English
WHAT THE PRAPANNA SHOULD DO WITH HIS MIND, HIS SPEECH AND HIS BODY:
Español
Lo que la Prapanna debería hacer
con su mente, su discurso y su cuerpo:
विश्वास-प्रस्तुतिः
इव्व्-उत्तर-कृत्यत्तिल् मनो-वाक्-कायङ्गळ् ऎऩ्ऱु सॊल्लुगिऱ करणङ्गळ् मूऩ्ऱालुम्
परिहरणीयङ्गळिलुम् परिग्राह्यङ्गळिलुम् सारम् इरुक्कुम् बडि सॊल्लुगिऱोम्।
नीलमेघः (सं)
अस्मिन्न् उत्तर-कृत्ये मनो वाक् काय इति व्यवह्रियमाणैः करणैस् त्रिभिः
परिहरणीयेषु परिग्राह्येषु च सारं ब्रूमः।
English
About this code of conduct (of the prapanna) we will now state what is considered as the essence
in regard to what should be avoided by the three senses viz the mind, the speech and the body
and also in regard to what should be observed or followed by them:
Español
Sobre este Código de Conducta (del Prapanna) ahora declararemos lo que se considera la esencia
con respecto a lo que los tres sentidos,
es decir la mente, el discurso y el cuerpo,
deben evitar
y también con respecto a lo que debe observarse o seguido por ellos:
मूलम्
इव्वुत्तरकृत्यत्तिल् मनोवाक्कायङ्गळॆऩ्ऱु सॊल्लुगिऱ करणङ्गळ् मूऩ्ऱालुम् परिहरणीयङ्गळिलुम् परिग्राह्यङ्गळिलुम् सारमिरुक्कुम्बडि सॊल्लुगिऱोम्।
४२तमाहोबिल-यतिः
इऩि बहुळमाऩ उत्तरकृत्यत्तिल् करणत्रयङ्गळिल् अन्यतमङ्गळाले अवश्यपरिहरणीयङ्गळायुम्, अवश्यपरिग्राह्यङ्गळायुमिरुक्कुमवैगळैच् चॊल्लि प्रयोजनत्तैयुङ् गाट्टुगिऱार् इव्वुत्तरकृत्यत्तिलिति । इव्वुत्तरकृत्यत्तिल् - प्रपन्नऩुक्कु अनुष्ठेयमागच् चॊऩ्ऩ उत्तरकृत्यत्तिल्, इदऩाल् त्रैवर्गिकर्गळुक्कु विषयास्वादरुचिकळ् परिहरणीयङ्गळल्लाविडिलुम् विरोधमिल्लै यॆऩ्ऱु सूचितम्।
विषया हेयाः
विश्वास-प्रस्तुतिः
‘‘विषस्य विषयाणाञ् च
दूरम् अत्यन्तम् अन्तरम् ।
उपभुक्तं विषं हन्ति
विषयास् स्मरणाद् अपि॥’’+++(5)+++
ऎऩ्ऱुम्,
विषयः
वैराग्यम्
English
“Between poison (Visha) and the objects of sense (Vishaya)
there is a great gulf of difference,
for poison kills only the man who eats it,
whereas objects of sense kill even at their mere thought.”
Español
“Entre el veneno (Visha) y los objetos del sentido (Vishaya)
hay una gran golfa de diferencia,
porque el veneno mata solo al hombre que lo come,
mientras que los objetos de sentido matan incluso en su mero pensamiento “.
