प्रवेशः
English
(13) THE CHAPTER ON THE MAN WHO HAS DONE WHAT OUGHT TO BE DONE (I.E.) PRAPATTI. page195
Español
(13) El capítulo sobre el hombre que ha hecho lo que debe hacerse (es decir) Prapatti.Página195
४२तमाहोबिल-यतिः
॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां कृतकृत्याधिकारः ॥
रहस्यत्रयसारस्य व्याख्यां
श्रीसारबोधिनीम् ।
कृतकृत्याधिकारादेः
कुरुते नरकेसरी ॥
विश्वास-प्रस्तुतिः (सं॰प॰)
समर्थे सर्व-ज्ञे सह-ज-सुहृदि स्वी-कृत-भरे
यद्-अर्थं कर्तव्यं न पुनर् इह यत् किञ्चिद् अपि नः +++(यागान्ते शृङ्ग-निवारणम् इव)+++।
नियच्छन्तस् तस्मिन् निरुपधि-महाऽऽनन्द-जल-धौ
कृतार्थी-कुर्मः +++(अस्मत्-)+++स्वं कृपणम् अपि कैङ्कर्य-धनिनः ॥ ३० ॥
नीलमेघः (सं)
समर्थे सर्व-ज्ञे सह-ज-सुहृदि स्वी-कृत-भरे
यद्-अर्थं कर्तव्यं न पुनर् इह यत् किञ्चिद् अपि नः ।
नियच्छन्तस् तस्मिन् निरुपधि-महाऽऽनन्द-जल-धौ
कृतार्थी-कुर्मः +++(अस्मत्-)+++स्वं कृपणम् अपि कैङ्कर्य-धनिनः ॥ ३० ॥
English
When Bhagavān, who is omnipotent,
who knows all things
and who is, by His nature, full of love for us,
has accepted the responsibility (of protecting us ),
there is nothing more remaining to be done by us here for it;
let us therefore fix our souls in that bundle of supreme bliss
and feel the satisfaction (of having attained our object) by becoming rich in rendering service to Him,
poor though we may have been before.
Español
Cuando Bhagavān, que es omnipotente,
Quién sabe todas las cosas
y quién está, por su naturaleza, lleno de amor por nosotros,
ha aceptado la responsabilidad (de proteger nos),
No hay nada más que hacer por nosotros aquí para ello;
Por lo tanto, arreglemos nuestras almas en ese paquete de felicidad suprema
y siente la satisfacción (de haber alcanzado nuestro objeto) al volverse rico en prestarle servicio a él,
Pobre aunque pudiéramos haber sido antes.
मूलम् (सं॰प॰)
समर्थे सर्वज्ञे सहजसुहृदि स्वीकृतभरे
यदर्थं कर्तव्यं न पुनरिह यत्किञ्चिदपि नः ।
नियच्छन्तस्तस्मिन्निरुपधिमहानन्दजलधौ
कृतार्थीकुर्मः स्वं कृपणमपि कैङ्कर्यधनिनः ॥ ३० ॥
४२तमाहोबिल-यतिः
कीऴधिकारङ्गळिल् प्रपत्तिक्कु असाधारणमाऩ अधिकारत्तैयुम्, परिकरङ्गळैयुम्, भरन्यासत्तैयुम् निरूपणम् पण्णिऩार्। इऩि इप्पडि निरूपितमाऩ मोक्षार्थभरन्यासत्तै भगवाऩिडत्तिले अनुष्ठित्तु, अवऩुम् अदै स्वीकरित्त पिऱगु, भरन्यासविषयत्तिल् कर्तव्यशेषमिल्लामैयाल् कृतकृत्यर्गळाऩवर्गळुक्कु प्रपत्त्युत्तरकालम् सॆय्यवेण्डिय कैङ्कर्यङ्गळै मेलधिकारङ्गळाले परिपूर्णब्रह्मानुभवपर्यन्तङ्गळाग निरूपिक्कक्करुदि, इव्वधिकारत्तिल् सॊल्लप्पोगिऱ, कृतकृत्यर्गळाऩ नाम् आत्मावै अवऩधीनमाक्कि अवऩ् कैङ्कर्यत्तैये अनुष्ठित्तु कृतार्थर्गळागक्कडवोमॆऩ्ऱु कृतकृत्यर्गळुडैय अभिसन्धिविशेषत्तै अधिकारारम्भश्लोकत्ताले सङ्ग्रहित्तुक् काट्टुगिऱार् - समर्थ इति । समर्थे - सर्वशक्तऩाय्, सर्वज्ञे - सर्वसाक्षात्कारमुळ्ळवऩाय्, सहजसुहृदि - स्वाभाविकसौहार्दशालियायुमिरुक्किऱ भगवाऩाऩवऩ्। इप्पदत्रयङ्गळाल् वक्ष्यमाणभरस्वीकारम् समर्थसर्वज्ञसहजसुहृत्कर्तृकमागैयाले इदऱ्कु असामर्थ्याज्ञानवञ्चनाकृतमाऩ अन्यथाभावमिल्लै ऎऩ्ऱु सूचितमागिऱदु। स्वीकृतभरे सति - तऩ्ऩाले समर्पितमाऩ आत्मरक्षाभरत्तै स्वीकरित्तवळविल्। यदर्थम् - यादॊरु स्वीकृतभरऩाऩ भगवाऩुक्काग। भगवद्वशीकरणार्थमाग ऎऩ्ऱबडि। इह - प्रपत्त्युत्तरकालत्तिल्। नः - नमक्कु। पुनः कर्तव्यं यत्किञ्चिदपि नास्ति - उपायशेषतया पुनः कर्तव्यं नास्ति ऎऩ्ऱबडि। तस्मिन् निरुपधिमहानन्दजलधौ । स्वम् - स्वात्मावै। नियच्छन्तः - पराधीनं कुर्वन्त इति यावत् । एकान्तिनो वयमिति शेषः ।
कृपणमपि - भरन्यासात्पूर्वं कैङ्कर्यदरिद्रऩायिरुन्द।
स्वम् ऎऩ्बदै इङ्गुम् कूट्टुवदु।
कैङ्कर्यधनिनस्सन्तः - धनवत् कैङ्कर्यरक्षणे धुरन्धरास्सन्तः । कृतार्थीकुर्मः - कृतार्थमागप् पण्णक्कडवोम्। कृतप्रयोजनमागप् पण्णक् कडवोम् इति यावत् । इङ्गु च्विप्रत्ययत्ताले अनादिकालमिल्लाद कृतार्थभावत्तुक्कु इदानीं प्राप्तिस्सूच्यते ।
कृतकृत्यत्वम्
English
THE PRAPANNA HAS DONE WHAT HE OUGHT TO DO
AND HAS ATTAINED HIS GOAL:
Español
La Prapanna ha hecho lo que debería hacer
Y ha alcanzado su objetivo:
विश्वास-प्रस्तुतिः
इव्व् उपाय-विशेष-निष्ठऩ्
प्रपत्तिक्कु अनन्तर-कालन् तुडङ्गित्
ताऩ् इदुक्कुक् कोलिऩ फलत्तैप् पऱ्ऱ
- तऩक्कु कर्तव्यांशत्तिल् अन्वयम् इल्लामैयालुम्
- कर्तव्यांशम् सकृद् अनुष्ठानत्ताले सिद्धम् आगैयालुम्
- स्वतन्त्रऩाय् सत्य-सङ्कल्पऩ् आऩ फल-प्रदऩ्
‘मा शुचः’ ऎऩ्ऱ् अरुळिच्-चॆय्गैयालुम्,
तऩक्कुप् पिऱन्द भर-न्यास-रूप-दशैयैप् पार्त्तु
निर्भरऩ् आय्,
नीलमेघः (सं)
एतद्-उपाय-विशेष-निष्ठः
स्वोद्दिष्टस्यैतत्-फलस्य कृते
प्रपत्त्य्-अनन्तर-कालम् आरभ्य स्वस्य कर्तव्यांशे ऽन्वयाभावात्,
कर्तव्यांशस्य सकृद्-अनुष्ठानेन निष्पन्नत्वात्,
स्वतन्त्रेण सत्य-संकल्पेन फल-प्रदेन “मा शुचः” इत्य् अनुगृहीतत्वात्
स्वस्य निष्पन्नां भर-न्यास-रूप-दशां दृष्ट्वा निर्भरः,
English
(1) The man who has adopted this upāya (prapatti) has,
from the time when he adopted it,
nothing else to do for attaining the fruit thereof.
