०५ ज्ञान-सिद्धिः

विश्वास-प्रस्तुतिः

‘‘मन्दोऽप्य् अमन्दताम् एति
संसर्गेण विपश्चितः ।
पङ्क-च्छिदः+++(=“तत्तन्”-बीजम्)+++ फलस्येव
निघर्षेणाविलं पयः ॥’’

(मालविकाग्निमित्र-नाटकम्)

नीलमेघः (सं)

‘‘मन्दोऽप्य् अमन्दताम् एति
संसर्गेण विपश्चितः ।
पङ्कच्-छिदः+++(=“तत्तन्”-बीजम्)+++ फलस्येव
निघर्षेणाविलं पयः ॥’’

(मालविकाग्निमित्र-नाटकम्)

विषयः

सत्-सङ्गः

English

“Even a man that is dull becomes intelligent
by seeking the company of the wise.
Muddy water becomes clear and pure
by being mixed with the lather from Strychnos potatorum soapnut .”

Español

“Incluso un hombre que es aburrido se vuelve inteligente
buscando la compañía de los sabios.
El agua fangosa se vuelve clara y pura
siendo mezclado con la espuma de Strychnos potatorum Soapnut “.

मूलम्

‘‘मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव निघर्षेणाविलं पयः ॥’’(मालविकाग्निमित्र-नाटकम्)

४२तमाहोबिल-यतिः

मन्दोऽपीति । पङ्कच्छिदः फलस्य – तेत्ताङ्गॊट्टैयिऩुडैय, निघर्षेण - तेय्क्कैयाले, आविलम्पय इव - कलङ्गिऩ जलम् पोले,

विश्वास-प्रस्तुतिः

ऎऩ्गिऱ बडिये परिशुद्ध-ज्ञानऩ् आय्,

नीलमेघः (सं)

[[११९]]

इत्य्-उक्त-रीत्या परिशुद्ध-ज्ञानो भूत्वा

English

He should have his knowledge rendered clear and pure, for (the poet) says (the above),

Español

Debería tener su conocimiento claro y puro,
porque (el poeta) dice (lo anterior),

मूलम्

ऎऩ्गिऱबडिये परिशुद्धज्ञानऩाय्,

४२तमाहोबिल-यतिः

परिशुद्धज्ञानऩायिति । इव्वळवाल् कृतकृत्यऩुक्कुम् तॆळियादवम्शङ्गळै आचार्यसकाशत्तिल् नऩ्ऱागत् तॆळिगै प्रथममाऩ उत्तरकृत्यमॆऩ्ऱदायिऱ्ऱु।

विश्वास-प्रस्तुतिः

‘‘ यस्यानुभव+++(→भगवत्-सुखम्)+++-पर्यन्ता
बुद्धिस् तत्त्वे प्रतिष्ठिता
तद्-दृष्टि-गो-चरास् सर्वे
मुच्यन्ते सर्व-किल्बिषैः ॥’’

(श्रीसात्त्वत-संहिता)

विषयः

भक्तिः, ज्ञानम्, सत्सङ्गः

स्रोतः

सात्त्वत-संहिता

नीलमेघः (सं)

‘‘यस्यानुभव+++(→भगवत्-सुखम्)+++-पर्यन्ता
बुद्धिस् तत्त्वे प्रतिष्ठिता ।
तद्-दृष्टि-गो-चरास् सर्वे
मुच्यन्ते सर्व-किल्बिषैः ॥’’

(श्रीसात्त्वत-संहिता)

English

“He whose knowledge of the truth (concerning Bhagavān )
extends up to the enjoyment of the Lord,
all those who fall within the range of his eyes will be purified of all their sins.”

Español

“Él cuyo conocimiento de la verdad (con respecto a Bhagavān)
se extiende hasta el disfrute del Señor,
Todos los que caen dentro del rango de sus ojos
serán purificados de todos sus pecados “.

मूलम्

‘‘यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रतिष्ठिता । तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥’’(श्रीसात्त्वत-संहिता)

४२तमाहोबिल-यतिः

इऩि इव्वर्थनिष्ठऩोडु कलन्दुवर्त्तिक्कवेण्डु मॆऩ्बदै सप्रमाणमागवुम् सप्रयोजनमागवुम् अरुळिच्चॆय्गिऱार् यस्यानुभवेति । यस्य - यादॊरु पुरुषऩुडैय, तत्त्वे – तत्त्वविषयत्तिल्, प्रतिष्ठिता बुद्धिः – स्थिरमाग वैक्कप्पट्ट बुद्धियाऩदु - तत्त्वविषयकज्ञानमाऩदु ऎऩ्ऱबडि। अनुभवपर्यन्ता – भगवदनुभवपर्यन्ता – फलपर्यन्ता ऎऩ्ऱबडि। भोगरूपमायिरुक्कुमो वॆऩ्ऱदायिऱ्ऱु।

विश्वास-प्रस्तुतिः

ऎऩ्गिऱ बडिये
इव्व्-अर्थङ्गळिल् निष्ठैय्-उडैयवर्गळ्-उडऩे नॆरुङ्गि+++(=सम्मिल्य)+++ वर्त्तित्तु,+++(5)+++

नीलमेघः (सं)

इत्य्-उक्त-रीत्या एषु अर्थेषु निष्ठाम् आवहद्भिः सह गाढं संसृज्य

English

It has been said (thus), So the prapanna should live in close contact with such,
as are well established in this knowledge.

Español

Se ha dicho (así),
Entonces la Prapanna debería vivir en contacto cercano con tal,
como se establece bien en este conocimiento.

मूलम्

ऎऩ्गिऱबडिये इव्वर्थङ्गळिल् निष्ठैयुडैयवर्गळुडऩे नॆरुङ्गि वर्त्तित्तु,