११ अर्चा-कैङ्कर्यम्

English

SERVICE TO ARCĀ:
While rendering this service,
the prapanna should do such acts of service as are in keeping with
the respective relationships between him and the Lord
and with the Lord’s supreme majesty and easy accessibility;
he should do these acts …

Español

Servicio a Arcā:
Mientras presta este servicio,
La Prapanna debería hacer los actos de servicio que estén en consonancia con
Las respectivas relaciones entre él y el Señor
y con la majestad suprema del Señor y la fácil accesibilidad;
Debería hacer estos actos …

विश्वास-प्रस्तुतिः

अप्पोदु

‘‘नित्य-सिद्धे तद्-आकारे
तत्-परत्वे च पौष्कर ।
यस्यास्ति सत्ता हृदये,
तस्यासौ +++(भगवान्)+++ सन्निधिं व्रजेत् ॥’’
(पौष्करसंहिता)

ऎऩ्ऱुम्,

विषयः

भक्तिः

स्रोतः

पौष्करसंहिता

नीलमेघः (सं)

तदा

‘‘नित्य-सिद्धे तद्-आकारे
तत्-परत्वे च पौष्कर ।
यस्यास्ति सत्ता हृदये,
तस्यासौ +++(भगवान्)+++ सन्निधिं व्रजेत् +++(अर्चाविग्रहेण)+++ ॥’’
(पौष्करसंहिता) +++(5)+++

इति

English

“He who believes in the eternal form and supreme majesty of the Lord -
him, O Pouṣkara, the Lord approaches,"+++(5)+++

Español

“El que cree en la forma eterna y la majestad suprema del Señor -
Él, Oh Pouṣkara, se acerca el Señor “,+++(5)+++

मूलम्

अप्पोदु ‘‘नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर । यस्यास्ति सत्ता हृदये तस्यासौ सन्निधिं व्रजेत् ॥’’(पौष्करसंहिता) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

इऩि कैङ्गर्यङ्गळै अर्चावतारविषयत्तिल् सॆय्यवेण्डुमॆऩ्ऱु सॊल्ल निऩैत्तु अर्चैयिल् भगवत्सान्निध्यमुण्डॆऩ्गैयिल् प्रमाणम् काट्टुगिऱार् अप्पोदु इत्यादिना । अप्पोदु - स्वयम्प्रयोजनतया उगन्दु पण्णुम्बोदु। नित्यसिद्धेति । इदु पौष्करसंहितैयिल् ब्रह्मावैक् कुऱित्तु भगवद्वचनम्। पौष्कर - तामरसबुष्पत्तिलेयवदरित्त ब्रह्मावे! यस्य – यादॊ रुवधिकारिक्कु। नित्यसिद्धे - नित्यमाऩ, तदाकारे - परवासुदेवऩुडैय दिव्यमङ्गळविग्रहत्तिलुम् तत्परत्वे च - अन्द भगवाऩुडैय परत्वत्तिलुम्, यद्वा; – तस्य – दिव्यमङ्गळविग्रहत्तिऩुडैय, परत्वे च –स्वरूपत्तैक्काट्टिलुमुण्डाऩ उत्कर्षविषयत्तिलुम्, हृदये - मऩस्सिल्, सत्ता – सत्ताविषयिणी बुद्धिः अस्ति । भगवाऩुडैय दिव्यमङ्गळविग्रहमुम् अवऩुडैय परत्वमुम् अस्तियॆऩ्गिऱ बुद्धियाऩदु ऎवऩुक्कु इरुक्किऱदोवॆऩ्ऱबडि। तस्य - महात्मनः, असौ – भगवान् । सन्निधिं व्रजेत् – अन्द विग्रहत्तोडुम्परत्वत्तोडुम् विशिष्टऩाय्क्कॊण्डु अर्चारूपत्तोडु सन्निहितऩागिऱाऩॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

‘‘यथा सामुद्रम् अम्भो ऽब्-दैः
स्पृष्टम् एत्य् उपभोग्यताम् +++(न तु लवणाम्भः)+++।
तथैव हि मनुष्याणां +++(एत्य् उपभोग्यताम्)+++
भक्तैस् संभावितो +++(अर्चावतारेषु)+++ हरिः ॥’’
(पौष्करसंहिता)+++(5)+++

ऎऩ्ऱुञ्

नीलमेघः (सं)

‘‘यथा सामुद्रम् अम्भो ऽब्-दैः
स्पृष्टम् एत्य् उपभोग्यताम् +++(न तु लवणाम्भः)+++।
तथैव हि मनुष्याणां +++(एत्य् उपभोग्यताम्)+++
भक्तैस् संभावितो +++(अर्चावतारेषु)+++ हरिः ॥’’
(पौष्करसंहिता)+++(5)+++

इति

विषयः

अर्चा, मूर्तिः, योग्यता

विश्वास-टिप्पनी

कुम्भाभिषेके वैष्णवालयेषु विशिष्य सदाचारशीलान् शिष्टान् आहूय स्पर्शयति स्मार्चक

इति लक्ष्मीनरसिंहार्यः।

English

“In the same way as the water of the ocean taken up by the clouds and let fall (as rain )
becomes fit to be enjoyed by all,
Bhagavān whose image has been installed by devotees
becomes fit to be served and enjoyed by others”.

