विश्वास-प्रस्तुतिः
१४ स्वनिष्ठाभिज्ञानाधिकारः
English
(14) THE CHAPTER ON THE MARKS OR SIGNS BY WHICH ONE CAN RECOGNISE THAT ONE IS IN THE PROPER STATE OR NIṢṬHĀ. page200
Español
(14) El capítulo sobre las marcas o signos
por los cuales uno puede reconocer
que uno está en el estado apropiado o niṣṭhā. Página200
मूलम्
१४ स्वनिष्ठाभिज्ञानाधिकारः
विश्वास-प्रस्तुतिः (सं॰प॰)
स्व-रूप+उपाय+अर्थेष्व् अ-वितथ-निविष्ट-स्थिर-मतेस्
स्व-निष्ठाऽभिज्ञानं सु-भगम् अपवर्गाद् उपनतात् +++(अपि - शीघ्र-प्राप्यतया)+++ ।+++(5)+++
प्रथिम्ना यस्यादौ प्रभवति विनीतस् स्थगयितुं
गभीरान् दुष्-पूरान् गगन-महतश् छिद्र-निवहान् ॥ ३२ ॥
नीलमेघः (सं)
स्व-रूप+उपाय+अर्थेष्व् अ-वितथ-निविष्ट-स्थिर-मतेस्
स्व-निष्ठाऽभिज्ञानं सु-भगम् अपवर्गाद् उपनतात् +++(अपि- शीघ्र-प्राप्यतया)+++ ।+++(5)+++
प्रथिम्ना+++(=ज्ञानेन)+++ यस्यादौ प्रभवति विनीतस् स्थगयितुं
गभीरान् दुष्-पूरान् गगन-महतश् छिद्र-निवहान् ॥ ३२ ॥
English
To a man whose understanding is firmly and properly fixed on (a knowledge of) his essential nature, on the upāya adopted by him, viz. prapatti and on the ultimate aim of life (puruṣārtha),
a recognition that he is steadily fixed in this state gives more delight (even) than his approaching mokṣa .+++(5)+++
For by the might of this knowledge, he is able, with a disciplined mind, to close up the chasms lying before him (as obstacles)
which are deep and hard to fill and which are as immense as the sky.
Español
Para un hombre cuya comprensión se fija firme y adecuadamente en (un conocimiento) de su naturaleza esencial, en el upāya adoptado por él, a saber Prapatti, y sobre el objetivo final de la vida (Puruṣārtha),
Un reconocimiento de que se fija constantemente en este estado da más deleite (incluso) que su mokṣa. +++ (5) +++
Porque por el poder de este conocimiento, puede, con una mente disciplinada, cerrar los abismos que se encuentran ante él (como obstáculos)
que son profundos y difíciles de llenar y que son tan inmensos como el cielo.
मूलम् (सं॰प॰)
स्वरूपोपायार्थेष्ववितथनिविष्टस्थिरमते-
स्स्वनिष्ठाभिज्ञानं सुभगमपवर्गादुपनतात् ।
प्रथिम्ना यस्यासौ (दौ) प्रभवति विनीतस्स्थगयितुं
गभीरान् दुष्पूरान् गगनमहतश्छिद्रनिवहान् ॥ ३२ ॥
४२तमाहोबिल-यतिः
॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
स्वनिष्ठाभिज्ञानाधिकारः ॥
कीऴ् अधिकारत्तिल् प्रपन्नऩुडैय कृतकृत्यतैयै निरूबित्तु
अवऩुक्कु नैर्भर्यसिद्ध्यर्थं कृतकृत्यत्वानुसन्धानम् आवश्यकम् ऎऩ्ऱार्।
इव्व् अधिकारत्तिल्
अन्द कृतकृत्यत्वानुसन्धान-हेतुकम् आऩ स्वरूपोपायपुरुषार्थङ्गळिल्
स्वनिष्ठाभिज्ञानत्तै स-प्रयोजनम् आग सॊल्लप्-पोगिऱवर् आय्
अधिकारार्थत्तै ऒरु श्लोकत्ताले सङ्ग्रहिक्किऱार् -
स्वरूपोपायार्थेष्विति -
स्वस्वरूपत्तिलुम् प्रपत्तिरूपोपायत्तिलुम्, कैङ्कर्यरूप-पुरुषार्थत्तिलुम् ऎऩ्ऱबडि।
