English
THE CODE OF CONDUCT SUITED FOR A PRAPANNA:
Español
El Código de Conducta adecuado para un Prapanna:
विश्वास-प्रस्तुतिः
इप्-पडि कृत-कृत्यऩ् आय्
स्व-निष्ठैयैत् तॆळिन्दु
शरीरत्तोड् इरुन्द कालम्
पऴन्+++(=पुरातन-)+++-तिरु-विडैयाट्टत्तिल्+++(=व्रीहि-क्षेत्रे)+++
सिऱुद्-इडत्तैय् अडैत्तुक् कॊण्ड् इरुप्पारैप् पोले
ऒरु बडि तुवक्क् अऱ्ऱ्
ऒरु बडि तुवक्क् उण्ड् इरुक्किऱ इव्व् अधिकारिक्कु
नीलमेघः (सं)
इत्थं कृत-कृत्यस्य स्व-निष्ठां विशदम् अभिज्ञातवतः स-शरीरत्वेनावस्थिति-काले,
पुरातने श्रीमति कृषि-क्षेत्रे
एक-देशम् आत्म-सात्-कृत्य वसत इव
केनचित प्रकारेण संबन्धं विसृज्य
केनचित् प्रकारेण संबन्धं वहतो ऽस्याधिकारिणः —
English
The man who has thus done what he should do
and infers his proper attainment of niṣṭhā (in svarūpa, upāya and puruṣārtha)
should follow the line of conduct described hereunder as long as he lives,
like a farmer who, out of a big field fit for use in the adoration of the Lord,
gives up a large part and reserves only a small fraction of it as enough for his needs.
This adhikārī, namely, the prapanna, who has given up his connection with many things
and is still connected with certain things (like the body)
Español
El hombre que ha hecho lo que debe hacer
e infiere su logro adecuado de Niṣṭhā (en Svarūpa, Upāya y Puruṣārtha)
debe seguir la línea de conducta descrita a continuación mientras viva,
como un agricultor que, fuera de un gran campo apto para su uso en la adoración del Señor,
Ringa una gran parte
y se reserva solo una pequeña fracción de la misma
como suficiente para sus necesidades.
Este adhikārī, a saber, la Prapanna,
que ha renunciado a su conexión con muchas cosas
y todavía está conectado con ciertas cosas (como el cuerpo)
मूलम्
इप्पडि कृतकृत्यऩाय् स्वनिष्ठैयैत् तॆळिन्दु शरीरत्तोडिरुन्द कालम् पऴन्दिरुविडैयाट्टत्तिल् सिऱुदिडत्तै यडैत्तुक् कॊण्डिरुप् पारैप्पोले ऒरुबडि तुवक्कऱ्ऱॊरुबडि तुवक्कुण्डिरुक्किऱ इव्वधिकारिक्कु
४२तमाहोबिल-यतिः
सङ्गतिसूचनाय पूर्वाधिकारद्वयङ्गळुडैय अर्थत्तै अनुवदिक्किऱार् इप्पडि कृतकृत्यऩाय् स्वनिष्ठैयैत् तॆळिन्दु इति । शरीरत्तोडिरुन्द कालमिति । इदऩाल् वक्ष्यमाणमॆल्लाम् आर्तव्यतिरिक्तविषयमॆऩ्ऱु सूचितमागिऱदु। पऴन्दिरुविडैयाट्टत्तिल् - प्राचिनमाऩ क्षेत्रत्तिल्, विडैयाट्टम् - क्षेत्रम् - व्रीह्युत्पादकक्षेत्रम्। इङ्गु तिरु शब्दम् पूजार्थम्। तिरुमाळिगै ऎऩ्ऩुमाप्पोले। सिऱुदिडत्तै यडैत्तुक् कॊण्डिरुप्पारैप्पोले - पूर्वं तऩ्ऩुडैयदाऩ इप्पॊऴुदु क्रयम् सॆय्यप्पट्ट क्षेत्रत्तिल् स्वसौकर्यार्थमायुम्, वासार्थमायुम्, स्वल्पांशत्तै मासमूल्यत्तिऩुडैय अदावदु - वाडगैयिऩुडैय प्रदानत्ताले यावदायुषम् वैत्तुक्कॊण्डिरुक्कुम् लौकिकप्रभुक्कळैप्पोले यॆऩ्ऱबडि।
ऒरुबडि तुवक्कऱ्ऱॊरुबडि तुवक्कुण्डिरुक्किऱ इव्वधिकारिक्कु - शरीरादिगळिलित्यादिः ।
अन्द लौकिकर्गळ् क्रयिक्कप्पट्ट-क्षेत्रादिगळिल्
स्वाभाविक-स्वामित्व-सम्बन्धम् अऱ्ऱु
मूल्य-दानत्ताले औपाधिक-स्वामित्व-सम्बन्धत्तै वैत्तुक् कॊण्ड् इरुक्कुमाप् पोले
शरीरादिगळिल् भगवदीयत्व-बुद्धियाले स्वाभाविक-स्वामित्व-सम्बन्धत्तै विट्टु
औपाधिक-स्वामित्व बुद्धियैयुम्,
वर्णाश्रम-धर्मङ्गळिल् उपायोपेयत्व-बुद्धियैयुम्,
ऋणापनोदत्वक-बुद्धियैयुम् विट्टु
केवल-भगवद्-आराधन-वेषत्व-बुद्धियैयुम् उडैय इव्व् अधिकारिक्कु,
“इदऱ्कु उत्तर-कृत्यम् इरुक्कुम् बडिय्” ऎऩ्बदोड् अन्वयम्।
विश्वास-प्रस्तुतिः
मुक्तर्-उडैय कैङ्कर्य–परं-परै पोले
स्वादुतमम् आगैयाले स्वयं-प्रयोजनम् आय्,
नीलमेघः (सं)
मुक्त-गत–कैङ्कर्य–परम्-परावत् [स्वादुतमतया स्वयं-प्रयोजनस्य]
English
… should follow a line of conduct which would be most delightful like the successive services rendered by released souls (in heaven).
This line of conduct is an end in itself;
Español
… debería seguir una línea de conducta
Lo que sería más encantador como los servicios sucesivos prestados por las almas liberadas (en el cielo).
Esta línea de conducta es un fin en sí misma;
मूलम्
मुक्तरुडैय कैङ्कर्यपरंपरैपोले स्वादुतममागैयाले स्वयंप्रयोजनमाय्,
४२तमाहोबिल-यतिः
इव्वधिकारिक्कु ऒरु प्रयोजनमऩ्ऱिक्के उत्तरकृत्यम् रुचिक्कुमो?
