English
II THE NISHTĀ CONCERNING UPĀYA :
Español
II El nishtā sobre upāya:
English
If, in him, these features that follow are found,
the man who has performed prapatti may infer that
he is in the proper state in relation to the knowledge concerning the upāya.
Español
Si, en él, se encuentran estas características que siguen,
el hombre que ha realizado Prapatti puede inferir que
está en el estado apropiado en relación con el conocimiento sobre el upāya.
४२तमाहोबिल-यतिः
- भगवद्-व्यतिरिक्तर् आऩ ताऩुम् स्वेतरऩुम्
तऩक्कु तञ्जऩ् इल्लै ऎऩ्गिऱ बुद्धियुम्, - मरण-पर्यन्त-हेतुक्कळ् उपस्थितङ्गळ् आऩालुम्
करैदल् अऩ्ऱिक्के इरुक्कैयुम्, - अभिमतम् किट्टुगिऱद् ऎऩ्ऱु प्रीतऩ् आय् इरुक्कुगैयुम्,
- रक्षकावष्टम्भत्ताल् उण्डाऩ धैर्यमुम्,
- भरन्यास-विषयत्तिल् स्वयत्नम् अऱ्ऱ् इरुक्कैयुम्,
- फल-विषयत्तिल् अवऩ् कै पार्त्तु निऱ्कैयुम्
उपायत्तिल् स्वनिष्ठाभिज्ञानत्तिऱ्कु लिङ्गङ्गळ्।
अवैगळै यडैवे उपपादिक्किऱार् सर्वेश्वरऩैयॊऴिय इत्यादियाल्।
लिङ्गानि
ईश्वर-सखिता
विश्वास-प्रस्तुतिः
सर्वेश्वरऩैय् ऒऴियत्
+++(स्वतः, न तु तद्-अङ्गतया)+++ ताऩुम्, पिऱरुन्
तऩक्कुत् तञ्जम्+++(=आपत्-सखा)+++ अऩ्ऱ्
ऎऩ्गिऱ बुद्धियुम्
नीलमेघः (सं)
सर्वेश्वरं विना
+++(स्वतः, न तु तद्-अङ्गतया)+++ स्वात्मा च परे च
स्वस्य न रक्षका
इति बुद्धिः,
[[१९२]]
English
(1) He understands that, for him, there is no protection from himself or from others
and that Iśvara is his only Protector :
Español
(1) Comprende que, para él, no hay protección de sí mismo o de los demás
y que Iśvara es su único protector:
मूलम्
सर्वेश्वरऩैयॊऴियत् ताऩुम् पिऱरुन्दऩक्कुत् तञ्जमऩ्ऱॆऩ्गिऱ बुद्धियुम्
मृत्याव् अ-भीः
विश्वास-प्रस्तुतिः
मृत्युपर्यन्तम् आऩ भयहेतुक्कळैक् कण्डालुम्
‘‘प्रायेणाकृत-कृत्यत्वान्
मृत्योर् उद्विजते जनः ।
कृत-कृत्याः प्रतीक्षन्ते
मृत्युं प्रियम् इवातिथिम्’’
(इतिहास-समुच्चयः ७-३८)
ऎऩ्गिऱ बडिये
“इश्-शरीरानन्तरम् ऎऩ् बडप् पुगुगिऱोम्”
ऎऩ्गिऱ करैदल् अऱ्ऱु
अभिमतासक्तियाले प्रीतऩाय् इरुक्कैयुम्,
नीलमेघः (सं)
मृत्यु-पर्यन्त-भय-हेतु-दर्शनेऽपि
‘‘प्रायेणाकृत-कृत्यत्वान्
मृत्योर् उद्विजते जनः ।
कृत-कृत्याः प्रतीक्षन्ते
मृत्युं प्रियम् इवातिथिम्॥’’
(इतिहास-समुच्चयः ७-३८)
इत्य्-उक्त-रीत्या
एतच्-छरीरानन्तरं किं दुःखम् अनुभविष्याम इत्य् उद्वेगं हित्वा
अभिमतासत्त्या संप्रीततया ऽवस्थानम्,
विश्वास-टिप्पनी
यद्य् उन्नत-पदवीं प्रति गमने
नीच-पदवी त्याज्या,
तत्र को शोकः?