Español

“De la misma manera que el agua del océano tomada por las nubes y dejar que la caída (como la lluvia)
se ponga en forma para ser disfrutado por todos, Bhagavān cuya imagen ha sido instalada por devotos se vuelve en forma para ser servido y disfrutado por otros “.

मूलम्

‘‘यथा सामुद्रमम्भोब्दैः स्पृष्टमेत्युपभोग्यताम् । तथैव हि मनुष्याणां भक्तैस्संभावितो हरिः ॥’’(पौष्करसंहिता) ऎऩ्ऱुञ्

४२तमाहोबिल-यतिः

इऩि ऒरु भक्तऩाले सम्भावितऩाऩ, अदावदु आवाहनादिगळाले कॊण्डाडप् पट्ट अर्चारूपियाऩ भगवाऩ् सर्वरुक्कुम् उपभोग्यऩामॆऩ्बदिल् सदृष्टान्तमागच् चॊल्लुम् प्रमाणत्तैक् काट्टुगिऱार् यथेति । सामुद्रं – समुद्रसम्बन्धियाऩ, अदावदु समुद्रसम्बन्धि यागैयाले लवणमयमाय् सर्वरुक्कुम् अनुपजीव्यमाऩ वॆऩ्ऱबडि। अम्भः - जलमाऩदु, अब्दैः - मेगङ्गळाले, स्पृष्टं सत् - स्पर्शिक्कप्पट्टदाय्क्कॊण्डु, यथा उपभोग्यतामेति - ऎप्पडि सर्वरुक्कुम् स्वादुतया उपजीव्यमाग आगिऱदो; अप्पडिये भक्तैः - भक्तिमाऩ्गळाऩ महाऩ्गळाले, सम्भावितः - अर्च्चैयिल् प्रतिष्ठै सॆय्यप्पट्टुम् आराधिक्कप्पट्टुम् कॊण्डाडप्पट्टुमिरुक्किऱ भगवाऩ्। इन्द अंशम् सान्निध्यम् पण्णुवदऱ्कु हेदु। सर्वमनुष्यर्गळुक्कुमुपभोग्यतैयै अदावदु आज्ञानुज्ञाकैङ्कर्यङ्गळाले आराध्यतैयै अडैयुमॆऩ्गै।

विश्वास-प्रस्तुतिः

चॊल्लुगिऱ पडिये
ओर् +++(देवता-मनुष्यादि-)+++ अधिकारि-विशेषत्तुक्क् आग +++(अर्चा-विग्रह-विशेषेण)+++ सान्निध्यादिगळैप् पण्णि,
परमैकान्तिय् आऩ तऩ्ऩैय् उगन्दु वन्द अर्चावतारम् पण्णिय् इरुक्किऱ ऎम्बॆरुमाऩ् पक्कलिले

नीलमेघः (सं)

कस्यचिद् +++(देवता-मनुष्यादि-)+++ अधिकारि-विशेषस्य कृते सान्निध्यादीनि कृत्वा,
परमैकान्तिनं स्वम् आदृत्योपेत्य कृतार्चावतारस्य सर्वेश्वरस्य सन्निधौ (मूर्तौ)

English

for it has been said (as above),
towards the images (arcā) into which the Lord has incarnated
for the sake of some devotees with exclusive devotion to Him;

Español

porque se ha dicho (como se indicó),
hacia las imágenes (arcā) en las que el Señor ha encarnado
por el bien de algunos devotos con devoción exclusiva hacia él;

मूलम्

जॊल्लुगिऱबडिये ओरधिकारि-विशेषत्तुक्काग सान्निध्यादिगळैप् पण्णि,
परमैकान्तियाऩ तऩ्ऩैय् उगन्दु वन्द अर्चावतारम् पण्णियिरुक्किऱ ऎम्बॆरुमाऩ् पक्कलिले

४२तमाहोबिल-यतिः

ओर् अधिकारिविशेषत्तुक्कुक्क् आग -
देवर्षि-सिद्ध-मनुष्यादिगळिल् ब्रह्मादिगळुक्क् आगवुम्, नारदादिगळुक्कागवुम्, श्रीमन्नाथमुनियामुनयतिवरर् कळुक्कागवुमॆऩ्ऱबडि।
सान्निध्यादिगळैप्पण्णि - अवर्गळुडैय ध्यानार्चनसेवादिगळुक्काग सान्निध्यादिगळैप्पण्णियॆऩ्ऱबडि।
इदऱ्कु इरुक्किऱ ऎऩ्बदोड् अन्वयम्,
परमैकान्तिय् आऩ तऩ्ऩै - अनन्योपायऩ् आय् अनन्य-प्रयोजनऩ् आय् इरुक्किऱ परमैकान्तिय् आऩ तऩ्ऩै।
उगन्दु वन्दु - प्रीतिपण्णि वन्दु, स्वगृहत्तिलुम् इतिशेषः । अर्चावतारम् पण्णियिरुक्किऱ - गृहार्चैयाग अवदरित्तिरुक्किऱ।

विश्वास-प्रस्तुतिः

‘‘सर्वातिशयि-षाड्गुण्यं
संस्थितं मन्त्र-बिम्बयोः +++(←लक्षण-लक्ष्ययोः)+++’’
(मन्त्रे वाच्यात्मना नित्यं
बिम्बे तु कृपया स्वयम्॥)
(विष्वक्सेनसंहिता)

