१३ देवे कृत-ज्ञता

विश्वास-प्रस्तुतिः

इवैय् ऎल्लात्तुक्कुम् साधारणम् आऩ प्रधान-कारणमुम् आय्
मुक्तदशैयिल् आत्मानुबन्धिय् आऩ भगवद्-अनुभवत्तैप् पऱ्ऱ
अपर्य्-अनुयोज्य-स्वातन्त्र्यम् अडिय् आग
शङ्कितम् आम् विच्छेदत्तुक्कुम् परिहारम् आय् इरुप्पदु;

नीलमेघः (सं)

एषां सर्वेषाम् अपि साधारणं प्रधान-कारण-भूतं तावत् -
मुक्त-दशायाम् आत्मानुबन्धि-भगवद्-अनुभव-विषये अपर्यनुयोज्य-स्वातन्त्र्य-बलाच्
छङ्कितस्य विच्छेदस्य परिहारकतया वर्तमानम्,

English

He should feel grateful also to the Lord at the thought of His innate compassion
which is the common and primary cause of all these
and which, in the state of mukti, removes the dreaded possibility of a break in the enjoyment of Bhagavān
whose independent will cannot be questioned.

Español

Debería sentirse agradecido también al Señor al pensar en su compasión innata
que es la causa común y principal de todos estos
y que, en el estado de Mukti, elimina la temida posibilidad de una ruptura en el disfrute de Bhagavān
cuya voluntad independiente no puede ser cuestionada.

मूलम्

इवैयॆल्लात्तुक्कुम् साधारणमाऩ प्रधानकारणमुमाय् मुक्तदशैयिल्आत्मानुबन्धियाऩ भगवदनुभवत्तैप्पऱ्ऱ अपर्यनुयोज्यस्वातन्त्र्यमडियाग शङ्कितमाम् विच्छेदत्तुक्कुम् परिहारमायिरुप्पदु;

४२तमाहोबिल-यतिः

इऩि सहजकारुण्यविशिष्टश्रियःपतिविषयत्तिलुम् कृतज्ञऩायिरुक्कवेण्डुमॆऩ्गिऱार् इवैयॆल्लात्तुक्कुमित्यादियाल्। कार्यसामान्यकारणमाय् कीऴ् प्रधानकारणमागच् चॊऩ्ऩ आचार्यसम्बन्धत्तिऱ्कुम् हेतुवागैयाले प्रधानकारणमुमायॆऩ्ऱबडि। मुक्तदशैयिल् - उपेयावस्थैयिल्, आत्मानुबन्धियाऩ - यावत्स्वरूपभावियाऩ, भगवदनुभवत्तैप्पऱ्ऱ - भगवदनुभवतैयुत्तेसित्तु, अपर्यनुयोज्यस्वातन्त्र्यं – एऩ् इप्पडिच् चॆय्वदॆऩ्ऱु केट्क वुम् कूडाद स्वातन्त्र्यम्, शङ्कितमाम् विच्छेदत्तुक्कुम् - ‘‘यदि परमपुरुषायत्तं’’ ऎऩ्गिऱ शारीर कभाष्यत्तिल् शङ्किक्कप्पट्ट विच्छेदत्तुक्कुम्, परिहारमायिरुप्पदु - इदऱ्कु सहजकारुण्य मॆऩ्बदोडन्वयम्।

विश्वास-प्रस्तुतिः

‘इरुळ् अगऱ्ऱुम्+++(=निरासक)+++ ऎरि-गदिरोऩ्+++(=किरणऩ्)+++
मण्डलत्त् ऊड्+++(=मध्य)+++ एऱ्ऱि+++(=आरोप्य)+++ वैत्त् एणि वाङ्गिय्
(पॆरियाऴ्वार् तिरुमॊऴि ४-९-३)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“70 अन्धकार-निरासक-ज्वलत्-किरणकस्य मण्डल-मध्य-द्वारा आरोप्य स्थापयित्वा निश्रेणिकाम् अवसाय

