक्कु सद्वारकशेषित्वत्तै विधिक्किऱ प्रमाणत्ताले सिद्धम्। गुणैर्दास्यमुपागतः - इदु इळैयबॆरुमाळुडैय वाक्यम् ‘‘अहमस्यावरो भ्राता’’ ऎऩ्बदु इदिऩ् मुऩ् पादम्। पॆरुमाळुडैय समक्षत्तिल् हनूमाऩ् ‘नीर् यार्’ ऎऩ्ऱु केट्क, ऎऩ्ऩै पॆरुमाळ् ऒरुबडि निऩैत्तिरुप्पर् नाऩ् ऒरुबडि निऩैत्तिरुप्पेऩ् ऎऩ्गिऱार्। अवरुडैय बुद्धियाल् निऩैत्तिरुप्पदु अवरो भ्राताऎऩ्ऱु - इवरुक्कु नाऩ् पिऩ् पिऱन्द भ्राता ऎऩ्ऱु; ऎऩ्ऩुडैय बुद्धियाल् अवर् मिगवुम् गुणाढ्यरॆऩ्ऱुम्, अवरुडैय गुणत्ताले नाऩ् अवरुक्कु दासभूतऩॆऩ्ऱुम् निऩैत्तिरुप्पेऩॆऩ्ऱु सॊऩ्ऩार्। इन्द श्लोकन्यायत्तैप् पार्त्ताल् भागवतर्गळुडैय गुणङ्गळिलीडुबट्टु स्वेच्छैयिऩाले वरुम् भागवतशेषत्वमुम् ऒऩ्ऱुण्डॆऩ्ऱेऱ्पडुगिऱदु। इन्द इरण्डु शेषत्वमुम् ‘‘भगवद्भक्ताः’’ ‘‘मादृशां’’ ऎऩ्गिऱ इरण्डु पदत्तालुम् सूचितमिति ।
भगवद्भक्ताः ऎऩ्बदाल् स्वरूपप्रयुक्तदास्यमुम्,
गुण-सारस्य वेदिगळैच् चॊल्लुम् मादृशां ऎऩ्गिऱ पदत्ताले गुणकृतदास्यमुम् सूचितमॆऩ्ऱबडि।

विश्वास-टिप्पनी

यथासम्भवं सर्वम् अनुष्ठेयं काल-भेदेन।
समकाले सन्निपाते तु प्रामुख्य-क्रमः -
आचार्य-कैङ्कर्यम्, भागवत-कैङ्कर्यम्, भगवत्-कैङ्कर्यम्।

किञ्च, भगवच्छेषत्वं भागवत-शेषत्वयोः कार्य-कारण-भावो विद्यते -
पूर्वस्य परीवाह-रूपम् उत्तरम्।
तेन, नैतत् सम्भवति यद् भागवत-कैङ्कर्य-परो भगवत्-कैङ्कर्यम् उपेक्षेत
प्राग्-उक्तं क्रम-विपर्ययम् अन्तरा।

विक्रयार्हता

विश्वास-प्रस्तुतिः

इब्-भागवत-शेषत्वम् क्रयञ् चॆल्लुम्+++(=प्राप्ति)+++ बडियै

नीलमेघः (सं)

अस्य भागवत-शेषत्वस्य क्रय-प्रयोजकताम्,

मूलम्

इब्भागवतशेषत्वम् क्रयञ्जॆल्लुम्बडियै

४२तमाहोबिल-यतिः

इन्द भागवतशेषत्वम् इब् भागवतर्गळ् तम् गृहक्षेत्रादिगळैप्पोले नम्मै विक्रियम् सॆय्दालुम् सॆल्लुम्बडि यायिरुक्कुमॆऩ्बदिल् प्रमाणम् काट्टुगिऱार् इप्भागवतशेषत्वम् क्रयञ्जॆल्लुम् पडियै इति ।

विश्वास-प्रस्तुतिः

‘+++(स्तुतिम्)+++ पेसुवार् अडियार्गळ्
ऎन्-तम्मै विऱ्कवुम्+++(=विक्रेतुम्)+++ पॆऱुवार्गळेय्’
(पॆरियाऴ्वार् तिरुमॊऴि ४-४-१०)

नीलमेघः (सं)

कीर्तन-शीला भागवता
अस्मान् (वि)क्रेतुम् अप्य् अर्हन्ति

English

“These who are the servants of Bhāgavatas
and who utter the names of Bhagavān
are entitled even to sell us”.

Español

“Estos que son los sirvientes de Bhāgavatas
y quién pronuncia los nombres de Bhagavān
tienen derecho incluso a vendernos “.

मूलम्

‘पेसुवारडियार्गळॆन्दम्मै विऱ्कवुम् पॆऱुवार्गळेय्’ (पॆरियाऴ्वार् तिरुमॊऴि ४-४-१०)

४२तमाहोबिल-यतिः

पेसुवारित्यादि ।
पेसुवारडियर्गळ् - भगवन्नामङ्गळै सादरमागप् पेसुमवर्गळाऩ भागवतर्गळुडैय अडियार्गळ्,
भगवद्दास्यरसिकर्गळाऩ भागवतर्गळॆऩ्ऱबडि।
ऎन्दम्मै - दासभूतर्गळाऩ नम्मै,
विऱ्कवुम् पॆऱुवार्गळ् - गृहक्षेत्रादिगळैप्पोले ओर् अवसरत्तिल् विक्रियम् पण्णवुम् समर्थर्गळ्।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु +++(तादृश-विषय-तज्-ज्ञः, आपस्तम्ब-श्रौत-)+++ कल्प-सूत्र-व्याख्याताक्कळ् आऩ पॆरिय्-आऴ्वार् अरुळिच् चॆय्दार्।

नीलमेघः (सं)

इति +++(तादृश-विषय-तज्-ज्ञः, आपस्तम्ब-श्रौत-)+++कल्प-सूत्र-व्याख्यातारो महा-दिव्य-सूरयः [ श्रीविष्णुचिताः] अनुजगृहुः ।

English

Perialvar, the (great) commentator of Kalpa sūtras stated (in this connection):-

Español

Perialvar, el (gran) comentaristo de Kalpa Sūtras declaró (en este sentido):–

मूलम्

ऎऩ्ऱु कल्पसूत्र-व्याख्याताक्कळाऩ पॆरियाऴ्वाररुळिच्चॆय्दार्।

४२तमाहोबिल-यतिः

कल्पसूत्रव्याख्याताक्कळाऩ पॆरियाऴ्वाररुळिच् चॆय्दारिति ।
कल्पसूत्रव्याख्याताक्कळ् ऎऩ्ऱु सॊऩ्ऩदाल्
शेषत्वत्तिऩ्-उडैय स्वरूप-लक्षणादिगळै नऩ्ऱ् आग अऱिन्दमै तोऱ्ऱुम्।

विश्वास-प्रस्तुतिः

इदु मध्यम-पदत्तुक्कुत् तात्पर्यार्थम्।

नीलमेघः (सं)

अयं मध्यमपदस्य तात्पर्यार्थः । +++(4)+++

English

This is the purport of the middle word in Tirumantra, namely, namo: na mama (not for me).

Español

Este es el significado de la palabra media en Tirumantra,
a saber, namo: na mamá (no para mí).

मूलम्

इदु मध्यमपदत्तुक्कुत्तात्पर्यार्थम्।

४२तमाहोबिल-यतिः

स्वरूपपरमाऩ मूलमन्त्रत्तिल् भागवतशेषत्वम् सिद्धिक्कुम् स्थलत्तैक्काट्टुगिऱार् इदु मद्ध्यमपदत्तिऱ्कु तात्पर्यार्थमिति । इदु - भागवतशेषत्वम्, मद्ध्यमपदत्तिऱ्कु - नमस्सुक्कु, तात्पर्यार्थम् - नमस्सु : ‘‘न मम स्वातन्त्र्यं’’ऎऩ्गिऱ अध्याहृतयोजनैयिल् अत्यन्तपारतन्त्र्यप्रतिपादक मागैयाले स्वतन्त्रशेषिक्कु इष्टर्गळाऩ भागवतविषयत्तिल् विनियोगार्हत्वरूपमाऩ भागवतशेषत्वम् तात्पर्यवृत्त्यासिद्धिक्कुमॆऩ्ऱु करुत्तु।

शेषत्व-कैङ्कर्ययोर् द्वैविध्यम्

विश्वास-प्रस्तुतिः

इव्व्-अर्थत्तै अनुसन्धित्ताल्
इच्-शेषत्वं स-द्वारकम् आगवुम्, अद्वारकम् आगवुम् निऩ्ऱ निलैयिले
शेष-वृत्तिय् आऩ कैङ्कर्यमुम् +++(स-द्वारकम् आगवुम्, अद्वारकम् आगवुम्)+++ निऱ्कुम्।

नीलमेघः (सं)

अस्मिन्न् अर्थे ऽनुसंहिते सति
अस्य शेषत्वस्य स-द्वारकतया अ-द्वारकतया च या स्थितिः,
तां शेष-वृत्ति-भूतं कार्यम् अपि +++(स-द्वारकतया अ-द्वारकतया च स्थितिं)+++ भजते

English

If we reflect on this purport,
our being śeṣa to the Lord is both mediate (through the Bhāgavatas) and immediate (direct to Him).
Accordingly, the service that should be rendered by the śeṣa
is also (both ) mediate and direct.

Español

Si reflexionamos sobre este significado,
Nuestro ser Śeṣa para el Señor es mediado (a través de las Bhāgavatas) e inmediato (directamente a él).
En consecuencia, el servicio que debe ser prestado por el śeṣa
es también (ambos) mediado y directo.