ऎऩ्गिऱ पूर्तियैयुम्,

नीलमेघः (सं)

‘‘सर्वातिशयि-षाड्गुण्यं
संस्थितं मन्त्र-बिम्बयोः +++(←लक्षण-लक्ष्ययोः)+++’’
(मन्त्रे वाच्यात्मना नित्यं
बिम्बे तु कृपया स्वयम्॥)
(विष्वक्सेनसंहिता)

इत्य्-उक्तां पूर्तिम्,

विषयः

मन्त्रः, मूर्तिः

English

“The six qualities like Jñāna are found in transcendent measure
in the mantras and in the images (arcā ).
They are described in the mantras,
and the qualities are found in Bhagavān,
since He has, out of His compassion, chosen to abide in these images”.

This shows the fullness of perfection,

Español

“Las seis cualidades como jñāna se encuentran en medida trascendente
en los mantras y en las imágenes (arcā).
Se describen en los mantras,
y las cualidades se encuentran en Bhagavān,
Desde que el, fuera de su compasión, ha elegido para permanecer en estas imágenes “.

Esto muestra la plenitud de la perfección,

मूलम्

‘‘सर्वातिशयिषाड्गुण्यं संस्थितं मन्त्रबिम्बयोः’’(विष्वक्सेनसंहिता) ऎऩ्गिऱ पूर्तियैयुम्,

४२तमाहोबिल-यतिः

इऩि अर्चावतारत्तिल् गुणपूर्तियुम्, पावनत्वमुम्, विरोधिनिवर्तकत्वमुम्, आश्रितपारतन्त्र्यमुम्, भोग्यत्वादिगळुम् विञ्जि यिरुक्कुमॆऩ्बदिल् प्रमाणम् काट्टुगिऱार् सर्वातिशायीति । मन्त्रबिम्बयोः - मन्त्रत्तिलुम् बिम्बत्तिलुमिरुक्किऱ भगवाऩिडत्तिले, षाड्गुण्यं - ज्ञानशक्तिबलैश्वर्यवीर्यतेजस्सागिऱ आऱु कुणङ्गळ्। स्वार्थेष्यञ् । सर्वातिशायि - परव्यूहादिगळैक्काट्टिलुम् अतिशयितमाग - सौलभ्यादिसामानाधिकरण्यत्ताले अतिशयितमाग वॆऩ्ऱबडि, संस्थितं – परिपूर्णमाग स्थित मॆऩ्गै।

‘‘मन्त्रे वाच्यात्मना नित्यं बिम्बे तु कृपया स्वयम्’’

ऎऩ्बदु उत्तरार्धम्।

विश्वास-प्रस्तुतिः

‘‘आपीठान् मौलि-पर्यन्तं
पश्यतः पुरुषोत्तमम् ।
पातकान्य् आशु नश्यन्ति
किं पुनस् तूपपातकम् ॥’’
(शाण्डिल्य-स्मृतिः २-८९।)

ऎऩ्गिऱ पावनतमत्वत्तैयुम्,

नीलमेघः (सं)

‘‘आपीठान् मौलि-पर्यन्तं
पश्यतः पुरुषोत्तमम् ।
पातकान्य् आशु नश्यन्ति
किं पुनस् तूपपातकम् ॥’’
(शाण्डिल्य-स्मृतिः २-८९।)

इत्य्-उक्ताम् पावनतमत्वम्,

विषयः

मूर्तिः, अर्चावतारः, कुबुद्धि-नाशः, देव-दर्शनम्

English

“He who looks upon the Lord residing in the image as Puruṣottama
and beholds Him (again and again) from the pedestal of the foot to the crown on the head
his five deadly sins (Mahāpātaka) are destroyed quickly:
Is it necessary to state that minor offences, too, perish ?

This shows how supremely purificatory the arcā is.

Español

“El que mira al Señor que reside en la imagen como Puruṣottama
y lo contempla (una y otra vez) desde el pedestal del pie hasta la corona en la cabeza
Sus cinco pecados mortales (Mahāpātaka) son destruidos rápidamente:
¿Es necesario declarar que los delitos menores también perecen?

Esto muestra cuán sumamente purificador es el arcā.

मूलम्

‘‘आपीठान् मौलि-पर्यन्तं
पश्यतः पुरुषोत्तमं ।
पातकान्य् आशु नश्यन्ति
किं पुनस् तूपपातकम् ॥’’
(शाण्डिल्य-स्मृतिः २-८९।)

ऎऩ्गिऱ पावनतमत्वत्तैयुम्,

४२तमाहोबिल-यतिः

ऎऩ्गिऱ पूर्तियैयुम् - इन्द श्लोकत्तिल् सॊऩ्ऩ कल्याणगुणपूर्तियैयुम्। पावनत्वे प्रमाणम् आपीठादिति । आपीठात् – पाद-आपीठात् – पाद-पीठम् मुदल्, मौळिपर्यन्तं - किरीटपर्यन्तम्, अथवा केशबन्धपर्यन्तम्। पुरुषोत्तमं पश्यतः – अर्चारूपियाऩ भगवाऩैप् पार्क्कुमवऩुक्कु, पातकानि – स्वर्णस्तेयादिमहापातकङ्गळुम्, आशु - सीक्किरत्तिल्, नश्यन्ति - नशित्तुप्पोगिऱदुगळ्। उपपातकन्तु किमुत - अल्बमाऩ उपपातकादिगळ् नशिक्कुमॆऩ्बदु कैमुतिकन्यायसिद्धम्।