इति

English

For it has been said:–

“The Lord makes us climb up to Vaikuṇṭha
through the centre of the sphere of the sun whose rays dispel darkness
and He removes the ladder that helped to climb,
so that there may be no coming back”,

Español

Porque se ha dicho:-

“El Señor nos hace subir a Vaikuṇṭha
a través del centro de la esfera del sol cuyos rayos disipan la oscuridad
y él quita la escalera que ayudó a escalar,
para que no haya vuelto “,

मूलम्

‘इरुळगऱ्ऱुमॆरिगदिरोऩ् मण्डलत्तूडेऱ्ऱिवैत्तेणिवाङ्गिय्’(पॆरियाऴ्वार् तिरुमॊऴि ४-९-३) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

अपुनरावृत्तियिल् सहजकारुण्यमे कारणमॆऩ्बदिल् प्रमाणङ्गळ् इरुळगऱ्ऱुमित्यादिगळ्। इरुळ् - अन्धकारत्तै, अगऱ्ऱुम् - पोक्कानिऱ्किऱ, ऎरि - अत्युष्णमाऩ, अथवा विक्षिप्तमाऩ कदिरोऩ् - किरणवाऩाऩ सूर्यऩुडैय, मण्डलत्तूडु - मण्डलत्तिऩ् मद्ध्यत्ताले, एऱ्ऱि - आश्रितर्गळै परमपदत्तिले एऱ्ऱि, वैत्तु - तिरुमामणिमण्डबत्तिले स्थिरमाग वैत्तु, एणिवाङ्गि - मऱुबडियुम् कीऴेयिऱङ्गुगैक्कु हेतुवाग शङ्कितमाऩ स्वातन्त्र्यादिगळै निवर्तिप्पित्तु, तम्मुडैय सत्यसङ्कल्पतास्थिरीकरणार्थम् अव्विषयत्तिल् स्वेच्छारूपस्वातन्त्र्यत्तै सॆलुत्तामलॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

पोयिऩाल्
पिऩ्ऩैय् इद्-दिशैक्क् ऎऩ्ऱुम्+++(=कदापि)+++
+++(“प्रत्यागन्तास्मि वैकुण्ठम्” इति)+++ पिणै+++(=प्रति-भू-)+++ गॊडुक्किलुम् पोगव् ऒट्टा+++(=नानुमन्यते)+++’
(पॆरियाऴ्वार् तिरुमॊऴि ४-५-२)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“71 गतं चेत्,
पश्चाद् इमां दिशं प्रति
कदा ऽपि +++(“प्रत्यागन्तास्मि वैकुण्ठम्” इति)+++ प्रतिभू-दानेऽपि गमनं नानुमन्येत "

इति

English

and again,

“If one goes to Vaikuṇṭha after performing prapatti by uttering the words ‘Namo Narana’,
He will not let one come back to the world of saṁsāra,
even if one should furnish security for going back to Vaikuṇṭha”+++(5)+++.

Español

Y de nuevo,

“Si uno va a Vaikuṇṭha después de realizar Prapatti pronunciando las palabras ‘Namo Narana’,
No dejará que uno vuelva al mundo de Saṁsāra,
Incluso si uno debe proporcionar seguridad para volver a Vaikuṇṭha “+++ (5) +++.

मूलम्

‘पोयिऩाल् पिऩ्ऩैयित्तिसैक्कॆऩ्ऱुम् पिणैगॊडुक्किलुम् पोगवॊट्टा’(पॆरियाऴ्वार् तिरुमॊऴि ४-५-२) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

पोयिऩालित्यादि । वायिऩाल् नमो नारणावॆऩ्ऱु मत्तगत्तिडै कैक्कूप्पि, पोयिऩाल् - परमपदत्तिऱ्कुप्पोऩाल्, पिऩ्ऩै - पिऩ्बु, आश्रितर्गळै ऎऩ्ऱुम् - ऎक्कालत्तिलुम्, इत्तिसैक्कु - इन्द लीलाविभूतियिऩ् दिक्कुक्कु। पिणैगॊडुक्किलुम् - इन्द लीलाविभूतिक्कुप्पोय् सांसारिकभोगत्तै अनुभवित्तु, शीघ्रमागवे तिरुम्बिवरुगिऱेऩॆऩ्ऱु ऒरुवरै प्रतिभूवागक् काट्टिक् कॊडुत्तालुम्, सर्वथाऎऩ्ऱबडि। पोगवॊट्टार् - पुनरावृत्तियैप् पण्णि वैक्कमाट्टार्।