प्रयोजनान्तरमिल्लाविडिलुम् इदुवे स्वयं प्रयोजनमागैयाल् रुचिक्कलामॆऩ्ऩिल्, इप्पडि स्वयम्प्रयोजनमाग ऎण्णि कैङ्कर्यम् पण्णुगिऱवर्गळुण्डो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् मुक्तरुडैय कैङ्कर्यपरम्परै पोले इत्यादिना ।
स्वामिसम्प्रीणनतया सुहृल्लालनम्बोले स्वादुतममागवागलाम्; स्वादुतम मागैयाले स्वयम्प्रयोजनमाग आगलामॆऩ्ऱु करुत्तु। मुक्तर्गळ् भगवदभिप्रायत्तै साक्षात्करित्तु अदऱ्कनुगुणमाग अव्वो कालङ्गळिल् कैङ्कर्यपरम्परैयै अनुष्टित्तु वरुगिऱार्गळ्।
विश्वास-प्रस्तुतिः
शास्त्र-विभक्त-काल-विशेष-नियतम् आय् +++(←न तु यथेष्टस्य)+++ +++(5)+++
नीलमेघः (सं)
[शास्त्र-विभक्त-काल-विशेष-नियतस्य] +++(←न तु यथेष्टस्य)+++ +++(5)+++
English
it has been prescribed for him in the śāstras as required to be done (in certain specific divisions of time);
Español
Se ha prescrito para él en los śāstras
como se requiere que se haga (en ciertas divisiones específicas de tiempo);
मूलम्
शास्त्रविभक्तकालविशेषनियतमाय्
४२तमाहोबिल-यतिः
इवऩुक्कु भगवद्-अभिप्राय-साक्षात्-कारम् इल्लामैयाल्
उत्तरकृत्यत्तै ऎन्दक्-कालत्तिल् ऎप्पडि अनुष्ठिक्किऱद्ऎऩ्ऱु अऱिन्दु
अनुष्ठिक्क शक्यम् आगुमोव्
ऎऩ्ऩ,
इवऩुक्कु भगवद्-अभिप्राय-साक्षात्कारम् इल्लाविडिलुम्
शास्त्रत्तालेइन्दक् कालत्तिले इन्द कैङ्कर्यत्तै
इप्पडि अनुष्ठिक्कवेण्डुम्ऎऩ्गिऱ अवऩ् अभिप्रायत्तैय् अऱिन्दु
तत्-तत्-कालङ्गळिल् तत्तत्कैङ्कर्यम् अनुष्ठिक्क शक्यम् आगलाम्
ऎऩ्गिऱ अभिप्रायत्ताले अरुळिच्चॆय्गिऱार् शास्त्रविभक्तकालविशेषनियतमायिति ।
शास्त्रम् - पाञ्चरात्रादिशास्त्रम्। अदऩाले विभक्तकालविशेषम् - प्रतिदिनम् प्रथमयाममारभ्य पिरिक्कप्पट्टदाऩ अभिगमनोपादानेज्यास्वाद्ध्याययोगाख्यमाऩ ऐन्दु कालङ्गळ्।
विश्वास-प्रस्तुतिः
उत्तर-कैङ्कर्यत्तुक्कु अवसर-लाभार्थम् आग
पूर्व-कैङ्कर्यम् +++(पूर्णतापत्त्या सङ्कोचेन वापि)+++ तलैक्-कट्ट-वेण्डुम् बडि सङ्गिलित्+++(=शृङ्खलित)+++ तुवक्क् आय्
नीलमेघः (सं)
उत्तर-कैङ्कर्यस्यावसरलाभार्थं
पूर्व-कैङ्कर्यं यथा +++(क्वचित् सङ्कोचेन वापि)+++ परिपूर्णं स्यात् तथा शृङ्खलितस्य,
English
it is a form of service connected by links to the service which is to follow immediately after
Español
Es una forma de servicio conectada por enlaces al servicio que debe seguir inmediatamente después
मूलम्
उत्तरकैङ्कर्यत्तुक्कु अवसरलाभार्थमाग पूर्व-कैङ्कर्यम् तलैक्कट्टवेण्डुम्बडि सङ्गिलित् तुवक्काय्
४२तमाहोबिल-यतिः
अवैगळिल् नियतम् आय्,
इन्द नैयत्यत्तै उपपादिक्किऱार्
उत्तर-कैङ्कर्यत्तुक्कु इत्यादिना ।
मेल् वरप्-पोगिऱ उपादान-कैङ्कर्यत्तिऱ्कु अवसर-प्राप्ति आवश्यकम् आगैयाल्
तदर्थम्, पूर्वकैङ्कर्यम् - प्रातर्-अभिगमन-रूप-कैङ्कर्यम्।
तलैक् कट्टवेण्डुम्बडि - अवश्यम् मुडिक्क वेण्डुम्बडि। सङ्गिलित्तुवक्काय् - अयश्शृङ्खलाबन्धम्बोले अन्योन्यसक्तमाय्,
‘‘अभिगच्छन् हरिं प्रातः
पश्चाद् द्रव्याणि चार्जयन् ।
अर्चयंश्च ततो देवं
ततो मन्त्रान् जपन्न् अपि ॥
ध्यायन्नपि परं देवं
कालेषूक्तेषु पञ्चसु’’
ऎऩ्गिऱबडिये पूर्वोत्तरभावरूप-सम्बन्धविशिष्टमायॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
स्वामि-संप्रीतिक्कुक् कारणमुम् आय्
कार्यमुम् आय्,
नीलमेघः (सं)
स्वामि-संप्रीतेः कारण-भूतस्य कार्य-भूतस्य च,
English
and is the means of winning the favour of the Master
and is also its effect.
Español
y es el medio para ganar el favor del maestro
y también es su efecto.
मूलम्
स्वामिसंप्रीतिक्कुक् कारणमुमाय् कार्यमुमाय्,
४२तमाहोबिल-यतिः
इप्पडि प्रतिदिनम् पाञ्चकालिककैङ्कर्यम् नियतमागिल् ‘‘कष्टं कर्म’’ ऎऩ्गिऱबडि क्लेशावहमागादोवॆऩ्ऩ वरुळिसॆय्गिऱार् स्वामिसम्प्रीतिक्कुक् कारणमुमाय्कार्यमुमायिति ।
शेषत्व-रसम् अऱिन्दवऩुक्कु स्वामि-सम्प्रीति-पुरुषार्थतया उद्देश्यम् आगैयाले+++(5)+++
तत्-साधनतया इन्द कैङ्कर्यङ्गळुम् पुरुषार्थङ्गळ् आगुम्।
अप्पडिये
‘‘व्रतान्तम् अखिलं कालं
सेचयत्य् अमृतेन तु’’
ऎऩ्गिऱ बडि
इवैगळ् भगवत्-प्रीति-कार्यङ्गळ् आगैयालेयुम्
शेषत्व-रसिकऩुक्कु भगवत्-प्रसाद-लब्धत्वेन अवैगळुम् पुरुषार्थङ्गळ् आगुम् इऱे।
“कष्टं कर्म” ऎऩ्बदु अन्यविषयम् -
पुरुषार्थेतर-विषयम् ऎऩ्ऱबडि।
विवरणानि
विश्वास-प्रस्तुतिः
‘वासित्तुङ्, केट्टुम्, वणङ्गि, +++(सद्-)+++वऴि पट्टुम्, पूजित्तुम् पोक्किऩेऩ् पोदु’ (नाऩ्मुगऩ् तिरुवन्दादि ६३।)
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘1 पठित्वा, श्रुत्वा, प्रणम्य,
+++(सद्-)+++मार्गे एव गत्वा, संपूज्य, चानैषं कालम्"
इति
[[११६]]
English
The following passages indicate this line of conduct; -
“I read the books which describe the attributes and qualities of Bhagavān;
I listened to other people reading them,
I bowed to Him,
I worshipped Him always
and performed service to Him
and thus saw to it that my time was not spent in vain”.
Español
Los siguientes pasajes indican esta línea de conducta;-
“Leí los libros que describen los atributos y cualidades de Bhagavān;
Escuché a otras personas que los leían
Me incliné ante él
Lo adoraba siempre
y le realizó un servicio
y así me enteró que mi tiempo
no fue gastado en vano “.
