०६ उपसंहारः

विश्वास-प्रस्तुतिः (त॰प॰)

मुक्किय-मन्दिरङ्+++(=मन्त्रं)+++ काट्टिय +++(स्वरूपोपाय-प्राप्य→)+++ मूऩ्ऱि+++(न्)+++ निलैय् उडैयार्
+++(मोक्ष-कैङ्कर्यादि→)+++ तक्क्-अवैय्-अऩ्ऱित् तगाद्-अवैय् ऒऩ्ऱुन् +++(क्षुद्रं)+++ तमक्क् इसैयार्+++(=अनिच्छन्त)+++
“इक्-करुमङ्गळ् ऎमक्क् उळव्” ऎन्नुम् इलक्कणत्ताल्
मिक्कव्+++(=उद्गत)+++-उणर्त्तियर्+++(=भाववन्तः)+++ मेदिनि-मेविय+++(=वर्तिनो)+++ विण्ण्+++(=द्यु)+++-अवरे. ( 21 )+++(5)+++

नीलमेघः (सं)

( अधिकारार्थसंग्रादिका गाथा)

मुख्यमन्त्रपदर्शिते +++(स्वरूपोपाय-प्राप्य→)+++ त्रितये निष्ठावन्तः
+++(मोक्ष-कैङ्कर्यादि→)+++ स्वानुरूपम् इच्छन्तः
अननुरूपं किमपि अनिच्छन्त,
“इमानि कर्माणि अस्माकं सन्ती"ति लक्षणेन सम्यक् ज्ञातवन्तः
मेदिनी-वर्ति-दिविषदो भवन्ति । +++(5)+++

English

Those who have become well-established in their knowledge of the three things shown in the Tirumantra (namely, svarūpa, upāya, and puruṣārtha)
will never agree to do what is improper and will do only what is proper.
They are really wise men who find, in themselves, these attitudes and actions
and they may be called eternal sūris living on the earth.

Español

Aquellos que se han establecido bien en su conocimiento de las tres cosas que se muestran en el Tirumantra (a saber, Svarūpa, Upāya y Puruṣārtha)
Nunca estará de acuerdo en hacer lo que es incorrecto
y hará solo lo que es adecuado.
Son hombres realmente sabios que encuentran, en sí mismos, estas actitudes y acciones.
y pueden llamarse sūris eternal que viven en la tierra.

मूलम् (त॰प॰)

मुक्कियमन्दिरङ्गाट्टिय मूऩ्ऱिनिलैयुडैयार्
तक्कवैयऩ्ऱित् तगादवैयॊऩ्ऱुन् दमक्किसैयार्
इक्करुमङ्गळॆमक्कुळवॆन्नुमिलक्कणत्ताल्
मिक्कवुणर्त्तियर् मेदिनिमेविय विण्णवरे. ( 21 )