(2) What he had to do has been done by performing prapatti once;
(3) (Bhagavān) who is independent (of all others), whose will is irresistible
and who is the one that rewards us with the fruit (of our actions) says, “Do not grieve ,"[Carama śloka] .
Owing to these (three) reasons, the prapanna would become care-free
at the thought of having surrendered his bhara.
Español
(1) El hombre que ha adoptado esto upāya (Prapatti) tiene,
desde el momento en que lo adoptó,
Nada más que hacer para alcanzar la fruta del mismo.
(2) Lo que tenía que hacer se ha hecho realizando Prapatti una vez;
(3) (Bhagavān) que es independiente (de todos los demás), cuya voluntad es irresistible
Y quién es el que nos recompensa con la fruta (de nuestras acciones) dice: “No lloren”, [Carama Śloka].
Debido a estas (tres) razones, la Prapanna se quedaría sin cuidado
ante la idea de haber entregado su bhara.
मूलम्
इव्वुपायविशेषनिष्ठऩ् प्रपत्तिक्कु अनन्तरकालन्दुडङ्गित् ताऩिदुक्कुक् कोलिऩ फलत्तैप्पऱ्ऱ तऩक्कु कर्तव्यांशत्तिल् अन्वयमिल्लामैयालुम् कर्तव्यांशम् सकृदनुष्ठानत्ताले सिद्धमागैयालुम् स्वतन्त्रऩाय् सत्यसङ्कल्पऩाऩ फलप्रदऩ् ‘मा शुचः’ ऎऩ्ऱरुळिच्चॆय्गैयालुम्, तऩक्कुप् पिऱन्दभरन्यासरूपदशैयैप् पार्त्तु निर्भरऩाय्,
४२तमाहोबिल-यतिः
इप् प्रपत्तिनिष्ठऩ् प्रपत्त्यनन्तरकालम् निर्भरऩाय्, निस्संशयऩाय्, निर्भयऩाय्, हृष्टमनावुमाय्, भगवद्विषयत्तिल् यथाशास्त्रम् आज्ञानुज्ञाकैङ्कर्यत्तै अनुष्ठित्तुप् पोरुगैयाल् मुक्तप्रायऩाय् कृतकृत्यऩॆऩ्ऱुम्, कृतार्थऩॆऩ्ऱुम् कॊण्डाडप्पडुवाऩॆऩ्ऱु ‘इव्वुपायनिष्ठऩ्’ इत्यादिमहाचूर्णिकैयाले सॊल्लप्पोगिऱवराय्, मुन्दुर निर्भरऩागैयिल् हेतुक्कळैक् काट्टुगिऱार् - प्रपत्तिक्कु अनन्तरकालन्दुडङ्गि इत्यादिना । ताऩ् - भगवाऩिडत्तिल् भरन्यासम्बण्णिऩ ताऩ्। इदुक्कु - इन्द भरन्यासत्तिऱ्कु। कोलिऩ फलत्तैप्पऱ्ऱ - प्रार्थितमाऩ मोक्षरूपफलत्तै उद्देशित्तु। तऩक्कु - न्यस्तभरऩाऩ तऩक्कु। हेत्वन्तरमरुळिच्चॆय्गिऱार् - कर्तव्यांशम् इति । अकिञ्चनऩुक्कु कर्तव्यतया विहितमाऩ भरन्यास इत्यर्थः । सकृदनुष्ठानत्ताले कृतमागैयालुम् - आप्रयाणम् अहरहरनुष्ठेयमाऩ भक्तिपोलऩ्ऱिक्के ‘सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम्’ ऎऩ्गिऱबडि सकृदनुष्ठानत्तालेये कृतमागैयालुम्; कर्तव्यांशत्तिल् शेषमिरुन्दालल्लवो अदु इवऩुक्कु भरमागुम् ऎऩ्ऱु करुत्तु। हेत्वन्तरमरुळिच् चॆय्गिऱार् - स्वतन्त्रऩाय् इत्यादिना । स्वातन्त्र्यमुम् सत्यसङ्कल्पत्वमुम् ‘मा शुचः’ ऎऩ्गिऱ वचनत्तिऩुडैय अमोघत्वे हेतुः । फलप्रदऩ् ‘मा शुचः’ ऎऩ्ऱु अरुळिच्चॆय्गैयालुम् - मोक्षरूपफलत्तैक् कॊडुक्किऱ भगवाऩे ‘नी दुष्करोपायङ्गळै विट्टु ऎऩ्ऩै ऒरुवऩैये शरणमाग अडै; अदॊऩ्ऱालेये वशीकृतऩाऩ नाऩे उऩ्ऩै सर्वपापङ्गळिलिरुन्दुम् विडुविक्किऱेऩ्। मा शुचः । भक्तिपोल् इदऱ्कुम् कर्तव्यशेषमुण्डो ऎऩ्ऱु शोकिक्कवेण्डाम्’ ऎऩ्ऱु अरुळिच्चॆय्गैयालुम्। इन्द हेतुत्रयत्ताले निर्भरत्वम् सिद्धिक्कुमाऩालुम्, इन्द प्रपत्ति यथावस्थितमाग अनुष्ठितमो इल्लैयोवॆऩ्ऱु सन्देहमुण्डाऩाल् निर्भरतै कूडुमोऎऩ्ऩ अरुळिच्चॆय्गिऱार् - तऩक्कुप् पिऱन्द भरन्यासरूपदशैयैप् पार्त्तु इति । आकिञ्चन्याद्यधिकारपूर्णाङ्गकभरन्यासदशैयैप् पार्त्तु। अनुष्ठितमाऩ तऩ्ऩुडैय भरसमर्पणत्तिल् अङ्गाङ्गिवैकल्यमिल्लामैयै नऩ्ऱाग निश्चयित्तु ऎऩ्ऱबडि। निर्भरऩाय् इति । कीऴ्च्चॊऩ्ऩ हेतुक्कळोडु इन्द निश्चयमुमिरुन्दाल् निर्भरतैक्कुत् तट्टिल्लै ऎऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
‘मामेकं शरणं व्रज’ ऎऩ्गिऱ बडिये
सिद्धोपायत्वेन स्वीकृतऩ् आऩ सर्वेश्वरऩ्
‘अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि’ ऎऩ्ऱु फल-प्रदान-सङ्कल्पत्तैप् पण्णुगैयाले
इप्पडि विश्वसनीयऩुम् आय्
समर्थऩुम् आय्
उपायभूतऩुम् आऩ ईश्वरऩैप् पार्त्तु
फल-सिद्धियिल् निस्संशयऩुम् आय् निर्भयऩुम् आय्
नीलमेघः (सं)
“माम् एकं शरणं व्रज” इत्य् उक्त-रीत्या
सिद्धोपायत्वेन स्वी-कृतेन सर्वेश्वरेण,
“अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि "
इति फल-प्रदान संकल्पस्य करणात्
एवं विश्वसनीयं समर्थम्
उपाय-भूतम् ईश्वरम् अवलोक्य
फल-सिद्धौ निस्संशयो निर्भयश् च,
English
The Lord of all who has been accepted as the upāya*, which is ever present
[Siddhopāya - the upāya which is ever present is Bhagavān,
for He is always eager to save the jīva.]