मूलम्
‘वासित्तुङ् गेट्टुम् वणङ्गि वऴिबट्टुम्बूसित्तुम् पोक्किऩेऩ् पोदु’(नाऩ्मुगऩ् तिरुवन्दादि ६३।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
इप्पडि उत्तरकृत्यम् पुरुषार्थमाऩालुम् इदिऩ् अनुष्ठानत्तिऱ्कु प्रमाणसम्प्रदायङ्गळुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् वासित्तुम् केट्टुमित्यादि । वासित्तुम् - शास्त्रङ्गळैप् पडित्तुम्, केट्टुम् - अदिऩर्थङ्गळै आचार्यसकाशत्तिल् केट्टुम्, वणङ्गि - शास्त्रार्थङ्गळैक् केट्पदऱ्काग आचार्यर्गळै वणङ्गि, वऴिबट्टुम् - नल्वऴियिले नडन्दुम्, पूसित्तुम् - तिरुवाराधनम् सॆय्दुम्, पोक्किऩेऩ् पोदु - कालत्तैयॆल्लाम् अवन्ध्यमागप् पोक्किऩेऩ् ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘सीर्+++(=सुगुण)+++-कलन्द सॊल् निऩैन्दु +++(संसारदुःखं)+++ पोक्कारेल्+++(=न निवर्तयेयुश् चेत्)+++
सूऴ्+++(=पर्याक्रमत्)+++-विऩैयिऩ्-आऴ्+++(=गम्भीर)+++-तुयरैय्+++(=दुःखं)+++
ऎऩ् ऩिऩैन्दु पोक्कुवर् इप्-पोदु’
(पॆरिय तिरुवन्दादि ८६)
ऎऩ्ऱुम्,
नीलमेघः (सं)
कल्याण-गुण-युक्त-सूक्तीर् अनुसन्धाय न +++(संसारदुःखं)+++ निवर्तयेयुश् चेत्
अभिव्यापि-कर्म-जनितम् अ-गाध-दुःखं,
किम् अनुसन्धाय निवर्तयेयुर् इदानीम्
इति,
English
“Men should get rid of their sorrow
which is as deep as the sea
on account of past karma surrounding the soul, by meditating on those passages
which reveal the Lord’s qualities.
If they should not do so,
by what other thought can they get rid of their sorrow while in saṁsāra ?”
Español
“Los hombres deberían deshacerse de su dolor
que es tan profundo como el mar
Debido al karma pasado que rodea el alma,
meditando sobre esos pasajes
que revelan las cualidades del Señor.
Si no lo hicieran,
¿Por qué otro pensamiento pueden deshacerse de su dolor mientras están en Saṁsāra? "
मूलम्
‘सीर् कलन्द सॊल् निऩैन्दु पोक्कारेल् सूऴ्विऩैयिऩाऴ्दुयरै यॆऩ्ऩिऩैन्दु पोक्कु वरिप्पोदु’(पॆरिय तिरुवन्दादि ८६) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
सीर् कलन्द - कल्याणगुणङ्गळोडु कूडिय। कल्याणगुणप्रतिपादकङ्गळाऩ ऎऩ्ऱबडि। सॊल् - सॊऱ्कळै, सहस्रनामादिरूपङ्गळाऩ शब्दङ्गळै, निऩैन्दु - सार्थमाग अनुसन्धित्तु। सूऴ् विऩैयिऩ् - आत्मावै सूऴ्न्दुगॊण्डिरुक्किऱ पाबत्तिऩुडैय, पापकार्यमाऩ ऎऩ्ऱबडि। आऴ् तुयरै - अगाधमाऩ दुःखत्तै। पोक्क वेण्डुमिति शेषः । अप्पडि पोक्कारेल् - पोक्कारागिल्, इन्द जऩङ्गळॆऩ्ऱ ध्याहरिप्पदु। ऎऩ्ऩिऩैन्दु - वेऱु ऎदै निऩैत्तु। इप्पोदु - इदानीम्। इन्द जऩ्मत्तिलॆऩ्ऱबडि। पोक्कुवर् - पोक्कडिक्क शक्तर्गळ्? भगवद्गुणप्रतिपादक-शास्त्रानुसन्धानमऩ्ऱिक्के तुयरत्तैप् पोक्क वेऱु कदियिल्लैयॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘ऒऴिव्+++(=विच्छेद)+++-इल् कालम् ऎल्लाम् उडऩ् आय्
मऩ्ऩि+++(=सह्य)+++-वऴुव्+++(=प्रमाद)+++-इलाव् अडिमै सॆय्य-वेण्डु नाम्’ (तिरुवाय्मॊऴि ३-३-१)
ऎऩ्ऱुम्,
नीलमेघः (सं)
विच्छेद-शून्यं कालं सर्वं सह भूत्वा,
सर्वावस्थासु स्थित्वा,
निर्दोष-कैङ्कर्यं कर्तुं वाञ्छेम वयम्
इति,
English
“We should, without intermission render service to the Lord
in all places and in all circumstances and at all times”.
Español
“Deberíamos, sin intermedio, prender servicio al Señor
en todos los lugares y en todas las circunstancias y en todo momento “.
मूलम्
‘ऒऴिविल् कालमॆल्लामुडऩाय् मऩ्ऩि वऴुविलावडिमै सॆय्यवेण्डु नाम्’(तिरुवाय्मॊऴि ३-३-१) ऎऩ्ऱुम्,
विश्वास-प्रस्तुतिः
‘पॊङ्ग् एऴ् पुगऴ्गळ् वायवाय्
पुलऩ्+++(=इन्द्रिय)+++-गॊळ्-वडिवॆऩ्+++(=विग्रहः)+++ मऩत्तद् आय्
अङ्गे मलर्गळ् कैय्यव् आय्
वऴि-पट्ट् ओडव् अरुळिल्’(तिरुवाय्मॊऴि ८-१०-४।) +++(5)+++
+++(इङ्गे तिरिन्देर्क्कु इऴुक्क् उऱ्ऱ् ऎऩ्?)+++
ऎऩ्ऱुम्,
नीलमेघः (सं)
" उपर्य् उपरि जृम्भमाणा गुण-प्रथाः मुखे,
इन्द्रियापहारि-विग्रहं मन्-मनसि,
तद्-अनुरूप-पुष्पाणि च हस्तयोः कृत्वा
( कैङ्कर्य-)मार्गम् आश्रित्य
सर्वदा वृत्तये कृपां कुर्याच् चेत्” +++(5)+++
+++(का क्षतिर् अत्र जीविते?)+++
इति
English
“If the Lord is so gracious as to enable me to spend my time always with the passages which describe His qualities in my mouth,
with His form alluring the eye and other senses in my mind,
and with flowers fit enough for His form in my hands
- if I find this grace,
what is there unpleasant for me while living here?”+++(5)+++
Español
“Si el Señor es tan amable
como para permitirme pasar mi tiempo
siempre con los pasajes que describen sus cualidades en mi boca,
con su forma aliviar el ojo y otros sentidos en mi mente,
y con flores se ajusta lo suficiente para su forma en mis manos
- Si encuentro esta gracia,
¿Qué hay desagradable para mí mientras vive aquí?