मूलम्

इव्वर्थत्तै अनुसन्धित्ताल् इश् शेषत्वम् सद्वारकमागवुमद्वारक मागवुम् निऩ्ऱ निलैयिले शेषवृत्तियाऩ कैङ्कर्यमुम् निऱ्कुम्।

४२तमाहोबिल-यतिः

इव्वर्थत्तै - इन्नमस्सिऩुडैय तात्पर्यार्थत्तै, अनुसन्धित्ताल् - अनुसन्धानम् पण्णिऩाल्, इच्छेषत्वम् - इन्द भगवच्छेषत्वम्, सद्वारकमागवुम् अद्वारकमागवुम् निऩ्ऱ निलैयिले - भागवतद्वारकमायुम् साक्षाद्भगवन्निरूपितमायुम् निऩ्ऱ निलैयिले, प्रणवप्रतिपाद्यमाऩ साक्षात् भगवच्छेषत्वम् अदावदु अद्वारकभगवच्छेषत्वम् नमश्शब्दत्ताले तात्पर्यवृत्त्या सद्वारकमायुङ् निऱ्किऱाप्पोलेयॆऩ्ऱबडि,
शेषवृत्तियाऩ कैङ्कर्यमुम् निऱ्कुमिति । कारणमाऩ शेषत्वम् अद्वारकमायुम् सद्वारकमायुम् निऩ्ऱाल् तत्कार्यमाऩ शेषवृत्तियुम्, अदावदु कैङ्कर्यमुम् अद्वारकमायुम् सद्वारकमायुम् अवश्यम् निऱ्कुमॆऩ्ऱबडि। इदऩाल् भागवतर्गळुक्कु कैङ्कर्यम् पण्णिऩाल् तद्वारा भगवाऩुम् प्रीतऩागिऱाऩॆऩ्ऱदायिऱ्ऱु।

विश्वास-प्रस्तुतिः

आगैयाल्, तऩ् शक्तिक्क् अनुरूपम् आग भगवत्-कैङ्कर्यत्तिऩ्-उडैय
साध्याकार-विवृद्धिय् आऩ पुरुषार्थत्तिल् ऎल्लै निलत्तैत्
तरिसु+++(=व्यर्थ-भू)+++ तूऱु+++(=वीरुधाः)+++ विडाद् ऒऴिय+++(=त्याज्यं)+++ प्राप्तम्।

नीलमेघः (सं)

अतः स्व-शक्त्य्-अनुरूपं भगवत्-कैङ्कर्यस्य साध्याकारस्य
विवृद्धि-रूपा [इयं ] पुरुषार्थ-काष्ठा
भूमिर् यथा सस्याद्य्-अनर्हा दुर्वीरुत्-परीता च न स्यात्,
तथा-करणं प्राप्त-रूपम् ।

English

Therefore it is the farthest limit of the service of the prapanna to perform,
as much as it lies in his power, service to the Bhāgavata,
since it is part of the duty of one who is śeṣa to Bhagavān.
So this outermost region of service to Bhāgavatas
should be kept properly cultivated
so that it may not become fallow land full of weeds.

Español

Por lo tanto, es el límite más lejano del servicio de la Prapanna para realizar,
Por mucho que se encuentre en su poder, servicio al Bhāgavata,
ya que es parte del deber de alguien que es Śeṣa a Bhagavān.
Entonces esta región de servicio más externa a Bhāgavatas
debe mantenerse correctamente cultivado
de modo que no se convierta en tierra en barbecho, llena de malezas.

मूलम्

आगैयाल् तऩ् शक्तिक्कनुरूपमाग भगवत्कैङ्कर्यत्तिऩुडैय साध्याकारविवृद्धियाऩ पुरुषार्थत्तिलॆल्लै निलत्तैत् तरिसु तूऱु विडादॊऴिय प्राप्तम्।

४२तमाहोबिल-यतिः

भागवतकैङ्कर्यमुम् यथाशक्ति पण्ण वेण्डुमॆऩ्गिऱार् आगैयालित्यादिना । आगैयाल् - भगवत्कैङ्कर्यम् सद्वारकमायुम् अद्वारकमायुम् निऱ्कैयाल्, तऩ् शक्तिक्कनुरूपमाग इति ।
“न ह्य् अशक्यं विदधाति शास्त्रं”+++(5)+++,
तऩक्कु भागवत-कैङ्कर्यत्तै परिपूर्णमाग अनुष्ठिक्क शक्तियिल्लाविडिलुम्,
यथाशक्ति भगवत्कैङ्कर्यम्बोले यथाशक्ति भागवतकैङ्कर्यमुमनुष्ठिक्कक्कूडुमॆऩ्ऱु तिरुवुळ्ळम्।
भगवत्कैङ्कर्यत्तिऩुडैय - इङ्गु कैङ्कर्यशब्दम् किङ्करस्य भावः ऎऩ्गिऱ व्युत्पत्त्या किङ्करत्वत्तै अदावदु - शेषत्वत्तैच् चॊल्लुगिऱदु। कैङ्कर्यपरमाऩाल् अदिऩुडैय साध्याकारविवृद्धियॆऩ्बदु अनन्वितमाम्। साध्याकारविवृद्धियाऩ - शेषत्वत्तिऩाल् साध्यम् भगवत्कैङ्कर्यम्, अदिऩुडैय आकारविवृद्धि भागवतकैङ्कर्यम्, तद्रूपमाऩवॆऩ्ऱबडि। पुरुषार्थत्तिलॆल्लै निलत्तै - भगवत्कैङ्कर्यरूप पुरुषार्थत्तिऩुडैय सीमाभूमियै, अदावदु भागवतकैङ्कर्यत्तै,
तरिसु तूऱुविडादॊऴिय प्राप्तमिति । सस्याद्यनर्हक्षेत्रमाग विट्टुविडामलिरुक्क प्राप्तमॆऩ्ऱबडि। भागवतकैङ्कर्यम् सॆय्याविडिल् भागवतशेषत्वपर्यन्तभगवच्छेषत्वमे स्वरूपमागैयालुम् भागवतकैङ्कर्यपर्यन्तभगव त्कैङ्कर्यमेपरिपूर्णपुरुषार्थमागैयालुम् परिपूर्णपुरुषार्थम् सिद्धिक्कादु। आगैयाल् भागवतकैङ्कर्यपर्यन्तमागवे भगवत्कैङ्कर्यम् अवश्यानुष्ठेयमॆऩ्ऱु करुत्तु।

परमैकान्तित्वम्

विश्वास-प्रस्तुतिः

इदु

(न दोषो हि यथा लोके)
‘‘भर्तुर् भृत्य-गणस्य च’’
(माननाद् धर्म-पत्नीनां
समक्षे वा परोक्षतः ॥)
(पौष्कर संहिता)

नीलमेघः (सं)

इदम्

(न दोषो हि यथा लोके)
‘‘भर्तुर् भृत्य-गणस्य च’’
(माननाद् धर्म-पत्नीनां
समक्षे वा परोक्षतः ॥)
(पौष्कर संहिता)

English

“It is not wrong for a wedded wife to honour her husband
and to honour his servants,
whether in his presence or in his absence.”

Español

No está mal que una esposa casada honre a su esposo
y para honrar a sus sirvientes,
ya sea en su presencia o en su ausencia “.

मूलम्

इदु ‘‘भर्तुर्भृत्यगणस्य च’’(पौष्कर संहिता)

४२तमाहोबिल-यतिः

ननु भगवदेकशेषऩुक्कु अन्यकैङ्कर्यम् युक्तमागुमो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इदु भर्तुर्भृत्यगणस्य चेत्यादियाल्। इन्द वचनम् पौष्करसंहितैयिल् ऐकान्त्याक्षेपत्तिल् समाधानन्तर्गतवचनशेषम्,

‘‘देव-व्यामिश्र-याजित्वं
प्रतिषिद्धं पुनः पुनः ।
प्राग् उक्तानाञ् च यागानां
दृष्टम् अङ्गी कृतञ् च तत् ॥
तन् मेऽत्र संशयं जातं
छेत्तुम् अर्हसि साम्प्रतं ।

श्रीभगवानुवाच ।

सत्यम् एतन् महाबुद्धे
यथा सञ्चोदितं त्वया ।
किन्तु क्रियान्तरे प्राप्ते
न दोषस् त्व् अधिकारिणां ॥
यस्मात् सर्व-परत्वं हि
तेषाम् अस्त्य् अ-च्युतं प्रति ।
तद्-आश्रितत्वाद् देवानाम्
अन्येषां पूजनन् तु वै ॥
न दोषो हि यथा लोके
भर्तु-र्भृत्य-गणस्य च ।
माननाद् धर्म-पत्नीनां
समक्षे वा परोक्षतः ॥’’

ऎऩ्ऱु ऐकान्याक्षेपसमाधानवचनङ्गळ्। भर्तुः – भर्तावुक्कुम्, भृत्यगणस्य च – अवऩुडैय भृत्यवर्गत्तिऱ्कुम्, समक्षे परोक्षतो वा, मा न नात् – पूजनात्, धर्मपत्नीनां – पतिव्रतैकळुक्कु, यथा लोके न दोषः तथा भगवदाश्रितानां पूजनन्तु वै – पूजनमो वॆऩ्ऱाल्, न दोषो हि – दोषमागादॆऩ्ऱु प्रसिद्धमऩ्ऱो? ऎऩ्ऱु सॊल्लि यिरुप्पदाल् भर्तुसम्बन्धज्ञानत्ताले पतिव्रतैक्कु भर्ताविऩुडैय भृत्यवर्गपूजनमॆप्पडि पातिव्रत्यभञ्जकमऩ्ऱो प्रत्युत पातिव्रत्यत्तिऱ्कु उचितमो अप्पडिये भागवतविषयत्तिल् भगवच्छेषत्वज्ञानमडियाग परमैकान्तिकळ् पण्णुम् कैङ्कर्यम् भगवदनन्यार्हशेषत्वत्तिऱ्कु भञ्जकमागादु। प्रत्युत अदऱ्कु उचितमागवेयागुम् ऎऩ्बदु इन्द श्लोकतात्पर्यम्।

विश्वास-प्रस्तुतिः

+++(भागवताः→ [नित्यम्])+++ आप्तो विष्णोर् अनाप्तश् च
द्विधा परिकरस् स्मृतः ।
नित्यो वन्द्यो, न चानित्यः +++(आप्ततायाम्)+++
कर्म-वश्यो मुमुक्षुभिः॥
(पौष्कर-संहिता)

नीलमेघः (सं)

+++(भागवताः→ [नित्यम्])+++ आप्तो विष्णोर् अनाप्तश् च
द्विधा परिकरस् स्मृतः ।
नित्यो वन्द्यो, न चानित्यः +++(आप्ततायाम्)+++
कर्म-वश्यो मुमुक्षुभिः॥
(पौष्कर-संहिता)

विषयः

भागवतः, अभागवतः, नमस्कारः

English

and

“Among the Lord’s retinue are two classes:
those that are dear to him and worthy of His trust
and those who are not.
To the former class belong the nityas, the muktas and the Bhagavatās.
To the latter class belong Brahma and the other gods
who are subject to the sway of past karma.
The seeker after mukti should not adore the latter;”