विश्वास-प्रस्तुतिः

‘‘सन्दर्शनाद् अकस्माच् च
पुंसां संमूढ-चेतसां ।
कु-वासना कु-बुद्धिश् च
कु-तर्क-निचयश् च यः ॥
कु-हेतुश् च कु-भावश् च
नास्तिकत्वं लयं व्रजेत्’’+++(5)+++

(पौष्करसंहिता।)

विषयः

अर्चावतारः, कुबुद्धि-नाशः, देव-दर्शनम्

स्रोतः

पौष्करसंहिता

नीलमेघः (सं)

‘‘सन्दर्शनाद् अकस्माच् च
पुंसां संमूढ-चेतसां ।
कु-वासना कु-बुद्धिश् च
कु-तर्क-निचयश् च यः ॥
कु-हेतुश् च कु-भावश् च
नास्तिकत्वं लयं व्रजेत्’’+++(5)+++

(पौष्करसंहिता।)

English

And again it is said -

“If men of clouded intellects happen to see Bhagavān abiding in the arcā even by mere chance,
all the evil tendencies in them, such as the following, perish :-
the thought that the body is the self;
the false notion arising from it that he sees the soul by perception;
false conclusions arrived at by fallacious reasoning,
false inferences resulting from wrong premises,
false interpretations of scriptural texts
and want of faith in the Śāstras.”

Español

Y de nuevo se dice -

“Si los hombres de intelectos nublados ven a Bhagavān permanecer en el arcā incluso por mera oportunidad,
Todas las tendencias malvadas en ellas, como las siguientes, perecer :-
el pensamiento de que el cuerpo es el yo;
La falsa noción que surge de ella que ve el alma por percepción;
Conclusiones falsas llegando por razonamiento falaz,
Inferencias falsas resultantes de premisas incorrectas,
interpretaciones falsas de los textos bíblicos
y falta de fe en los Śāstras “.

मूलम्

‘‘सन्दर्शनादकस्माच्च पुंसां संमूढचेतसां ।
कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ॥
कुहेतुश्च कुभावश्च नास्तिकत्वं लयं व्रजेत्’’(पौष्करसंहिता।)

४२तमाहोबिल-यतिः

पावनतमत्वत्तैयुम् - उपपातकसमपातक-महापातकादिनाशकत्वप्रयुक्त पावनत्व पावनतरत्व पावनतमत्वत्तैयुमॆऩ्ऱबडि। विरोधिनिवर्तकत्वे प्रमाणम् सन्दर्शनादिति । सम्मूढचेतसां – अत्यन्तम् मूढमाऩ चेतस्सैयुडैयवर्गळाऩ। पामरर्गळाऩ वॆऩ्ऱबडि। पुंसां अकस्माच्च सन्दर्शनात् - आकस्मिकमाऩवर्चावतारत्तिऩुडैय सन्दर्शनत्ताले - ताऩ् प्रयत्ऩप्पडामलुम् मुऩ् पिऩ् योसिक्काददुमाऩ सन्दर्शनात् ऎऩ्ऱबडि। प्रत्यक्षादिप्रमाणत्रयत्तिलुम् - प्रत्यक्षानुमानागमरूपप्रमाणत्रयत्तिलुम्। हेतुफल भावत्ताले - कार्यकारणभावत्ताले, वरुम् मदिमयक्कुगळ् - अदिल् प्रत्यक्षभ्रमत्तुक्कु हेदु कुवासना - भ्रमजन्यः संस्कारविशेषः । कुबुद्धिः – अदऩाल् वरुम् प्रत्यक्षभ्रमम्। कुतर्कनिचयः – अनुमानभ्रमहेतुः । कुहेतुः – अनुमानभ्रमः । कुभावः – शब्दत्तिल् तात्पर्यभ्रमम्। नास्तिकत्वं – नास्तिकत्वहेतुवाऩ वाक्यार्थभ्रमम्। इवैगळ् ऎल्लात्तुक्कुम् - इन्द श्लोकङ्गळिऱ्सॊऩ्ऩ इवैगळॆल्लावऱ्ऱिऱ्कुम्।

विश्वास-प्रस्तुतिः

ऎऩ्गिऱ बडिये प्रत्यक्षादि-प्रमाण-त्रयत्तिलुम्
हेतु-फल-भावत्ताले वरुम् मति-मयक्कुगळ्+++(=व्यामोहाः)+++ ऎल्लात्तुक्कुम् मरुन्द् आय् इरुक्किऱ बडियैयुम्,

नीलमेघः (सं)

इत्य्-उक्त-रीत्या प्रत्यक्षादि-प्रमाण-त्रयतोऽपि
हेतु-फल-भावेन जायमानानां मति-व्यामोहानां सर्वेषां कृते औषध-रूपताम्,

English

Thus the worship of the image (arcā ) is a panacea for all mental diseases
arising from a false understanding of cause and effect.