एवं प्रपन्नस्य जीव-त्यागोऽपि।
English
(2) Though he is confronted with causes of fear even to the extent of death,
he does not bewail his state
and feels satisfied as at the approach of what is desirable,
for it has been said:
“People are ‘generally afraid of Death
because they have not done what they should have done ;
those who have done what they should do
expect Death as if he were a welcome guest”
Español
(2) Aunque se enfrenta a causas de miedo incluso a la medida de la muerte,
El no lamenta su estado
y se siente satisfecho con el enfoque de lo que es deseable,
porque se ha dicho:
“La gente generalmente tiene miedo a la muerte
Porque no han hecho lo que deberían haber hecho;
Aquellos que han hecho lo que deben hacer
Espere la muerte como si fuera un invitado bienvenido "
मूलम्
मृत्युपर्यन्तमाऩ भयहेतुक्कळैक् कण्डालुम् ‘‘प्रायेणाकृतकृत्यत्वान्मृत्योरुद्विजते जनः । कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्’’(इतिहास-समुच्चयः ७-३८) ऎऩ्गिऱबडिये इश्शरीरानन्तरम् ऎऩ्बडप्पुगुगिऱोमॆऩ्गिऱ करैदलऱ्ऱु अभिमतासक्तियाले प्रीतऩायिरुक्कैयुम्,
४२तमाहोबिल-यतिः
प्रायेणेति ।
मृत्योरुद्विजते जनः - मरणत्तिल् निऩ्ऱुम् कृतोपायऩिल्लाद जनम् उद्वेगत्तै अडैगिऱदु। इन्द उद्वेगप्रकारम् - इश्शरीरानन्तरम् ऎऩ्बडप्पुगुगिऱोमॆऩ्ऱु विवरिक्कप्पडुगिऱदु। कृतकृत्याः – अनुष्ठितोपायर्गळ्, मृत्युं – मरणत्तै, प्रियमतिथिमिव प्रतीक्षन्ते – कदा आयास्यतीति अभिमतासत्तियाले प्रतीक्षन्त इत्यर्थः ।
इदु “अभिमतासत्तियाले प्रीतऩायिरुक्कैयुम्” ऎऩ्बदाले विवरिक्कप्पडुगिऱदुऒरुवऩुक्कु स्वानुष्ठितोपायत्तिल् निष्ठैयुण्डाऩाल्, अदावदु - इदु यथावदनुष्ठितम्, इदऱ्कु मोक्षरूपफलम् अवश्यम्भावि ऎऩ्गिऱ निर्णयमुण्डाऩाल् अवऩुक्कु शरीरवियोगानन्तरं अनभिमतमाऩ फलम् वरुमो ऎऩ्गिऱ पयमिरादिऱे। अदिल्लामैयोडु कूड मोक्षरूपमहापुरुषार्थम् समीपकालत्तिलेये सिद्धिक्कप्पोगिऱदॆऩ्गिऱ हर्षमुम् उण्डागु मागैयाल् अदऩाल् उपायनिष्ठैयै अनुमिक्कलामॆऩ्ऱु तिरुवुळ्ळम्।
सर्वज्ञऩाय् सर्वशक्तियायिरुक्किऱ भगवाऩै नीये रक्षकऩागवेण्डुमॆऩ्ऱु वरित्तु भरत्तै समर्पित्तोम् अवऩुडैय आदरणम् इरुक्कुम्बोदु नमक्कु फलसिद्धि अवश्यं भावि ऎऩ्गिऱ नम्बिक्कै महाविश्वास इति यावत् ऒरुवऩुक्कु इरुन्दाल् अदै रक्षकावष्टम्भत्तालुण्डाऩ तेऱ्ऱमॆऩ्गिऱदु। इदु ऒरु उपायनिष्ठाज्ञापकलिङ्गम्।
भगवद्-रक्षायां विश्वासः
विश्वास-प्रस्तुतिः
‘‘गजं वा वीक्ष्य सिंहं वा
व्याघ्रं वाऽपि +++(भय-राहित्यात् →)+++ वरानना ।
नाहारयति संत्रासं
बाहू रामस्य संश्रिता’’
(रामा अयोध्या-६०-२०।) +++(5)+++
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘‘गजं वा वीक्ष्य सिंहं वा
व्याघ्रं वाऽपि +++(भय-राहित्यात् →)+++ वरानना ।
नाहारयति संत्रासं
बाहू रामस्य संश्रिता’’
(रामा अयोध्या-६०-२०।) +++(5)+++
इति
English
“The beautiful Sītā, resting on the arm of Śrī Rāma,
was not afraid at the sight of the elephant, the lion or the tiger (when she was with him in the forest)”
Español
“La hermosa sītā, descansando sobre el brazo de Śrī rāma,
no tenía miedo al ver al elefante, al león o al tigre (cuando ella estaba con él en el bosque) "
मूलम्