as stated in - “Seek refuge under me alone”,
has said “I will release Thee from all sins”,
and since the Lord can (always) be trusted
and since He is capable (of acting according to His word),
he would have no doubts or fears in regard to the realisation of his object.
Español
El señor de todos los que han sido aceptados como el upāya*, que siempre está presente
[Siddhopāya - El upāya que siempre está presente es bhagavān,
Porque siempre está ansioso por salvar el Jīva.]
Como se indicó - “Busque refugio bajo mí solo”,
ha dicho “Te liberaré de todos los pecados”,
y dado que el Señor puede (siempre) confiar en
y dado que es capaz (de actuar de acuerdo con su palabra),
no tendría dudas o temores con respecto a la realización de su objeto.
मूलम्
‘मामेकं शरणं व्रज’ ऎऩ्गिऱबडिये सिद्धोपायत्वेन स्वीकृतऩाऩ सर्वेश्वरऩ् ‘अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि’ ऎऩ्ऱु फलप्रदानसङ्कल्पत्तैप् पण्णुगैयाले इप्पडि विश्वसनीयऩुमाय् समर्थऩुमाय् उपायभूतऩुमाऩ ईश्वरऩैप् पार्त्तु फलसिद्धियिल् निस्संशयऩुमाय् निर्भयऩुमाय्
४२तमाहोबिल-यतिः
इऩि निस्संशयत्वत्तिलुम् निर्भयत्वत्तिलुम् हेतुवै अरुळिच्चॆय्गिऱार् - मामेकं शरणं व्रज इत्यादिना । मामेकम् - ऎऩ्ऩैयॊरुवऩैये, शरणं व्रज - सिद्धोपायमाग वरणम् पण्णु। ऎऩ्गिऱबडिये - ऎऩ्ऱु विहितमाऩबडिये। सिद्धोपायत्वेन स्वीकृतऩाऩ - शरणवरणम्बण्णि सिद्धोपायऩाग स्वीकरिक्कप्पट्ट, सर्वेश्वरऩ् - सर्वनियन्तावाऩ भगवान् । फलप्रदानसङ्कल्पत्तैप् पण्णुगैयाले इति । इदऱ्कु निस्संशयऩुमाय् निर्भयऩुमाय् ऎऩ्बदोडन्वयम्। सर्वेश्वरऩ् फलप्रदानसङ्कल्पम् पण्णिऩमात्रत्तालेये इव्वधिकारिक्कु संशयनिवृत्त्यादिगळ् ऎप्पडि वरक्कूडुम्? सङ्कल्पसंशयनिवृत्त्यादिगळ् असमानाधिकरणङ्गळऩ्ऱो? ऎऩ्ऩ अरुळिच्चॆय्गिऱार् - इप्पडि विश्वसनीयऩुमाय् इत्यादियाल्। दूत्यसारथ्यविश्वरूपप्रदर्शनादिगळाले आप्ततया विश्वसनीयऩुमाय् ऎऩ्ऱबडि। समर्थऩुमाय् - नम्मैयुम् सर्वपापत्तिऩिऩ्ऱुम् विडुवित्तु नित्यसूरिपरिषत्तिले सेर्क्क सामर्थ्यमुळ्ळवऩाय्। उपायभूतऩुमाऩ - नम् भरत्तै स्वीकरित्तु उपायान्तरस्थानत्तिले निऱ्कुमवऩाऩ। ईश्वरऩैप्पार्त्तु - सर्वनियन्तावाऩ भगवाऩै नऩ्ऱाग परामर्शित्तु। अदावदु नमक्कु फलप्रदानसङ्कल्पम् पण्णिऩ भगवान् विश्वसनीयऩाय् आप्तऩायिरुप्पदाल् फलसिद्धियिल् वञ्चनै सॆय्यमाट्टाऩ्। इवऩ् अघटितघटनासामर्थ्यशालियायिरुप्पदाल् फलत्तै साधित्तुत् तरवल्लवऩ्। नम् प्रपत्तिवशीकृतऩाय् उपायान्तरस्थानत्तिल् निऱ्कैयाल् उपेयमाऩ फलत्तै अवश्यमाग प्रदानम् पण्णुवऩ् ऎऩ्ऱु निश्चयित्तॆऩ्ऱबडि। इदऩाल् फलप्रदानसङ्कल्पम् संशयनिवृत्त्यसमानाधिकरणमाऩालुम् अन्द सङ्कल्पाश्रयभगवद्गुणपरामर्शम् समानाधिकरणमागैयाले संशयनिवृत्ति कूडलाम् ऎऩ्ऱदायिऱ्ऱु। फलसिद्धियिल् निस्संशयऩुमाय् निर्भयऩुमाय् इति । फलप्रदऩाऩ ईश्वरऩे ‘सर्वपापेभ्यो मोक्षयिष्यामि’ ऎऩ्ऱु सङ्कल्पिक्कैयालुम्, अवऩे आप्तऩाय्, समर्थऩाय्, उपायमायिरुक्कैयालुम् फलसिद्धियिल् संशयमुम्, अनादिकालसञ्चितङ्गळाऩ पापङ्गळाले ऎऩ्बडप्पोगिऱोमॆऩ्गिऱ भयमुम् उण्डाग प्रसक्तिये इल्लामैयाले निस्संशयऩाय् निर्भयऩाय् इरुक्कत् तट्टिल्लैयॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
कडैय्+++(=अन्तम् →वासना)+++ अऱव् इट्ट अन्य-पुरुषार्थङ्गळैयुम्
काम्ब्+++(=पत्र-फल-मूलम्)+++ अऱव् इट्ट उपायान्तरङ्गळैयुम्
अकिञ्चनऩ् अ-यत्नम् आग महा-निधियैप् पॆऱुमाप् पोले
ताऩ् पॆऱप्पुगुगिऱ+++(=लप्स्यमान)+++ परम-पुरुषार्थत्तैयुम्
पार्त्तु हृष्ट-मनाव् आय्
नीलमेघः (सं)
वासना अपि यथा नष्टाः स्युस्
तथा त्यक्तान् अन्य-पुरुषार्थान्
वृन्तान्य्+++(=पत्त्र-मूलान्य्)+++ अपि यथा निवर्तेरन् तथा त्यक्तानि उपायान्तराणि
यथा अकिञ्चनो ऽयत्नेन महानिधिं लभेत
तथा स्वेन लप्स्यमानं परम-पुरुषार्थं च
दृष्ट्वा हृष्ट-मनाः,
English
So he (the prapanna) would rejoice
- at having given up even the slightest trace of other aims or objects
- and also with having given up other upāyas
along with upāyas which are subsidiary to them.