Español

Así, la adoración de la imagen (arcā) es una panacea para todas las enfermedades mentales
que surge de una falsa comprensión de la causa y el efecto.

मूलम्

ऎऩ्गिऱबडिये प्रत्यक्षादिप्रमाणत्रयत्तिलुम् हेतु-फलभावत्ताले वरुम् मदिमयक्कुगळॆल्लात्तुक्कुम् मरुन्दायिरुक्किऱबडियैयुम्,

४२तमाहोबिल-यतिः

मरुन्दायिरुक्किऱबडियैयुम् - निवर्तकमायिरुक्किऱ प्रकारत्तैयुम्।

विश्वास-प्रस्तुतिः

‘‘ये यथा मां प्रपद्यन्ते
तांस् तथैव भजाम्य् अहम्’’
(गीता ४-११)

ऎऩ्ऱुम्,

नीलमेघः (सं)

‘‘ये यथा मां प्रपद्यन्ते
तांस् तथैव भजाम्य् अहम्’’
(गीता ४-११)

इत्यत्र

English

“Whoever wants to see me and in whatever form -
to him I reveal myself in that very form.”

Español

“Quien quiera verme y en cualquier forma -
Para él me revelo en esa misma forma “.

मूलम्

‘‘ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’’(गीता ४-११) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

इऩि आश्रितपारतन्त्र्यत्तिल् प्रमाणम् काट्टुगिऱार् ये यथेति । ये - ऎन्द अधिकारिकळ्, यथा – कालत्तालुम् देशत्तालुम्, उबगरणत्तालुम् ऎन्दॆन्द अवसरत्तिल् तऩ् अवस्थैक्कनुगुणमाऩ अर्घ्यादिमात्रेणवा, महोपचारसमर्पणे न वा, प्रपद्यन्ते – समाराधयन्ति । तांस्तथैव भजाम्यहं – तत्तद्देशकालानुगुणमागवुम् तत्तदवस्थानुगुणमागवुम् तत्तच्चित्तानुगुण मागवुम् आराधनविषयऩाय्क्कॊण्डु नाऩ् अवर्गळिडत्तिल् प्रीतियैप् पण्णुगिऱेऩ्। अत्र गीताभाष्यम् –

‘‘न केवलं देवमनुष्यादिरूपेणावतीर्य
मत्-समाश्रयणापेक्षाणां परित्राणं करोमि ।
अपि तु ये मत्-समाश्रयणापेक्षाः
यथा येन प्रकारेण स्वापेक्षानुरूपं मां सङ्कल्प्य प्रपद्यन्ते – समाश्रयन्ते,
तान् प्रति तथैव – तन्-मनीषित-प्रकारेणैव भजामि – मां दर्शयामि’’

इति ।

अत्र तु तात्पर्यचन्द्रिकाः –

स्वापेक्षानुरूपम् इति । पतित्व-पुत्रत्व-सारथित्व-वाराह-नारसिंहादि-प्रक्रिययेत्य् अर्थः’’

इति ।

विश्वास-प्रस्तुतिः

‘तमर् उगन्दद्+++(=काङ्क्षितम्)+++ ऎव्व्-उरुवम्+++(=रूपम्)+++’
(मुदल् तिरुवन्दादि ४४।)

ऎऩ्गिऱ पाट्टिलुञ्जॊल्लुगिऱबडिये

नीलमेघः (सं)

[[१२३]]

स्वकीयानाम् अभिमतं यद् रूपम्

इति गाथायां चोक्तरीत्या

English

The same thing is stated also (in the Tamil verse)

“He assumes the form desired by His devotees.”

Español

Lo mismo se dice también (en el verso tamil)

“Asume la forma deseada por sus devotos”.

मूलम्

‘तमरुगन्ददॆव्वुरुवम्’(मुदल् तिरुवन्दादि ४४।) ऎऩ्गिऱ पाट्टिलुञ्जॊल्लुगिऱबडिये

४२तमाहोबिल-यतिः

तमरित्यादि । तमर् - आश्रितर्, उगन्ददॆव्वुरुवम् - ऎव्वुरुवत्तै भगवाऩुक्कुत् तिरुमेऩियाग उगन्दार्गळो; अव्वुरुवम् - अदैये तऩक्कुत् तिरुमेऩियाग उडैत्ताऩ ऎऩ्गै।

विश्वास-प्रस्तुतिः

वाङ्-मनसा ऽपरिच्छेद्यम् आऩ आश्रित-पारतन्त्र्यत्तैयुम्,

नीलमेघः (सं)

अवाङ्-मनस-परिच्छेद्यम् आश्रित-पारतन्त्र्यम्,

English

The prapanna should meditate on the Lord’s placing Himself at the disposal of those who seek His protection
in a manner which cannot be understood by the mind or described in words, for it has been said (as above),

Español

La Prapanna debería meditar
en la colocación del Señor a disposición de quienes buscan su protección
de una manera que no puede ser entendida por la mente o descrita en palabras, ya que se ha dicho (como se indicó),

मूलम्

वाङ्मनसापरिच्छेद्यमाऩ आश्रितपारतन्त्र्यत्तैयुम्,

विश्वास-प्रस्तुतिः

‘कण्ड-गण्गळ् मऱ्ऱ् ऒऩ्ऱ् इऩैक्+++(=तादृशम्??)+++ काणाव्’
(अमलऩादि पिराऩ्-१०।)

ऎऩ्गिऱ आकर्षकत्वत्तैयुम् अनुसन्धित्तु,

नीलमेघः (सं)

दृष्टवती नेत्रे
अन्यत् किमपि न पश्येताम्

इत्य्-उक्तम् आ कर्षकत्वं चानुमन्धाय,

English

He should also meditate on the alluring beauty of the Lord of which (the Alvar) says

“The eyes that have seen the Lord will refuse to see other things.”