मूलम्
‘पॊङ्गेऴ् पुगऴ्गळ् वायवाय् पुलऩ्गॊळ् वडिवॆऩ् मऩत्तदायङ्गे मलर्गळ्गैय्यवाय् वऴिबट्टोड वरुळिल्’(तिरुवाय्मॊऴि ८-१०-४।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
ऒऴिविल् - ऒऴिविल्लादबडि, कालमॆल्लाम् - ऎल्लाक्कालत्तिलुम्। उडऩाय् मऩ्ऩि - सर्वदेशसर्वावस्थैयिलुम् कूड निऩ्ऱु वऴुविला - विच्छेदमिल्लाद, अथवा दोषम् कलसाद। नाम् अडिमै सॆय्यवेण्डुम् - अडिमै सॆय्यक्कडवोम्। पॊङ्गेऴित्यादि । पॊङ्गेऴ् - पॊङ्गि ऎऴानिऩ्ऱ, अभिवृद्धमागिऱ ऎऩ्ऱबडि। पुगऴ्गळ् - उऩ् कल्याणगुणङ्गळ्। इदु कल्याणगुणप्रतिपादकमाऩ पासुरत्तिल् लाक्षणिकम्। वायवाय् - वाग्विषयमागुम्बडिक्कुम्, पुलऩ् - इन्द्रियङ्गळै, आन्तर-बाह्येन्द्रियङ्गळै ऎऩ्ऱबडि। कॊळ् -कॊळ्ळानिऱ्किऱ, दृष्टिचित्ताकर्षकमाऩ ऎऩ्ऱबडि। वडिवु - अऴगियदाऩ उऩ् तिरुमेऩि। ऎऩ् मऩत्तदाय् - ऎऩ्ऩुडैय मऩदुक्कु विषयमागुम्बडियुम्। अङ्गे मलर्गळ् - अन्द तिरुमेऩियिल् समर्पिक्कैक्कु योग्यमाऩ पुष्पङ्गळ्। कैय्यवाय् - हस्तगतमागुम्बडियुम्, वऴिप्पट्टोड - वऴिप्पट्टु- सन्मार्गत्तिले प्रवेशित्तु, ओड - नडक्कुम्बडि। अरुळिल् - कृपै पण्णिऩाऩागिल्। इङ्गे तिरिन्देर्क्कु - इन्द लोगत्तिले वसिप् पवर्क्कु। इऴुक्कुऱ्ऱॆऩ् - इऴुक्कु ऎऩ् ऎऩ्ऱबडि। उऱ्ऱु ऎऩ्बदु अव्ययम्। मनोवाक्कायरूपकरणत्रयङ्गळाले तऩ्ऩुडैय कैङ्गर्यत्तैप् पण्णुम्बडि भगवाऩ् कृपै पण्णिऩाऩागिल् इन्द लोकत्तिल् वासमात्रत्ताले ऎऩ्ऩ कुऱ्ऱमुण्डागुम्? ऒऩ्ऱुम् उण्डागादॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘नाडाद +++(=दुर्लभानि)+++ +++(आत्म-गुणाः→)+++मलर् नाडि+++(=लब्ध्वा)+++’(तिरुवाय्मॊऴि १-४-९) +++(5)+++
(नाळ्-तोऱुम् नारणऩ्-तऩ्-वाडाद-मलर्-अडिक्-कीऴ् वैक्कवे)
ऎऩ्ऱुम्,
नीलमेघः (सं)
अ-लब्धानि पुष्पाणि
अभिलष्य संपाद्य”
+++(नित्यं नारायणाम्लायमान-पद-पुष्पयोः स्थापयानि)+++
इति,
English
“I was born to seek flowers that are hard to obtain
in order that they may be placed at the Lord’s feet”
Español
“Nací para buscar flores
que sean difíciles de obtener
Para que puedan colocarse a los pies del Señor "
मूलम्
‘नाडाद मलर् नाडि’(तिरुवाय्मॊऴि १-४-९) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
नाडाद मलर् नाडि - तेडव् अरिय पुष्पङ्गळॆल्लाम् तेडि, अथवा आन्तर-पुष्पत्तैच् चॊल्लुगिऱदु ऎऩ्बारुम् उण्डु।
इदऱ्कु ‘नाडोऱुम् नारणऩ् तऩ् वाडाद मलरडिक्कीऴ् वैक्कवे’ ऎऩ्बदोडन्वयम्। नाळ्दोऱुम् नारायणऩुडैय सॆव्विमाऱाद पूप्पोलेयिरुक्किऱ तिरुवडिगळिऩ् समीबत्तिले समर्पिक्कैक्कागवे ऎऩ्गै।
विश्वास-प्रस्तुतिः
‘वडिव्+++(=विग्रह)+++-इणैय्+++(=सादृश्य)+++-इल्ला मलर्-मगळ्,
मऱ्ऱ निल+++(=भू)+++-मगळ् पिडिक्कु
मॆल्ल्+++(=मृदु)+++-अडियैक्
कॊडु+++(=क्रूर)+++-विऩैयेऩुम्+++(=कर्मवान् अपि)+++ पिडिक्क’(तिरुवाय्मॊऴि ९-२-१०)
ऎऩ्ऱुम्,
नीलमेघः (सं)
अनुपमया पुष्पाङ्गनया,
अन्यया भूमि-देव्या च संवाह्यमानं मृदु-चरणं क्रूर-कर्मा ऽहम् अपि यथा संवाहयेयं तथा
इति,
English
“May I, the sinner that I am,
press the tender feet of the Lord
which are gently pressed by the incomparably beautiful Lakṣmī
and the other, viz, the goddess of the Earth!”
Español
“¿Puedo yo, el pecador que soy
Presione los pies tiernos del Señor
que son suavemente presionados por el lakṣmī incomparablemente hermoso
Y el otro, a saber, la diosa de la tierra!
मूलम्
‘वडिविणैयिल्ला मलर्मगळ् मऱ्ऱ निलमगळ् पिडिक्कु मॆल्लडियैक् कॊडुविऩैयेऩुम् पिडिक्क’(तिरुवाय्मॊऴि ९-२-१०) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
वडिविणै इत्यादि । वडिवु - सौन्दर्यत्तिले। इणै – सादृश्यम्। इल्ला - इल्लादवळाऩ, मलर् मगळ् - पङ्कजमलरिल् पिऱन्द महालक्ष्मियॆऩ्ऩ, मऱ्ऱ - वेऱुबट्टवळाऩ, निल मगळ् - भूमिप्पिराट्टियॆऩ्ऩ, इवर्गळाल्, पिडिक्कुम् मॆल्लडियै - संवाह्य माऩ मृदुलमाऩ तिरुवडियै, कॊडुविऩैयेऩुम् पिडिक्क - पापिष्ठऩाऩ अडियेऩुम् संवाहनम् सॆय्युम्बडि ऎऩ्गै।
विश्वास-प्रस्तुतिः
‘तऩक्केय् आगव् ऎऩैक् कॊळ्ळुम् ईदे +++(काङ्क्षितम्)+++’(तिरुवाय्मॊऴि २-९-४)
ऎऩ्ऱुम्,
नीलमेघः (सं)
स्व-मात्र–शेषतया+++(→स्वप्रयोजनेनैव)+++ मम स्वीकरणम् इतीदम् एव +++(काङ्क्षितम्)+++
इति,
English
“This is the only object that I desire –
that the Lord should take me into His service
for His own satisfaction”.
Español
“Este es el único objeto que deseo -
que el Señor me lleva a su servicio
por su propia satisfacción “.
मूलम्
‘तऩक्केय् आगव् ऎऩैक् कॊळ्ळुमीदे’(तिरुवाय्मॊऴि २-९-४) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
तऩक्केयाग वॆऩैक्कॊळ्ळु मीदे - तऩ्ऩुडैय उगप्पुक्कागवे ऎऩ्ऩै अडिमै कॊळ्ळुगिऱ इत्तैये ऎऩ्गै। इदु अडिमै सॆय्युम्बोदु स्वप्रयोजनत्तैयुम् नडुवे आसैप्पडुगिऱेऩल्लेऩ् ऎऩ्बदैक् काट्टुगिऱदु।
विश्वास-प्रस्तुतिः
‘उऩक्के नाम् आट्+++(ळ्)+++ चॆय्वोम्’(तिरुप्पावै २९।)
ऎऩ्ऱुम्,
नीलमेघः (सं)
तवैव वयं कैङ्कर्यं कुर्याम”
इति,
English
“We will render service, O Lord, only to Thee”.
Español
“Vamos a prender el servicio, oh Señor, solo para ti”.
