विश्वास-प्रस्तुतिः
इप्पडि अव्वो अडैयाळङ्गळाले+++(=मुद्राभिः)+++
‘‘अहमात्मा न देहोऽस्मि
विष्णु-शेषो ऽपरिग्रहः ।
तम् एव शरणं प्राप्तस्
तत्-कैङ्कर्य-चिकीर्षया ॥’’
ऎऩ्गिऱबडिये
नीलमेघः (सं)
इत्थं तत्-तद्-अभिज्ञानैः,
‘‘अहमात्मा न देहोऽस्मि
विष्णु-शेषो ऽपरिग्रहः ।+++(5)+++
तम् एव शरणं प्राप्तस्
तत्-कैङ्कर्य-चिकीर्षया ॥’’
इत्य् उक्त-रीत्या
विषयः
शेषत्वम्
English
Thus by observing these signs in himself, as stated in the śloka
I am a self, not a body;
I am the śeṣa who exists only for Lord;
I have no possessions of my own;
I have sought His protection with the desire to render service to Him"
Español
Así observando estos signos en sí mismo,
Como se indica en el Śloka
Soy un yo, no un cuerpo;
Soy el Śeṣa que existe solo para el Señor;
No tengo posesiones propias;
He buscado su protección con el deseo de prestarle servicio a él "
मूलम्
इप्पडि अव्वो अडैयाळङ्गळाले
‘‘अहमात्मा न देहोऽस्मि
विष्णुशेषोऽपरिग्रहः ।
तमेव शरणं प्राप्तस् तत्कैङ्कर्यचिकीर्षया ॥’’
ऎऩ्गिऱबडिये
४२तमाहोबिल-यतिः
इऩि स्वनिष्ठाभिज्ञानत्ताले वरुम् प्रयोजनङ्गळैक् काट्टुगिऱार् इप्पडियित्यादिना । अव्वो अडैयाळङ्गळाले - परपरिभवादिगळिल् विषादाभावादिरूपलिङ्गङ्गळाले। अहमात्मेति । अत्र अहं – अहं पदार्थः, आत्मा – ज्ञानस्वरूपऩाऩ जीवऩ्, न देहोऽस्मि – जडमाऩ देहमऩ्ऱु। इदु प्रणवत्तिल् मकारार्थम्। विष्णुशेषः – विष्णोः शेषभूतः, इदु अकारोत्तरलुप्तचतुर्थ्यर्थम्, अपरिग्रहः – शेषभूतवस्तुरहितः, इदु नमश्शब्दार्थम्। तमेव शरणं प्राप्तः – इदुवुम् नमस्सिऩ् स्थूलयोजऩैयिल् लब्धार्थम्। तत्कैङ्कर्यचिकीर्षया – देशविशेषत्तिल् अवऩुडैय कैङ्कर्यत्तैप् पण्णवेणुमॆऩ्गिऱ इच्छैयाले, तमेव शरणं प्राप्तः ऎऩ्बदोडु इदै अन्वयिप्पदु। इदु नारायणपदोत्तरचतुर्थ्यर्थम्। तथा च इन्द श्लोकत्तिल् विष्णुशेषः ऎऩ्ऱु स्वरूपमुम्, शरण मॆऩ्ऱु उपायमुम्, तत्कैङ्कर्येति पुरुषार्थमुम् सॊल्लप्पट्टदायिऱ्ऱु। ऎऩ्गिऱबडिये - इन्द श्लोकत्तिल् सॊऩ्ऩबडिये, मूलमन्त्रादिगळैक् कॊण्डु - आदिपदाद् द्वयादि-परिग्रहः । ताऩ् तॆळिन्द इति शेषः ।
विश्वास-प्रस्तुतिः
मूल-मन्त्रादिगळैक् कॊण्डु
स्व-रूपोपाय-पुरुषार्थङ्गळिल् तऩ्ऩ्-उडैय निष्ठैयैय् उणर्न्दु पोरुम् इव्व् अधिकारिक्कु
नीलमेघः (सं)
मूलमन्त्रादि-सहकारेण स्वरूपोपाय-पुरुषार्थेषु स्व-निष्ठाम् अभिज्ञाय चरतोऽस्याधिकारिणः
English
and as understood also from Tirumantra and the like,
the man may realise that
he is well established in the state of a true prapanna
in regard to his essential Nature (svarūpa), his upāya and his supreme aim (puruṣārtha).