Español

y

“Entre el séquito del Señor hay dos clases:
aquellos que son queridos para él y dignos de su confianza Y los que no lo son.
A la primera clase pertenecen a las nityas, los muktas y los bhagavatās.
A esta última clase pertenecen a Brahma y a los otros dioses
que están sujetos al dominio del karma pasado.
El buscador después de Mukti no debería adorar a este último “;

मूलम्

‘‘आप्तो विष्णोरनाप्तश्च द्विधा परिकरस्स्मृतः ।
नित्यो वन्द्यो न चानित्यः कर्मवश्यो मुमुक्षुभिः’’
(पौष्कर संहिता)

४२तमाहोबिल-यतिः

आप्त इत्यादि । विष्णुवुक्कु नित्यः आप्तः ऎऩ्ऱुम्, अनित्यः अनाप्तः ऎऩ्ऱुम् इरण्डु वगैयाऩ परिकर मुण्डु, अदिल् नित्यः आप्तः – सर्वदा आप्तराऩ नित्यरुम् मुक्तरुम्, भागवतादिगळुम्, वन्द्यः – सेव्यः, सर्वदा इवर्गळ् भागवतर्गळागैयाल् मुमुक्षुवुक्कु सेव्यर्गळ्। कर्मवश्यः – कर्मपरवशरायुम्, अत एव अनित्यः – कदाचिदाप्त्यंशत्तिल् अनित्यरायुमिरुक्किऱ, कदाचिदाप्तियैयिऴन्दु ऎदिरम्बु कोर्क्किऱवर्गळायुम्, अत एव अनाप्तरायुमिरुक्किऱ रुद्रादिगळ्, न वन्द्यः – भगवच्छेषत्व ज्ञानमिरुन्दालुम् अदु कादाचित्कमागैयाल् रुद्रादिगळ् परमैकान्तिकळुक्कु अवन्द्यर्गळॆऩ्बदु इन्द श्लोकार्थम्।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु श्रीपौष्करादिगळिऱ् सॊऩ्ऩ न्यायत्ताले
पति-व्रता-धर्मम् बोलेय् इरुक्किऱ परमैकान्तित्वत्तुक्कु
मिगवुम् उचितम् आऩ पति-चित्तानुवर्तनम् …

नीलमेघः (सं)

इति श्रीपौष्कराद्य्-उक्त-न्यायेन
पति-व्रता-धर्मवद् अवस्थित-परमेकान्तित्वात्यन्तोचितं पति-चित्तानुवर्तनम् ।

English

As stated in the above following ślokas in Pauṣkara samhita,
the devotee who is exclusively attached to the Lord
and whose dharma resembles that of a chaste wife
would therefore do well to act according to the will of his Lord.

Español

Como se indica en lo anterior ~~ siguiente ~~ Ślokas en Pauṣkara Samhita,
el devoto que está exclusivamente apegado al Señor
y cuyo dharma se parece al de una casta esposa
Por lo tanto, haría bien en actuar de acuerdo con la voluntad de su Señor.

मूलम्

ऎऩ्ऱु श्रीपौष्करादिगळिऱ्सॊऩ्ऩ न्यायत्ताले पतिव्रताधर्मम्बोलेयिरुक्किऱ परमैकान्तित्वत्तुक्कु मिगवुमुसितमाऩ पतिचित्तानुवर्तनम्

विश्वास-प्रस्तुतिः

आगैयाल् हेत्व्-अन्तरत्ताल् अऩ्ऱिक्के
अनन्यार्ह-शेषत्व-ज्ञानम् अडिय् आग वरुगैयालेय्
इव्व्-अन्य-शेषत्वम् विरुद्धम् अऩ्ऱु। +++(5)+++

नीलमेघः (सं)

अतो हेत्व्-अन्तर-निबन्धनतां विना
अनन्यार्ह-शेषत्व-ज्ञान-निबन्धनतयोपनतत्वाद्
इदम् अन्य-शेषत्वं न विरुद्धम् । +++(5)+++

English

Since the relationship of śeṣa to Bhāgavatas arises from no other cause
than the knowledge of our being śeṣa only to the Lord and to no other,
this service to Bhāgavatas is not improper,
(because it does not arise from other causes like the desire for wealth or power ).

Español

Dado que la relación de Śeṣa con Bhāgavatas surge de ninguna otra causa
que el conocimiento de nuestro ser Śeṣa solo para el Señor y para ningún otro,
Este servicio a Bhāgavatas no es incorrecto,
(Porque no surge de otras causas
como el deseo de riqueza o poder).

मूलम्

आगैयाल् हेत्वन्तरत्तालऩ्ऱिक्के अनन्यार्हशेषत्वज्ञानमडियाग वरुगैयाले यिव्वन्यशेषत्वम् विरुद्धमऩ्ऱु।

४२तमाहोबिल-यतिः

उपपादित्त विषयत्तै उपसंहरिक्किऱार् आगैयालिति । आगैयाल् - परमैकान्तित्वत्तिऱ्कु मिगवुमुचितमाऩ पतिचित्तानुवर्तनमागैयाल्,हेत्वन्तरत्तालऩ्ऱिक्के - कर्मत्ताले यऩ्ऱिक्के, इदऩाल् भागवतविषयत्तिलुम् कर्माद्युपाधिकमाग वरुम् शेषत्वम् पारमैकान्त्य विरुद्धमॆऩ्ऱु सूचितम्। अनन्यार्हशेषत्वज्ञानमडियाग वरुगैयाले यिव्वन्यशेषत्वम् विरुद्धमऩ्ऱु इति । इव्वन्यशेषत्वम् - भागवतर्गळागिऱ अन्यर्गळाले निरूपितशेषत्वम्, विरुद्धम् अऩ्ऱु - “भर्तुर्भृत्यगणस्य च’’ ‘‘नित्यो वन्द्यः’’ ऎऩ्गिऱ प्रमाणप्पडि विरुद्धमागादॆऩ्ऱबडि।
इङ्गु इव्वन्यशेषत्वमॆऩ्गैयाल् भागवतेतरदेवतान्तरशेषत्वम् ‘‘न चानित्यः’’ ऎऩ्ऱु निषेधिक्कैयाल् अनन्यार्हशेषत्वज्ञानम् अडियाग वन्दालुम् पारमैकान्त्यविरुद्धमॆऩ्ऱु सूचितमागिऱदु।

स्वाभाविकत्वोपाधिकत्व-विमर्शः

English

BHAGAVATĀS ARE ŚEṢAS TO ONE ANOTHER:

Español

BHAGAVATĀS SON ŚEṢAS A UNA OTRA:

विश्वास-प्रस्तुतिः

इब् भागवत-शेषत्वम् स्वाभाविकमो औपाधिकमोव् ऎऩ्ऩिल्;

नीलमेघः (सं)

इदं भागवत-शेषत्वं स्वाभाविकम् औपाधिकं वेति चेत्-

English

If it is asked whether this relationship of being śeṣa to Bhagavatās is due to one’s nature or whether it is adventitious (due to upādhi),
the answer is, that it is both natural and adventitious.

Español

Si se pregunta si esta relación de ser Śeṣa a Bhagavatās
se debe a la naturaleza de uno o si es adventicio (debido a upādhi),
la respuesta es que es natural y adventicio.

मूलम्

इब् भागवतशेषत्वम् स्वाभाविकमो औपाधिकमोवॆऩ्ऩिल्;

४२तमाहोबिल-यतिः

इन्द भागवतशेषत्वम् स्वाभाविकमा? औपाधिकमा? ऎऩ्ऱु शङ्कित्तु उभयथापि निर्वहिक्किऱार् इप्भागवतशेषत्वमित्यादिना ।

विश्वास-प्रस्तुतिः

कर्माद्युपाधिकळ् अऱ

‘‘नित्याभिवाञ्छित-परस्-पर-नीच-भावैः’’
(वैकुण्ठ-स्तवः ७७)

नीलमेघः (सं)

[[१३२]]

कर्माद्य्-उपाधिषु निवृत्तेषु

‘‘नित्याभिवाञ्छित-परस्-पर-नीच-भावैः’’
(वैकुण्ठ-स्तवः ७७)

English

(Does not Koorattalvan say) :-

“When shall I join the eternal suris
who are always eager to be śeṣas to one another "

(This relationship of a śeṣa will continue
even after release from bondage).

Español

(No dice Koorattalvan):-

“¿Cuándo me uniré al Eternal Suris?
que siempre están ansiosos por ser Śeṣas el uno al otro "

(Esta relación de un Śeṣa continuará
incluso después de la liberación de la esclavitud).

मूलम्

कर्माद्युपाधिकळऱ ‘‘नित्याभिवाञ्छितपरस्परनीचभावैः’’(वैकुण्ठ-स्तवः ७७)

४२तमाहोबिल-यतिः

नित्याभिवाञ्छितपरस्परनीचभावैः – नित्यं – यावदात्मसत्वं, अभिवाञ्छितः – अभिलषितः, परस्परनीचभावः – अन्योन्यं प्रति नैच्यं शेषत्वमिति यावत्; येषां तैः,

विश्वास-प्रस्तुतिः

ऎऩ्गिऱ बडिये
यावद्-आत्म-भाविय् आय्क् कॊण्डु मुक्त-दशैयिलुम् अनुवर्तिप्पद् ऒऩ्ऱ् आगैयाले
+++(भागवत-जात्य्-अपेक्षया)+++ स्वाभाविकम् ऎऩ्ऩवुम् आम्,

नीलमेघः (सं)

इत्य्-उक्त-रीत्या यावद्-आत्म-भावितया मुक्त-दशायाम् अप्य् अनुवर्तमानत्वात्
+++(भागवत-जात्य्-अपेक्षया)+++ स्वाभाविकम् इति सुवचम् ।

English

In as much as it lasts as long as the self lasts
and will continue also in the state of mokṣa,
it may be called natural.

Español

En la medida en que dure mientras dure el yo
y continuará también en el estado de Mokṣa,
puede llamarse natural.

मूलम्

ऎऩ्गिऱबडिये यावदात्मभावियाय्क् कॊण्डु मुक्तदशैयिलुम् अनुवर्तिप्पदॊऩ्ऱागैयाले स्वाभाविकमॆऩ्ऩवुमाम्,

४२तमाहोबिल-यतिः

यावदात्मभावियाय्क् कॊण्डु - आत्मभवनं यावत् तावत्पर्यन्तभावियायॆऩ्ऱबडि। इदऩाल् आत्माधिकरणकालत्व व्यापकाधिकरणताकत्वरूपं स्वाभाविकत्वं सूचितम्।

विश्वास-प्रस्तुतिः

भगवत्-सम्बन्ध-ज्ञान-विशेष-निबन्धनम् आगैयाले
+++(भागवत-व्यक्त्य्-अपेक्षया)+++ औपाधिकम् ऎऩ्ऩवुमाम्।

नीलमेघः (सं)

भगवत्-सबन्ध-ज्ञान-विशेष-निबन्धनत्वाद्
+++(भागवत-व्यक्त्य्-अपेक्षया)+++ औपाधिकम् इत्य् अपि सुवचम् ।

English

It may be said to be adventitious also (due to upādhi or conditions),
as it arises from a knowledge of one’s relationship to Bhagavān.