मूलम्
‘उऩक्के नामाट्चॆय्वोम्’(तिरुप्पावै २९।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
उऩक्के नामाट्चॆय्वोम् - उऩ् उगप्पुक्कागवे नाङ्गळ् कैङ्कर्यम् पण्णक्कडवोम्।
विश्वास-प्रस्तुतिः
‘पळ्ळि+++(=शयन)+++-गॊळ्ळुम्-इडत्त्–अडि-कॊट्ट्+++(=मर्दनम्)+++-इडक् कॊळ्ळुम् आगिल्’(नाच्चियार् तिरुमॊऴि ४१)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“8 शयन-स्थाने चरण-संवाहनार्थं स्वीकुर्याच् चेत्”
इति,
English
“If the Lord will be so gracious as to let us gently press His feet in the place where He sleep,”
Español
“Si el Señor será tan amable
como para dejar que presione suavemente
sus pies en el lugar donde duerma”,
मूलम्
‘पळ्ळिगॊळ्ळुमिडत्तडिगॊट्टिडक्कॊळ्ळु मागिल्’(नाच्चियार् तिरुमॊऴि ४१) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
पळ्ळिगॊळ्ळुमित्यादि । पळ्ळिगॊळ्ळुमिडत्तु - तिरुक्कण् वळरुम्बोदु, अडिगॊट्टिड - तिरुवडिकळैप् पिडिक्कुम्बडि, कॊळ्ळुमागिल् - अडियेऩै अङ्गीकरिक्कुमागिल्,
विश्वास-प्रस्तुतिः
‘ऎण्णक्+++(=गणनाम्)+++-कण्ड विरल्गळ्’(पॆरियाऴ्वार् तिरुमॊऴि ४-४-३)
ऎऩ्ऱुम्;
नीलमेघः (सं)
“10 +++(नाम-गुणादि-)+++गणनार्थम् आविर्भूताभिर् अङ्गुलिभिः "
इति,
English
“My fingers will keep count
when I utter the names of the Lord.”
Español
“Mis dedos mantendrán la cuenta
Cuando pronuncio los nombres del Señor “.
मूलम्
‘ऎण्णक्कण्ड विरल्गळ्’(पॆरियाऴ्वार् तिरुमॊऴि ४-४-३) ऎऩ्ऱुम्;
४२तमाहोबिल-यतिः
ऎण्णक् कण्डविरल्गळ् - भगवन्नामङ्गळै ऎण्णुगैक्कु समर्थङ्गळाऩ विरल्गळ्,
विश्वास-प्रस्तुतिः
‘उण्णा नाळ् पसिय् आवद् ऒऩ्ऱ् इल्लैय्
ओवादे+++(=विच्छेदं विना)+++ “नमो नारणाव्” ऎऩ्ऱ् ऎण्णा नाळुम्
इरुक्क्+++(=ऋक्)+++-ऎजुस्+++(=यजुस्)+++-साम-वेद नाण्+++(=नव)+++-मलर् कॊण्ड्
उऩ पादम् नण्णा+++(=उपसर्पण-रहिता)+++ नाळ्-अवै तत्तुऱुम्+++(=उद्भूतं)+++ आगिल्
अऩ्ऱ् ऎऩक्क् अवै पट्टिऩि+++(=निराहार)+++ नाळे’
(पॆरियाऴ्वार् तिरुमॊऴि ५-१-६)
ऎऩ्ऱुम्,
नीलमेघः (सं)
[[117]]
भोजन-शून्य-दिने क्षुधेत्य्- एतत् किंचिद् अपि नास्ति,
अविच्छेदेन “नमो नारायणे"ति अनुसंधान-शून्या दिवसाः
ऋग्-यजुस्-साम-वेदान् नव-प्रफुल्ल-पुष्पाणि गृहीत्वा
त्वत्-पादोपसर्पण-रहित-दिवसा मे प्रसजेयुश् चेत्
ते मे उपवास-दिवसाः”
इति,
English
“The days of my starvation are not those on which I do not eat
- (they are) the days, if ever they occur,
on which I do not constantly meditate saying “nāmo Nārāyaṇa’’
and the days on which I do not approach Thy feet with the three Vedas
which are (as it were) freshly bloomed flowers”.
Español
“Los días de mi hambre no son aquellos en los que no como
- (son) los días, si alguna vez ocurren,
en el que no medito constantemente decir “nāmo nārāyaṇa ’’
y los días en los que no me acerco a tus pies con los tres Vedas
que son (por así decirlo) flores recién florecidas “.
मूलम्
‘उण्णा नाळ् पसियावदॊऩ्ऱिल्लै योवादे नमो नारणावॆऩ्ऱॆण्णा नाळुमिरुक्कॆसुच् चामवेद नाण्मलर् कॊण्डुऩबादम् नण्णा नाळवै तत्तुऱुमागिलऩ्ऱॆऩक्कवै पट्टिऩि नाळे’(पॆरियाऴ्वार् तिरुमॊऴि ५-१-६) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
उण्णानाळित्यादि । उण्णानाळ् - उपवासमाग इरुक्कुम् नाळ्गळिल्, पसि यावदॊऩ्ऱिल्लै - क्षुत्तॆऩ्बदे ऎऩक्कु ऒऩ्ऱुमिल्लै। आऩालुम् पट्टिऩि नाळ् उमक्कु यॆवैयॆऩ्ऩ? ओवादे - विच्छेदमिऩ्ऱिक्के, नमो नारणावॆऩ्ऱु - हे नारायण तुभ्यं नमः ऎऩ्ऱु ऎण्णा नाळुम् - चिन्तियाद नाळुम्, इरुक्कॆसुच् चामवेद - ऋग्यजुस्सामवेदमॆऩ्गिऱ, नाण्मलर्गॊण्डु - अप्पॊऴुदु विकसितपुष्पङ्गळैक्कॊण्डु, उऩ पादम् - उऩ् तिरुवडिगळै, नण्णानाळ् - किट्टाद नाळ्, किट्टि याराधियाद नाळॆऩ्ऱबडि। अवै तत्तुऱुमागिल् - इव्विरण्डुम् प्राप्तङ्गळामागिल्, ऎऩक्कवै पट्टिऩि नाळ् - पसिक्कुम् नाळ्, ध्यानाराधनादिगळिल्लाद नाळे पसिक्कुम् नाळॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘नाक्कु निऩ्ऩैय् अल्लाल् अऱियादु
+++(तद्-अनौचित्ये)+++ नाऩ् अद् अञ्जुवऩ् - +++(किञ्च)+++ ऎऩ् वशम् अऩ्ऱु’ (पॆरियाऴ्वार् तिरुमॊऴि ५-१-१) +++(5)+++
ऎऩ्ऱुम्,
नीलमेघः (सं)
“18 वाक् त्वद्-व्यतिरिक्तं न वेद ।
+++(तद्-अनौचित्ये)+++ अहं बिभेमि; +++(किञ्च)+++ मद्-वशगा सा न” +++(5)+++
इति
English
“My tongue will not praise any one but Thee;
I wonder whether Thou wilt suffer any loss of glory by my praise;
but I cannot stop praising Thee,
for my tongue is not under my control”.+++(5)+++
Español
“Mi lengua no alabará a nadie más que a ti;
Me pregunto si sufrirás alguna pérdida de gloria por mis elogios;
Pero no puedo dejar de alabarte
porque mi lengua no está bajo mi control “. +++ (5) +++
मूलम्
‘नाक्कु निऩ्ऩैयल्लालऱियादु नाऩदञ्जुवऩॆऩ् वसमऩ्ऱु’(पॆरियाऴ्वार् तिरुमॊऴि ५-१-१) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
नाक्कु निऩ्ऩैयल्लालऱियादु इति । ऎऩ्ऩुडैय जिह्वै उऩ्ऩुडैय स्तोत्रमऩ्ऱिक्के वेऱोऩ्ऱैच्चॊल्ल वऱियादु। इङ्गु निऩ् शब्दम् निऩ् स्तोत्रपरम्। नाऩ् - अन्द स्तोत्रविषयत्तिलनर्हऩाऩ नाऩ्, अदु अदऱ्कु - स्तोत्रम् पण्णुगैक्कु, अञ्जुवऩ् - पयप्पडुवेऩ्। उऩ्ऩै स्तोत्रम् पण्णिऩाल् उऩक्कु ऎऩ्ऩ अवद्यम् वरुमोवॆऩ्ऱु पयप्पडुवेऩॆऩ्ऱबडि। ऎऩ्वसमऩ्ऱु - ऎऩक्कु स्वाधीनमऩ्ऱु। अन्द नाक्कु ऎऩ् वसमऩ्ऱिक्के ताऩागवे प्रवर्तिक्किऱदॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘वाय् अवऩैय् अल्लदु वाऴ्त्तादु’+++(=स्तौति)+++
(मुदल् तिरुवन्दादि ११)
ऎऩ्ऱुम्
नीलमेघः (सं)
वाक् तद्-व्यतिरिक्तं न स्तुवीत
इति,
English