विश्वास-प्रस्तुतिः

‘वण्+++(=विशिष्ट)+++-बुगऴ्+++(=यशः)+++ नारणऩ् तिण्+++(=दृढ →[स्थिर-ग्रहण-योग्यौ])+++-कऴल्+++(=चरणौ)+++’
(तिरुवाय्मॊऴि १-२-१०।)

ऎऩ्ऱुम्,

नीलमेघः (सं)

विलक्षण-यशस्क-नारायण-दृढ+++(→स्थिर-ग्रहण-योग्य)+++-चरणौ

इति,

English

(Nammalvar) says:

“The firm feet of Nārāyaṇa whose praise is unsurpassed”
(the feet being firm, those who have caught hold of them can never slip down);

Español

(Nammalvar) dice:

“Los pies firmes de Nārāyaṇa
cuyos elogios no se superan
(Los pies son firmes,
aquellos que los han atrapado
nunca pueden resbalarse);

मूलम्

‘वण्बुगऴ् नारणऩ् तिण्गऴल्’(तिरुवाय्मॊऴि १-२-१०।) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

वण्बुगऴ् नारणऩ् तिण्गऴलिति । वण् - विलक्षणमाऩ, पुगऴ् - कीर्त्यादिकल्याणगुणङ्गळैयुडैय, नारणऩ् - नारायणऩुडैय, तिण् - दृढमाऩ।

विश्वास-प्रस्तुतिः

‘जऩ्म-जऩ्मान्तरम् कात्त्
अडियार्गळैक् कॊण्डु बोय्त्
तऩ्मै पॆऱुत्तित्+++(=प्रापय्य)+++
तऩ् ताळ्+++(=अङ्घ्रि)+++-इणैक्+++(=युग्म)+++-कीऴ्क् कॊळ्ळुम् अप्पऩ्’
(तिरुवाय्मॊऴि ३-७-७।)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“73 जन्म-जन्मान्तरेषु रक्षित्वा
स्व-दासान् नीत्वा
स्व-भाव प्रापय्य
स्व-चरणयोर् अधस्तात् स्वीकुर्वतः पितुः”

इति,

English

and again

“Bhagavān” is our Father
who takes away from His devotees their future births,
leads them to Vaikuṇṭha,
helps the manifestation of their svarūpa or essential nature
and sees to their ever remaining under His feet even like the lines on the soles (of His feet)”, +++(5)+++

Español

y de nuevo

“Bhagavān” es nuestro padre
quien le quita a sus devotos sus futuros nacimientos,
los lleva a Vaikuṇṭha,
ayuda a la manifestación de su svarūpa o naturaleza esencial
y ve a su restante debajo de sus pies, incluso como las líneas en las plantas (de sus pies) “,+++(5)+++

मूलम्

‘सऩ्मसऩ्मान्दरम् कात्तडियार्गळैक्कॊण्डुबोय्त् तऩ्मै पॆऱुत्तित् तऩ् ताळिणैक्कीऴ्क् कॊळ्ळुमप्पऩ्’(तिरुवाय्मॊऴि ३-७-७।) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