Español

Se puede decir que es adventicio también (debido a upādhi o condiciones),
como surge del conocimiento de la relación de uno con Bhagavān.

मूलम्

भगवत्सम्बन्धज्ञानविशेष निबन्धनमागैयाले औपाधिकमॆऩ्ऩवुमाम्।

४२तमाहोबिल-यतिः

भगवत्सम्बन्धज्ञानविशेषनिबन्धनमागैयाले औपाधिकमॆऩ्ऩवुमामिति । भगवता सह भागवतानां यस्सम्बन्धः शेषत्वादिः, तत् ज्ञानविशेषः – भागवतर्गळॆल्लाम् अस्मत्स्वामियाऩ भगवाऩुक्कु सम्बन्धिकळॆऩ्गिऱ ज्ञानविशेषम्। तन्निबन्धनमागैयाले - तत्कारणकमागैयाले, भागवतर्गळॆल्लाम् भगवाऩुक्कु शेषभूतर्गळॆऩ्ऱु सम्बन्धज्ञानमुण्डाऩ पिऱगु, अन्द ज्ञानत्ताले अवर्गळुक्कु नाम् अतिशयाधानम् पण्णवेण्डुमॆऩ्गिऱ इच्छैयाले भागवतातिशयाधायकत्वम् वरुगैयाले यॆऩ्ऱबडि। औपाधिकमॆऩ्ऩवुमाम् - भगवत्सम्बन्धज्ञानविशेषरूपोपाधि प्रयुक्तत्वादौपाधिकमॆऩ्ऱु सॊल्ललामॆऩ्ऱबडि।

परस्-पर-शेषि-भावे विरोधपरिहारः

विश्वास-टिप्पनी

भागवतेष्व् एवं परस्-पर-शेषत्वं सिध्यति।
किञ्च ततो जायमाने परस्-पर-कैङ्कर्ये शास्त्रतो व्यवस्था वर्तते -
शेषिणः शिष्यस्य शेषत्वम् आचार्यः शिक्षणेन प्रणयति,
शेषिणो गुरोश् शिष्यः प्रणत्यादिभिः।

विश्वास-प्रस्तुतिः

इप्-पडिय् आगिल्
इरुवरुक्कुम् भागवतत्वम् उण्डाऩाल्
ऒरुवरैप् पऱ्ऱव् ऒरुवर्क्कु
शेषत्वमुम् शेषित्वमुम् वरुगै विरुद्धम् अऩ्ऱोव्

ऎऩ्ऩिल्;

नीलमेघः (सं)

एवं सति द्वयोरपि भागवतत्वस्य सत्त्वाद्
एकं प्रति परस्य शेषत्व-शेषित्वयोर् उपनिपातः
किं न विरुद्ध

इति चेत् —

English

If so, it may be asked,

“If both are Bhāgavatas,
would it not be inconsistent
that they should be both śeṣa and śeshī to each other?”

Español

Si es así, se puede preguntar,

“Si ambos son bhāgavatas,
¿No sería inconsistente
Que deberían ser Śeṣa y śeshī el uno al otro? "

मूलम्

इप्पडियागिल् इरुवरुक्कुम् भागवतत्वमुण्डाऩालॊरुवरैप्पऱ्ऱवॊरुवर्क्कु शेषत्वमुम् शेषित्वमुम् वरुगै विरुद्धमऩ्ऱोवॆऩ्ऩिल्;

४२तमाहोबिल-यतिः

इप्पडि उभयविधमागवुम् भागवतशेषत्व मुण्डॆऩ्ऱाल् ऒरु भागवतरैक्कुऱित्ते मऱ्ऱॊरु भागवतरुक्कु शेषत्वमुम् शेषित्व मुम् एककालत्तिल् वरवेण्डिवरुमे? अप्पडि वरुगै विरुद्धमऩ्ऱो वॆऩ्ऱु शङ्कित्तु समाधानमरुळिच्चॆय्गिऱार् इप्पडियागिलित्यादिना । भागवतशेषत्वत्तै स्वाभाविक मागवुम् औपाधिकमागवुमॊप्पुक्कॊण्डालॆऩ्ऱबडि।

४२तमाहोबिल-यतिः

इरण्डु भागवतर्गळै यॆडुत्तु सङ्गिक्किऱार् इरुवरुक्कुम् भागवतत्वमुण्डाऩालिदि ऒरुवरैप्पऱ्ऱवॊरुवर्क्कु शेषत्वमुम् शेषित्वमुम् वरुगै विरुद्धमऩ्ऱो इति । मैत्रऩॆऩ्गिऱ ऒरुवऩुक्कु यज्ञदत्तऩैक्कुऱित्तु पुत्रत्वमुम्, देवदत्तऩैक्कुऱित्तु पितृत्वमुम् वरलाम्। अवऩुक्के यज्ञदत्तऩैक्कुऱित्ते पितृत्वमुम् पुत्रत्वमुम् वरुगै ऎप्पडि विरुद्धमो अप्पडिये ऒरुवऩैक्कुऱित्ते शेषत्वमुम् शेषित्वमुम् विरुद्धमऩ्ऱो ऎऩ्ऱु शङ्काभिप्रायम्।

विश्वास-प्रस्तुतिः

परस्-परोपकार्योपकारक-भावादिगळिऱ् पोलेय्
इङ्गुम् विरोधम् इल्लै। +++(4)+++

नीलमेघः (सं)

परस्परोपकार्योपकारक-भावादिष्व् इवात्रापि न विरोधः

English

The answer is as follows:-
There is nothing inconsistent in this,
as it is possible for the same person to render help to another
and also to receive help from him.

Español

La respuesta es la siguiente:-
No hay nada inconsistente en esto,
ya que es posible que la misma persona brinde ayuda a otra
y también para recibir ayuda de él.

मूलम्

परस्परोपकार्योपकारकभावादिगळिऱ्पोलेयिङ्गुम् विरोधमिल्लै।

४२तमाहोबिल-यतिः

दृष्टान्तान्तरत्तैच् चॊल्लि परिहरिक्किऱार् परस्परोपकार्योपकारकभावादिगळैप् पोले इङ्गुम् विरोधमिल्लै इति । लोकत्तिलॊरुवऩुक्कु ऒरुवऩ् अर्थादिगळालुपकरित्ताल् अवऩुक्के उपकृतऩाऩ मऱ्ऱॊरुवऩ् क्षेत्रदानादिगळालो मऱ्ऱ वेऱु प्रकारत्तालो उपकरिक्कक् काण्गिऱोम्। अव्विडत्तिल् ऒरुवऩैक् कुऱित्ते ऒरुवऩुक्कु उपकार्यत्वमुम् उपकारकत्वमुम् सर्वसम्मतम्। आऩाल् उपकारप्रकारभेदम् उण्डु। अदुबोले इङ्गुम् परस्परातिशयाधायकत्वातिशयभाक्त्वङ्गळिरुन्दालुम् अतिशयाधानप्रकारभेदमिरुप्पदाल् विरोधमिल्लै यॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

अधिकार्य्-अवस्थैयिले क्रियैक्कु शेषिय् आऩवऩ्
ताऩे कर्तृत्वावस्थैयिलेय् इदुक्कु शेषम् आय् निल्ला निऩ्ऱाऩ्। +++(4)+++

नीलमेघः (सं)

अधिकार्य्-अवस्थायां क्रियायाः स्वयं शेषि-भूत एव पुरुषः
कर्त्र्-अवस्थायां क्रियायाः शेष-भूतो ऽवतिष्ठते । +++(5)+++

English

(In the performance of a sacrifice),
the sacrificer who performs it for the sake of some gain or benefit (phala) is the śeṣī
but when he is considered as the doer of the sacrifice,
he is śeṣa in relation to the sacrifice.

Español

(En el rendimiento de un sacrificio),
El sacrificador que lo realiza por alguna ganancia o beneficio (Phala) es el Śeṣī
pero cuando se lo considera el hacedor del sacrificio,
Él es Śeṣa en relación con el sacrificio.

मूलम्

अधिकार्यवस्थैयिले क्रियैक्कु शेषियाऩवऩ् ताऩे कर्तृत्वावस्थैयिलेयिदुक्कु शेषमाय् निल्ला निऩ्ऱाऩ्।

४२तमाहोबिल-यतिः

इदिल् पूर्वमीमांसैयिऩ् सम्मतियैक्काट्टुगिऱार् अधिकार्यवस्थैयिले इत्यादिना । ‘‘स्वर्गकामो यजेत’’ ऎऩ्गिऱ विधिवाक्यपर्यालोचनैयिल् स्वर्गकामनावाऩाऩ अधिकारीविहितमाऩ यागत्तिऱ्कु शेषियायिरुक्किऱाऩ्। अवऩ्दाऩे यज्ञानुष्ठानकालत्तिल् यज्ञत्तिऱ्कु शेषमायिरुक्किऱाऩॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

अप्-पडिये अन्योऽन्यम् पण्णुम् अतिशयङ्गळै उपजीवियादेय्+++(5)+++
ऒरुत्तरुक्क् ऒरुत्तर् अतिशयाधानम् पण्णिऩाल्
अतिशयाधायकत्व-वेषत्ताले
इवरुक्कुम् शेषत्वम् उण्डाय्,
शेषित्वम् उण्ड् आगाक् कुऱैयिल्लै।

नीलमेघः (सं)

एवम् अन्योऽन्य-कृतातिशय+अनुपजीवनेन
परस्-परम् अतिशयाधायकत्वे,
अतिशयाधायकत्व-वेषेण द्वयोर् अपि शेषत्व-संभवस्य
अतिशयाश्रयत्व-वेषेण द्वयोर् अपि शेषित्व-संभवस्य च न क्षतिः

English

So also when each of the two Bhāgavatas
is bent on promoting the glory (atisaya) of the other,
without either of them expecting that glory,
they become śeṣas by their being the cause of the promotion of the glory of the other;
they are also śeṣīs inasmuch as they are the recipients of the glory (atisaya),
though they themselves may not desire it.