Like a poor man who has received a great treasure with little effort,
he would rejoice at the prospect of the supreme goal (of life ) which he is to attain.
Español
Entonces él (el Prapanna) se regocijaría
- Al haber renunciado incluso al más mínimo rastro de otros objetivos u objetos
- y también con haber renunciado a otros upāyas junto con upāyas que son subsidiarios para ellos.
Como un hombre pobre que ha recibido un gran tesoro con poco esfuerzo, Se regocijaría ante la perspectiva del objetivo supremo (de la vida) que debe alcanzar.
मूलम्
कडैयऱविट्ट अन्यपुरुषार्थङ्गळैयुम् काम्बऱविट्ट उपायान्तरङ्गळैयुम् अकिञ्चनऩ् अयत्नमाग महानिधियैप् पॆऱुमाप्पोले ताऩ् पॆऱप्पुगुगिऱ परमपुरुषार्थत्तैयुम् पार्त्तु हृष्टमनावाय्
४२तमाहोबिल-यतिः
हृष्टमनावाग आगुगैक्कु हेतुक्कळैक् काट्टुगिऱार् - कडैयऱ इत्यादियाल्। कडैयऱुगै - वासनैयऱुगै। सवासनमागविट्ट। अदावदु समीपदेशत्तैयुम् मिदियामल् विट्ट ऎऩ्ऱबडि। अन्यपुरुषार्थङ्गळैयुम् - ऐश्वर्यादिपुरुषार्थङ्गळैयुम्। काम्बऱविट्ट - काम्बु - तुवक्कु, अदावदु उपायम्; अदु अऱ, स्वोपायत्तोडु अऱ्ऱुप्पोम्बडि, विट्ट - विडप्पट्ट। उपायान्तरङ्गळैयुम् इति । स्वस्वोपायङ्गळोडु विडप्पट्ट उपायान्तरङ्गळैयुम् ऎऩ्ऱबडि। अकिञ्चनऩ् - दरिद्रऩ्। अयत्नमाग - अधिकप्रयत्नमऩ्ऱिक्के। महानिधियैप् पॆऱुमाप्पोले - अवधियिल्लाद निधियैप् पॆऱुमाप्पोले। ताऩ् पॆऱप्पुगुगिऱ - कोलिऩ कालत्तिलेये ताऩ् अडैयप्पोगिऱ। परमपुरुषार्थत्तैयुम् - मोक्षरूपमहापुरुषार्थत्तैयुम्। पार्त्तु - शास्त्रत्ताले नऩ्ऱाग परामर्शित्तु। हृष्टमनावाय् - सन्तुष्टचित्तऩाय्।
प्रपन्नऩाऩ ऒरुवऩ् तऩ्ऩाले निश्शेषमाग विडप्पट्ट ऐश्वर्यादिगळै
अल्पत्वास्थिरत्व-दुःखमूलत्व-दुःखमिश्रत्व-दुःखोदर्कत्वादि- दोषयुक्तङ्गळ् आग नऩ्गु परामर्शित्तालुम्,
तऩ्ऩाले सोपायमाग विडप्पट्ट कर्मयोग–ज्ञानयोग–भक्तियोग–रूपोपायान्तरङ्गळै
आप्रयाणाद् अनुवर्तनीयम् आगैयालुम्,
अहर् अहर् अभ्यासत्ताले आधेयातिशयम् आगैयालुम्,
भावनाप्रकर्षत्ताले सम्पादनीयमाऩ प्रत्यक्ष-समानाकारतैयालुम्, विघ्नबहुलतैयालुम्,
तऩक्कु कृच्छ्रसाध्यङ्गळाग नऩ्गु परामर्शित्तालुम्
ताऩ् इप्पॊऴुदु अनुष्ठित्त क्षणकालसाध्यसुकरोपायत्तैयुम्,
अदऩाले कोलिऩ कालत्तिले वरप्पोगिऱ महानन्दब्रह्मानुभवरूपमहापुरुषार्थत्तैयुम् नऩ्ऱाग परामर्शित्तालुम् हृष्टमनावाग आगुवाऩ् ऎऩ्बदऱ्कु सन्देहमे इल्लैयॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
“देव-र्षि-भूतात्मनृणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
नारायणं लोकगुरुं प्रपन्नः ॥”
(भागवतम् ११-५-४१)
ऎऩ्गिऱ श्लोकत्तिऩ् बडिये
नीलमेघः (सं)
“देवर्षिभूतात्मनृणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
नारायणं लोकगुरुं प्रपन्नः ॥”
इति श्लोकोक्त-प्रकारेण,
English
It has been said:
“He who has sought, in every possible manner,
the refuge of Nārāyaṇa who is the Saviour and the guru of the world
is not the servant of the gods, of the rishis, of animals, of men and of the pitṛs.
He is in no way their debtor”.
Español
Se ha dicho:
“El que ha buscado, de todas las formas posibles,
El refugio de Nārāyaṇa que es el Salvador y el Guru del Mundo
no es el siervo de los dioses, de los Rishis, de los animales, de los hombres y de los Pitṛs.
No es de ninguna manera su deudor “.