“My mouth does not praise any one but Him”,
Español
“Mi boca no elogia a nadie más que a él”,
मूलम्
‘वायवऩैयल्लदु वाऴ्त्तादु’(मुदल् तिरुवन्दादि ११) ऎऩ्ऱुम्
४२तमाहोबिल-यतिः
वाय वऩैयित्यादि । वाक्काऩदु, अवऩैयल्लदु - भगवाऩै यॊऴिय वेऱॊरुवऩै, वाऴ्त्तादु - स्तुतिसॆय्यादु।
विश्वास-प्रस्तुतिः
‘तोळ् अवऩैय् अल्लाल् तॊऴा+++(=न पूजयेत्)+++’(मुदल् तिरुवन्दादि ६३।)
ऎऩ्ऱुम्,
नीलमेघः (सं)
स्कन्धौ तद्-व्यतिरिक्तं न सेवेयाताम्
इति,
English
“My shoulders do not bow to anyone but Him”,
Español
“Mis hombros no se inclinan ante nadie más que él”,
मूलम्
‘दोळवऩैयल्लाल् तॊऴा’(मुदल् तिरुवन्दादि ६३।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
तोळवऩैयल्लाल् तॊऴा इति । अन्द भगवाऩैविट्टु वेऱॊरुवऩै अञ्जलिबन्धम् पण्णि वणङ्गादु।
विश्वास-प्रस्तुतिः
‘नयवेऩ् +++(=नेच्छेयम्)+++ पिऱर्+++(→देवस्य)+++ पॊरुळै +++(आत्माख्यम्)+++’(मुदल् तिरुवन्दादि ६४)
ऎऩ्ऱुम्,
नीलमेघः (सं)
नेच्छेयं परेषां+++(→देवस्य)+++ वस्तु +++(आत्माख्यम्)+++
इति
English
“I will not look upon my soul which belongs to the Lord as my own,
nor will I remain in the company of those mean persons who think so,"+++(5)+++
Español
“No miraré mi alma, que pertenece al Señor, como mía,
Tampoco permaneceré en compañía de aquellas personas malas que piensan “,+++(5)+++
मूलम्
‘नयवेऩ् पिऱर् पॊरुळै’(मुदल् तिरुवन्दादि ६४) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
नय वेऩ् पिऱर् पॊरुळैयिति । पिऱर् पॊरुळै - परमात्मस्वम्माऩ चेतनाचेतनङ् गळै, नयवेऩ् - ऎऩ्ऩदॆऩ्ऱु आसैप्पडमाट्टेऩ्।
विश्वास-प्रस्तुतिः
‘निरन्तरं निऩैप्पद् आग
नी निऩैक्क वेण्डुम्’
(तिरुच्-छन्दविरुत्तम् १०१)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“निरन्तरं यथा ध्यानं भवेत्
तथा त्वया संकल्पनीयम्”
इति च,
English
“May Thou be so gracious as to make me ever meditate on Thee “,
Español
“Que seas tan amable como para hacer me meditar en ti”,
मूलम्
‘निरन्दरम् निऩैप्पदाग नी निऩैक्कवेण्डुम्’(तिरुच्-छन्दविरुत्तम् १०१) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
निरन्दरमित्यादि । निरन्दरम् - इडैविडामल्, विच्छेदमिऩ्ऱिक्के यॆऩ्ऱबडि। निऩैप्पदाग - नाऩ् उऩ्ऩै ध्यानम् पण्णवेण्डुमॆऩ्ऱु, नी निऩैक्कवेण्डुम् - नी सङ्कल्पित् तरुळवेण्डुम्।
विश्वास-प्रस्तुतिः
‘इरुळ् इरिय+++(=प्रतिगमयत्)+++’(पॆरुमाळ् तिरुमॊऴि १-१)
नीलमेघः (सं)
एवं
“17 अन्धकारो यथा शिथिलो भवेत् तथा”
English
" When will these two eyes of mine
delight in looking at the forehead of the Lord
where the two gems that shed light shine dispelling darkness?”
Español
“¿Cuándo serán estos dos ojos míos?
Déjate ver la frente del Señor
Dónde las dos gemas que arrojan luz brillan
disipando la oscuridad? "
मूलम्
‘इरुळिरिय’(पॆरुमाळ् तिरुमॊऴि १-१)
४२तमाहोबिल-यतिः
इरुळिरिय इत्यादि, पॆरुमाळ् तिरुमॊऴियिल् मुदल् तिरुमॊऴियिल् मुदल् पाट्टु।
विश्वास-प्रस्तुतिः
‘ऊऩ्+++(=मांस)+++-एऱु सॆल्वत्तु’(पॆरुमाळ् तिरुमॊऴि ४-१)
नीलमेघः (सं)
“18 मांस-वर्धकैश्वर्यम्”
English
“I do not long for birth accompanied with wealth
that (only) makes the flesh grow
but pray to be born as a bird in the Venkata Hills”.
Español
“No anhelo el nacimiento acompañado de riqueza
Eso (solo) hace que la carne crezca
Pero ore para nacer como pájaro en las colinas de Venkata “.
मूलम्
‘ऊऩेऱु सॆल्वत्तु’(पॆरुमाळ् तिरुमॊऴि ४-१)
४२तमाहोबिल-यतिः
ऊऩेऱुसॆल्वम् - इदु नालान्दिरुमॊऴि।
विश्वास-प्रस्तुतिः
‘नी+++(=दीर्घ)+++-णागम् सुऱ्ऱि’(पॆरियदिरुमॊऴि ११-७-१)
ऎऩ्गिऱ तिरु-मॊऴिगळिलुम्+++(=दशक-सूक्तिषु)+++,
नीलमेघः (सं)
“1 दीर्घनागं परिवेष्टय”
इत्य्-एतेषु श्री-सूक्तेषु [परिच्छेदेषु] च
English
“The eyes of those who have not seen that Golden Hill which rides on the bird
and which, long ago, planted the hill wound with the serpent in the sea
and churned it for the sake of nectar –
their eyes are not eyes at all”
[“The eyes of those who have not seen Bhagavān who is a mountain of Gold
and who rides on a bird
and who, long ago, placed the mountain girdled with the serpent in the sea
and churned it for the sake of nectar –
their eyes are not eyes at all”]
Español
“Los ojos de aquellos que no han visto esa colina dorada que cabalga sobre el pájaro
y que, hace mucho tiempo, plantó la herida de la colina con la serpiente en el mar
y lo convirtió para el nétar - Sus ojos no son los ojos en absoluto "
[“Los ojos de aquellos que no han visto a Bhagavān que es una montaña de oro
y quién monta sobre un pájaro
Y quien, hace mucho tiempo, colocó la montaña ceñida con la serpiente en el mar
y lo convirtió por el bien del néctar -
Sus ojos no son ojos en absoluto “]
मूलम्
‘नीणागम् सुऱ्ऱि’(पॆरियदिरुमॊऴि ११-७-१)
ऎऩ्गिऱ तिरुमॊऴिगळिलुम्,
४२तमाहोबिल-यतिः
नीणागञ् जुऱ्ऱि - पॆरिय तिरुमॊऴियिल् उपान्त्यमाऩ तिरुमॊऴि।
विश्वास-प्रस्तुतिः
‘‘पत्युः प्रजानाम् ऐश्वर्यं,
पशूनां +++(→पत्युर्)+++ वा न कामये ।
अहं कदम्बो भूयासं,
कुन्दो वा यमुना तटे’’()
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘‘पत्युः प्रजानाम् ऐश्वर्यं,
पशूनां +++(→पत्युर्)+++ वा न कामये ।
अहं कदम्बो भूयासं,
कुन्दो वा यमुना तटे’’()
इति
English
Likewise also these Sanskrit ślokas :-
“I do not long for the wealth of Brahma or for that of Rudra.