अवितथनिविष्टस्थिरमतेः – अवितथं यथा तथा – पिऩ्बु ऒरुगालुम् अन्यथाभावमिल्लादबडि। निविष्ट – नितरां स्थापिक्कप्पट्ट, स्थिरमतेः – निश्चयात्मकमाऩ बुद्धियैयुडैयवऩुक्कु।
इङ्गु मतिक्कु स्थिरत्वं सॊऩ्ऩदाल्
संशय-सहम् आऩ बुद्धियैय् उडैयवऩुक्कु व्यावृत्तिः ।
अन्द स्थिरमतियुम् चञ्चलम् इल्लामल्
गाढम् आग इम्-मूऩ्ऱुगळिल् प्रविष्टम् आय् इरुक्क-वेण्डुम् ऎऩ्गिऱार् निविष्टेति ।
अप्पडि प्रविष्ट-मतियुम् अ-वितथम् आय् अदावदु - अन्यथाभाव-रहितम् आयिरुक्क-वेण्डुम् ऎऩ्गिऱार् अवितथेति ।
स्व-निष्ठाऽभिज्ञानं – स्वस्य या निष्ठा – स्वरूपोपाय पुरुषार्थेषु अवितथनिविष्टस्थिरमतित्वरूपा, तस्या अभिज्ञानं इयं मम अस्तीति ज्ञानं।
अथवा अभिज्ञानं – लिङ्गज्ञानं, अन्दन्द निष्ठाज्ञापकङ्गळाऩ पर-परिभवादिगळिल् विषादाभाव-बुद्ध्य्-आदिगळुम्, भगवद्-व्यतिरिक्तर्गळ् तञ्जम् अल्लर् ऎऩ्गिऱ बुद्ध्यादिगळुम्, देहयात्रादिगळिल् करैदलिल्लामैयिऩ् ज्ञानमुम् इऩ्ऩुमिप्पडिप्पट्टवैगळाऩ लिङ्गज्ञानम् ऎऩ्ऩवुमाम्।
उपनतात् – जन्मान्तर व्यवधानमन्तरेण एतद्देहावसानत्तिलेये किट्टियिरुक्किऱ, अपवर्गात् – मोक्षत्तैक्काट्टिलुम्, सुभगं – अत्यन्तभोग्यम्।
पिऩ् कालत्तिल् मुक्त-दशैयिल् वरप्पोगिऱ अनुभवत्तैक् काट्टिलुम्
इप्पॊऴुदु इन्द बद्ध-दशैयिलेये वरुवदाल् अत्यन्त-भोग्यम् ऎऩ्ऱबडि।
इन्द बद्ध-दशैयिल् राग-द्वेषादिगळुम्, दुःखादिगळुम् सम्भावितङ्गळ् आय् इरुक्क,
इप्पॊऴुदु उण्डावदै मात्रङ् गॊण्डु
इन्द स्वनिष्ठाऽभिज्ञानत्तै अपवर्गत्तैक् काट्टिलुम् भोग्यम्
ऎऩ्ऱु सॊल्लप्पोम् ओव् ऎऩ्ऩव् अरुळिच् चॆय्गिऱार् प्रथिम्नेति ।
यस्य – स्वनिष्ठाभिज्ञानत्तिऩुडैय, प्रथिम्ना – उत्कर्षत्ताले, समीचीन लिङ्गजन्यत्वरूपमाऩ मेऩ्मैयाले यॆऩ्ऱबडि। असौ – प्रपन्नऩाऩ इव्वधिकारी, विनीतस् सन् – विनययुक्तऩाय्क्कॊण्डु, परपरिभवादिकालत्तिलुम् ताऩ् विनीतऩाय्क् कॊण्डॆऩ्ऱबडि।
गभीरान् – अतिगहनङ्गळाऩ, अत्यगाधङ्गळाऩ वॆऩ्ऩवुमाम्। अगाधङ्गळाऩालुम् अधिकपुरुषार्थ सम्पादनत्ताले पूरिक्कमुडियादो वॆऩ्ऩ वरुळिच् चॆय्गिऱार् दुष्पूरानिति ।
दुःखेनापि पूरयितुमशक्यान् उत्तरोत्तराशाजनकत्वेन ऎव्वळवु पुरुषार्थङ्गळै सम्पादित्तालुम् श्रमप्पट्टुम् पूरिक्कमुडियाददुगळाऩ वॆऩ्ऱबडि। पूरिक्क मुडियामैक्कु हेतुवैक्काट्टुगिऱार् गगनमहत इति । गगनवन्महतः अथवा गगनान्महतः ऎऩ्ऩवुमाम्। ऒव्वॊरु छिद्रङ्गळुम् गगनम्बोल् महत्तायिरुप्पदाल् पूरणसम्भावऩैये इल्लैयॆऩ्ऱु करुत्तु। ‘‘छिद्राणि’’ ऎऩ्ऱु सॊल्लामल् ‘‘छिद्रनिवहम्’ ऎऩ्ऱुम्, अदिऩ् पेरिल् बहुवचनमुम् सॊल्लियिरुप्पदाल् इवैगळ् अशक्यपूरणङ्गळॆऩ्ऱु सूचितम्।
इप्पडिप्पट्ट अन्याभिगमन – अन्यार्थोपादान – अन्यजन – अन्यवचन – अन्यचिन्तनादि रूपमाऩ छिद्रनिवहङ्गळै, स्थगयितुं – आच्छादयितुं, स्वनिष्ठाभिज्ञानत्तिऩुडैय सर्वातिशायियाऩ प्रथिमावाले आच्छादनम् पण्णुगैक्कु ऎऩ्ऱबडि। अदावदु - रागद्वेषादिगळैयुम्, सुखदुःखादिगळैयुम्, कीऴ्च्चॊऩ्ऩ अन्याभिगमनादिगळैयुम् पोक्कडिक्क ऎऩ्ऱु करुत्तु। प्रभवति – समर्थऩागिऱाऩ्।
तथाच प्रपन्नऩ् आऩ अधिकारी इङ्गिरुन्द कालत्तिलेये स्वनिष्ठभिज्ञानमाहात्म्यत्ताले
कामक्रोधादिगळैयॆल्लाम् निवर्तिप्पित्तु
मुक्ततुल्यऩाग आगुगैयाले
वरप्पोगिऱ मोक्षदशैयैक्काट्टिलुम् इप्पॊऴुदे लब्धमाऩ स्वनिष्ठभिज्ञान-दशै अत्यन्त-भोग्यम् ऎऩ्ऱु करुत्तु।