Español

Entonces, también cuando cada una de las dos bhāgavatas
se empeñe en promover la gloria (atisaya) del otro,
sin ninguno de ellos esperando esa gloria,
Se convierten en Śeṣas por ser la causa de la promoción de la gloria del otro;
También son Śeṣīs en la medida en que son los destinatarios de la gloria (atisaya),
aunque ellos mismos no lo deseen.

मूलम्

अप्पडिये अन्योन्यम् पण्णुम् अतिशयङ्गळै उपजीवियादे यॊरुत्तरुक्कॊरुत्तरतिशयाधानम् पण्णिऩाल् अतिशयाधायकत्ववेषत्ताले इवरुक्कुम् शेषत्वमुण्डाय्, शेषित्वमुण्डागाक्कुऱैयिल्लै।

४२तमाहोबिल-यतिः

इदै दार्ष्टान्तिकत्तिलुपपादिक्किऱार् अप्पडिये अन्योन्यम् पण्णुमित्यादिना, अप्पडिये ऎऩ्बदऱ्कु शेषित्वमुण्डागक्कुऱैयिल्लै यॆऩ्बदोडन्वयम्।
अतिशयङ्गळै उपजीवियादे इति ।
कृतत्तिऱ्कु प्रतिकृतम् आग अतिशयाधानम् पण्णिऩाल् विलै-गॊडुत्तदु पोल् आगुम् आदलाल्
अदु कूडादॆऩ्ऱु करुत्तु।
ऒरुत्तॊरुक्कॊरुत्तर् अतिशयाधानम् पण्णिऩालिति ।
इवरुक्कु नाऩ् अतिशयाधानम् पण्णक्कडवेऩ् ऎऩ्गिऱ परस्परेच्छैयिऩाले परस्परातिशयाधानम् पण्णिऩालॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इप्-पडि ईश्वरेच्छैयालेय्
इरुवरुम् परस्-परम् अतिशयाधायकर् आग विनियुक्तर् आगैयालेय्
इरुवरुक्कुम् भागवत-शेषत्व-सम्बन्धम् प्रामाणिकम्

नीलमेघः (सं)

इत्थम् ईश्वरेच्छया
द्वयोर् अपि परस्-परम् अतिशयाधायकत्वेन विनियुक्तत्वाद्
उभयोर् अपि भागवत-शेषत्व-संबन्धः प्रामाणिकः

English

Since they have been directed by Iśvara’s will to promote each other’s glory,
the relationship of being śeṣa to Bhāgavatas is, in the case of both, based on śāstraic authority.

Español

Ya que han sido dirigidos por la voluntad de Iśvara de promover la gloria del otro,
La relación de ser Śeṣa con Bhāgavatas es, en el caso de ambos, basada en la autoridad Śāstraica.

मूलम्

इप्पडि ईश्वरेच्छैयाले यिरुवरुम् परस्परमतिशयाधायकराग विनियुक्तरागैयालेयिरुवरुक्कुम्भागवतशेषत्वसम्बन्धम् प्रामाणिकम्।

४२तमाहोबिल-यतिः

शेषत्वलक्षणत्तिलिरुक्किऱ इच्छैयै मद्ध्यस्थेश्वरेच्छापरमाक्कि शेषत्वत्तै उपपादिक्किऱार् इप्पडि ईश्वरेच्छैयाले इति ।

विश्वास-प्रस्तुतिः

गुण-वशी-कृतऩ् आऩ तऩ् निऩैवाले
भगवद्-विषयत्तिलुम् भागवत-विषयत्तिलुम् वरुम् दासत्वम्
भोग-वर्धकम् आय्क् कॊण्डु
तऩ्ऩ्-एऱ्ऱम् आय् इरुक्कुम्
+++(इति शेषत्वम् एव शेषित्वम्! 5)+++

नीलमेघः (सं)

गुण-वशी-कृतस्य स्वस्य बुद्ध्या
भगवद्-विषये भागवत-विषये च जायमानं दासत्वं
भोग-वर्धकं सद् उत्कृष्टं भवति । +++(5)+++ +++(इति शेषत्वम् एव शेषित्वम्! 5)+++

English

The relationship of being a servant (dása) to Bhagavān and Bhāgavatas
owing to an appreciation of their qualities or character
adds to one’s delight or enjoyment
and promotes one’s own exaltation.

Español

La relación de ser un sirviente (Dása) con Bhagavān y Bhāgavatas
debido a una apreciación de sus cualidades o carácter
se suma a la delicia o disfrute
y promueve la propia exaltación.

मूलम्

गुणवशीकृतऩाऩ तऩ् निऩैवाले भगवद्विषयत्तिलुम् भागवतविषयत्तिलुम् वरुम् दासत्वम् भोगवर्द्धकमाय्क्कॊण्डु तऩ्ऩेऱ्ऱमायिरुक्कुम्।

४२तमाहोबिल-यतिः

इप्पडि भागवतर्गळुक्कु परस्परस्वरूपकृतदास्यम् ईश्वरेच्छैयाले वरुगैयालेप्रामाणिकमॆऩ्ऱु स्थापित्तु इऩि भगवद्विषयत्तिलुम् भागवतविषयत्तिलुम् वरुम् गुणकृतदास्यत्तिल् विशेषमरुळिच्चॆय्गिऱार् गुणवशीकृतऩाऩ इति । शेषिकळाऩ भगवद्भागवतर्गळुडैय गुणवशीकृतऩाऩ ऎऩ्ऱबडि। तऩ् निऩैवाले - तऩ्ऩिच्छैयाले तऩ् प्रीतियालेयॆऩ्ऱबडि।

भोगवर्धकमाय् - अतिशयितविलक्षणानन्दजनकमायॆऩ्ऱबडि। तऩ् ऩेऱ्ऱमायिरुक्कुम् - स्वस्वरूपत्तालेये उत्कृष्टमायिरुक्कुम्।

शेष-शेषि-भावयोः कारण-वैलक्षण्यम्

विश्वास-प्रस्तुतिः

इव्व्-इडत्तिल् ईश्वरऩ् स्वातन्त्र्य-सह-कृतैय् आऩ तऩ्ऩ्-इच्छैयाले
भागवतर्क्क् ऎल्लाम् शेषित्वत्तैय् उण्डाक्कुम्।

नीलमेघः (सं)

अत्रेश्वरः स्वातन्त्र्य-सह-कृतया स्वेच्छया
भागवतानां शेषित्वम् उत्पादयति

English

In this, Iśvara, by His omnipotence and His will which accompanies it,
enables all Bhāgavatas to become śeṣī-s.

Español

En esto, iśvara, por su omnipotencia y su voluntad que lo acompaña,
Permite que todos los bhāgavatas se conviertan en Śeṣī-s.

मूलम्

इव्व्-इडत्तिल् ईश्वरऩ् स्वातन्त्र्य सहकृतैयाऩ तऩ्ऩिच्छैयाले भागवतर्क्कॆल्लाम् शेषित्वत्तैयुण्डाक्कुम्।

४२तमाहोबिल-यतिः

इऩि सर्वभागवतगत माऩ परस्परशेषित्वत्तिऱ्कुम् शेषत्वत्तिऱ्कुम् हेतुवैक्काट्टुगिऱार् इव्विडत्तिलीश्वरऩित्यादिना । स्वातन्त्र्यसहकृतैयाऩ तऩ्ऩिच्छैयाले - इङ्गु तऩ्ऩिच्छैयालेये ऎऩ्ऱवधारणम् विवक्षितम्। अदऩाल् नाऩ् शेषियागवेणुमॆऩ्ऱु शेषियागिऱ वऩुडैय इच्छैव्यावृत्तिक्कप्पडुगिऱदु।

विश्वास-प्रस्तुतिः

इवर्गळ् इच्छैयैयुङ् कूट्टिक् कॊण्ड्
इवर्गळुक्कु भागवत-शेषत्वत्तै उण्डाक्कुम्। +++(4)+++

नीलमेघः (सं)

एतद्-इच्छाम् अपि सहायत्वेनावलम्ब्य
एषां भागवत-शेषत्वं चोत्पादयति

English

Taking their desire also along with His own will,
Iśvara makes them śeṣas to Bhāgavatas.

Español

Tomando su deseo también junto con su propia voluntad,
Iśvara los hace Śeṣas a Bhāgavatas.

मूलम्

इवर्गळिच्छैयैयुङ् गूट्टिक्कॊण्डिवर्गळुक्कु भागवतशेषत्वत्तै उण्डाक्कुम्।

४२तमाहोबिल-यतिः

इवर्गळिच्छैयैयुङ्गूट्टि इति । गुणकृतदास्यस्थलत्तिल् नाऩ् इवरुक्कु शेषऩागक्कडवेऩ् ऎऩ्गिऱ शेषभूतऩुडैय इच्छैयैयुङ् गूट्टिक्कॊण्डॆऩ्ऱबडि। तथा च शेषत्वमिरण्डुविदम्; भगवदिच्छामात्रकृतमॆऩ्ऱुम्, गुणवशीकृतऩाऩ शेषऩुडैयवुम्, भगवाऩुडैयवुमिच्छैकळाले कृतमॆऩ्ऱुम्। अदिल् भगवदिच्छामात्रकृतमाऩ स्वरूपगतशेषत्वम् सर्वभागवतनिष्ठम्। उभयेच्छाधीनमाऩ भागवतशेषत्वम् गुणवशीकृतऩाऩ भागवतमात्रनिष्ठम्। इव्विरण्डुम् प्रमाणसिद्धम्।

प्रयोजनानि

विश्वास-प्रस्तुतिः

इप्-पडि स्वामिक्क् इष्ट-विनियोगार्हर् आय्क् कॊण्डु
शेषिकळ् आय् निऱ्कै-दऩ्ऩालेय्
इरुवरुम् स्व-रूपम् पॆऱ्ऱार्गळ्।

नीलमेघः (सं)

इत्थं स्वामिन इष्ट-विनियोगार्ह-रूपेण शेषित्वेनावस्थानाद्
उभाव् अपि स्व-रूपं लब्धवन्तौ भवतः ।

English

Since both the Bhāgavatas stand in the relation of śeṣī-s to each other
as having been fit to be directed by the Master to do His will,
both of them attain their true and essential nature (svarūpa).

Español

Dado que ambos Bhāgavatas están en la relación de Śeṣī-s entre sí
como en apto para ser dirigido por el maestro
para hacer su voluntad,
Ambos alcanzan su naturaleza verdadera y esencial (svarūpa).

