०३ ज्ञान-भक्त्य्-अपेक्षा

English

THE PRAPANNA SHOULD SEEK SPIRITUAL KNOWLEDGE:

Español

LA PRAPANNA DEBE BUSCAR CONOCIMIENTO ESPIRITUAL:

विश्वास-प्रस्तुतिः

तऩ् निष्ठैक्क् अनुरूपम् आगत् तॆळिय-वेण्डुम् अर्थङ्गळिल्

+++(अनिष्ठितांशान्→)+++ तऩक्कुत् तॆळियाद निलङ्गळै
“नाम् कृत-कृत्यऩ्” ऎऩ्ऱु अनादरित्त् इरादे

नीलमेघः (सं)

स्व-निष्ठाया अनुरूपेषु
विशदं ज्ञातव्येष्व् अर्थेषु +++(अनिष्ठितांशान्→)+++ स्वेनाज्ञातान् अर्थान्,
“अहं कृत-कृत्य” इत्य् अनुपेक्ष्य

English

Further the prapanna should not remain complacently ignorant of what should be known to one in that state,
in the presumption that he has already done what should be done.

Español

Además, la Prapanna no debe permanecer complacientemente ignorante
de lo que debería ser conocido por uno en ese estado,
en la presunción de que ya ha hecho
lo que debe hacerse.

मूलम्

तऩ् निष्ठैक्कनुरूपमागत् तॆळियवेण्डुम् अर्थङ्गळिल् तऩक्कुत् तॆळियाद निलङ्गळै नाम् कृतकृत्यऩॆऩ्ऱु अनादरित्तिरादे

४२तमाहोबिल-यतिः

ज्ञातव्यार्थङ्गळिल् तऩक्कु अज्ञातांशमिरुन्दाल् अदै आचार्यसकाशत्तिल् केट्टुत् तॆळियवेण्डुमॆऩ्गिऱार् तऩ् निष्ठैक्कु अनुरूपमाग इत्यादिना । तऩक्कुत् तॆळिय वेण्डुमर्थङ्गळिल् - अर्थङ्गळुडैय मध्यत्तिल्। तऩक्कुत् तॆळियाद निलङ्गळै - तऩक्कु ज्ञातांशम् निऱ्क अज्ञातांशङ्गळै यॆऩ्ऱबडि। नाम् कृतकृत्यऩॆऩ्ऱु अनादरित्तिरादे - नाम् भरसमर्पणत्ताले कृतकृत्यरऩ्ऱो? नमक्कु उपायार्थम् कर्तव्यमाऩ कृत्यमिल्लैये। नमक्कु सिल अंसङ्गळ् तॆरियादिरुन्दालुम् उपायत्तिऱ्कु बाधक मॆऩ् ऎऩ्ऱु ऎण्णि अवश्यज्ञातव्यांशङ्गळै अनादरित्तिरादे ऎऩ्ऱबडि। इदऱ्कु तॆळियक् केट्टु ऎऩ्बदोडन्वयम्।

विश्वास-प्रस्तुतिः

अनुभव-पूर्तिय् उण्डाम् पोदु
तॆळिवुम् प्रेममुम् वेण्डुगैयालुम्,

नीलमेघः (सं)

अनुभव-पूर्ति-संपत्ति-समये
विशद-ज्ञानस्य प्रेम्णश् चावश्यकत्वात्,

English

In the state of perfect enjoyment of the Lord, knowledge and love are (both ) essential.
Therefore in accordance with the śloka ,

Español

En el estado de disfrute perfecto del Señor,
el conocimiento y el amor son (ambos) esenciales.
Por lo tanto,

मूलम्

अनुभवपूर्तियुण्डाम् पोदु तॆळिवुम् प्रेममुम् वेण्डुगैयालुम्

४२तमाहोबिल-यतिः

आऩाल् अदै अऱिवदिल् प्रयोजनमॆऩ्? ज्ञानमुम् ऒरु फलान्तरमागैयाल् अदै आसैप्पडलामोवॆऩ्ऩ वरुळिच् चॆय्गिऱार् अनुभवपूर्तीत्यादिना ।