नीलमेघः (सं)
‘‘विषस्य विषयाणाञ् च
दूरम् अत्यन्तम् अन्तरम् ।
उपभुक्तं विषं हन्ति
विषयास् स्मरणाद् अपि’’+++(5)+++
इति
मूलम्
‘‘विषस्य विषयाणाञ्च दूरमत्यन्तमन्तरं । उपभुक्तं विषं हन्ति विषयास्स्मरणादपि’’
ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
मुदलिल् मनस्सुक्कु परित्याज्यङ्गळिल् प्रधानत्तैक्काट्टुगिऱार् विषस्येति । विषस्य - कालकूटादिविषस्य, विषयाणाञ्च – विषयाः कामिन्यादयः, शब्दादयश्च । तेषाञ्च – अवैगळुक्कुम्, अन्तरं – तारतम्यमाऩदु, अत्यन्तं दूरं – महत्तर मॆऩ्ऱबडि। इदैउपपादिक्किऱदु उत्तरार्धम्। विषं – विषमाऩदु, उपभुक्तं सदेव – भुजिक्कप् पट्टदागवे, उपभोक्तारमेव हन्ति न स्मर्तारं । विषयास्तु – कामिन्यादिविषयङ्गळोवॆऩ्ऱाल्, स्मरणादपि – ‘‘स्मरणमपि कामिनीनां” ऎऩ्गिऱबडि स्मरणमात्रत्तालेये, स्मर्तारमिति शेषः । घ्नन्तीति व्यत्यासेनानुषङ्गः । विषयङ्गळ् सन्निहितङ्गळाग इराविडिलुमाकर्षकङ्गळागैयाले स्मरणमात्रत्ताले नाशकङ्गळॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘आवि+++(=मनः)+++-तिगैक्क्+++(=व्याकुलतायै)+++ अव् ऐवर् कुमैक्कुञ्+++(=पीडक)+++-शिऱ्ऱ्-इऩ्बम्
पावियेऩैप् पल नी काट्टिप् पडुप्पायोय्? +++(=नाशयसि)+++’
(तिरुवाय्मॊऴि ६-९-९)
ऎऩ्ऱुञ्
नीलमेघः (सं)
[[१२६]]
मनो व्याकुलं यथा स्यात्
पञ्चेन्द्रियायत्त-बाधाश्लिष्टम् अल्प-सुखं
पापिनं मां प्रति बहु प्रदर्श्य नाशयसि किम्?”
इत्य्-उक्तत्वात्
English
It has been said also,
“Is it fair on Thy part to delude my soul
by showing before me
the various pleasures by which the senses allure me to my suffering ?”
Español
También se ha dicho,
“¿Es justo por tu parte engañar a mi alma?
Mostrando antes de mi
los diversos placeres por los cuales los sentidos me aseguran a mi sufrimiento? "
मूलम्
‘आविदिगैक्क वैवर् कुमैक्कुञ्जिऱ्ऱिऩ्बम् पावियेऩैप् पल नी काट्टिप्पडुप्पायोय्’(तिरुवाय्मॊऴि ६-९-९) ऎऩ्ऱुञ्
४२तमाहोबिल-यतिः
आविदिगैक्क इत्यादि । आवि - प्राणऩ्, प्राणसहचारियाऩ मनस्सॆऩ्ऱबडि। तिगैक्क - तिगैत्तुप्पोम्बडि, भ्रमित्तुप्पोगुम्बडि ऎऩ्ऱबडि। ऐवर् - पञ्चेन्द्रियचोरर्गळ्, कुमैक्कुम् - बाधिक्कुम्, अन्द बाधानिवृत्त्यर्थमाग अनुभविक्कवेण्डियदाऩ, पल बहुविधमाऩ। सिऱ्ऱिऩ्बम् - अल्पमाऩ शब्दादिविषयानन्दत्तै, काट्टि - ऎऩक्कु सन्निहितमागक्काट्टि, पावियेऩै - एऱ्कऩवे पापियागप्पोन्द ऎऩ्ऩै, पडुप्पायो - पडुत्तुवायो, उपद्रविप्पायो वॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
जॊल्लुगैयाले
परम-पुरुषार्थ-रुचि कुलैयामैक्क् आग
मऱक्क-वेण्डुम् अवऱ्ऱिल् प्रधानं +++(कैङ्कर्य-धर्म-व्यतिरिक्त-)+++ विषयास्वादम्।
नीलमेघः (सं)
परम-पुरुार्थ-रुचेर् अभङ्गाय
विस्मर्तव्येषु प्रधान-भूतो +++(कैङ्कर्य-धर्म-व्यतिरिक्त-)+++विषयास्वादः
English
Therefore in order that the desire for the ultimate object of life may not languish,
the most important among those that should be forgotten is the enjoyment of sense pleasures.
Español
Por lo tanto, para que el deseo del objeto final de la vida no languidice,
Lo más importante entre los que deben olvidarse
es el disfrute de los placeres sensoriales.