४२तमाहोबिल-यतिः

कीऴ्च्चॊऩ्ऩ इव्वधिकारार्थत्तै पाट्टालुम् सङ्ग्रहित्तुक्काट्टुगिऱार् मुक्किय मित्यादि । मुक्किय मन्दिरम् - मुक्यमाऩ मन्द्रम्, ‘‘न मन्त्रोऽष्टाक्षरात्परः’’ ऎऩ्गिऱबडि सर्वोत्कृष्टमाऩ मूलमन्द्रमॆऩ्ऱबडि। अत्ताले काट्टिय - काट्टप्पट्ट, पदत्रयत्ताले यडैयवे काट्टप्पट्ट वॆऩ्ऱबडि। मूऩ्ऱिल् - स्वरूपोपायपुरुषार्थङ्गळिल्, निलैयुडैयार् - निष्ठैयुळ्ळवर्गळाऩ, मेदिऩिमेविय विण्णवर् - भूमियिलिरुक्कुम् देवतैकळ्, भूदेवर्गळाऩ प्रपन्नर्गळॆऩ्ऱबडि। इक्करुमङ्गळ् - परपरिभवादिगळिल् विषादाभावादिरूपङ्गळाऩ इन्द कर्मङ्गळ्, ऎमक्कुळवॆऩ्ऩुमिलक् कणत्ताल् - नमक्कु उण्डायिरुक्किऱदॆऩ्ऱुम् ज्ञापकलिङ्गङ्गळाल्, मिक्कवुणर्त्तियर् - निष्कृष्टमाऩ अनुमित्यात्मकनिश्चयत्तैयुडैयराय्, स्वनिष्ठाभिज्ञानत्तैयुडै यराय्क्कॊण्डॆऩ्ऱबडि। तक्कवैयऩ्ऱि - स्वस्वरूपादिनिष्ठैकळुक्कु उचितङ्गळाऩ सदाचारङ्गळैयॊऴिय, नित्यनैमित्तिकङ्गळैयॊऴिय ऎऩ्ऱबडि। तगादवै - अनुचिततङ्गळाऩ अकृत्यकरणादिगळैयुम्, अल्पङ्गळाऩ भीतिप्रीतिहेतुक्कळैयुम्, तमक्किसैयार् - तमक्कु ग्राह्यङ्गळाग इसैयार्, इच्चियार्गळॆऩ्ऱबडि। अथवा तमक्किसैयार् – तमक्कु ग्राह्यङ्गळाग ऎण्णादवर्गळाऩ, इक्करुमङ्गळ् ऎमक्कुळवॆऩ्ऩुमिलक्कणत्ताल् मिक्कवुणर्त्तियर् मेदिऩि मेविय विण्णवरे ऎऩ्ऱन्वयिक्कवुमाम्। भगवाऩ् पोले भूमियिल् अवतरित्त नित्यसूरिकळे। कीऴधिकारत्तिल् प्रपन्नरै मुक्ततुल्यरॆऩ्ऱार्।

विश्वास-प्रस्तुतिः (सं॰प॰)

स्वापोद्बोध-व्यतिकर-निभे भोग-मोक्षान्तराले
कालं कञ्चिज् जगति विधिना केनचित् +++(←अप्रपन्न-बोधायाऽपि करुणया)+++ स्थाप्यमानाः
तत्त्वोपाय-प्रभृति+++(→परमप्राप्य)+++-विषये स्वामि-दत्तां स्व-निष्ठां
+++(भगवत्-प्रयुक्त-)+++शेषां कृत्वा शिरसि कृतिनश् शेषम् आयुर् नयन्ति ॥ ३३ ॥+++(4)+++

नीलमेघः (सं)

स्वापोद्बोध-व्यतिकर-निभे भोग-मोक्षान्तराले
कालं कञ्चिज् जगति विधिना केनचित् स्थाप्यमानाः
तत्त्वोपाय-प्रभृति+++(→परमप्राप्य)+++-विषये स्वामि-दत्तां स्व-निष्ठां
+++(भगवत्-प्रयुक्त-)+++शेषां कृत्वा शिरसि कृतिनश् शेषम् आयुर् नयन्ति ॥ ३३ ॥+++(4)+++

English

In the interval between this life of worldly enjoyment and life after mokṣa -
( an interval) which may be compared to a mingling of the state of sleep and the waking state —
some destiny has placed prapannas for a time and they pass the rest of their lives wearing, on their heads,
the garland of their nishtā in regard to tattva, upāya, and puruṣārtha,
which has been vouchsafed to them by the Lord.

Español

En el intervalo entre esta vida de disfrute mundano y vida después de mokṣa -
(un intervalo) que puede compararse con una mezcla del estado del sueño y el estado de vigilia —
Algunos destino han colocado a Papannas por un tiempo y pasan el resto de sus vidas vistiendo, en sus cabezas,
La guirnalda de su nishtā con respecto a Tattva, Upāya y Puruṣārtha,
que les ha sido atendido por el Señor.

