विश्वास-प्रस्तुतिः
अवर्गळ् अनुष्ठानङ्गळिल्
नीलमेघः (सं)
तेषाम् अनुष्ठानेषु
English
from among their ways of life and conduct,
Español
de entre sus formas de vida y conducta,
मूलम्
अवर्गळ् अनुष्ठानङ्गळिल्
४२तमाहोबिल-यतिः
अनुविधेयाचारर्गळाऩ अवर्गळै नॆरुङ्गिवर्त्तिप्पदु मात्तिरमऩ्ऱिक्के अवर्गळुडैय अनुष्ठानङ्गळिल्उपादेयांशत्तै निष्कर्षित्तु
नामुम् अनुष्ठिक्क वेण्डुम् ऎऩ्गिऱार्
अवर्गळ् अनुष्ठानङ्गळिल् इत्यादिना ।
विश्वास-प्रस्तुतिः
‘‘यावान् अर्थ उदपाने
सर्वतस् संप्लुतोदके’’(गीता २-४६।)
ऎऩ्गिऱप्रकारत्तिले
नीलमेघः (सं)
‘‘यावान् अर्थ उदपाने
सर्वतस् संप्लुतोदके’’(गीता २-४६।)
इत्य्-उक्त-प्रकारेण
English
As stated (in the Gita):-
“In a tank which is intended for all
and for various purposes,
one should take only as much (of the water)
as is required for one’s purposes”,
Español
Como se indicó (en el Gita):-
“En un tanque que está destinado a todos
y para varios fines,
uno debe tomar solo tanto (del agua)
como se requiere para los propósitos “,
मूलम्
‘‘यावानर्थ उदपाने सर्वतस्संप्लुतोदके’’(गीता २-४६।) ऎऩ्गिऱप्रकारत्तिले
४२तमाहोबिल-यतिः
इप्-पडिय् आगिल् सन्न्यासि परमैकान्तिकळोडु परमैकान्तिगृहस्थऩ् नॆरुङ्गि वर्तित्तालुम्,
ब्राह्मण-परमैकान्तिकळोडु तद्-इतर-जातीयर्गळ् आऩ परमैकान्तिकळ् नॆरुङ्गि वर्तित्तालुम्,
सन्न्यासियिऩ् अनुष्ठानत्तै ग्रहस्थरुम्,
गृहस्थानुष्ठानत्तै सन्न्यासियुम् अनुष्ठिक्कुम्बडि प्रसङ्गिक्कादोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् यावानर्थ उदपान इत्यादिना । यावानर्थ इति श्लोकस्यायमर्थः । सर्वतस्सम्प्लुतोदके – सर्वतः परिपूर्णोदकमाऩ, उदपाने – तटाकादियिल्, यावानर्थः – ऎव्वळवु प्रयोजनमो अव्वळवे ग्राह्यमिति ।
विश्वास-प्रस्तुतिः
तऩ् वर्णाश्रम-जाति-गुणादिगळुक्क् अनुरूपम् आऩ कर्तव्यांशत्तै निष्कर्षित्तु अनुष्ठित्तु,
नीलमेघः (सं)
इत्य्-उक्त-प्रकारेण स्व-वर्णाश्रम-जाति-गुणाद्य्-अनुरूपं कर्तव्यांशं निष्कृष्यानुष्ठाय,
English
the prapanna should determine what he should choose,
what is in accordance with his varṇa, his āśrama, his gotra, his character and the like
and conduct himself in keeping with that determination
Español
La Prapanna debe determinar qué debe elegir,
qué está de acuerdo con su varṇa, su āśrama, su gotra, su carácter y similares
y conducirse de acuerdo con esa determinación
मूलम्
तऩ् वर्णाश्रमजातिगुणादिगळुक्कनुरूपमाऩ कर्तव्यांशत्तै निष्कर्षित्तु अनुष्ठित्तु,
४२तमाहोबिल-यतिः
ऎऩ्गिऱ प्रकारत्तिले - ऎऩ्ऱु सॊल्लुगिऱबडि। तऩ् वर्णाश्रमजातिगुणादिगळुक्कु अनुरूपमाऩ कर्तव्यांशत्तै निष्कर्षित्तऩुष्टित्तु इति । तथाच विरुद्धाश्रमिकळोडो, विरुद्धजातीयरोडो नॆरुङ्गि वर्तित्तालुम् तऩ् वर्णाश्रमजातिगुणादिगळुक्कु अविरुद्धमाऩ कर्तव्यांशङ्गळे इवऩुक्कु उपादेयङ्गळागैयाल् अतिप्रसङ्गादिगळ् सम्भविक्कादॆऩ्ऩदायिऱ्ऱु। अनुष्ठित्तु ऎऩ्गिऱ ल्यप्पुक्कु विधियिले तात्पर्यम्।