मूलम्
जॊल्लुगैयाले परमपुरुषार्थरुचि कुलैयामैक्काग मऱक्कवेण्डुमवऱ्ऱिल् प्रधानंविषयास्वादम्।
४२तमाहोबिल-यतिः
ऎऩ्ऱुम् सॊल्लुगैयाले - परमपुरुषार्थरुचिकुलैयुम्बडि सिऱ्ऱिऩ्बत्तिलेये विषयस्मरणम् मूट्टुमॆऩ्ऱुम् सॊल्लुगैयाले, परमपुरुषार्थरुचि कुलैयामैक्काग - स्मरित्ताल् परमपुरुषार्थरुचि कुलैयुम्। अप्पडि कुलैया मैक्कागवॆऩ्ऱबडि। मऱक्कवेण्डुमवऱ्ऱिल् प्रधानम् विषयास्वादमिति । मऱक्क वेण्डुमवऱ्ऱिल् - विस्मरणीयेषु मध्ये, प्रधानम् - तऩक्कु मोक्षरुचिरूपाधिकारनाशकतयाप्रधानभूतम्, विषयास्वादम् - विषयानुभवः ।
कृतज्ञता
विश्वास-प्रस्तुतिः
कृतघ्नतै वारामैक्क् आग निऩैक्क वेण्डुम्-अवऱ्ऱिल् प्रधानम्
आचार्यऩ् सॆय्द प्रथम-कटाक्षम् मुदल्-आऩ उपकारम्।
नीलमेघः (सं)
कृतघ्नताया अ-प्रसक्तये स्मरणीयेषु प्रधान-भूत
आचार्य-कृतः प्रथम-कटाक्षादिर् उपकारः ।
English
In order that one may not become ungrateful,
the chief thing that should be thought of
is the assistance given to us by the ācārya
from the time his glance first fell on us.
Español
Para que uno no se vuelva desagradecido,
la principal cosa que debería considerarse
es la ayuda que nos brinda para el ācārya
desde el momento en que su mirada cayó sobre nosotros.
मूलम्
कृतघ्नतै वारामैक्काग निऩैक्कवेण्डुमवऱ्ऱिल् प्रधानम् आचार्यऩ् सॆय्द प्रथमकटाक्षम् मुदलाऩ उपकारम्।
४२तमाहोबिल-यतिः
इऩि स्मरिक्कवेण्डुमवऱ्ऱिल् प्रधानत्तै सप्रयोजनमागक्काट्टुगिऱार् कृतघ्नतैयित्यादिना । कृतघ्नतै -
‘‘गोघ्ने चैव सुरापे च
चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः
कृतघ्ने नास्ति निष्कृतिः ॥’’
ऎऩ्ऱु प्रायश्चित्तानर्हऩाय् सॊल्लप्पट्टुम्,
‘‘प्रथितं पातकि-वर्गं
कृतघ्न एको हि कृत्स्नम् अतिशेते’’
ऎऩ्ऱु पातकिकळुक्कॆल्लाम् प्रधानऩागच् चॊल्लप्पट्टुमिरुक्किऱ कृतघ्नऩुडैय तऩ्मै। अदु वारामैक्काग - प्राप्त मागामैक्काग, आचार्यऩाल् सॆय्यप्पट्ट उपकारत्तिऩुडैय स्मरणत्ताले वरुम् फलमऩेगङ्गळिरुन्दालुम् कृतघ्नताप्राप्तिरूपानिष्टत्तिऩ् निवृत्तिये प्रधानफलमॆऩ्ऱु करुत्तु। निऩैक्कवेण्डुमवऱ्ऱिल् - स्मरणीयविषयङ्गळिल्, प्रधानम् - अनिष्टनिवर्तकतया प्रधानभूतम्, आचार्यऩ् सॆय्द - आचार्यऩाल् सॆय्यप्पट्ट, प्रथमकटाक्षम् मुदलाऩ उपकारमिति । इङ्गु ‘मुदलाऩ’ शब्दत्ताल् मन्त्रार्थोपदेशोपायानुष्ठानादिसङ्ग्रहः ।
कार्पण्यम्
विश्वास-प्रस्तुतिः
कार्पण्यङ् गुलैयामैक्क् आगच् चॊल्लाद् ऒऴिय-वेण्डुम्-अवऱ्ऱिल् प्रधानम् आत्मोत्कर्षम्।
नीलमेघः (सं)
कार्पण्यस्याविनाशार्म् अ-वक्तव्येषु प्रधान-भूत आत्मोत्कर्षः ।
विश्वास-टिप्पनी
सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ १६२ ॥
इति मनुः।
तथापि वेङ्कटनाथेन, तादृशैश् च तथा कृतं दृश्यते (सङ्कल्पसूर्योदये यथा)।
केषु सन्दर्भेष्व् एवं साधारणनियमस्योल्लङ्घनं धर्मशास्त्रेणानुमतम्?
