विश्वास-प्रस्तुतिः
इप्-पडि भगवद्-उपक्रमम् आय् भागवत-पर्यन्तम् आग वरुगिऱ कैङ्कर्याख्य-पुरुषार्थ-सिद्धिक्कु प्रधान-कारणम्;
नीलमेघः (सं)
एवं भगवद्-उपक्रमं भागवत-पर्यन्तं वर्धमानायाः कैकर्याख्य- पुरुषार्थ-सिद्धेः प्रधान-कारणं
English
He should have the conviction that
he has attained this ultimate aim of life,
which begins from service to Bhagavān and extends up to the service to His devotees, by …
Español
Debería tener la convicción de que
ha alcanzado este objetivo final de la vida,
que comienza del servicio a Bhagavān y se extiende hasta el servicio a sus devotos, por …
मूलम्
इप्पडि भगवदुपक्रममाय् भागवतपर्यन्तमाग वरुगिऱ कैङ्कर्याख्यपुरुषार्थसिद्धिक्कु प्रधानकारणम्;
४२तमाहोबिल-यतिः
इक्कैङ्कर्यसिद्धिक्कॆल्लाम् प्रधान-कारणम् सदाचार्यसम्बन्धमॆऩ्ऱु निऩैक्कवेण्डुमॆऩ्बदै सप्रमाणमागक् काट्टुगिऱार् इप्पडि भगवदुपक्रममायित्यादिना । प्रधानकारणमिति । इदऱ्कु सदाचार्यसम्बन्धमॆऩ्बदोडन्वयम्। मोक्षत्तिऱ्कु भक्तिप्रपत्तिरूपकारणान्तरमिरुक्कच् चॆय्दे अक्कारणान्तरसिद्धियुम् सदाचार्यसम्बन्धत्तालेये वरवेण्डुमॆऩ्बदै निऩैत्तदैये मुक्तिकारणमाग ‘‘आचार्यवत्तया मुक्तौ’’ ऎऩ्ऱु सॊल्लियिरुप्पदाल् उपायानुष्ठानोत्तरकालिकभगवद्भागवतकैङ्कर्य सिद्धिक्कुम् अदुवे प्रधानकारणमॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
‘‘पापिष्ठः क्षत्र-बन्धुश् च
पुण्डरीकश् च पुण्य-कृत् ।
आचार्यवत्तया मुक्तौ
तस्माद् आचार्यवान् भवेत् ॥’’
ऎऩ्ऱुम्,
विषयः
आचार्यः
नीलमेघः (सं)
‘‘पापिष्ठः क्षत्र-बन्धुश् च
पुण्डरीकश् च पुण्य-कृत् ।
आचार्यवत्तया मुक्तौ
तस्माद् आचार्यवान् भवेत् ॥’’
इति
English
for it has been said:
“Kshatrabandhu, the great sinner,
and Puṇḍarīka the virtuous,
both attained mokṣa by having ācāryas”
Español
porque se ha dicho:
“Kshatrabandhu, el gran pecador,
y puṇḍarīka el virtuoso,
Ambos alcanzaron mokṣa al tener ācāryas "
मूलम्
‘‘पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यकृत् ।
आचार्यवत्तया मुक्तौ तस्मादाचार्यवान् भवेत् ॥’’()
ऎऩ्ऱुम्,
विश्वास-प्रस्तुतिः
‘ऎम्म्-ईशर् विण्णोर्+++(=दिविषदां)+++ पिराऩार्+++(=उदारः)+++ मास्+++(=दोष)+++-इऩ्+++(←ल्)+++ मलर्-अडिक्-कीऴ्
ऎम्मैश् शेर्-विक्कुम् वण्डुगळे+++(=षट्-पदाः → मधुपाः)+++’
(तिरुविरुत्तम् ५४)
ऎऩ्ऱुम्,
नीलमेघः (सं)
अस्मद्-ईशस्य दिवि-षदाम् उपकारकस्य निर्दोष-चरणकमलयोर् अधस्ताद् अस्माकं प्रापका अमराः”
इति
English
So also has it been said (in Tamil) :-
Our ācharyas are like bees
which place us at the flower-like holy feet of the Lord,
who is our Master
and who renders help to the eternal sūris
Español
Así también se ha dicho (en tamil):-
Nuestras ācharyas son como abejas
que nos colocan en los pies santos del Señor, en forma de flor,