मूलम्
“देवर्षिभूतात्मनृणां पितॄणां
न किङ्करो नायमृणी च राजन्।
सर्वात्मना यः शरणं शरण्यं
नारायणं लोकगुरुं प्रपन्नः ॥”(भागवतम् ११-५-४१)
४२तमाहोबिल-यतिः
इङ्गिरुन्द कालम् भगवद्विषयत्तिल् तऩ् पारमैकान्त्यङ्गुलैयादे कैङ्कर्यम् पण्णुगैयाल् मुक्ततुल्यऩाय्प् पोरुमॆऩ्गिऱार् - देवर्षीत्यादिना । अयम् - प्रपन्नऩाऩ इवऩ्। देवाश्च ऋषयश्च भूतात्मानश्च नरश्च देवर्षिभूतात्मनरः । तेषां, पितॄणाम् । देवयज्ञ-भूतयज्ञ-मनुष्ययज्ञ-ब्रह्मयज्ञ-पितृयज्ञङ्गळिल् यष्टव्यर्गळागच् चॊल्लप्पट्ट देवादिविषयङ्गळिल्। न किङ्करः - साक्षात् यष्टव्यत्वबुद्ध्या किङ्करवृत्तियैप् पण्णक्कडवऩल्लऩ्। न ऋणी च - ‘जायमानो ह वै ब्राह्मणस्त्रिभिर् ऋणवा जायते’ इत्यादिगळिल् सॊऩ्ऩ अवश्यापनोदनीयमाऩ ऋणवाऩुमागाऩ्। यः सर्वात्मना – सर्वप्रकारत्तालुम्, प्राप्यत्वेन प्रापकत्वेन सर्वविधबन्धुत्वेन च ऎऩ्ऱबडि। लोकगुरुं नारायणं प्रपन्नः अयमिति पूर्वेणान्वयः । ऎऩ्गिऱ श्लोकत्तिऩ्बडिये - ऎऩ्गिऱ श्लोकोक्तप्रकारत्ताले, इदऱ्कु कऴित्तवऩागैयाले यॆऩ्बदोडन्वयम्।
विश्वास-प्रस्तुतिः
प्रजापति–पशुपतिय् ऎऩ्ऱाप् पोले पेर् इट्टुक्-कॊण्ड् इरुक्किऱ
स-जातीयर् आऩ क्षेत्र-ज्ञरैप् पऱ्ऱ
ऒर्-ओर्-अवसरङ्गळिले कैक्-कूलि+++(=वेतनम् →धनम्)+++ बोले
सिल +++(जात्य्-आद्य्-)+++उपाधिगळ् अडिय् आग
ऎऴुदा मऱैयिले एऱ्+++(=आरुह्य)+++-इट्टुक् किडक्किऱ अडिमैत्+++(=दास्य)+++-तीट्टुम्+++(=पत्रम्)+++
मुदल्+++(-ऋणम्)+++ माळादे+++(=अ-समाप्य)+++
पॊलिसैय्+++(=वृद्धिम्)+++ इट्टुप् पोरुगिऱ तऩिसु+++(=ऋण)+++-तीट्टुङ् किऴित्तवऩ् आगैयाले
नीलमेघः (सं)
प्रजापतिः पशु-पतिर् इत्य् एव नामानि बिभ्रतः सजातीयान् क्षेत्रज्ञान् प्रति
तत्-तद्-अवसरेषु कर-गृहीत-भृति–सदृशोपाधि+++(←जात्यादि)+++-विशेष-हेतुकतया
लेखनानर्ह-वेदारूढं दास्य-पत्रम्,
मूल-धन-तीरणं विनैव
वृद्धि-विधानानुवृत्तम् ऋण-पत्रं च छिन्नवान्
English
In regard to such jīvas (kṣetrajnas) as have taken the names of Prajāpati (the Lord of creatures ) and Pasupati (the Lord of beasts, viz. bound souls),
he is able, like one
whose promissory note registered in the unwritten Vedas
under certain conditions (upādhi relating to caste etc.)
and requiring service as interest for the principal ( borrowed by him from them)
has been fully discharged (torn off).
Español
Con respecto a los jīvas (kṣetrajnas) como han tomado los nombres de prajāpati (el señor de las criaturas) y pasupati (el señor de las bestias, a saber almas atadas),
Es capaz, como uno
cuya Nota promisora registrada en los Vedas no escritos
bajo ciertas condiciones (upādhi relacionada con la casta, etc.)
y requerir el servicio como interés para el monto principal (tomado por él)
ha sido completamente descargado (** arrancado **).
मूलम्
प्रजापतिपशुपतियॆऩ्ऱाप्पोले पेरिट्टुक्कॊण्डिरुक्किऱ सजातीयराऩ क्षेत्रज्ञरैप्पऱ्ऱ ऒरोरवसरङ्गळिले कैक्कूलिबोले सिल उपाधिकळडियाग ऎऴुदामऱैयिले एऱिट्टुक्किडक्किऱ अडिमैत्तीट्टुम् मुदल्माळादे पॊलिसैयिट्टुप्पोरुगिऱ तऩिसुदीट्टुङ् गिऴित्तवऩागैयाले
४२तमाहोबिल-यतिः
प्रजापतिपशुपतियॆऩ्ऱाप् पोले - ‘ऎऩ्ऱाप्पोले’ ऎऩ्बदाल् इन्द्रबृहस्पतीत्यादि पॆयर्गळुक्कु सङ्ग्रहम्। पेरिट्टुक् कॊण्डिरुक्किऱ - नामधारिकळाऩ सजातीयराऩ - कर्मवश्यतया तुल्यर्गळाऩ, क्षेत्रज्ञरैप्पऱ्ऱ - जीवर्गळै उद्देशित्तु, ओरोरवसरङ्गळिले - रुद्राय पशुपतये, प्रजापतये स्वाहा, इन्द्राय स्वाहा, बृहस्पतये स्वाहा इत्यादिशब्दोच्चारणपूर्वक पञ्चमहायज्ञवैश्वदेवाद्यनुष्ठानकालङ्गळिले, कैक्कूलिबोले - लोगत्तिले सिलगालत्तिल् तात्कालिकमाग कूलि वाङ्गि ऎप्पडि वेलैसॆय्गिऱार्गळो अप्पडिये ऎऩ्ऱबडि। सिल उपाधिकळडियाग - कर्मकृतङ्गळाऩ ब्राह्मणादिवर्णब्रह्मचर्याद्याश्रमरूपोपाधिकळडियाग, ऎऴुदामऱैयिले - एट्टिल् ऎऴुदप्पडाद वेदत्तिले, पुरुषकर्तृकश्लोकङ्गळागिलऩ्ऱो एट्टिल् ऎऴुदप् पडुवदु। एऱिट्टुक्किडक्किऱ - अन्तर्गतमागक् किडक्किऱ, अडिमैत्तीट्टुम् - तऩ्ऩै किङ्करऩाग ऎऴुदिक्कॊडुत्त सीट्टुक्कुत् तुल्यमाऩ ‘‘त्रिभिर् ऋणवा जायते’’ इत्यादिरूपमाऩ सीट्टैयुम् ऎऩ्ऱबडि। मुदल् माळादे - मूलधनत्तिल् स्वल्पांशमुम् कऴिन्दुबोगादे, पॊलिसैयिट्टुप्पोरुगिऱ - इवऩ् सॆय्युम् कैङ्कर्यमॆल्लाम् मूलधनत्तिऩ् स्पर्शमऩ्ऱिक्के वट्टिक्के सरियागुम्बडि वृद्धियडैन्दु पोरुगिऱ, तऩिसु तीट्टुम् - ‘‘कुसीदमेके विहरन्ति सर्वं य आशीर्वदन्तो ददत्यत्र किञ्चित्’’, इत्यादिवाक्यरूपमाऩ कडऩ्बत्तिरत्तैयुम्, किऴित्तवऩागैयाले इति ।