मुक्तरै पुनरपि तिरुम्बिप्पोगवॊट्टादबडि दार्ढ्यत्तै युडैय, कऴल्दिरुवडिगळै, सऩ्मसऩ्मान्दरमित्यादि । सऩ्मसऩ्मान्दरङ्गात्तु - तिरुवडिगळै आश्रयित्तवर्गळै पिऩ्बु जन्मजन्मान्तरम् वरामल् कात्तु। कॊण्डुबोय् - परमपदत्तिऱ्कुक् कॊण्डुबोय्, तऩ्मै - स्वस्वभावत्तै, स्वस्वरूपाविर्भावत्तै यॆऩ्ऱ पडि। पॆऱुत्ति - उण्डाक्कि, तऩ् ताळिणैक्कीऴ् - तऩ् तिरुवडिगळिऩ् कीऴे, कॊळ्ळुम् - श्रीपादरेखैपोले पिरियादबडि स्वीकरिक्कुम्, अप्पऩ् - निरुपाधिकपिता वॆऩ्गै।

विश्वास-प्रस्तुतिः

‘तऩ् ताळ्+++(=अङ्घ्रि)+++-इणैक्+++(=युग्म)+++-कीऴ्च् शेर्न्द्
अवऩ् सॆय्युञ् जेमम्+++(=क्षेमम्)+++’ (तिरुवाय्मॊऴि ७-५-१०।)

ऎऩ्ऱुञ् जॊल्लुगिऱ बडिये

नीलमेघः (सं)

“74 स्व-चरण-युगलस्याधस्तात् योजयित्वा
तेन क्रियमाणं क्षेमम्

इति चोक्त-प्रकारेण

English

and further,

“The Lord looks after (our) welfare
by taking us to His feet
and by preventing our fall therefrom”.

Español

y además,

“El Señor cuida (nuestro) bienestar
llevándonos a ponerse de pie
y evitando nuestra caída de allí “.

मूलम्

‘तऩ् ताळिणैक्कीऴ्च् चेर्न्दवऩ् सॆय्युञ्जेमम्’ (तिरुवाय्मॊऴि ७-५-१०।) ऎऩ्ऱुञ् जॊल्लुगिऱबडिये

४२तमाहोबिल-यतिः

तऩ्दाळिणैक्कीऴ् सेर्त्तु इति । तऩ्ऩुडैय सेर्न्द तिरुवडिगळिऩ् परिसरत्तिल्, सेर्त्तु - किङ्करऩागच्चेर्त्तुक्कॊण्डु, अवऩ् सॆय्युम् - स्वप्रयोजनमाग अवऩ्सॆय्युम्, सेमम् - क्षेमत्तै, अर्चिरादिमार्गत्ताले लब्धमाऩ परमपदत्तिलिरुन्दुत् तिरुम्बिप्पोगादबडि परिपालनम् पण्णुगै मुदलाऩ क्षेमङ्गळै, सॊल्लुगिऱबडिये - सॊल्लुगिऱ रीदियाले,

विश्वास-प्रस्तुतिः

अ-पुनर्-आवृत्तियिलुम्
मुऩ्बु संसरिप्पिक्कैयिऱ् पोले
सत्य-सङ्कल्पऩ् आय् शेषिय् आऩ श्रियः-पतियिऩ्-उडैय

नीलमेघः (सं)

अपुनरावृत्ताव् अपि,
पूर्वं संसरणय् इव
सत्य-संकल्पस्य शेषिणः श्रियः पत्युः,

English

The prapanna should feel grateful to the Lord of Lakṣmī , the śeṣī,
whose will is ever absolute
and who, even after mokṣa , as during saṁsāra,

Español

La Prapanna debe sentirse agradecida al Señor de Lakṣmī, el Śeṣī,
cuya voluntad es siempre absoluta y quién, incluso después de mokṣa, como durante saṁsāra,

मूलम्

अपुनरावृत्तियिलुम् मुऩ्बु संसरिप्पिक्कैयिऱ्पोले सत्यसङ्कल्पऩाय् शेषियाऩ श्रियःपतियिऩुडैय

४२तमाहोबिल-यतिः

मुऩ्बु - परमपदप्राप्तिक्कु मुऩ्बु, संसरिप्पिक्कैयिऱ्पोलित्यादि । कर्मपरवशरै कर्मानुगुणमाग संसरिप्पिक्कैयिल् सत्यसङ्कल्पऩायिरुन्दार्प्पोल् परमपदप्राप्त्यनन्तरमुम्