Quién es nuestro maestro
Y quién brinda ayuda a los sūris eternos
मूलम्
‘ऎम्मीसर् विण्णोर् पिराऩार् मासिऩ् मलरडिक्कीऴॆम्मैच् चेर्विक्कुम् वण्डुगळे’(तिरुविरुत्तम् ५४) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
ऎम्मीसर् - अस्मदुपलक्षितलीलाविभूतिक्कीसऩाय्, विण्णोर् - नित्यसूरिकळुक्कु, पिराऩार् - नित्यविभूतियिल् स्वात्मदानम् पण्णि उपकरिक्कुमवराऩ पगवाऩुडैय, मासिऩ् - दोषमिल्लाद, हेय-प्रतिभटमाऩवॆऩ्ऱबडि। मलरडिक्कीऴ् - तामरसपुष्पम्बोऩ्ऱ तिरुवडियिऩ् कीऴ्, ऎम्मैच् चेर्विक्कुम् वण्डुगळे - ऎम्मै प्रापिक्कुम् वण्डुगळे, भगवत्पादकमलैकरसिकर्गळागैयाल् आचार्यर्गळै भ्रमरत्वेन रूपणम्।
विश्वास-प्रस्तुतिः
‘विल्लि+++(=धन्वि)+++-पुदुवै-नगर्-नम्बि+++(=पूर्णः)+++ विट्टु-सित्तर् तङ्गळ् देवरै
वल्ल+++(=शक्य)+++-परिशु+++(=रीत्या)+++ वरुविप्परेल्, अदु काण्डुमेय् +++(=पश्येम)+++ +++(नान्यथा)+++’
(नाच्चियार् तिरुमॊऴि १०-१०।)
ऎऩ्ऱुञ् जॊल्लुगिऱ बडिये
नीलमेघः (सं)
धन्वि-नव्य-पुरीशः पूर्णो विष्णु-चित्तः स्वं देवं
शक्येन यत्नेनाऽऽनयेच् चेत्, तत् पश्येम +++(नान्यथा)+++"
इति चोक्त-रीतिक-
English
and
“If Viṣṇu cittar ( Perialvar) who was born in the city of Villipattur
and who was perfect in the qualities of the spirit,
by some means in his power, make the Lord appear before us, we can see”
(That is to say - without the grace of Viṣṇucitta, the ācharya,
they cannot do anything themselves).
Español
y
“Si Viṣṇu Cittar (Perialvar) que nació en la ciudad de Villipattur
y quién era perfecto en las cualidades del espíritu,
de alguna manera en su poder, haz que el Señor aparezca ante nosotros, podemos ver "
(Es decir, sin la gracia de Viṣṇucitta, El ācharya,
no pueden hacer nada ellos mismos).
मूलम्
‘विल्लिबुदुवैनगर् नम्बि विट्टु सित्तर् तङ्गळ् तेवरै वल्ल परिसु वरुविप्परेलदुगाण्डुमेय्’(नाच्चियार् तिरुमॊऴि १०-१०।) ऎऩ्ऱुञ्जॊल्लुगिऱबडिये
४२तमाहोबिल-यतिः
विल्लिबुदुवै इत्यादि । विल्लिबुदुवै नगर् - विल्लिबुत्तूरॆऩ्गिऱ नगरत्तिल् अवदरित्त, नम्बि - आत्मगुणपरिपूर्णराऩ, विट्टुसित्तर् - पॆरियाऴ्वार्। तङ्गळ् तेवरै - तमक्कु देवतैयाऩ श्रियःपतियै, वल्लबरिसु - तमक्कु शक्यमाऩ प्रकारत्ताले, उपायत्ताले ऎऩ्ऱबडि। वरुविप्परेल् - नाम् कैङ्कर्यम्बण्णि वाऴुम्बडि वश्यरागुवारागिल्, अदु काण्डुमे - अत्तैक्काण्बोम्। नम्माल् सॆय्यक्कूडियदु ऒऩ्ऱु मिल्लैयॆऩ्ऱबडि। ऎऩ्ऱुञ्जॊल्लुगिऱबडिये - श्लोकत्तिलुम् पाट्टिलुम् सॊल्लुगिऱबडिये।
विश्वास-प्रस्तुतिः
सद्-आचार्य-सम्बन्धमेय् ऎऩ्ऱु विश्वसित्तु,
नीलमेघः (सं)
सदाचार्य-संबन्ध एवेति विश्वस्य
English
his relationship with his good ācārya
Español
su relación con su buena ācārya
मूलम्
सदाचार्यसम्बन्धमेयॆऩ्ऱु विश्वसित्तु,
४२तमाहोबिल-यतिः