‘‘गजं वा वीक्ष्य सिंहं वा व्याघ्रं वाऽपि वरानना । नाहारयति संत्रासं बाहू रामस्य संश्रिता’’(रामा अयोध्या-६०-२०।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
इदै पिराट्टि नडत्तिक्काट्टिऩाळ् ऎऩ्बदिल् प्रमाणमरुळिच्चॆय्गिऱार् गजं वा वीक्ष्यसिंहमिति । इदिल् ‘‘बाहू रामस्य संश्रिता’’ ऎऩ्ऱु रक्षकावष्टम्भमुम्,
‘‘नाहारयति सन्त्रासं’’ ऎऩ्ऱु अदऩालुण्डाऩ तेऱ्ऱमुम् सॊल्लप्पडुगिऱदु।
विश्वास-प्रस्तुतिः
‘‘अ-सन्देशात्तु रामस्य
तपसश् चानुपालनात् ।
न त्वा कुर्मि दश-ग्रीव
भस्म भस्मार्ह तेजसा’’
(रामा सुन्दर २२-२०)
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘‘अ-सन्देशात्तु रामस्य
तपसश् चानुपालनात् ।
न त्वा कुर्मि दश-ग्रीव
भस्म भस्मार्ह तेजसा’’
(रामा सुन्दर २२-२०)
इति
English
(She said to Ravana:-)
O Thou (Rākṣasa) with ten heads that deservest to be reduced to ashes!
because I have not obtained ŚrīRāma’s permission
and because I have to cherish my tapas as a pativratā (a wife devoted to her husband),
I do not burn thee to ashes by the flame (of my chastity)
Español
(Ella le dijo a Ravana :-)
¡Oh, (Rākṣasa) con diez cabezas que merecen ser reducidas a cenizas!
Porque no he obtenido el permiso de Śrīrāma
Y porque tengo que apreciar mis tapas como pativratā (una esposa dedicada a su esposo),
No te quito las cenizas por la llama (de mi castidad)
मूलम्
‘‘असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वा कुर्मि दशग्रीव भस्म भस्मार्हतेजसा’’(रामा सुन्दर २२-२०) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
ताऩ् भरन्यासम् पण्णिऩ विषयत्तिल् स्वयत्न मऱ्ऱिरुक्कै ऒरु उपायनिष्ठा ज्ञापकलिङ्गम्। इदै पिराट्टि नडत्तिक्काट्टिऩाळ् ऎऩ्बदिल् प्रमाणमरुळिच्चॆय्गिऱार् असन्देशादिति । रामस्य – रामऩुडैय, असन्देशात् – अनुज्ञैयिल्लामैयालुम्, रामानुज्ञैयिल्लाविट्टालुम् उऩ्ऩिष्टप्पडि सॆय्यलागादो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् तपस इति । तपसः – पातिव्रत्यरूपमाऩ तपस्सिऩुडैय, पतिपारतन्त्र्यरूपतपस्सिऩुडैय ऎऩ्ऱबडि। अनुपालनाच्च – संरक्षणत्तालेयुम्, इङ्गु चकारम् उक्तसमुच्चायकम्, संरक्ष्यमाणस्य अवश्यं कर्तव्यत्वात् ऎऩ्ऱबडि। भस्मार्ह – भस्मीकर्तुं योग्यऩाऩ, भस्मीकरणनिमित्तमाऩ महापराधत्तै युडैयवऩाऩ, दशग्रीव – पत्तु तलैयैप्पडैत् तोमॆऩ्ऱु अहङ्कारप्पडुम् रावणऩे! तेजसा – पातिव्रत्यरूपतेजस्साले, त्वा – इप्पडि अपराधप्पट्टु ऎदिरिलिरुक्कुम् उऩ्ऩै, भस्म न कुर्मि – भस्मनकरोमीत्यर्थः । कुर्मि ऎऩ्ऱु आर्षम् रूपव्यत्ययम्।
इदऩाल् फलत्तिल् स्वयत्नविरति सॊल्लप्पट्टदु अन्द फलत्तिल् अनिष्टनिवृत्तियुम् इष्टप्राप्तियुम् अवऩ् कैयदे ऎऩ्ऱिरुक्कै ऒरु उपायनिष्ठाज्ञापकलिङ्गम्।+++(5)+++
विश्वास-प्रस्तुतिः
‘‘शरैस्तु सङ्कुलां कृत्वा
लङ्कां पर-बलार्दनः ।
मान् नयेद् यदि काकुत्स्थस्
तत् तस्य सदृशं भवेत्’’
(रामा सुन्दर ३९-३०)
ऎऩ्ऱुम्
नीलमेघः (सं)
‘‘शरैस्तु सङ्कुलां कृत्वा
लङ्कां पर-बलार्दनः ।
मान् नयेद् यदि काकुत्स्थस्
तत् तस्य सदृशं भवेत्’’
(रामा सुन्दर ३९-३०)
इति
English
and likewise,
“if Rāma who can destroy the forces of his enemies fills Lanka with his arrows
and take me away from here,
it will be in keeping with his character.”