मूलम्

इप्पडि स्वामिक्किष्टविनियोगार्हराय्क्कॊण्डु शेषिकळाय् निऱ्कैदऩ्ऩाले यिरुवरुम् स्वरूपम् पॆऱ्ऱार्गळ्।

४२तमाहोबिल-यतिः

इप्पडि भागवतर्गळ् ईश्वरेच्छाधीनमाऩ परस्परशेषत्वत्तै वहिप्पदु युक्तमाऩालुम्, परस्परशेषित्वत्तै वहिप्पदु युक्तमागुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्पडि इत्यादिना । स्वामिक्किष्टविनियोगार्ह राय्क्कॊण्डु शेषिकळाय् निऱ्कै तऩ्ऩले इत्यादि । स्वामिक्कु - स्वतन्त्रऩाऩ शेषिक्कु, इष्टविनियोगार्हराय्क्कॊण्डु इति । ऒरुवऩ् अहङ्कारममकारङ्गळाले ताऩ् भागवतर्गळुक्कु शेषियॆऩ्ऱु निऩैत्तालुम्, शेषियाग निऩ्ऱालुम् अदु शेषत्वस्वरूपत्तिऱ्कु विरुद्धमाम्। स्वामियाऩ भगवाऩ् नी इतरभागवतर्गळुक्कु शेषियाग निऱ्कवेणुम् अवर्गळ् सॆय्युमतिशयत्तै यडैयवेण्डुम् इदु ऎऩक्कु इष्टमॆऩ्ऱु भागवतशेषियाग विनियोगित्ताल् अवऩुक्कु परतन्त्रऩाय्क्कॊण्डु भागवतशेषियाय् निऱ्कै शेषत्वस्वरूपविरुद्धमागादु।

प्रत्युत परस्परम् भगवच्छेषत्वस्वरूपत्तैयुम्, पारतन्त्र्यस्वरूपत्तैयुम् पॆऱ्ऱवर्गळागवे आवार्गळॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

स्वाभीष्टम् आऩ भागवत-शेषत्वमुम्
अदिऩ् फलम् आऩ भागवत-कैङ्कर्यमुम् सिद्धिक्कैयाल्
इरुवरुम् पुरुषार्थ-काष्ठै पॆऱ्ऱार्गळ्।

नीलमेघः (सं)

[[१३३]]
स्वाभीष्टस्य भागवत-शेषत्वस्य
तत्-फलस्य भागवत-कैङ्कर्यस्य च सिद्ध्या
उभाव् अपि पुरुषार्थ-काष्ठां लब्धवन्तौ भवतः ।

English

They attain the ultimate limit of their puruṣārtha or goal of life,
since they attain the relationship of being śeṣas,
which they are eager to have
and also the privilege of rendering service to the Bhāgavata
which follows from it.

Español

Alcanzan el límite final de su puruṣārtha o objetivo de la vida,
ya que alcanzan la relación de ser Śeṣas,
que están ansiosos por tener
y también el privilegio de prestar servicio al Bhāgavata
que se le sigue de él.

मूलम्

स्वाभीष्टमाऩ भागवतशेषत्वमुमदिऩ् फलमाऩ भागवतकैङ्कर्यमुम् सिद्धिक्कैयालिरुवरुम् पुरुषार्थकाष्ठै पॆऱ्ऱार्गळ्।

४२तमाहोबिल-यतिः

शेषत्वत्तिले शेषऩुडैय इच्छैयैयुम्गूट्टिऩदाल् सिद्धिक्कुमर्थत्तै यरुळिच्चॆय्गिऱार् स्वाभीष्टमाऩ भागवतशेषत्वमुमित्यादि । भागवतशेषत्वशेषित्वङ्गळिऩुडैय वहऩङ्गळ् अत्यन्तपरतन्त्रस्वरूपलाभार्थङ्गळाग विरुन्दालुम् गुणकृतशेषत्वमुम्, तत्कृतकैङ्कर्यमुम्, तऩ्ऩिच्छैयिऩालेये वन्दबडियिऩाल् पुरुषार्थकाष्ठारूपमागैयाल् पुरुषार्थकाष्ठै पॆऱ्ऱार्गळॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इरुवरैयुम् इप्पडि परस्-पर-शेष-शेषिकळ् आग नियमित्तु रसिक्कैयाले
ईश्वरऩ् तऩ्ऩ् ईश्वरत्वमुम् भोक्तृत्वमुम् पॆऱ्ऱाऩ्। +++(4)+++

नीलमेघः (सं)

उभाव् अपीत्थं परस्पर-शेष-शेषित्वेन नियम्य रसानुभवाद्
ईश्वरः स्वम् ईश्वरत्वं भोक्तृत्वं च लब्धवान् भवति ।

English

Since Iśvara delights in having directed them to become śeṣas and śeshīs to each other,
Iśvara attains the state of being an Iśvara or ruler
and of being an enjoyer.

Español

Ya que Iśvara se deleita en haberles dirigido a convertirse en Śeṣas y Śeshīs el uno al otro,
Iśvara alcanza el estado de ser un iśvara o regla
y de ser un disfrute.

मूलम्

इरुवरैयुमिप्पडि परस्परशेषशेषिकळाग नियमित्तु रसिक्कैयाले ईश्वरऩ् तऩ्ऩीश्वरत्वमुम् भोक्तृत्वमुम् पॆऱ्ऱाऩ्।

४२तमाहोबिल-यतिः

भागवतर्गळै परस्परशेषशेषिकळाग नियमित्तदाल् ईश्वरऩुक्कु सिद्धित्त अंशत्तैक्काट्टुगिऱार् इरुवरैयुमित्यादियाल्। नियमित्तु रसिक्कैयाले इति । ईश्वरनियमनमऩ्ऱिक्के भागवतर्गळ् परस्परशेषशेषिकळाग निऩ्ऱाल् इवऩीश्वरत्वत्तिऱ्के न्यूनतै वरुमागैयाल् अप्पडि वारामैक्काग नियमित्तु ऎऩ्गिऱदु। नियमित्तबिऱगुम् अवर्गळुडैय शेषशेषित्वङ्गळिल् ईश्वरऩुक्कु अतृप्तियिरुन्दाल् भोक्तृत्वम् अदावदु भागवतर्गळुडैय परस्परशेषशेषिभावत्तालेवरुम् आनन्दम् सिद्धिक्कादु। अदु सिद्धिक्कैक्काग रसिक्कैयालॆऩ्ऱदु। ईश्वरनियमनत्ताल् भागवतर्गळ् परस्परशेषशेषिभावत्तै वहित्ताल् नियन्तृत्वरूपमाऩ ईश्वरत्वम् न्यूनतैयऩ्ऱिक्के अभिवृद्धमाम्।

विश्वास-प्रस्तुतिः

इप्-प्रकारत्ताले तङ्गळुक्कु वन्द शेषत्व-शेषित्वादिगळ् ऎल्लाम्
ईश्वरऩ्-उडैय भोक्तृत्वत्तुक्कु शेषम्

ऎऩ्ऱु तॆळिगैयाले
इरुवर्क्कुङ् कोद्+++(=आवरणम्)+++-अऱ्ऱ पुरुषार्थकाष्ठैय् उण्डागिऱदु। +++(5)+++

नीलमेघः (सं)

इत्थं स्वस्योपनतं शेषत्व-शेषित्वादि सर्वम्
ईश्वर-भोक्तृत्वस्य शेष-भूतम्
इति विशदम् अवबोधात्
द्वयोर् अपि निर्दोष-पुरुषार्थ-काष्ठा सिद्धा भवति । +++(5)+++

English

Since they realise clearly that this relationship of being śeṣas and śeṣīs to each other
contributes to the enjoyment (bhoga) of Iśvara,
they attain the faultless and ultimate limit of puruṣārtha.

Español

Ya que se dan cuenta claramente
de que esta relación de ser Śeṣas y Śeṣīs
contribuye al disfrute (bhoga) de Iśvara,
alcanzan el límite impecable y supremo de Puruṣārtha.

मूलम्

इप्प्रकारत्ताले तङ्गळुक्कुवन्द शेषत्वशेषित्वादिगळॆल्लामीश्वरऩुडैय भोक्तृत्वत्तुक्कु शेषमॆऩ्ऱु तॆळिगैयाले इरुवर्क्कुङ्गोदऱ्ऱ पुरुषार्थकाष्ठैयुण्डागिऱदु।

४२तमाहोबिल-यतिः

अप्पडि नियमित्तु रसित्ताल् अदिऩालुण् डाऩ आनन्दरूपभोक्तृत्वमुम् ईश्वरऩुक्कभिवृद्धमामॆऩ्ऱबडि। परस्परशेषशेषिकळाऩ इरण्डु भागवतर्गळुक्कुम् पुरुषार्थकाष्ठैयुण्डागुमॆऩ्गिऱार् इप्प्रकारत्ताले इत्यादिना । इप् प्रकारत्ताले - भगवन्नियमनत्ताले, शेषत्वशेषित्वादिगळॆल्लाम् - इङ्गु आदिपदत्ताल् कैङ्कर्यत्तिऱ्कु सङ्ग्रहम्। भोक्तृत्वत्तिऱ्कु शेषमॆऩ्ऱु तॆळिगैयाले - भोक्तृत्वत्तिऱ्कापादकमॆऩ्ऱु तॆळिगैयाले, कोदऱ्ऱ - कोदु - असारम्, अदिल्लाद, भगवद्भोक्तृत्वापादकमॆऩ्ऱु तॆळियाविडिल् स्वार्थत्वभ्रान्तिरूपमाऩ कोदु कलसुम्; अदु तॆळिगै याले स्वार्थत्वभ्रान्तिरूप कोदऱ्ऱदॆऩ्ऱबडि। पुरुषार्थकाष्ठैयुण्डागिऱदु - भागवतकैङ्कर्य मुण्डागिऱदॆऩ्ऱबडि।

निर्दोष-परमैकान्ति-प्रसाद-काङ्क्षा

विश्वास-प्रस्तुतिः

इप्-पडि निश्चितार्थर् आय्
सारवित्तुक्कळ् आऩ कृत-कृत्यरुक्कु
अपराध-रुचियुम्, +++(महा-विश्वास-विरोध्य्)+++अति-शङ्कैयुम्, अन्य-देवता-स्पर्शमुम्,
आत्माधीन-भोगमुम्, आत्मार्थ-भोगमुम् आगिऱ पऴुद्+++(=दोषम्)+++ इल्लाद
परमैकान्तिगळ्-उडैय प्रसादमे
ऎप्पोदुम् स्वयं-प्रयोजनम् आग अपेक्षणीयम्। +++(4)+++

नीलमेघः (सं)

इत्थं निश्चितार्थैः सार-विद्भिः कृत-कृत्यैः
अपराध-रुच्य्–+++(महा-विश्वास-विरोध्य्)+++अतिशङ्का–अन्य-देवता-स्पर्श–
अत्माधीन-भोग–आत्मार्थ-भोग–रूप-दोष-रहित–
परमैकान्ति-प्रसाद एव सर्वदा स्वयं-प्रयोजनतया ऽपेक्षणीयः ॥+++(5)+++

English

By those who have done what should be done (prapannas),
who understand this subtle truth and are convinced of it,
the grace of devotees who are exclusively and supremely attached to the Lord
will be desired as an end in itself -
devotees who are free from the following stains :
the desire for transgressing the Lord’s commands,
excess of doubt,
connection with other deities,
enjoyment depending on one’s own effort
and enjoyment for one’s own self.