ऎऩ्ऱु विश्वसित्तु इति । ऎऩ्गिऱ नम्बिक्कैयोडिरुक्क वेण्डुमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
अभिषेकम् पण्णप् पुगुगिऱ राज-कुमारऩुक्कु
रात्रियिल् +++(हर्षेण, सिद्धतासौकर्याय च)+++ विळक्क् एऱ्ऱि वैक्कुमाप् पोले
तऩक्कु अवर्गळ् पण्णिऩ वॆळिच्+++(=बाह्य→तत्त्व[ज्ञान])+++-चिऱप्पैयुम्+++(=समृद्धिम्)+++
अद्-अडियागत् तऩक्कु वन्द कैङ्कर्यादिगळैयुम् अनुसन्धित्तु
अवर्गळ् पक्कलिले कृतज्ञऩ् आय् इरुक्कवुम्,
नीलमेघः (सं)
अभिषेक्ष्यमाणस्य राज-कुमारस्य कृते रात्रौ
+++(हर्षेण, सिद्धतासौकर्याय च)+++ दीप-प्रज्वालनवत्
स्वस्य तैः साधितां ज्ञान-समृद्धिं
तन्-मूलकानि स्वस्योपनतानि कैङ्कर्यादीनि चानुसन्धाय
तद्-विषये कार्तज्ञ्येनावस्थानम्
English
The prapanna should feel grateful at the thought of the expansion of knowledge
which the ācāryas have wrought in him
and of such things as the service (of the Lord and His devotees) which have resulted from it.
He should behave towards them
as towards the servants (of the palace) who light the lamps and keep them burning on the night before the coronation of the prince (as a token of their rejoicing).
Español
La Prapanna debe sentirse agradecida por la idea de la expansión del conocimiento
que los ācāryas han forjado en él
y de cosas como el servicio (del Señor y sus devotos) que han resultado de él.
Debería comportarse con ellos
como hacia los sirvientes (del palacio) que encienden las lámparas y las mantienen ardiendo la noche anterior a la coronación del príncipe (como una muestra de su regocijo).
मूलम्
अभिषेकम् पण्णप् पुगुगिऱ राजकुमारऩुक्कु रात्रियिल् विळक्केऱ्ऱि वैक्कुमाप्पोले तऩक्कु अवर्गळ् पण्णिऩ वॆळिच्चिऱप्पैयुम् अदडियागत् तऩक्कु वन्द कैङ्कर्यादिगळैयुमनुसन्धित्तु अवर्गळ् पक्कलिले कृतज्ञऩायिरुक्कवुम्,
४२तमाहोबिल-यतिः
अवर्गळाल् वन्द ज्ञानङ्गळैयुम् कैङ्कर्यत्तैयुमनुसन्धिक्क वेण्डुमॆऩ्गिऱार् अभिषेकमित्यादिना । अभिषेकम् पण्णप्पुगुगिऱ - श्वः अभिषेक्ष्यमाणऩाऩ, राजकुमारऩुक्कु, रात्रियिल् - मुदल्नाळ् रात्तिरियिले, विळक्केऱ्ऱि वैक्कुमाप्पोले इति ।
ऒरु राजकुमारऩुक्कु नाळैक्कु अभिषेकम् पण्णप् पोगिऱद् आऩाल्
राजान्तरङ्गर्गळ् उपचारार्थम्
दीपिका-सहस्रम् एऱ्ऱि वैप्पदु वऴक्कम्।
अदऩाल् राजकुमारऩुक्कु हर्षमुम्,
“श्वः अभिषेकोऽवश्यं भविष्यती"ति निर्णयमुम्,
तद्-अनुगुण-कार्य-प्रवृत्तियुम् उण्ड् आगुम्।
तादृश-दीपारोपणम् बोलेय् ऎऩ्ऱ बडि।
वॆळिच्चिऱप्पैयुम् - मोक्षमागिऱ दिनत्तिऱ्कु
पूर्वरात्रिपोलेय् इरुक्किऱ संसारत्तिल्
अवर्गळ् उण्डु बण्णिऩ तत्त्व-हित-पुरुषार्थ-ज्ञानत्तैयुम्, अद् अडियाग - तन्मूलमाग, तऩक्कु वन्द - उत्तरकालत्तिल् तऩक्कुण्डाऩ, कैङ्कर्यादिगळैयुम् - भगवद्भागवताचार्यकैङ्कर्यङ्गळैयुम्, आदिपदत्ताल् मोक्षत्वरैक्कु, सङ्ग्रहम्। कृतज्ञऩायिरुक्कवुम् - इदऱ्कुम् प्राप्तमॆऩ्बदोडन्वयम्