नल्लासिरियर्-कृत-नन्नूल्-नाम्नि तु द्रमिड-व्याकयरणे काव्यलक्षणप्रकरणे क्वचित् स्पष्टीकृतम् -
प्रबन्धेषु सभायां परावहेलनादौ च स्वयोग्यता-प्रतिष्ठापनार्थं प्रौढोक्तिः (खल-निन्दापि) अनुमता।
किञ्च तादृशं धर्मशास्त्रगतं वचनं काङ्क्षे।??
लोकेऽप्य् अपवादास् स्पष्टाः -
वैद्यः स्वार्जितपदवीः प्रकाशयति, येन चिकित्सित-प्रत्ययः स्यात्।
English
In order that we may not lose the sense of helplessness,
the chief thing that should be avoided in speech is the expression of our excellence.
Español
Para que no podamos perder la sensación de impotencia,
Lo principal que debe evitarse en el habla
es la expresión de nuestra excelencia.
मूलम्
कार्पण्यङ्गुलैयामैक् कागच् चॊल्लादॊऴियवेण्डुमवऱ्ऱिल् प्रधानम् आत्मोत्कर्षम्।
४२तमाहोबिल-यतिः
इऩि वाचिकङ्गळाऩ त्याज्योपादेयङ्गळै सप्रयोजनमागक् काट्टुगिऱार् कार्पण्यम् कुलैयामैक्काग इत्यादिना । कार्पण्यम् - कृपाजनककृपणवृत्त्यादिगळ्, आत्मोत्कर्षमाऩ अवैगळ् कुलैन्दु पोगुमिऱे; अदिल्लामैक्काग वॆऩ्ऱबडि। सॊल्लादॊऴियवेण्डु मवऱ्ऱिल् - सॊल्लक्कूडादवैगळिऩ् मध्यत्तिल्। प्रधानम् - उत्कृष्टतमम्। आत्मोत्कर्षम् - स्वोत्कर्षम्।
जपः, उपाय-निष्ठा
विश्वास-प्रस्तुतिः
उपाय-निष्ठैयै मऱवामैक्क् आग
‘‘सदैवं वक्ता’’(शरणागति-गद्यम्) ऎऩ्गिऱ बडिये सॊल्ल-वेण्डुम्-अवऱ्ऱिल् प्रधानम् द्वयम्।
नीलमेघः (सं)
उपाय-निष्ठाया अविस्मरणार्थं
“78 सदैव वक्ता " इत्य्-उक्त-रीत्या
वक्तव्येषु प्रधानं द्वयम् ।
विश्वास-टिप्पनी
द्वयस्थार्था अष्टाक्षरेऽपि सन्ति, किञ्च सङ्क्षेपेण।
पुनर् द्वयस् सर्वावस्थोचित इति प्रतीतिः।
तेन स सूचितः। अन्यथा विज्ञा अष्टाक्षरम् अप्य् आश्रयेयुः।
English
In order that one may not forget one’s conviction in the upāya,
the chief among the things that should be uttered is Dvaya;
(the Bhāṣyakāra says)
“one should ever utter the Dvaya with an understanding of its meaning “.
Español
Para que uno no pueda olvidar la convicción de uno en el upāya,
El jefe de las cosas que deberían pronunciarse es Dvaya;
(El Bhāṣyakāra dice)
“Uno debería pronunciar el dvaya con una comprensión de su significado”.