Español

Por aquellos que han hecho lo que se debe hacer (Prapannas),
quienes entienden esta verdad sutil
y están convencidos de ella,
La gracia de los devotos
que están unidos exclusiva y supremamente al Señor
será deseado como un fin en sí mismo -
devotos libres de las siguientes manchas:
el deseo de transgredir las órdenes del Señor,
exceso de duda,
conexión con otras deidades,
disfrute dependiendo del propio esfuerzo
y disfrute por uno mismo.

मूलम्

इप्पडि निश्चितार्थराय् सारवित्तुक्कळाऩ कृतकृत्यरुक्कु अपराधरुचियुम्,अतिशङ्कैयुम् अन्यदेवतास्पर्शमुम्, आत्माधीनभोगमुम् आत्मार्थभोगमुमागिऱ पऴुदिल्लाद परमैकान्तिकळुडैय प्रसादमे ऎप्पोदुम् स्वयंप्रयोजनमाग अपेक्षणीयम्।

४२तमाहोबिल-यतिः

इप्पडि भागवतशेषत्वप्रयोजननिश्चयमुडैयवर्गळुक्कु पऴुदिल्लाद परमैकान्तिकळिऩ् प्रसादमुम् अपेक्षणीयमॆऩ्ऱु तलैक्कट्टुगिऱार् इप्पडि निश्चितार्थरायित्यादिना । इप्पडि - तमक्कु वन्द भागवतशेषत्वतत्कैङ्कर्यादिगळॆल्लाम् ईश्वर ऩुडैय भोक्तृत्वत्तुक्कु शेषमॆऩ्ऱु कीऴ्च्चॊऩ्ऩबडि, निश्चितार्थराय् - निश्चितप्रयोजनराय्,नम्मुडैय शेषत्वकैङ्कर्यङ्गळुक्कु भगवाऩुडैय भोक्तृत्वमे प्रयोजनम्, अदावदु विलक्षणानन्दमे प्रयोजनमॆऩ्गिऱ निश्चयमुडैयवरायॆऩ्ऱबडि। इदऩाल् इन्द निश्चयमिल्लादवर्गळुक्कु भागवतप्रसादापेक्षै आवश्यकमॆऩ्बदिल् निर्बन्धमिल्लै ऎऩ्ऱु तोऱ्ऱुगिऱदु। सारवित्तुक्कळाऩ - पूर्वाधिकारत्तिल् करणत्रयत्तालुम् कर्तव्यङ्गळिल् प्रधानम् भगवत्कैङ्कर्यत्तिल् ऎल्लैनिलमाऩ आचार्यादिभागवतकैङ्कर्यम् ऎऩ्ऱु सॊऩ्ऩ कर्तव्यसारांशत्तै सप्रयोजनमाग वऱिन्दवर्गळाऩ, इदऩाल् सारवेदिगळल्लादार्क्कु भागवतप्रसादम् अनपेक्षितमाऩालुम् सारवित्तुक्कळुक्कु अदु अवश्यापेक्षणीयमॆऩ्ऱु तोऱ्ऱु किऱदु। कृतकृत्यरुक्कु - कृतोपायरुक्कु, इदऩाल् अकृतोपायर्गळुक्कु भागवतप्रसादम्। उपायपूर्त्यर्थमाग अपेक्षितमाऩालुम् कृतकृत्यऩुक्कु स्वयम्प्रयोजनमागवे अपेक्षणीयमॆऩ्ऱु तोऱ्ऱुगिऱदु।

अपेक्षणीयप्रसादाश्रयर्गळाऩ परमैकान्तिकळै विशेषिप्पिक्किऱार् अपराधरुचियुमित्यादिना । अपराधरुचि – भगवद्भागवताचार्यापचारत्तिल् आसै, अतिशङ्कैयुम् - महाविश्वासविरोधियाऩ शङ्कापञ्चकमुम्, अन्यदेवतास्पर्शमुमिति । अन्यदेवतास्पर्शमिरुन्दाल् पारमैकान्त्यम् घटियादिऱे। आत्माधीनभोगमुमिति । भगवदधीनमाऩ तऩ्ऩुडैय भोगत्तिल् स्वाधीनत्वबुद्धियुम् पारमैकान्त्य विरुद्धमिऱे। आत्मार्थभोगमुमिति । ‘‘भुङ्क्ते स्वभोगमखिलं पतिभोगशेषं’’ ऎऩ्ऱु सॊल्लप्पोगिऱबडि भगवद्भोगशेषमाऩ तऩ्ऩुडैय भोगत्तै स्वार्थमाग निऩैप्पदुम् पारमैकान्त्यभञ्जकमिऱे। आगिऱबऴुदु - कीऴ्च्चॊऩ्ऩ कुऱ्ऱम्, प्रसादमे - उगप्पे। ऎप्पोदुम् - सर्वकालत्तिलुम्, स्वयम्प्रयोजनमाग अपेक्षणीयमिति । प्रसादमपेक्षणीयम्; प्रसादमे अपेक्षणीयम्। प्रयोजनमाग अपेक्षणीयम्; स्वयम्प्रयोजनमाग अपेक्षणीयम्। न तु प्रयोजनान्तरसाधनतया सर्वदा अपेक्षणीयम्। न तु कादाचित्कतया अपेक्षणीयमॆऩ्ऱु करुत्तु।

शास्त्र-नियाम्यता

विश्वास-प्रस्तुतिः (त॰प॰)

वेदम् अऱिन्द भगवर् वियक्क+++(=विस्मायक)+++ विळङ्गिय+++(=काशमान)+++ सीर्+++(=सुगुण)+++-
नाथन् वगुत्त+++(=सङ्कल्पित [शेषत्व-])+++ वगै पॆऱु+++(=प्रापका)+++ नाम्, अव+++(न्)+++-नल्ल्-अडियार्क्क्
आदर-मिक्कव्+++(=अधिक)+++ अडिमैय् इसैन्द्+++(=अभ्युपेत्य)+++ अऴिया-मऱै+++(=छन्दो)+++-नूल्-
नीति-निऱुत्त+++(=व्यवस्थापिता)+++ निलै कुलैया वगै निऩ्ऱनमे. (23 )

नीलमेघः (सं)

वेद-ज्ञ-भागवत–विस्मयावह-प्रकाश-कल्याण-गुणकेन नाथेन
संकल्पितं +++(शेषत्व-)+++प्रकारं प्राप्नुवन्तो वयं
तदीय-सद्-दासानाम् अत्यादरेण दास्यम् अभ्युपेत्य,
अविनश्वर-वेद-शास्त्र-नीति-व्यवस्थापिता स्थितिर् यथा न हीयेत
तथा स्थिताः स्मः

English

We that accept the code of conduct prescribed by the Lord,
whose auspicious qualities fill, with astonishment, Bhāgavatas
who have understood the meaning of the Vedas -
We conduct ourselves in such a way that
we do not deviate from the righteous path ordained in the eternal Vedas
in rendering service to His good devotees with extreme reverence to them.

Español

Nosotros que aceptamos el Código de Conducta prescrito por el Señor,
cuyas cualidades auspiciosas se llenan, con asombro, bhāgavatas
quienes han entendido el significado de los Vedas -
Nos llevamos a nosotros mismos de tal manera que
No nos desviamos del camino justo ordenado en los vedas eternos
al prestar servicio a sus buenos devotos con extrema reverencia hacia ellos.

मूलम् (त॰प॰)

वेदमऱिन्द पगवर् वियक्क विळङ्गिय सीर्
नादन् वगुत्त वगै पॆऱुनामवनल्लडियार्क्-
कादरमिक्क वडिमै यिसैन्दऴियामऱैनूल्
नीदि निऱुत्त निलै गुलैया वगै निऩ्ऱनमे. (23 )

४२तमाहोबिल-यतिः

मेल् सॊल्लप्पोगिऱ शास्त्रीयनियमनाधिकारत्तिऩ् सारार्थत्तै

‘‘+++(रूपक-)+++अङ्कान्त-पात्रैर् अङ्कास्यम् उत्तराङ्कार्थ-सूचनम्’’

ऎऩ्गिऱ अङ्कास्य-न्यायत्ताले
इव्व्-अधिकारत्तिलेये सूचिप्पिया निऩ्ऱु कॊण्डु
भागवत-कैङ्कर्यत्तै यथा-शास्त्रमे पण्णुम् बडि
निऩ्ऱोम् ऎऩ्गिऱार् ऒरु पाट्टाले।