मूलम् (सं॰प॰)

स्वापोद्बोधव्यतिकरनिभे भोगमोक्षान्तराले
कालं कञ्चिज्जगति विधिना केनचित् स्थाप्यमानाः ।
तत्त्वोपायप्रभृतिविषये स्वामिदत्तां स्वनिष्ठां
शेषां कृत्वा शिरसि कृतिनश्शेषमायुर्नयन्ति ॥ ३३ ॥

४२तमाहोबिल-यतिः

इव्वधिकारत्तिल् प्रपन्नरिल् स्वनिष्ठाभिज्ञान मुडैयवर्गळै नित्यसूरितुल्यरॆऩ्गिऱार्। आर्तप्रपन्नव्यतिरिक्तर् सर्वस्वामियाऩ भगवाऩाले कॊडुक्कप्पट्ट स्वरूपोपायपुरुषार्थ विषयगमाऩ स्वनिष्ठैयै परमपदप्राप्तिक्कु अरुळप्पाट्टिल् परियट्टवस्त्रमाग वहित्तुक् कॊण्डु आयुश्शेषत्तैक् कऴिक्किऱार्गळॆऩ्गिऱार् स्वापोद्बोधेति । कृतिनः – सुकृतिकळाऩ सिल प्रपन्नर्गळ्, स्वापोद्बोधव्यतिकरनिभे – स्वापः – निद्रा, उद्बोधः – निद्रानन्तरजागरणम्, व्यतिकरनिभे – अदुगळुडैय सम्पर्कतुल्यमाऩ, भोगमोक्षान्तराळे – मुमुक्षोत्पत्तेः पूर्वकालिकः भोगः संसारः; इदु स्वापस्थानीयम्। अनादिमायया सुप्तः ऎऩ्गिऱदिऱे संसारियै। मोक्षम्; जागरणस्थानीयम्; ‘‘जागृवासँ-स्समिन्धते’’ ऎऩ्ऱदिऱे मोक्षदशैयिल्। तयोरन्तराळे – मध्यत्तिल् मुमुक्षुत्वावस्थैयिलॆऩ्ऱबडि। केनचिद्विधिना – विलक्षणमाऩ भगवत्कृपैयाले, इङ्गु विधिशब्दत्ताल् भगवत्कृपै सॊल्लप् पडुगिऱदॆऩ्ऱु साम्प्रदायिकाः । कञ्चित्कालं – सिलनाळ्, जगति – लीलाविभूतियिल्, स्थाप्यमानाः – स्थापिक्कप्पट्टवराय्क्कॊण्डु,
इदऩाल् भगवाऩ् तऩ्ऩुडैय कृपैयाले ब्रह्म-वित्तुक्कळै लोकत्तैत् तिरुत्तुगैक्क् आग
सिल-गालम् लोगत्तिल् वैत्त् इरुप्पाऩ् ऎऩ्गिऱ अर्थम् सूचितमागिऱदु।

‘‘अध्यात्म-ग्रन्थ-निर्माणम्
अनेकेषाञ्च बोधनं ।
अर्चावतार-सेवा च
तेषाम् एतन् महत्-फलम् ॥’’

ऎऩ्ऱु सॊऩ्ऩार्गळिऱे। तत्त्वोपायप्रभृतिविषये – इङ्गु प्रभृतिशब्दत् ताले पुरुषार्थत्तिऱ्कु ग्रहणम्।

स्वामिदत्तां – स्वामियाऩ भगवाऩाले कृपैयिऩाले कॊडुक्कप्पट्ट, स्वनिष्ठां - तङ्गळ् तङ्गळ् वृत्तिविशेषङ्गळै, शिरसि – शिरस्सिले, शेषां कृत्वा - तिरुप्परियट्टम्+++(=शिरोवेष्टनम्)+++ आग धरित्तु, भगवद्भुक्तमाऩ स्रग्वस्त्रादिगळै शेषैयॆऩ्ऱु सॊल्लुगिऱदु। दैवात्प्राप्त स्रजि स्त्रीस्याच्छेषेति निघण्टुः । शेषमायुर्नयन्ति – आयुश्शेषत्तैप्पोक् कडिक्किऱार्गळॆऩ्गै।

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
स्वनिष्ठाभिज्ञानाधिकारश्चतुर्दशः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
स्वनिष्ठाभिज्ञानाधिकारश्चतुर्दशः ॥

४२तमाहोबिल-यतिः

॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
स्वनिष्ठाभिज्ञानाधिकारश्चतुर्दशः ॥