‘‘न किङ्करो नायम् ऋणी च राजन्’’
ऎऩ्गिऱ प्रमाणत्तिऩ्बडि, इव्वधिकारि किऴित्तवऩागैयाले ऎऩ्ऱबडि।
देवताख्यासु यौगिकार्थः
विश्वास-प्रस्तुतिः
पञ्च-महा-यज्ञादिगळ् आऩ नित्य-नैमित्तिकङ्गळिल्
अवर्गळ् पेर् सॊल्लुम्बोदु
नीलमेघः (सं)
यतः, ततः पञ्चमहायज्ञादिषु नित्य-नैमित्तिकेषु तन्(देवतान्तर)-नामोच्चारणावसरे
English
Therefore when he has to pronounce their names
in the performance of *such compulsory and regularly recurrent and occasional rites as the five great yajnas (pañcamaha yajnas),
[he would realise that these names refer really to Iśvara (Bhagavān) etymologically: ]
Español
Por lo tanto, cuando necesidad de pronunciar sus nombres
en el rendimiento de *ritos tan obligatorios y regularmente recurrentes y ocasionales
como los cinco grandes Yajnas (Pañcamaha Yajnas),
[Se daría cuenta de que estos nombres se refieren realmente a Iśvara (Bhagavān) etimológicamente:]
मूलम्
पञ्चमहायज्ञादिगळाऩ नित्यनैमित्तिकङ्गळिल् अवर्गळ् पेर् सॊल्लुम्बोदु
४२तमाहोबिल-यतिः
पञ्चमहायज्ञादिगळाऩ - ‘‘देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः’’ ऎऩ्ऱु वेदत्तिल् सॊल्लप्पट्ट पञ्चमहायज्ञादिगळाऩ, इङ्गु आदिपदत्ताले दर्शपूर्णमासजातेष्ट्यादिगळुक्कु ग्रहणम्। नित्यनैमित्तिकङ्गळिल् - नित्यं – पञ्चमहायज्ञादि, नैमित्तिकं – जातेष्ट्यादि, अवर्गळ् पेर् सॊल्लुम्बोदु - देवतान्तरनामोच्चारणम् पण्णुम्बोदु।
इदऱ्कु ‘तॆळिन्दिरुक्कुमाप्पोलवुम्’ ऎऩ्बदोडुम्, ‘निऱ्किऱ निलैयैयुम् कण्डु’ ऎऩ्बदोडुम् अन्वयम्।
तॆळिन्दिरुक्कुमाप्पोलवुम् कण्डु, निऱ्किऱ निलैयैयुम् कण्डु ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
‘ये यजन्ति पितॄन् देवान्
ब्राह्मणान् सहुताशनान् ।
सर्व-भूतान्तरात्मानं
विष्णुम् एव यजन्ति ते ॥’
(भारतम् शान्ति-पर्व ३५५-४१)
इत्य्-आदिगळिल् महर्षिगळ् अऱुदिय्+++(=निश्चयम्)+++ इट्ट बडिये
नीलमेघः (सं)
‘ये यजन्ति पितॄन् देवान्
ब्राह्मणान् सहुताशनान् ।
सर्व-भूतान्तरात्मानं
विष्णुम् एव यजन्ति ते ॥’
(भारतम् शान्ति-पर्व ३५५-४१)
इत्य्-आदिषु महर्षिभिर् निर्धारितया रीत्या,
English
as has been stated by the sages in passages like :-
“Those who worship the pitṛs (the spirits of their fore-fathers), the gods, the Brahmins and Agni -
they (in reality) worship only Viṣṇu ,
who is the Inner Self of all beings.”
Español
Como han declarado los sabios en pasajes como:-
“Aquellos que adoran a los Pitṛs (los espíritus de sus delanteros), los dioses, los brahmanes y Agni -
Ellos (en realidad) solo adoran a Viṣṇu,
quien es el yo interior de todos los seres "
मूलम्
‘ये यजन्ति पितॄन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥’ (भारतम् शान्ति-पर्व ३५५-४१) इत्यादिगळिल् महर्षिकळ् अऱुदियिट्टबडिये
४२तमाहोबिल-यतिः
नित्यनैमित्तिकङ्गळिल् देवतान्तरयजनेऽपि वस्तुतः तत्तद्देवताशरीरकपरमात्मयजनमेवेत्यत्र- प्रमाणमाह ये यजन्तीत्यादि । ये – परमैकान्तिनः । पितॄन् देवान् यजन्ति – पित्रादिशब्दानुच्चार्य यजन्ति । ते सर्वभूतान्तरात्मानं – इदु हेतुगर्भविशेषणम्। भगवाऩ् सर्वान्तर्यामियाग इरुप्पदाल् ऎऩ्ऱबडि। विष्णुमेव – पित्राद्यन्तरात्मावाऩ विष्णुवैये यजन्तीत्यर्थः, पित्रादिशब्दानां भगवत एव वाचकत्वात् तदुच्चारणपूर्वक यजनं वस्तुतो भगवद्यजनमेवेति भावः । इत्यादिगळिल् - इत्यादिप्रमाणङ्गळिल्, महर्षिकळ् अतीन्द्रियार्थद्रष्टाक्कळाऩ महर्षिकळ्, अऱुदियिट्टबडिये - निश्चयित्तबडिये।
विश्वास-प्रस्तुतिः
राज-सेवकर् राजावुक्कुच् चट्टै+++(=कञ्चुक)+++-मेले मालैयैयुम् आभरणत्तैयुम् इट्टालुम्
सट्टैयिल्+++(=कञ्चुके)+++ तुवक्क्+++(=सम्बन्धम्)+++ अऱ्ऱु राजाविऩ् प्रीतिये प्रयोजनम् आगत् तॆळिन्दिरुक्कुमाप् पोले +++(5)+++
नीलमेघः (सं)
राज्ञः कञ्चुकस्योपरि मालाया आभरणस्य च समर्पणेऽपि
कञ्चुके (उद्देश्यत्व-)संबन्धं हित्वा
राज-प्रीतिम् एव प्रयोजनतया राज-सेवको यथा विशदं प्रतिबुध्यते तथा,
[[१०८]]
English
When the king’s servants place a garland and a jewel on the coat worn by the king,
their object is not to please the coat
but to gain the favour of the king.