Español

También debe meditar en la seductora belleza del Señor
de la cual (el Alvar) dice

“Los ojos que han visto al Señor
se negarán a ver otras cosas”.

मूलम्

‘कण्डगण्गळ् मऱ्ऱॊऩ्ऱिऩैक् काणाव्’(अमलऩादि पिराऩ्-१०।) ऎऩ्गिऱ आकर्षकत्वत्तैयुमनुसन्धित्तु,

४२तमाहोबिल-यतिः

इऩि भोग्यतामूलमाऩ आकर्षकत्वत्तिल् प्रमाणम् काट्टुगिऱार् कण्ड कण्गळ् मऱ्ऱॊऩ्ऱिऩैक् काणा इति । ‘अणियरङ्गत्तॆऩ्ऩमुदऩै’ ऎऩ्बदु मुऩ् पदङ्गळ्। भूलोकालङ्कारभूतमाऩ रङ्गनादऩागिऱ ऎऩक्कु असाधारणमाऩ अमुदत्तैयनुभवित्त कण्गळाऩदु मऱ्ऱॊरु विषयत्तै ऒरु वस्तुवागक्काणादॆऩ्गै। आकर्षकत्वत्तैयुम् - दृष्टिचित्तापहारित्वत्तैयुम्। अनुसन्धित्तु - पुनःपुनः विमर्शनम् पण्णि।

विश्वास-प्रस्तुतिः

सतीव प्रिय भर्तारं
जननीव स्तनन्-धयं ।
आचार्यं शिष्यवन्, मित्रं
मित्रवल् लालयेद् +धरिम् ॥ +++(5)+++

विषयः

भक्तिः, कैङ्कर्यम्

स्रोतः

शाण्डिल्य-स्मृतिः

नीलमेघः (सं)

सतीव प्रिय भर्तारं
जननीव स्तनन्-धयं ।
आचार्यं शिष्यवन्, मित्रं
मित्रवल् लालयेद् +धरिम् ॥ +++(5)+++

विषयः

अर्चावतारः, पूजा

English

“One should render service to the Lord
like a chaste matron to her beloved husband,
like a mother to her suckling,
like a disciple to his ācārya
and like a friend to his friend.

Español

“Uno debe prender el servicio al Señor
Como una casta matrona de su amado esposo,
Como una madre a su succión,
como un discípulo a su ācārya
Y como un amigo de su amigo.

मूलम्

‘‘सतीव प्रिय भर्तारं जननीव स्तनन्धयम् ।
आचार्यं शिष्यवन्मित्रं मित्रवल्लालयेद्धरिम् ॥

४२तमाहोबिल-यतिः

इऩि तत्तत्सम्बन्धानुगुणमाग भगवाऩै उपचरिक्कवेण्डुमॆऩ्बदिल् प्रमाणम् काट्टुगिऱार् सतीवेत्यादिना । सतीप्रियभर्तारमिव हरिं लालयेत् । इप्पडिये मेलुम्।

विश्वास-प्रस्तुतिः

स्वामित्वेन सुहृत्त्वेन
गुरुत्वेन च सर्वदा ।
पितृत्वेन तथा भाव्यो
मातृत्वेन च माधवः ॥
(शाण्डिल्य-स्मृतिः ४-३७।)

विषयः

भक्तिः

स्रोतः

शाण्डिल्य-स्मृतिः

नीलमेघः (सं)

स्वामित्वेन सुहृत्त्वेन
गुरुत्वेन च सर्वदा ।
पितृत्वेन तथा भाव्यो
मातृत्वेन च माधवः ॥
(शाण्डिल्य-स्मृतिः ४-३७।)

English

The Lord of Lakṣmī should always be looked upon
as a master, as a friend, as an ācharya, as a father and as a mother,

Español

El Señor de Lakṣmī siempre debe ser considerado
Como maestro, como amigo, como ācharya, como padre y como madre,

मूलम्

स्वामित्वेन सुहृत्त्वेन
गुरुत्वेन च सर्वदा ।
पितृत्वेन तथा भाव्यो
मातृत्वेन च माधवः ॥’’
(शाण्डिल्य-स्मृतिः ४-३७।)

४२तमाहोबिल-यतिः

भाव्यः – आराधन-वेलायाम् अनुसन्धेयः ।

विश्वास-प्रस्तुतिः

‘‘यथा युवानं राजानं
यथा च मद-हस्तिनं ।
यथा प्रियातिथिं योग्यं
भगवन्तं तथा ऽर्चयेत् ॥’’
(शाण्डिल्य-स्मृतिः ४-३१।)

नीलमेघः (सं)

‘‘यथा युवानं राजानं
यथा च मद-हस्तिनं ।
यथा प्रियातिथिं योग्यं
भगवन्तं तथा ऽर्चयेत् ॥’’
(शाण्डिल्य-स्मृतिः ४-३१।)

विषयः

पूजा

English

“One should serve the Lord with as much fear
as one would approach a king who is youthful,
and an elephant in rut.
In the same way as one would entertain a welcome guest who has come to one’s house,
one should worship the Lord with devotion,
remembering His easy accessibility.”