Español
y como se entiende también de Tirumantra y similares,
El hombre puede darse cuenta de que
Está bien establecido en el estado de una verdadera Papanna
Con respecto a su naturaleza esencial (svarūpa), su upāya y su objetivo supremo (puruṣārtha).
मूलम्
मूल-मन्त्रादिगळैक् कॊण्डु
स्व-रूपोपाय-पुरुषार्थङ्गळिल् तऩ्ऩ्-उडैय निष्ठैयैय् उणर्न्दु पोरुम् इव्व् अधिकारिक्कु
सीता
विश्वास-प्रस्तुतिः
‘‘नैषा पश्यति राक्षस्यो
नेमान् पुष्प-फल-द्रुमान् ।
एक-स्थ-हृदया नूनं
रामम् एवानुपश्यति ॥’’ +++(5)+++ (रामायणम् सुन्दरकाण्डम् १६-२५।)
ऎऩ्गिऱ बडिये
नीलमेघः (सं)
‘‘नैषा पश्यति राक्षस्यो
नेमान् पुष्प-फल-द्रुमान् ।
एक-स्थ-हृदया नूनं
रामम् एवानुपश्यति ॥’’ +++(5)+++ (रामायणम् सुन्दरकाण्डम् १६-२५।)
इतिरीत्या
English
This may be seen in the case of Sītā devi of whom it is said,
“Sītā does not look at these Rākṣasis;
she does not look at these trees full of flowers and fruits.
Her heart is fixed on one alone
and she sees only Śrī Rāma”.
Español
Esto se puede ver en el caso de Sītā Devi de quien se dice,
“Sītā no mira estos rākṣasis;
Ella no mira estos árboles llenos de flores y frutas.
Su corazón está fijo en uno solo
Y ella solo ve Śrī Rāma “.
मूलम्
‘‘नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ।
एकस्थहृदया नूनं राममेवानुपश्यति ॥’’
(रामायणम् सुन्दरकाण्डम् १६-२५।)
ऎऩ्गिऱबडिये
४२तमाहोबिल-यतिः
कैङ्कर्यचिकीर्षया ऎऩ्गिऱबडिये मूलमन्त्रादिगळैक् कॊण्डु ताऩ् तॆळिन्द स्वरूपोपायपुरुषार्थङ्गळिल् तऩ्ऩुडैय निष्ठैयै यव्वो वडैयाळङ्गळाले उणर्न्दुबोरुमॆऩ्ऱन्वयम्। नैषेति । एषा – अशोकवनिकैयिल् इरुन्द पिराट्टि, राक्षस्यः – राक्षसीरित्यर्थः । वचनव्यत्यय आर्षः । भीतिहेतुक्कळाऩ राक्षसिकळै यॆऩ्ऱबडि। न पश्यति - पार्क्किऱाळिल्लै, इमान् – प्रीतिहेतुक्कळाऩ, पुष्पफलद्रुमान् – पुष्पाणि फलानि द्रुमांश्च, पुष्पफलयुक्तद्रुमानिति वा न पश्यति । किन्तु एकस्थहृदया – रामऩॊरुवऩिडत् तिलेये स्थितमाऩ हृदयमुडैयवळाय्क्कॊण्डु, नूनं – निश्चयमाग, मनसेति शेषः । राममेवानुपश्यति – दृढतरभावानाप्रकर्षत्ताले रामऩैये सर्वदा पार्क्किऱाळॆऩ्ऱु इदिऩर्थम्। ऎऩ्गिऱबडिये - इन्द श्लोकत्तिऱ्सॊऩ्ऩबडिये।
लाभ-नष्टयोर् अपवादौ
विश्वास-प्रस्तुतिः
+++(इन्द्रियादि-सहित-)+++विरोधियोडे कूडिय् इरुक्किऱ तऩक्कु
पाक्षिकम् आग संभावितम् आऩ ब्रह्म-विद्-अपचारादि-व्यतिरिक्तङ्गळ् आऩ
एद् एऩुम् ऒरु भीति-हेतुक्कळिलुम्,+++(4)+++
नीलमेघः (सं)
विरोधिभिः सह वर्तमानस्य अस्य
पाक्षिकतया संभावितेषु ब्रह्म-विद्-अपचार-व्यतिरिक्तेषु
येषु केषुचिद् भीति-हेतुषु, +++(5)+++
English
(To the prapanna who has seen in himself these signs,