I long to be either a kadamba tree or a kunda tree on the banks of the Yamuna
(which Śrīkṛṣṇa purified with His holy feet).”
Español
Del mismo modo, también estos sánscritos Ślokas:-
“No anhelo la riqueza de Brahma o la de Rudra.
Anhelo ser un árbol kadamba o un árbol de kunda en las orillas del Yamuna
(que Śrīkṛṣṇa purificó con sus pies santos) “.
मूलम्
‘‘पत्युः प्रजानामैश्वर्यं पशूनां वा न कामये । अहं कदम्बो भूयासं, कुन्दो वा यमुना तटे’’() ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
पत्युरिति । प्रजानां पत्युः – ब्रह्माविऩुडैयवो, पशूनां पत्युः – पशुपतियिऩुडैयवो ऐश्वर्यं – ऐच्वर्यत्तै, न कामये । आऩाल् नीर् कामिप्पदु ऎदॆऩ्ऩ? यमुनातटे - यमुऩैयिऩ् करैयिल्, श्रीकृष्णचरणकमलसञ्चरणधन्यतममाऩ यमुऩैक्करैयिलॆऩ्ऱबडि। अहं - नाऩ्, कदम्बः - कदम्ब वृक्षमागवो, कुन्दो वा – कुरुक्कत्ति व्रुक्षमागवो, भूयासं - पिऱक्क आसैप्पडुगिऱेऩ्।
‘‘प्राजापत्य-प्रभृति-विभवं प्रेक्ष्य पर्याय-दुःखं
जन्माकाङ्क्षन् वृषगिरिवने जग्मुषां तस्थुषां वा’’
ऎऩ्बदै इङ्गु स्मरिप्पदु।
इदऩाल् विषय-वास-कैङ्कर्यापेक्षै सूचितम् आगिऱदु।
विश्वास-प्रस्तुतिः
कुरुष्व माम् अनुचरं
वैधर्म्यं नेह विद्यते ।
कृतार्थो ऽहं भविष्यामि
तव चार्थः प्रकल्पते +++(4)+++
(रामायणम् अयोध्या-काण्डम् ३१-२४)
नीलमेघः (सं)
कुरुष्व माम् अनुचरं
वैधर्म्यं नेह विद्यते ।
कृतार्थो ऽहं भविष्यामि
तव चार्थः प्रकल्पते +++(4)+++
(रामायणम् अयोध्या-काण्डम् ३१-२४)
English
“Take me as Thy servant.
There is nothing improper in this.
I will attain thereby the satisfaction of serving Thee for whom alone I exist.
Thou wilt also obtain the satisfaction of having protected one who has sought Thee as his refuge."+++(5)+++
Español
“Tómame como tu sirviente.
No hay nada incorrecto en esto.
Lo alcanzaré la satisfacción de servirte para quien solo yo existirá.
También obtendrás la satisfacción de haber protegido
a alguien que te haya buscado como su refugio “.+++(5)+++
मूलम्
‘‘कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते । कृतार्थोऽहंभविष्यामि तव चार्थः प्रकल्पते’’(रामायणम् अयोध्या-काण्डम् ३१-२४)
४२तमाहोबिल-यतिः
कुरुष्वेति । मां, अनुचरं – किङ्करऩाग, पडैवीट्टिल्बोल् काट्टिलुम् ऎऩ्ऩै किङ्करऩाग अङ्गीकरिक्कवेण्डुम्। इह – शेषियाऩवऩ् शेषभूतऩै किङ्करऩाग अङ्गीगरिप्पदिल्, वैधर्म्यं – ऒरुविद अनौचित्यमुम्, न विद्यते - इल्लैयॆऩ्गै। अहं – त्वदेकशेषभूतऩाऩ नाऩ्,कृतार्थः – शेषवृत्तिलाभत्ताले कृतार्थऩाग, भविष्यामि – आय्विडुवेऩ्। तव च – निरुपाधिकशेषियाऩ उऩक्कुम्, अर्थः – आश्रितोज्जीवनरूपमाऩ प्रयोजनम्, प्रकल्पते – सिद्धिक्किऱदु।
विश्वास-प्रस्तुतिः
‘‘अहं सर्वं करिष्यामि
जाग्रतः स्वपतश्च ते’’+++(5)+++
(रामायणम् अयोध्या-काण्डम् ३१-२७)
नीलमेघः (सं)
‘‘अहं सर्वं करिष्यामि
जाग्रतः स्वपतश्च ते’’+++(5)+++
(रामायणम् अयोध्या-काण्डम् ३१-२७)
English
" Whether you are awake or asleep,
I will render all the service that is required.”
Español
“Ya sea que esté despierto o dormido,
Renderizaré todo el servicio que se requiere “.
मूलम्
‘‘अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते’’(रामायणम् अयोध्या-काण्डम् ३१-२७)
४२तमाहोबिल-यतिः
अहं सर्वं करिष्यामि अरण्मऩैयिल् ऎल्लोरालुम् सॆय्यप्पडुगिऱ ऎल्ला कैङ्कर्यत्तैयुम्, अहं – सर्वविधकैङ्कर्यमुम् सर्वदा नमक्कुक् किडैक्कुमा ऎऩ्ऱु आसैप्पट्टुक् कॊण्डिरुक्किऱ नाऩ्, पडैवीट्टिलिरुन्दाल् कैङ्कर्यत्तुक्कुप् पोट्टियुण्डिऱे। करिष्यामि – निश्चयमागप् पण्णुगिऱेऩ्। काट्टिल् सॆऩ्ऱाल् जागरणदशैयिलुम् कैङ्कर्यम् सॆय्य वेण्डुम्। रात्रिस्वापकालत्तिल् ऎऩ्बोल् राजकुमारऩाऩ नी कण्विऴित्तु कैङ्गर्यम् सॆय्यवेण्डुमेयॆऩ्ऱु पॆरुमाळुक्कु अभिप्रेतमाग ऎण्णि उत्तरमरुळिच्चॆय्गिऱार् जाग्रतः स्वपतश्च त इति । नीर् तूङ्गुम्बोदुम् विऴित्तिरुक्कुम् पोदुम् नाऩ् जागरूकऩाय् कैङ्गरियम् सॆय्गिऱेऩ्।
विश्वास-प्रस्तुतिः
परवान् अस्मि काकुत्स्थ
त्वयि वर्ष-शतं स्थिते +++(१४-वर्षावधिस् तवैवास्तु)+++।
+++(जलाहरणादौ मत्-सौकर्यम् उपेक्ष्य)+++
स्वयं तु रुचिरे देशे
क्रियताम् इति मां वद ॥ +++(5)+++
(रामायणम् आरण्यकाण्डम् १५-७)
नीलमेघः (सं)
परवान् अस्मि काकुत्स्थ
त्वयि वर्ष-शतं स्थिते +++(१४-वर्षावधिस् तवैवास्तु)+++।
+++(जलाहरणादौ मत्-सौकर्यम् उपेक्ष्य)+++
स्वयं तु रुचिरे देशे
क्रियताम् इति मां वद ॥ +++(5)+++
(रामायणम् आरण्यकाण्डम् १५-७)
इति
English
“Live as you may for a hundred years,
I will be under you.