मूलम्
उपायनिष्ठैयै मऱवामैक्काग ‘‘सदैवं वक्ता’’(शरणागति-गद्यम्) ऎऩ्गिऱबडिये सॊल्लवेण्डुमवऱ्ऱिल् प्रधानम् द्वयम्।
४२तमाहोबिल-यतिः
उपायनिष्ठै मऱवामैक्काग - द्वयत्तैच् चॊल्लामऱ्पोऩाल् उपायनिष्ठै मऱन्दु पोगुम्; उपायनिष्ठैयै मऱन्दाल् उपायनिष्ठाभिज्ञानम् घटियादु। उपायनिष्ठाभिज्ञान मिल्लाविडिल् प्रपत्तिरूपोपायनिष्ठराऩ नमक्कु इदु त्याज्यम्, इदु उपादेयमॆऩ्ऱु निर्णयिक्क मुडियादु। आगैयाल् उपायनिष्ठैयै मऱक्कलागादॆऩ्ऱु करुत्तु। सदैवं वक्ता ऎऩ्गिऱबडिये - रङ्गनाथऩ् शरणागतिगद्यत्तिल् श्रीभाष्यकाररुक्कु सदैवं वक्ता ऎऩ्ऱु नियमित्त पडिये,
भागवतापचार-वारणम्
विश्वास-प्रस्तुतिः
उगन्दु पणि+++(=सेवा)+++-गॊळ्ळ उरियऩ्+++(=योग्यः)+++ आऩव् ऎम्-बॆरुमाऩ् तिरुव्-उळ्ळम् +++(अप्रज्वालनाय=)+++अऴलामैक्क् आग
करण-त्रयत्तालुम् ‘सॆय्यादऩ सॆय्योम्’(तिरुप्पावै २) ऎऩ्ऩुम् अवऱ्ऱिल् प्रधानम् ब्रह्म-विद्-अपचारम्।
नीलमेघः (सं)
प्रेम्णा कैङ्कर्यं स्वीकर्तुम् अधिकृतस्य स्वामिनो हृदये
कोपानुत्पत्तये करण-त्रयेणापि
“अ-कृत्यं न कुर्मः” इत्य्-उक्तेषु (अकर्तव्येषु) प्रधानभूतो ब्रह्म-विद्-अपचारः।
English
In order that Bhagavān
who is entitled to receive our service with pleasure
may not become displeased at heart,
the most important among those that should be avoided by all the three senses
is offence to those that know Brahman;
as Andal says,
“ We will never do what ought not to be done”.
Español
Para que bhagavān
quien tiene derecho a recibir nuestro servicio con placer
puede que no se disgusten de corazón,
Los más importantes entre los que deben ser evitados por los tres sentidos
es una ofensa para aquellos que conocen a Brahman;
Como dice Andal,
“Nunca haremos lo que no se debe hacer”.
मूलम्
उगन्दु पणिगॊळ्ळ उरियऩाऩ वॆम्बॆरुमाऩ् तिरुवुळ्ळमऴलामैक्काग करणत्रयत्तालुम् ‘सॆय्यादऩ सॆय्योम्’(तिरुप्पावै २) ऎऩ्ऩुमवऱ्ऱिल् प्रधानम् ब्रह्मविदपचारम्।
४२तमाहोबिल-यतिः
मऩस्सुक्कुम् वाक्कुक्कुम् इतरकरणसाहचर्यमिऩ्ऱिक्के कर्तव्याकर्तव्य मिरुप्पदुबोल् कायत्तिऱ्कु मात्तिरम् तऩियाग कर्तव्याकर्तव्यङ्गळिल्लामैयाल् करणत्रयङ्गळुक्कुम् परिहरणीयपरिग्राह्यङ्गळिल् प्रधानत्तैक्काट्टुगिऱार् उगन्दु पणि कॊळ्ळ इत्यादिना । उगन्दु - प्रीतऩाय्, पणि - कैङ्कर्यत्तै, कॊळ्ळ - अङ्गीकरिप्पदऱ्कु, उरियऩाऩ - योग्यऩाऩ, सर्वशेषियागैयाले तिरुवुळ्ळमुगन्दु कैङ्कयङ्गळै स्वीकरिक्क अर्हऩाऩ वॆऩ्ऱबडि। ऎम्बॆरुमाऩ् - नम् स्वामियाऩ भगवाऩुडैय, तिरुवुळ्ळम् - श्रीमत्ताऩ मऩस् अऴलामैक्काग - सीऱामैक्काग, कोबिक्कामैक्काग वॆऩ्ऱबडि। भागवतापचारप्पट्टाल् अवऩ् पण्णुगिऱ कैङ्कर्यत् ताले भगवाऩुक्कु प्रीतियुण्डागाददोडु भगवत्कोपरूपानर्थमुमुण्डागुमॆऩ्ऱबडि। करणत्रयत्तालुम् - मनोवाक्कायरूपङ्गळाऩ मूऩ्ऱु करणङ्गळालुम्, सॆय्यादऩ सॆय्योमॆऩ्ऩु मवऱ्ऱिल् - ऎऩ्ऱु सॊल्लप्पट्ट अकृत्यकरणङ्गळिल्, प्रधानम् - श्रेष्ठम्।