there will be no) causes of fear confronting him
other than offence to those who know Brahman,
which might occur (as a possibility) on account of his living in the midst of enemies (the body and the senses),
Español
(A la Prapanna que ha visto en sí mismo estos signos,
no habrá) causas de miedo confrontarlo
Aparte de la ofensiva para aquellos que conocen a Brahman,
que podría ocurrir (como una posibilidad) debido a su vida en medio de enemigos (el cuerpo y los sentidos),
मूलम्
विरोधियोडे कूडियिरुक्किऱ तऩक्कु पाक्षिकमाग संभावितमाऩ ब्रह्मविदपचारादिव्यतिरिक्तङ्गळाऩ एदेऩुमॊरु भीतिहेतुक्कळिलुम्,
४२तमाहोबिल-यतिः
विरोधियोडे कूडियिरुक्किऱदऩक्कु इति ।
विरोधि – शरीरेन्द्रियविषयादिगळ्,
पाक्षिकमाग सम्भावितमाऩ - कदाचित्सम्भावित माऩ ब्रह्मविदपचारादीति ।
आदिशब्दम् भगवदपचारादिसङ्ग्राहकम्।
एदेऩुमॊरु भीतिहेतुक् कळिलुम् - राक्षसिकळ् बोऩ्ऱ बन्धु-वियोगाद्य्-अत्य्-अल्प-भीति-हेतुक्कळिलुम् ऎऩ्ऱबडि।+++(5)+++
विश्वास-प्रस्तुतिः
स्व-रूप–प्राप्त-कैङ्कर्य-व्यतिरिक्तङ्गळ् आऩ एद् एऩुम् ऒरु प्रीति-हेतुक्कळिलुम् कण्ण्-ओट्टम् उण्ड् आगादु.
नीलमेघः (सं)
स्व-रूप–प्राप्त-कैङ्कर्य-व्यतिरिक्तेषु येषु केषुचित् प्रीति-हेतुषु च
दृष्टि-पातो न भवेत् ।
English
nor sources of delight
other than the service which suits his essential nature
(to be seen.)
Español
ni fuentes de deleite
aparte del servicio que se adapta a su naturaleza esencial
(ser visto.)
मूलम्
स्वरूपप्राप्तकैङ्कर्यव्यतिरिक्तङ्गळाऩ एदेऩुमॊरु प्रीतिहेतुक्कळिलुम् कण्णोट्टमुण्डागादु
४२तमाहोबिल-यतिः
स्व-रूप-प्राप्तेत्य्-आदि, एदेऩुमॊरु प्रीतिहेतुक्कळिलुमिति । पुष्पफलद्रुम् अम्बोऩ्ऱ अत्यल्पक्षेत्रपुत्रलाभादि-रूपप्रीति हेतुक्कळिलुमॆऩ्ऱबडि। कण्णोट्टमुण्डागादु - कण्णोट्टम् - दृष्टिपातम्। तथा च दार्ष्टान्तिकत्तिल् भीतिहेतुज्ञानमुम् प्रीतिहेतुज्ञानमुम् इव्वधिकारिक्कु उण्डागादु।
विश्वास-प्रस्तुतिः
यदृच्छया उण्डाऩालुम्
अवऱ्ऱाल् भीतियुम् प्रीतियुम् उण्डागादु। +++(5)+++
नीलमेघः (सं)
यदृच्छया संभवेऽपि तैर् भीतिः प्रीतिश् च नोदियात् ॥
English
If by chance, these (other causes of fear and sources of delight) come before him,
he will have neither fear nor delight.
Español
Si por casualidad, estas (otras causas de miedo y fuentes de deleite) vienen antes que él,
No tendrá miedo ni deleite.
मूलम्
यदृच्छया उण्डाऩालुमवऱ्ऱाल् भीतियुम् प्रीतियुमुण्डागादु।
४२तमाहोबिल-यतिः
यदृच्छया – आकस्मिकमाग उण्डाऩालुम्, भीतिहेतु प्रीतिहेतुविषयकज्ञानमुण्डा ऩालुम् इव्वधिकारिक्कु भीतियुम् प्रीतियुमुण्डागादु।