Español
Cuando los sirvientes del rey
colocan una guirnalda y una joya en el abrigo usada por el rey,
Su objetivo no es complacer al abrigo
pero para ganar el favor del rey.
मूलम्
राजसेवकर् राजावुक्कुच् चट्टैमेले मालैयैयुम् आभरणत्तैयुमिट्टालुम् सट्टैयिल् तुवक्कऱ्ऱु राजाविऩ् प्रीतिये प्रयोजनमागत् तॆळिन्दिरुक्कुमाप्पोले
४२तमाहोबिल-यतिः
इप्पडि प्रकारयजनम् प्रकारियजनमागवेमुडियुमॆऩ्बदिल् अनुरूपमाऩ लोकदृष्टान्तत्तैक्काट्टुगिऱार् राजसेवकर् इत्यादिना । सट्टै कञ्चुकम्, तुवक्कऱ्ऱु - आराध्याराधकभावसम्बन्धमऱ्ऱु, राजाविऩ् प्रीतिये - सट्टैक्कु आश्रयऩाऩ राजाविऩुडैय प्रीतिये, प्रयोजनमागत् तॆळिन्दिरुक्कुमाप्पोलवुम् - इदऩाल् दार्ष्टान्तिकत्तिलुम् तत्तद्देवतैकळोडु तुवक्कऱ्ऱु तत्तद्देवतान्तर्यामियाऩ भगवाऩुडैय प्रीतिये प्रयोजनमागत् तॆळियवेण्डुमॆऩ्गिऱ अभिप्रायम् सूचितमागिऱदु।
विश्वास-प्रस्तुतिः
+++(शान्तिपर्वणि→)+++ यज्ञाग्र-हराद्ध्यायादिगळिलुम्, श्री-हस्ति-गिरि-माहात्म्यत्तिलुम्,
+++(व्युत्पत्ति-विशेषैः→)+++ ‘साक्षाद् अप्य् अविरोधं जैमिनिः’ (ब्रह्म-सूत्रम् १-२-२९) ऎऩ्गिऱ सूत्रत्तिलुम् सॊल्लुगिऱ बडिये
नीलमेघः (सं)
+++(शान्तिपर्वणि→)+++ यज्ञाग्र-हराध्यायादिषु, श्री-हस्ति-गिरि-माहात्म्ये,
+++(व्युत्पत्ति-विशेषैः→)+++ “5 साक्षाद् अप्य् अविरोधं जैमिनिः” इति सूत्रे चोक्तया रीत्या
English
(The same idea) as has been expressed in such places as the chapter called Yajnagrahara in the Mahābhārata
(Ch. 349 Śānti Parva: “The Great Padmanabha receives the quintessences of all the offerings made in sacrifices”
and when the gods asked Brahma who was performing a sacrifice to Bhagavān he replied:
“Neither by me nor by any one else who wants to cross the sea of saṁsāra
are you adored with sacrifices.
It is only Bhagavān who receives our offerings”)
[The idea is that Prajāpati, Pasupati, Agni and others are only like the coat of a king
and that, within them, there is the Inner Ruler, Immortal,
who alone is Parameśvara or the Supreme Ruler.]
and in Hastigiri Māhātmya.
(and) In the Brahma Sūtras also (1-2-29), it is said :
“Since words like Agni refer directly also to Brahman,
Jaimini is of the opinion that
there is nothing unreasonable in it”.
Español
(La misma idea ) como se ha expresado en lugares como el capítulo llamado Yajnagra-hara en el Mahābhārata
(Ch. 349 Śānti Parva: “El gran Padmanabha recibe las quintesencias de todas las ofrendas hechas en sacrificios”
y cuando los dioses le preguntaron a Brahma que estaba realizando un sacrificio a Bhagavān respondió:
“Ni por mí ni por nadie más que quiera cruzar el mar de Saṁsāra
estan adorado con sacrificios
Es solo Bhagavān quien recibe nuestras ofrendas ”)
[La idea es que Prajāpati, Pasupati, Agni y otros son solo como el abrigo de un rey
y que, dentro de ellos, está el gobernante interno, inmortal,
quien solo es parámetro o el gobernante supremo.]
y en Hastigiri Māhātmya.
y en el Brahma Sūtras también (1-2-29), se dice:
“Dado que las palabras como Agni se refieren directamente también a Brahman,
Jaimini es de la opinión de que
No hay nada irrazonable “.
मूलम्
यज्ञाग्रहराद्ध्यायादिगळिलुम् श्रीहस्तिगिरिमाहात्म्यत्तिलुम्,‘साक्षादप्यविरोधं जैमिनिः’ (ब्रह्म-सूत्रम् १-२-२९) ऎऩ्गिऱ सूत्रत्तिलुम् सॊल्लुगिऱबडिये
४२तमाहोबिल-यतिः
इप्पडि अनन्यथासिद्धदेवादिलिङ्गकस्थलत्तिल् यजनप्रकारत्तैच् चॊल्लि, अन्यथासिद्धदेवादिलिङ्गकस्थलत्तिल् तत्तच्छब्दङ्गळै साक्षात् परमात्मविषयमाक्कि यजिक्कलामॆऩ्ऩुम् पक्षत्तिल् प्रमाणम् काट्टुगिऱार् यज्ञाग्रहराद्ध्यायादिगळिलुमित्यादिना । भारतत्तिल् शान्तिपर्वत्तिल् यज्ञाग्रहराध्यायम्। तत्प्रभृतिकळिल् ऎऩ्ऱबडि। अदिल्
‘‘एष ब्रह्मा लोकगुरुः
सर्वलोकपितामहः ।
यूयञ् च विबुधश्रेष्ठाः
मां यजध्वं समाहिताः ॥
सर्वे भागान् कल्पयध्वं
यज्ञेषु मम नित्यशः ।
तत्र श्रेयो विधास्यामि
यथाधिकारमी श्वराः ॥ '
ऎऩ्ऱु भगवाऩाले देवतैकळ् नियमिक्कप् पट्टार्गळॆऩ्ऱुम्,
‘‘ततस्ते विबुधास् सर्वे