Español
Y de la misma manera,
“Si Rāma, que puede destruir las fuerzas de sus enemigos, llena a Lanka con sus flechas
y llévame de aquí
Estará de acuerdo con su personaje “.
मूलम्
‘‘शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः । मान्नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्’’(रामा सुन्दर ३९-३०) ऎऩ्ऱुम्
४२तमाहोबिल-यतिः
इदै पिराट्टि नडत्तिक्काट्टिऩाळॆऩ्बदिल् प्रमाणमरुळिच्चॆय्गिऱार् शरैस्तु सङ्कुलामिति । सङ्कुलां – व्याकुलां, इन्द श्लोकत्तिल् पूर्वार्द्धत्ताले अनिष्टनिवृत्तिरक्षकाधीनम् ऎऩ्गिऱ बुद्धियुम् उत्तरार्द्धत्ताले इष्टप्राप्तियुम् तदधीनमॆऩ्गिऱ बुद्धियुम् सॊल्लप्पडुगिऱदु।
विश्वास-प्रस्तुतिः
पिराट्टि नडत्तिक्काट्टिऩ रक्षकावष्टंभत्ताल् उळ्ळ तेऱ्ऱमुम्+++(=समाश्वासः)+++,
नीलमेघः (सं)
श्रीजानक्या अनुष्ठाय प्रदर्शित-रीतिकेन रक्षकावष्टम्भेन जातः समाश्वासः,
English
(3) He has the perfect confidence of having found a Saviour. Sītā Devi taught this by her example.
Español
(3) Tiene la confianza perfecta de haber encontrado un salvador.
Sītā Devi enseñó esto por su ejemplo.
मूलम्
पिराट्टि नडत्तिक्काट्टिऩ रक्षकावष्टंभत्तालुळ्ळ तेऱ्ऱमुम्,
मोक्षे निर्भरता
विश्वास-प्रस्तुतिः
ताऩ् भरन्यासम् पण्णिऩ +++(फलस्य)+++ विषयत्तिल् स्व-यत्नम् अऱ्ऱ् इरुक्कैयुम्,
नीलमेघः (सं)
स्व-कृत–भर-न्यास–फल-विषये स्व-यत्न-राहित्यम्,
English
In respect of the object for which he has made bharanyāsa,
the prapanna is without any (further) effort of his own (to save himself).
Español
Con respecto al objeto por el que ha hecho bharanyāsa,
La Prapanna no tiene ningún esfuerzo (más) propio (para salvarse).
मूलम्
ताऩ् भरन्यासम् पण्णिऩ विषयत्तिल् स्वयत्नमऱ्ऱिरुक्कैयुम्,
विश्वास-प्रस्तुतिः
अदिल् अन्-इष्ट-निवृत्तियुम्
इष्ट-प्राप्तियुम् अवऩ्-कैयदेय्
ऎऩ्ऱ् इरुक्कैयुम्
नीलमेघः (सं)
तत्रानिष्टनिवृतिर् इष्ट-प्राप्तिश् च
तद्-धस्ताधीने इति विस्रम्भश्च
English
In that matter, he realises that the removal of what is evil
and the attainment of what is good
are in the Lord’s hands alone.
Español
En ese asunto, se da cuenta de que la eliminación de lo que es mal
y el logro de lo que es bueno
están en las manos del Señor solas.