Español

“Uno debería servir al Señor con tanto miedo
Como uno se acercaría a un rey que es joven,
y un elefante en Rut.
De la misma manera que uno entretendría a un invitado de bienvenida que ha venido a la casa de uno,
uno debe adorar al Señor con devoción,
recordando su fácil accesibilidad “.

मूलम्

‘‘यथा युवानं राजानं यथा च मदहस्तिनं ।
यथा प्रियातिथिं योग्यं भगवन्तं तथार्चयेत् ॥’’
(शाण्डिल्य-स्मृतिः ४-३१।)

४२तमाहोबिल-यतिः

परत्वानुरूपमाग आराधिक्कवेण्डुमॆऩ्बदिल् प्रमाणम् यथायुवानमिति । यथा युवानं राजानं प्रजाः भीत्या आराधयन्ति तथा अर्चयेदिति परत्रान्वयः, मदहस्ती - मदम् पिडित्त याऩै। प्रियातिथिं योग्यं – अपचारे किं भविष्यतीति भीत्या आदरतः भक्त्या च अर्चयन्तीत्यभिप्रेतम्।

विश्वास-प्रस्तुतिः

‘‘यथा च पुत्रं दयितं
तथैवोपचरेद् +धरिम्’’()

नीलमेघः (सं)

‘‘यथा च पुत्रं दयितं
तथैवोपचरेद् +धरिम्’’()

English

“One should treat the Lord with as much affection as one would a beloved child”.

Español

“Uno debería tratar al Señor
con tanto afecto como lo haría un niño querido”.

मूलम्

‘‘यथा च पुत्रं दयितं तथैवोपचरेद्धरिम्’’()

४२तमाहोबिल-यतिः

सौलभ्याद्यनुरूपमाग स्नेहविशेषत्तोडे आराधनत्तिल् प्रमाणम् यथा च पुत्रं दयितमिति ।

विश्वास-प्रस्तुतिः

ऎऩ्गिऱ बडिये अव्व् ओ सम्बन्ध-वर्ग-परत्व-सौलभ्यादिगळुक्क् अनुरूपम् आऩ वृत्तियैप् पण्णवुम्,

नीलमेघः (सं)

इत्य्-उक्त-रीत्या तत्-तत्-संबन्ध-वर्ग–परत्व-सौलभ्याद्य्-अनुरूपायाः वृत्तेः करणम्

English

Having done so, the prapanna should render service suited to the respective relationships between him and the Lord
(such as master and servant, father and son)
and to His supreme majesty and easy accessibility,
in accordance with the above following verses.

Español

Después de haberlo hecho,
la Prapanna debe prestar el servicio adecuado para las respectivas relaciones entre él y el Señor
(como maestro y sirviente, padre e hijo)
y para su suprema majestad y fácil accesibilidad,
de acuerdo con los versos anteriores ~~ siguientes ~~.

मूलम्

ऎऩ्गिऱबडिये अव्वो सम्बन्धवर्गपरत्वसौलभ्यादिगळुक्कनुरूपमाऩ वृत्तियैप् पण्णवुम्,

४२तमाहोबिल-यतिः

अव्वो सम्बन्धवर्गं – प्रियभर्तृत्वादिरूपम्। अप्पोदु - अनुरूपवृत्तियैप् पण्णुम्बोदु।

प्रातिनिध्यम्

विश्वास-प्रस्तुतिः

अप्पोदु

‘‘तदा हि यत् कार्यम् उपैति किञ्चिद्
उपायनं चोपहृतं महार्हं ।
स पादुकाभ्यां प्रथमं निवेद्य
चकार पश्चाद् भरतो यथावत्’’+++(5)+++
(रामायणम् - अयोध्या-काण्डम् ११५-२७)

विषयः

सेवा, पादुका, भरतः, कैङ्कर्यम्

स्रोतः

रामायणम् - अयोध्या-काण्डम् ११५-२७

नीलमेघः (सं)

तदा

‘‘तदा हि यत् कार्यम् उपैति किञ्चिद्
उपायनं चोपहृतं महार्हं ।
स पादुकाभ्यां प्रथमं निवेद्य
चकार पश्चाद् भरतो यथावत्’’+++(5)+++
(रामायणम् - अयोध्या-काण्डम् ११५-२७)

English

“While the sandals were ruling,
Bharata placed, before them first,
whatever business had to be transacted
and whatever valuable tributes were brought
and then accomplished whatever had to be done
in the manner in which it should be done”

Español

“Mientras las sandalias gobernaban,
Bharata colocó, ante ellos primero,
Cualquier negocio tenía que ser realizado
y cualquier tributo valioso que se trajera
Y luego logró lo que tuviera que hacer
en la manera en que se debe hacer "

मूलम्

‘‘तदा हि यत्कार्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हं ।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत्’’
(रामायणम् अयोध्या-काण्डम् ११५-२७)