Order me yourself to do whatever you want in places which you consider beautiful”.
Español
“Vivir como puedas durante cien años,
Estaré debajo de ti.
Ordene usted mismo para que haga lo que quiera
en lugares que considere hermosos ”.
मूलम्
‘‘परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते । स्वयन्तु रुचिरे देशे क्रियतामिति मां वद’’(रामायणम् आरण्यकाण्डम् १५-७)
४२तमाहोबिल-यतिः
इऩि तिरुम्बि वरुगिऱ पर्यन्दम् तूङ्गुगिऱदिल्लै। परवानस्मीति । पॆरुमाळ् चित्रकूटवासार्थमाग जलरामण्यमुम् स्थलरामण्यमुमुळ्ळ इडत्तिल् पर्णशालैयै निर्माणम् सॆय् ऎऩ्ऱु लक्ष्मणऩै नियमिक्क, अवरुम् पयन्दु स्थलरामण्यकादिपर्यालोचऩैयिल् ऎऩक्कु स्वातन्त्र्यम् कॊडुक्कलागादु ऎऩ्ऱु सॊल्लुगिऱ विडत्तिल् इन्द श्लोकम्। हे काकुत्स्थ परवानस्मि –परतन्त्रोऽस्मि, इदु ऎत्तऩै नाळैक्कु पदिऩाऩ्गु वरुषमाच्चुदे ऎऩ्ऩिल् कैगेयि पदिऩाऩ्गु वरुषम् वरम् केट्टाळ्। नीर् नूऱु वरुषमिरुन्दालुम् नाऩ् परतन्त्रऩे। आगैयाल् स्थलरामण्यादिपर्यालोचऩैयिल् स्वातन्त्र्यत्तै ऎऩ् तलैयिल् सुमत्तलागादु। स्वयन्तु - नीरे, रुचिरे देशे – जलरामण्यकस्थलरामण्यकमुळ्ळ प्रदेशत्तै पर्यालोचित्तुक् काट्टि अदिल् पर्णशाला क्रियतां – निर्मिक्कक् कडवदु, इति - ऎऩ्ऱु मां प्रति वद ।
विश्वास-प्रस्तुतिः
‘‘कामये वैष्णवत्वन् तु
सर्व-जन्मसु केवलम्’’
(जितन्ता-स्तोत्रम् १-१३।)
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘‘कामये वैष्णवत्वन् तु
सर्वजन्मसु केवलम्’’
(जितन्ता-स्तोत्रम् १-१३।)
इति
English
“I long only for being the servant of Bhagavān in all my births.”
Español
“Solo anhelo ser el sirviente de Bhagavān en todos mis nacimientos”.
मूलम्
‘‘कामये वैष्णवत्वन्तु सर्वजन्मसु केवलम्’’(जितन्ता-स्तोत्रम् १-१३।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
कामये वैष्णवत्वन्तु सर्वजन्मसु केवलमिति । सर्वजन्मसु – सर्वजन्मङ्गळिलुम्, केवलं – स्वातन्त्र्यम् कलसाद वैष्णवत्वं – विष्णुकिङ्करत्वत्तैये, कामये - आसैप्पडुगिऱेऩ्। इदु जितन्तास्तोत्रम्।
‘‘न कामकलुषं चित्तं
मम ते पादयोस्स्थितम्’’
ऎऩ्बदु इदिऩ् पूर्वार्धम्।
विश्वास-प्रस्तुतिः
वर्तमानस् सदा चैवं
पाञ्च-कालिक-वर्त्मना ।
स्वार्जितैर् गन्ध-पुष्पाद्यैश्
शुभैश् शक्त्य्-अनुरूपतः ॥
आराधयन् हरिं भक्त्या
गमयिष्यामि वासरान्
(वङ्गी-पुरत्तु-नम्बि-कारिका।)
नीलमेघः (सं)
वर्तमानस् सदा चैवं
पाञ्च-कालिक-वर्त्मना ।
स्वार्जितैर् गन्ध-पुष्पाद्यैश्
शुभैश् शक्त्य्-अनुरूपतः ॥
आराधयन् हरिं भक्त्या
गमयिष्यामि वासरान्
(वङ्गी-पुरत्तु-नम्बि-कारिका।)
English
“I will spend my days thus,
rendering the appointed service in each of the five parts of the day
and in worshipping Bhagavān with good chandana, flowers and the like -
such as I can obtain with my own effort.”
Español
“Pasaré mis días así,
prestar el servicio designado en cada una de las cinco partes del día
y al adorar a Bhagavān con buena Chandana, flores y similares -
Como puedo obtener con mi propio esfuerzo “.
मूलम्
‘‘वर्तमानस्सदा चैवं पाञ्चकालिकवर्त्मना ।
स्वार्जितैर्गन्धपुष्पाद्यैश्शुभैश्शक्त्यनुरूपतः ॥
आराधयन् हरिं भक्त्या गमयिष्यामि वासरान्’’(वङ्गी-पुरत्तुनम्बि-कारिका।)
४२तमाहोबिल-यतिः
वर्तमान इत्यादि । पाञ्चकालिकवर्त्मना – पञ्चकालङ्गळिल् सॊल्लप्पट्ट अभिगमनादिमार्गत्ताले, स्वार्जितैः - तऩ्ऩालेये सम्बादिक्कप्पट्ट, गन्धपुष्पाद्यैः – गन्धपुष्पादिगळाले, गन्धपुष्पादिगळुक्कु स्वार्जितत्वम् सॊल्लुगैयाल् प्रशस्तत्वम् द्योत्यते ।
‘‘स्वप्रयत्नकृतं शस्तं
मद्ध्यमं वन्यमुच्यते’’
ऎऩ्ऱु सॊल्लप्पट्टदिऱे, इङ्गु स्वशब्दत्तै स्वपरमऩ्ऱिक्के स्वीयपरमाक्कि स्वीयपुत्रशिष्यार्जितैः ऎऩ्ऩवुमाम्। शुभैः – म्लानत्व त्रियामातीतत्वप्रयोजनान्तरार्थत्वादिदोषरहितैः,
विश्वास-प्रस्तुतिः
ऎऩ्ऱुं सॊल्लुगिऱ बडिये
स्वरूपानुरूप-काल-क्षेपार्थम् आऩ उत्तर-कृत्यम् इरुक्कुम् बडि;
नीलमेघः (सं)
[[११८]]
इति चोक्तरीत्या स्व-रूपानुरूप–काल-क्षेपार्थस्योत्तर- कृत्यस्य स्थितये
English
These are the ways of service after prapatti
which are in keeping with one’s essential nature (svarūpa) in spending the time.
Español
Estas son las formas de servicio después de Prapatti
que están en consonancia con la naturaleza esencial de uno (svarūpa) para pasar el tiempo.
मूलम्
ऎऩ्ऱुं सॊल्लुगिऱ बडिये स्वरूपानुरूपकालक्षेपार्थमाऩ उत्तरकृत्यमिरुक्कुम्बडि;
४२तमाहोबिल-यतिः
ऎऩ्ऱुञ्जॊल्लुगिऱबडिये - कीऴ् उदाहरित्त वचनङ्गळिल् सॊल्लुगिऱबडिये।
४२तमाहोबिल-यतिः
इप्पडि प्रमाणमाग सामान्यतः उद्देशित्त उत्तर-कृत्यङ्गळै विशेषित्तु विवरिक्किऱार्
स्वरूपानुरूपकालक्षेपार्थमाऩ उत्तरकृत्यमिरुक्कुम्बडि इत्यादिना ।
शेष-स्वरूपानुगुणम् आय्
अभिगमनादि-काल-क्षेपार्थमुम् आऩ उत्तरकृत्यमिरुक्कुम् प्रकारम्।