विश्वास-प्रस्तुतिः

तत्-पाद-भक्ति-ज्ञानाभ्यां
फलम् अन्यत् कदाचन ।
न याचेत् पुरुषो विष्णुं
याचनान् नश्यति ध्रुवम्॥

ऎऩ्गिऱबडिये

नीलमेघः (सं)

तत्-पाद-भक्ति-ज्ञानाभ्यां
फलम् अन्यत् कदाचन ।
न याचेत् पुरुषो विष्णुं
याचनान् नश्यति ध्रुवम्॥

इत्य् उक्तरीत्या

English

According to śloka,

“One should never beg of the Lord anything
but knowledge and love for His holy feet.
The man who begs (for other things ) will surely perish “,

Español

de acuerdo con el Śloka,

“Uno nunca debe rogarle al Señor nada
pero conocimiento y amor por sus pies santos.
El hombre que pide (por otras cosas) seguramente perecerá “,

मूलम्

‘‘तत्पादभक्तिज्ञानाभ्यां फलमन्यत्कदाचन ।
न याचेत्पुरुषो विष्णुं याचनान्नश्यति ध्रुवम्’’()

ऎऩ्गिऱबडिये

४२तमाहोबिल-यतिः

कृतकृत्यऩुक्कु उपायम् पूर्तियाऩालुम् इङ्गिरुन्दगालम् भगवदनुभवम् पूर्णमाग इरुक्कवेण्डुमागैयाल् तत्पूर्तिरूपप्रयोजनार्थमाग तॆळिवुम् वेण्डुमॆऩ्ऱु करुत्तु। प्रयोजनान्तरपरत्वशङ्कैयैप् परिहरिक्किऱार् तत्पादेति ।

विश्वास-प्रस्तुतिः

ज्ञान-भक्तिगळै अपेक्षित्ताल् कुऱ्ऱम्+++(=दोषः)+++ इल्लामैयालुम्

नीलमेघः (सं)

ज्ञान-भक्त्योर् अपेक्षणे दोषाभावाच् च

English

there is nothing improper in desiring knowledge and love of the Lord.

Español

No hay nada incorrecto en desear el conocimiento y el amor del Señor.

मूलम्

ज्ञानभक्तिकळै अपेक्षित्ताल् कुऱ्ऱमिल्लामैयालुम्

४२तमाहोबिल-यतिः

ज्ञानभक्तीतरङ्गळैयपेक्षित्ताल् स्वरूपहानियेयॊऴिय ज्ञानभक्तिकळैयपेक्षित्ताल् बाधकमिल्लैयॆऩ्गिऱ इन्द श्लोकतात्पर्यत्तै वॆळियिडुगिऱार् ज्ञानभक्तिकळैय पेक्षित्ताल् कुऱ्ऱमिल्लामैयालुमिति । प्रयोजनान्तर परत्वरूप कुऱ्ऱमिल्लामैया लॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

तऩक्कु शेषि-विषयत्तिले चित्त-रञ्जनम् पिऱक्कैक्क् आग;

नीलमेघः (सं)

स्वस्य शेषि-स्विषये चित्त-रञ्जन-संभवार्थं

मूलम्

तऩक्कु शेषिविषयत्तिलेचित्तरञ्जनम् पिऱक्कैक्काग;

४२तमाहोबिल-यतिः

कुऱ्ऱमिल्लाविडिलुम् प्रयोजनमुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार्दऩक्कु इत्यादिना । चित्तरञ्जनम् - मनस्सन्तोषम्। पिऱक्कैक्काग - भगवत्स्वरूपरूपकल्याणगुणविभूत्यादिगळिल् तॆळिविल्लादवऩुक्कु भगवाऩिडत्तिल् चित्तम् रञ्जिक्कादिऱे।