ब्रह्मविदपचारम् - आचार्योपसदनम् पण्णि,
अवर् उपदेशित्त वेदान्त-शास्त्रङ्गळाले भगवाऩ्-उडैय स्वरूप-स्वभावादिगळैयुम्, उपाय-स्वरूपादिगळैयुम्, पुरुषार्थ-विशेषादिगळैयुम् यथाऽवस्थितम् आग अऱिन्दवर्गळ् ब्रह्मवित्तुक्कळ्।+++(5)+++
अवर्गळुक्कु अप्रीतिजनकमाऩ व्यापारम् ब्रह्मविदपचारम्।
भागवत-कैङ्कर्यम्
विश्वास-प्रस्तुतिः
+++(कैङ्कर्य-)+++पुरुषार्थ-सागरम् वऱ्ऱुदल्+++(=शोषणम्)+++ वरैय्+++(=तीर[वत्])+++-इडुदल् सॆय्यामैक्क् आग
करण-त्रयत्तालुम् कर्तव्यङ्गळिल् प्रधानम्
भगवत्-कैङ्कर्यत्तिऩ् ऎल्लै निलम् आय्
शास्त्रानुज्ञातम् आऩ
आचार्यादि-भागवत-कैङ्कर्यम्,
नीलमेघः (सं)
+++(कैङ्कर्य-)+++पुरुषार्थ-सागरस्य क्षय-ह्रासानापादनार्थं कर्तव्येषु प्रधानम् -
भगवत्-कैवर्यस्य सीमा-भूमि-भूतं शास्त्रानुज्ञातम् आचार्यादि-भागवत-कैङ्कर्यम् ।
English
In order that the sea of our supreme aim in life may not dry up or become shallow,
the most important among those things that should be done is service to the ācārya and other devotees of Bhagavān
as ordained in the śāstras
and forming the outer limit of the service of the Lord.
Español
Para que el mar de nuestro objetivo supremo en la vida
no se sece o se vuelva superficial,
Lo más importante entre esas cosas que se deben hacer
es el servicio al ācārya y otros devotos de Bhagavān
según lo ordenado en los Śāstras
y formando el límite exterior del servicio del Señor.
मूलम्
पुरुषार्थसागरम् वऱ्ऱुदल् वरैयिडुदल् सॆय्यामैक्काग करणत्रयत्तालुम् कर्तव्यङ्गळिल् प्रधानम् भगवत्कैङ्कर्यत्तिऩॆल्लै निलमाय् शास्त्रानुज्ञातमाऩ आचार्यादिभागवतकैङ्कर्यम्,
४२तमाहोबिल-यतिः
करणत्रयत्तालुम् कर्तव्यङ्गळिल् प्रधानत्तैक् काट्टुगिऱार् पुरुषार्थसागरमित्यादि । वऱ्ऱुदल् - निश्शेषमाग शोषित्तुप्पोगुदल्, वरैयिडुदल् - परिच्छिन्नमागुगै। भागवतकैङ्कर्यमिल्लामल् पोऩाल् भागवतकैङ्कर्यपर्यन्तभगवत्कैङ्कर्यमे पुरुषार्थसागरमागैयाल् विशेष्याभावाद्विशिष्टाभावः ऎऩ्गिऱ कणक्किले अदु निश्शेषमाग वऱ्ऱिऩदागुम्।
करणत्रयङ्गळिल् अन्यतमत्ताले आचार्यभागवत कैङ्कर्यादिगळैच् चॆय्दाल्
पुरुषार्थसागरम् परिच्छिन्नमागुम्।
अप्पडियागामैक्काग, ऎल्लै निलमाय् - काष्ठाभूमियाय्।