मूलम्
अदिल् अनिष्टनिवृत्तियुमिष्टप्राप्तियुम् अवऩ्गैयदे यॆऩ्ऱिरुक्कैयुम्
निर्देश-स्थानम्
विश्वास-प्रस्तुतिः
… उण्ड् आय् इऱ्ऱागिल्
ताऩ् कोलिऩ स-कल-फलत्तुक्कुम् साधनम् आगव् अऱ्ऱ् आय्
चरम-श्लोकत्तिल् पूर्वार्धत्तिले विहितम् आय्
द्वयत्तिल् पूर्व-खण्डत्तिल् अनुसन्धेयम् आय्
तिरु-मन्त्रत्तिल् मध्यम-पदत्तिलुम् विवक्षितम् आऩ उपायत्तिल्
तऩक्कु निष्ठैय् उण्ड् ऎऩ्ऱ् अऱियल् आम्।
नीलमेघः (सं)
… वर्तेरंश् चेत् —
स्वोद्दिष्ट-सकल-फल-साधने
चरम-श्लोक-पूर्व-खण्ड-विहिते,
द्वय-पूर्व-खण्डे ऽनुसन्धेये,
श्री-मन्त्र-मध्यम-पद-विवक्षिते उपाये
स्वस्य निष्ठाऽस्तीति सुखम् अभिज्ञातुम् ।
English
If he has these features,
it may be inferred that he is steadfastly fixed in the upāya which he has sought
and which is the means of obtaining all the benefits desired by him,
which is prescribed as an upāya in the first half of the Carama śloka,
which is to be thought of in the first part of Dvaya
and which is implicit also in the middle word of Tirumantra (namo).
Español
Si tiene estas características,
Se puede inferir que se fija firmemente en el upāya que ha buscado
y cuál es el medio para obtener todos los beneficios deseados por él,
que se prescribe como un upāya en la primera mitad del carama Śloka,
que se debe pensar en la primera parte de Dvaya
y que está implícito también en la palabra media de tirumantra (namo).
मूलम्
उण्डायिऱ्ऱागिल् ताऩ् कोलिऩ सकलफलत्तुक्कुम् साधनमागवऱ्ऱाय्
चरमश्लोकत्तिल् पूर्वार्धत्तिले विहितमाय् द्वयत्तिल् पूर्वखण्डत्तिल् अनुसन्धेयमाय् तिरुमन्त्रत्तिल् मध्यमपदत्तिलुम् विवक्षितमाऩ उपायत्तिल् तऩक्कु निष्ठैयुण्डॆऩ्ऱऱियलाम्।
४२तमाहोबिल-यतिः
ताऩ्गोलिऩ सकलफलत्तुक्कुम् - तऩ्ऩाले अपेक्षितमाऩ प्रारब्धनिवृत्ति मुदलाऩ सर्वफलत्तुक्कुम्, साधनमागवऱ्ऱाय् - साधनमाग समर्थऩाय्, इदऩाल् प्रारब्धकर्मनिवर्तकमिल्लाद भक्तिव्यावृत्ति । चरमश्लोकत्तिल् पूर्वार्द्धत्ताले विहितमाय् - ‘‘मामेकं शरणं व्रज’’ ऎऩ्ऱु विधिक्कप्पट्टदाय्, द्वयत्तिल् पूर्वखण्डत्तिल् अनुसन्धेयमाय् - शरणशब्दोपश्लिष्टप्रपूर्वकपदल् धातुविल् अनुसन्धेयमाय् ऎऩ्ऱबडि। तिरुमन्त्रत्तिल् मद्ध्यमपदत्तिलुम् विवक्षितमाऩ - मद्ध्यमपदम् नमःपदम्। अदिल् ‘‘नमस्कारात्मकं यस्मै विधायात्म-निवेदनं’’ ऎऩ्गिऱ प्रमाणत्ताले विवक्षितमुमाऩ ऎऩ्ऱबडि।
उपायत्तिले - प्रपत्तिरूपोपायत्तिले, तऩक्कु निष्ठैयुण्डॆऩ्ऱऱियलाम् - तऩक्कु - इन्द अडैयाळङ्गळुळ्ळ तऩक्कु, निष्ठै – अ-वितथ-निविष्ट-स्थिर-मतित्व-रूपम् आऩ स्थिति ।