४२तमाहोबिल-यतिः

अर्चैयिल् सेवै पण्णुम् प्रकारत्तै सदृष्टान्तमरुळिच्चॆय्गिऱार् तदाहीति । तदा – पादुकैयै मुऩ्ऩिट्टु राज्यपरिपालनम् पण्णुम् समयत्तिल्। स भरतः – अन्द भरतऩ्। यत्किञ्चित्कार्यं – दुष्टनिग्रह शिष्टपरिपालनरूपकार्यम्। उपैति - वरुगिऱदो; महार्हं – अत्युत्कृष्टमाऩ, उपायनं - काणिक्कै, उपहृतञ्च – राजाक्कळाल् समर्पिक्कप्पट्टदो; तत्सर्वम्पादुकाभ्यां प्रथमं निवेद्य - मुदलिलेये विज्ञापित्तु, पश्चात् - पिऩ्बु, यथावत् – शास्त्रोक्त प्रकारमाग चकार - ऎन्दॆन्द कर्मावै ऎप्पडिच् चॆय्यवेण्डुमो अप्पडिये पण्णिऩाऩॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु तिरुव्-अडि-निलैगळ्+++(←पादुके)+++-विषयत्तिल्
श्री-भरताऴ्वाऩ् नडत्तिऩ राज-सेवक-वृत्तियै न्यायार्जित-द्रव्यङ्गळाले नडत्तवुम्,

नीलमेघः (सं)

इति श्री-पादुका-विषये भक्त-श्री-भरतानुष्ठिताया राज-सेवक-वृत्तेर् न्यायार्जित-द्रव्यैः संपादनम्

English

Like Bharatalvan who conducted himself like a servant of a king before (ŚrīRāma’s ) sandals and of whom it is said (as above) -
like him the prapanna should render service
as to a king, with materials earned righteously.

Español

Como Bharatalvan, que se condució como un sirviente de un rey, antes de las sandalias (de śrīrāma),
y de las cuales se dice (como se indicó) - Como él, la Prapanna debería prestar servicio
En cuanto a un rey, con materiales ganados rectamente.

मूलम्

ऎऩ्ऱु तिरुवडि निलैगळ्विषयत्तिल् श्रीभरताऴ्वाऩ् नडत्तिऩ राजसेवकवृत्तियै न्यायार्जितद्रव्यङ्गळाले नडत्तवुम्,

४२तमाहोबिल-यतिः

तिरुवडि निलैगळ् - पादुकैगळ्। इव्वृत्तियैयनुष्टिक्कुम्बोदु शुद्धद्रव्यत्ताले अनुष्टिक्क वेण्डुमॆऩ्गिऱार् न्यायार्जितद्रव्यङ्गळाले नडत्तवुमिति । इङ्गु अवधारणम् विवक्षितम्। अदऩाल् अन्यायार्जितद्रव्यनिषेधः, इदिल् प्रमाणम्

‘‘अन्यायार्जितवित्तेन
योऽर्चयेत् पुरुषोत्तमम् ।
न स तत् प्रतिगृह्णाति
विफलं तस्य तद्भवेत्’’

इति ।

विश्वास-प्रस्तुतिः

इव्-वृत्तियै वाऴ्क्कैप्-पट्ट वधूविऩ् माङ्गळ्य-सूत्रादि-रक्षण-मात्रम् आग निऩैत्त् इरुक्कवुम्, +++(5)+++

नीलमेघः (सं)

अस्यां वृत्तौ -
उदूढ-वधू–मङ्गल-सूत्रादि-रक्षण[रूप]त्व-प्रतिपत्तिमत्तया स्थितिः

English

He should look upon this service
as a wedded wife would look upon the careful custody of her sacred wedding-thread and the like.

Español

Debería mirar este servicio
como esposa casada, miraría la cuidadosa custodia de su sagrado hilo de boda y similares.

मूलम्

इव्वृत्तियै वाऴ्क्कैप्पट्ट वधूविऩ् माङ्गळ्यसूत्रादि रक्षणमात्रमाग निऩैत्तिरुक्कवुम्,

४२तमाहोबिल-यतिः

इव्वृत्तियै भगवाऩुक्कु उबगारम् पण्णुवदाग ऎण्णक्कूडादु; किन्तु तऩ् स्वरूपत्तिऱ्कवश्यप्राप्तमाग ऎण्णवेण्डु मॆऩ्गिऱार् इव्वृत्तियै इत्यादिना ।
वाऴ्क्कैप्पट्ट वधू – पतिगृहत्तिलिरुक्कुम् सुवासिनी ।

‘‘माङ्गल्य-सूत्र-वस्त्राणि
संरक्षति यथा वधूः ।
तथा प्रपन्नश् शास्त्रीय-
पति-कैङ्कर्य-पद्धतिम्’’+++(5)+++

ऎऩ्ऱु सॊऩ्ऩबडि पतिव्रतै माङ्गळ्यसूत्रवस्त्रादिधारणङ्गळै स्वपुरुषार्थमाग निऩैत्तिरुक्कुमाप्पोले प्रपन्नऩुम् भगवत्कैङ्कर्यङ्गळै स्वपुरुषार्थमाग निऩैत्तिरुक्कवेण्डुमॆऩ्ऱबडि।