“वेदम् अऱिन्द” इत्यादि । वेदमऱिन्दबगवर् - अनुष्ठानपर्यन्तवेदार्थज्ञानमुडैय सर्वज्ञप्रायर्गळाऩ नम्माचार्यर्गळ्, वियक्क – विस्मयिक्क - आश्चर्यप्पडुम्बडि। विळङ्गिय - विळङ्गानिऱ्किऱ, सीर् - कल्याणगुणङ्गळैयुडैय, नादऩ् - सर्वस्मात्परऩाऩ भगवाऩ्, वगुत्तवगै स्वेच्छैयाल् विनियोगित्त भागवतशेषत्वप्रकारत्तै, पॆऱु नाम् - पॆऱुवदऱ्कु योग्यराऩ नाम्, अवऩल्लडियार्क्कु - अन्द स्वामियिऩु टैय सम्बन्धिकळाऩ अपराधरुच्यादिपऴुदिल्लाद भागवतर्गळुक्कु, आदरमिक्क - गुणा-धिक्यदर्शनत्ताले वन्द कैङ्कर्यरुचि विञ्जियिरुक्कुम्बडि, अडिमैयिसैन्दु - शेषत्वकैङ्कर्यत्तै यङ्गीगरित्तु, अङ्गीकरित्तविषयत्तिलुम्, अऴियामऱैनूलिति । अऴिया - (‘‘अनादिनिधना ह्येषा’’ ऎऩ्गिऱबडि) नित्यमाऩ, मऱै - वेदमागिऱ, नूल् - शास्त्रत् ताले नीदि निऱुत्त - मीमांसादिन्यायत्तोडु विसारित्तु, व्यवस्थापिक्कप्पट्ट ऎऩ्ऱबडि। निलै - स्थिति, शास्त्रीयमाऩ वर्णाश्रमपितृपुत्रगुरुशिष्यादिधर्माचारत्तिऩ् मरियादैयॆऩ्ऱबडि। कुलैयावगै - कुलैयाद प्रकारत्तिले निऩ्ऱऩमे - निऱ्कबॆऱ्ऱोमॆऩ्ऱ पडि।

विश्वास-प्रस्तुतिः (सं॰प॰)

नाथे नस् - तृणम्+++(→ऐश्वर्यादि)+++, अन्यद्+++(→कैवल्यम्)+++, अन्यद्+++(→मोक्षम्)+++ अपि वा तन्-नाभि-नालीकिनी+++(=पद्म-सरः)+++-
नालीक+++(=पद्म)+++-स्पृहणीय-सौरभ-मुचा वाचा न याचामहे
शुद्धानान् तु लभेमहि स्थिर-धियां शुद्धान्त+++(=अन्तःपुर)+++-सिद्धान्तिनां
मुक्तैश्वर्य-दिन–प्रभात-समयासत्तिं प्रसत्तिं मुहुः ॥ ३७ ॥ +++(5)+++

विषयः

भागवत-कैङ्कर्यम्

नीलमेघः (सं)

नाथे नस् - तृणम्+++(→ऐश्वर्यादि)+++, अन्यद्+++(→कैवल्यम्)+++, अन्यद्+++(→मोक्षम्)+++ अपि वा तन्-नाभि-नालीकिनी+++(=पद्म-सरः)+++-
नालीक+++(=पद्म)+++-स्पृहणीय-सौरभ-मुचा वाचा न याचामहे
शुद्धानान् तु लभेमहि स्थिर-धियां शुद्धान्त+++(=अन्तःपुर)+++-सिद्धान्तिनां
मुक्तैश्वर्य-दिन–प्रभात-समयासत्तिं प्रसत्तिं मुहुः ॥ ३७ ॥ +++(5)+++

English

With our words which emit a fragrance
that would be eagerly desired by the lotus
which arose in the pond of the Lord’s navel,
we do not beg of the Lord the pleasures of this world and of svarga which are like straw
nor kaivalya nor even mokṣa .
We only pray that we should have the grace of the pure and firm-minded Bhāgavatas,
who are like the chaste wives in the royal harem,
for their grace is like the dawn
which heralds the day of the splendour of mokṣa.

Español

Con nuestras palabras que emiten una fragancia
que sería deseado ansiosamente por el loto
que surgió en el estanque del ombligo del Señor,
No le suplicamos al Señor los placeres de este mundo y de Svarga que son como la paja
ni kaivalya ni incluso mokṣa.
Solo rezamos para que tengamos la gracia de los Bhāgavatas puros y de mente firme,
quienes son como las esposas castas en el harén real,
Porque su gracia es como el amanecer
que anuncia el día del esplendor de Mokṣa.

मूलम् (सं॰प॰)

नाथे नस्तृणमन्यदन्यदपि वा तन्नाभिनालीकिनी
नालीकस्पृहणीयसौरभमुचा वाचा न याचामहे ।
शुद्धानान्तु लभेमहि स्थिरधियां शुद्धान्तसिद्धान्तिनां
मुक्तैश्वर्यदिनप्रभातसमयासत्तिं(क्तिं) प्रसक्तिं मुहुः ॥ ३७ ॥

४२तमाहोबिल-यतिः

परमैकान्तिकळुडैय प्रसादमे ऎप्पॊऴुदुमपेक्षणीयमॆऩ्ऱु सॊऩ्ऩदैये श्लोकत्तालुम् दार्ढ्यार्थमरुळिच्चॆय्गिऱार् नाथ इत्यादिना । नाथे – अस्मत्स्वामियाऩ भगवाऩिडत्तिल्, उपायानुष्ठानत्ताल् सिद्धमाऩ प्रीतियैयॊऴिय तृणं – तृणसदृशमाऩ ऐश्वर्यत् तैयो, ऐहिकपुत्रपश्वादिगळैयो, अथवा अतिविधिशिवमाऩ ऐश्वर्यविशेषत्तैयो अन्यत् – कैवल्यत्तैयो, आत्मानुभवत्तैयो ऎऩ्ऱबडि। अन्यत् - अदैक्काट्टिलुम् अत्यन्तविलक्षणमाऩ मोक्षत्तैयो, उपायत्तै अनुष्ठित्तबिऱगु मोक्षमुम् याचनीयमऩ्ऱॆऩ्ऱु करुत्तु, अपि – भगवाऩागवेयिरुन्दु आनन्दानुभवम् पण्णुगैयैयो, वा – चार्थः, इवैयॆल्लावऱ्ऱैयुम् समुच्चयित्तु अनुभविक्कैयैयो, तन्नाभि - अन्द भगवाऩुडैय नाभियागिऱ, नाळीकिनी - तामरै ओडैयिले मुळैत्त, नाळीक – चतुर्मुखोत्पादकमाऩ तामरैबुष्पत्ताले, स्पृहणीय – अभिलषिक्कक्कूडियदाऩ, सौरभ – परिमळत्तै, मुचा – प्रसरिप्पियानिऩ्ऱुळ्ळ, भगवाऩुडैय नाभीकमलम् चतुर्मुखोत्पादकमायुम्, चतुर्मुखस्थानमायुमिरुप्पदाले देवतान्तरसम्बन्धमुळ्ळदागैयाल् अदऩाले ऒरु प्रकारत्तालुम् देवतान्तरसम्बन्धप्रयोजनान्तरसम्बन्धगन्धमिल्लाद परमैकान्तिकळाऩ नम्मुडैय दिगन्तप्रसृतमाऩ वाक्सौरभम् अभिलषिक्कक्कूडिऩदे ऎऩ्ऱु करुत्तु। वाचा – स्वरूपानुरूप माऩ पुरुषार्थप्रार्थनैयिलेये अभ्यासमुळ्ळ नम् वाक्काले, न याचामहे - नाम् प्रार्थिक्कमाट्टोमॆऩ्ऱबडि। उमक्कु अपेक्षितम्दाऩ् ऎदॆऩ्ऩ वरुळिच्चॆय्गिऱार् - शुद्धानामित्यादि । शुद्धानां – मुऩ्सॊऩ्ऩ अपराधरुचिरूपदोषरहितर्गळायुम्, स्थिरधियां – महा-विश्वासविरोधियाऩ शङ्कापञ्चकरहितर्गळायुम्, भगवाऩिडत्तिलेये प्राप्यत्व प्रापकत्व निश्चय मुडैयवर्गळायुमॆऩ्ऱबडि। शुद्धान्तसिद्धान्तिनां – शुद्धान्तं – अन्तःपुरस्त्रीकळ्, अवर्गळुडैय सिद्धान्तम्, ‘‘असूर्यम्पश्या राजदाराः’’ ऎऩ्ऩुम्बडियुळ्ळ पातिव्रत्य, पारमहकान्त्य मॆऩ्ऱबडि। अन्तःपुरस्त्रीकळ् पातिव्रत्यशालिकळायुम्, पत्यधीनभोगर्गळायुम्, पत्यर्थभोगर्गळा युमिरुप्पार्गळिऱे। अवर्गळ् पोल् भगवदधीनभोगर्गळायुम्, भगवदर्थभोगर्गळायु मिरुक्किऱ परमैकान्तिकळाऩ महाभागवतर्गळुडैय ऎऩ्ऱबडि। मुक्तैश्वर्येति । मुक्तर्गळुडैय ऐश्वर्यम् परिपूर्णब्रह्मानुभवम्; अदुवे ऒरु दिनम् - मध्याह्नम्।
‘‘सकृद् दिवा हैवास्य भवति’’ ऎऩ्ऱदिऱे श्रुति ।
अन्द दिनत्तुक्कु प्रभातसमयासक्तिं – प्रातःकालासत्तिरूपैयाऩ, मोक्षमागिऱ दिवसत्तिऱ्कु अव्यवहितपूर्वभावियायुळ्ळ प्रत्यूषमाऩ वॆऩ्ऱबडि। इदऩाल् परमैकान्तिकळुडैय प्रसादम् वन्दाल् मोक्षम् शीघ्रभावियॆऩ्ऱु सूचितम्। इङ्गु परमैकान्तिकळुडैय प्रसादम् स्वयम्प्रयोजनमागैयाल् अदऱ्कु मोक्षरूपफलम् सॊऩ्ऩदऩ्ऱु। किन्तु अदु मोक्षाव्यवहितपूर्वभावियॆऩ्ऱु अदै स्तोत्रम् पण्णबडि। प्रसत्तिं – प्रसादत्तै, अदावदु तिरुवुळ्ळत्तिऩुगप्पै, मुहुर्लभेमहि - अडिक्कडि पॆऱक्कडवोमॆऩ्गै। इन्द श्लोकम् ‘नॆडुमाऱ्कडिमै’ ऎऩ्गिऱ तिरुवाय्मॊऴियिऩ् सारार्थङ्गळै विशदमाग वुम् सुग्रहमागवुम् प्रतिपादिक्किऱदॆऩ्ऱु प्राचीनाः ।

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
पुरुषार्थकाष्ठाधिकारः षोडशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
पुरुषार्थकाष्ठाधिकारः षोडशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

४२तमाहोबिल-यतिः

॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
पुरुषार्थकाष्ठाधिकारः षोडशः ॥


  1. In the sentences that follow, the author points out the different ways in which different kinds of people (including those who violate his commands ) promote His glory as His śeṣas. ↩︎

  2. En las oraciones que siguen, el autor señala las diferentes formas en que diferentes tipos de personas (incluidas las que violan sus órdenes) promueven su gloria como sus Śeṣas. ↩︎