‘‘माम् उपेत्य पुनर् जन्म
दुःखालयम् अशाश्वतम् ।
नाप्नुवन्ति महात्मानस्
संसिद्धिं परमां गताः ॥’’

ऎऩ्गिऱबडि इवऩुडैय अपुनरावृत्तियिलुम् सत्यसङ्कल्पऩायॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

‘पण्डै+++(=प्राक्)+++ नाळाले
निऩ् तिरुव्-अरुळुम्, पङ्गयत्ताळ् तिरुव्-अरुळुङ् गॊण्डु
निऩ्-गोयिल् सीय्त्तु+++(=सम्मार्ज्य)+++’
(तिरुवाय्मॊऴि ९-२-१)

ऎऩ्ऱु सॊल्लप्पट्ट

नीलमेघः (सं)

75 प्राक्-कालम् आरभ्य
तव श्री-कृपां, पङ्कजाङ्गनायाः श्री-कृपां चावलम्ब्य
तव मन्दिरं सम्मार्ज्य

इति ख्यापित-

English

(As the Alvar describes [this compassion] in the following words);-

“By Thy grace and the grace of Thy Spouse who lives in the lotus,
I served at Thy temple of old”

Español

(Como el Alvar describe [esta compasión] en las siguientes palabras);-

“Por tu gracia y la gracia de tu cónyuge que vive en el loto,
Serví en tu templo de la vieja "

मूलम्

‘पण्डै नाळाले निऩ् तिरुवरुळुम् पङ्गयत्ताळ् तिरुवरुळुङ्गॊण्डु निऩ्गोयिल् सीय्त्तु’(तिरुवाय्मॊऴि ९-२-१) ऎऩ्ऱु सॊल्लप्पट्ट

४२तमाहोबिल-यतिः

पण्डै नाळाले इति । पूर्वकालत्तिले युण्डाऩ, सहजैयाऩ वॆऩ्ऱबडि। सप्तम्यर्थेतृतीया । निऩ् तिरुवरुळुम् - पङ्कजवासिनियाऩ पॆरिय पिराट्टियारुडैय श्रीमत्कृपैयैयुम्, कॊण्डु - अवलम्बित्तु। निऩ्गोयिल् - उऩ्ऩुडैय दिव्यायतनत्तिल्, सीय्त्तु तिरुवलगु समर्पित्तु, सम्मार्जनियिऩाल् शुद्धियैच् चॆय्दॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

सहज-कारुण्यम्
ऎऩ्ऱु तॆळिन्दव् विषयत्तिलुम्
कृतज्ञऩ् आय् इरुक्कवुम् प्राप्तम्।

नीलमेघः (सं)

सहज-कारुण्यम् इति विज्ञाय

तद्-विषयेऽपि कृतज्ञतया ऽवस्थानं च समुचितम् ॥

English

shows the same compassion .
(So, he should be grateful in this known matter.)

Español

muestra la misma compasión.
(Entonces, debería estar agradecido en este asunto conocido).

मूलम्

सहजकारुण्यमॆऩ्ऱु तॆळिन्दव्विषयत्तिलुम् कृतज्ञऩायिरुक्कवुम् प्राप्तम्।

४२तमाहोबिल-यतिः

ऎऩ्ऱुसॊल्लप्पट्ट सहजकारुण्यमॆऩ्ऱु तॆळिन्दु - प्रधान-कारणमुमाय् परिहारमायिरुप्पदु यॆऩ्बदऱ्कु सहजकारुण्यमॆऩ्बदोडन्वयम् ऎऩ्ऱु मुऩ्बे सॊल्लप्पट्टदु। अव्विषयत्तिलुम् - तादृशसहजकारुण्यवाऩाऩ भगवद्विषयत्तिलुम्। कृतज्ञऩायिरुक्कवुम् प्राप्तम् - इङ्गु उम्मै पूर्वोक्तङ्गळॆल्ला वऱ्ऱिऱ्क्कुम् समुच्चायकम्।