ब्रह्मा ते च महर्षयः ।
वेददृष्टेन विधिना
वैष्णवं क्रतुम् आरभन् ॥तस्मिन् सत्रे तदा ब्रह्मा
तस्मै भागम् अकल्पयत् ।
देवा देवर्षयश् चैव
स्वयं भागम् अकल्पयन् ॥
ते कार्तयुग-धर्माणः
भागाः परम-संस्कृताः ।
प्रापुर् आदित्य-वर्णन् तं
पुरुषं तमसः परम् ॥’’
ऎऩ्ऱु ब्रह्मादिदेवतैकळ् भगवन्नियमनत्ताले वेदोक्तप्रकारमाग वैष्णवयागत्तैप् पण्णिऩार्गळॆऩ्ऱुम्, अदिल् ब्रह्मावुम् इतरदेवतैकळुम् ऋषिकळुम् हविर्भागत्तै परमपुरुषऩुक्कु समर्पित्तार्गळॆऩ्ऱुम्, कार्तयुगधर्मसंस्कृतङ्गळाऩ अन्द भागङ्गळ् वैकुण्ठवासियाऩ आदित्यवर्णऩाऩ परमपुरुषऩै साक्षात्ताकवे अडैन्ददुगळॆऩ्ऱुम्, पिऱगु अन्द यागत्ताले प्रीतऩाऩ भगवाऩाले देवतैकळैक् कुऱित्तु
‘‘यो मे यथा कल्पितवान्
भागमस्मिन् महाक्रतौ ।
स तथा यज्ञभागार्हः
वेदसूत्रे मया कृतः ॥’’
ऎऩ्ऱु देवतैकळॆल्लारुक्कुम् यज्ञभागार्हत्वमे वरमागक् कॊडुक्कप्पट्टदु ऎऩ्ऱुम् सॊल्लियिरुक्किऱदु।+++(5)+++
इदिल् देवतैकळॆल्लाम् भगवाऩै साक्षात्तागवे यजनम् पण्णिऩार्गळॆऩ्ऱुम्, अवर्गळाले समर्पितङ्गळाऩ हविर्भागङ्गळ् भगवाऩैये साक्षात्ताग अडैन्ददुगळॆऩ्ऱुम् सॊल्लियिरुप्पदाल् अन्द यागत्तिल् तत्तद्देवतैकळाले सॊल्लप्पट्ट ब्रह्माग्नीन्द्रादिशब्दङ्गळ् तत्तद्देवतैकळै विट्टु अवयवार्थपौष्कल्यत् ताले साक्षात्तागवे भगवाऩैये सॊल्लियिरुक्कवेण्डुमॆऩ्ऱु तिरुवुळ्ळम्।
श्रीहस्तिगिरिमाहात्म्यत्तिलुमिति ।
‘‘न यष्टव्या मया यूयं
कदाचिदपि देवताः ।
अन्येनापि भवाम्भोधिं
तर्तकामेन केनचित् ।
दत्तं युष्मन्मुखाद् भुङ्क्ते
हविस्तु स्वर्गिभिर् हरिः ॥
मुमुक्षुभिस्तथा भुङ्क्ते
स्वयमेव जनार्दनः’’
ऎऩ्गिऱ हस्तिगिरिमाहात्म्यश्लोक ङ्गळिलुमॆऩ्ऱबडि।
इदिल्
‘‘अन्येनापि भवाम्भोधिं
तर्तुकामेन, यूयं न यष्टव्याः’’
ऎऩ्ऱुम्,
‘‘मुमुक्षुभिस्तथा भुङ्क्ते
स्वयमेव जनार्दनः’’
ऎऩ्ऱुम् सॊल्लियिरुप्पदाल् विशेषणमागवुम् देवतान्तरसम्बन्धमऱ्ऱु भगवाऩे साक्षात्ताग आराध्यतया अभिप्रेतऩॆऩ्ऱु तिरुवुळ्ळम्।
‘‘तत्तत्पदैर् उपहितेऽपि तुरङ्गमेधे’’
ऎऩ्गिऱ वरदराजपञ्चाशत्तिऩ् श्लोकत्तै इङ्गु अनुसन्धिप्पदु। साक्षादप्यविरोधं जैमिनिः ऎऩ्गिऱ सूत्रत्तिलुमिति । अस्य सूत्रस्यायमर्थः ।
‘‘जैमिनिस् त्वाचार्यः वैश्वानरशब्दवत् अग्निशब्दस्यापि परमात्मन एव साक्षात् अव्यवधानेन वाचकत्वे
न कश्चिद्विरोध इति मन्यत’’
इति । इदिल् अग्निशब्दम् ‘‘अन्वग्निस्तेऽग्रं नयतु’’ ऎऩ्गिऱ श्रुतिप्रसिद्धियाले अग्रनयनव्युत्पत्तियाल् साक्षात् भगवद्वाचकमाऩालुम् विरोधमिल्लै यॆऩ्ऱु सॊल्लियिरुप्पदागत् तिरुवुळ्ळम्।
सॊल्लुगिऱबडिये - सॊल्लुगिऱ प्रकारत्ताले।
विश्वास-प्रस्तुतिः
देवर्गळ् पितृक्कळ् ऎऩ्गिऱ सट्टैगळोडु+++(=कञ्चुकैः)+++ तुवक्क्+++(=सम्बन्धम्)+++ अऱ
अव्व् ओ शब्दङ्गळ् अवयव-शक्ति-पौष्कल्यङ्गळाले
ईश्वरऩ् पक्कलिले नारायणादि-शब्दङ्गळ् बोले निऱ्किऱ निलैयैयुङ् गण्डु
नीलमेघः (सं)
देव-पित्रादि-रूप-कञ्चुक-संबन्धं विनैव तत्-तच्-छब्दानाम् अवयव-शक्ति-पौष्कल्यैर्
ईश्वर-विषये नारायणादि-शब्दवत् (वाचकतया ) अवस्थितिं च निरीक्ष्य
English
Such words as gods and pitṛs have no connection with the coats called gods and pitṛs
and by the full significance contained in their parts (i.e.) etymology or derivation,
they stand for Iśvara (Bhagavān),
in the same way as words like Nārāyaṇa do.
Español
Palabras como dioses y pitṛs no tienen conexión con los abrigos llamados dioses y pitṛs
y por el significado total contenido en sus partes (es decir) etimología o derivación,
se destacan por iśvara (bhagavān),
De la misma manera que las palabras como Nārāyaṇa hacen.
मूलम्
देवर्गळ् पितृक्कळ् ऎऩ्गिऱ सट्टैगळोडु तुवक्कऱ अव्वो शब्दङ्गळ् अवयवशक्तिपौष्कल्यङ्गळाले ईश्वरऩ्बक्कलिले नारायणादिशब्दङ्गळ्बोलेनिऱ्किऱ निलैयैयुङ्गण्डु
४२तमाहोबिल-यतिः
सट्टैगळोडु - कञ्चुकङ्गळोडु। तुवक्कऱ - विशेषणतयापि सम्बन्ध मऱ। अव्वो शब्दङ्गळ् - प्रजापत्यग्नीन्द्रादिशब्दङ्गळ्। अवयवशक्तिपौष्कल्यङ्गळाले - अवयव शक्तिः – अवयवार्थम्, अदऱ्कु पौष्कल्यमावदु सङ्कोचाभावः । प्रजापतिशब्दत्तिऱ्कु प्रजानां पतिः ऎऩ्गिऱ व्युत्पत्तियिऩाले यावदण्डवर्तिसर्वप्रजापतिवाचकत्वे अवयवार्थपौष्कल्यमुण्डिऱे। चतुर्मुखवाचकत्वे तु तस्याण्डान्तर वृत्तिप्रजानां पतित्वाभावेन प्रजाशब्दस्य एतदण्डवर्तिप्रजामात्रे सङ्कोचस्यावश्यकत्वेन अवयवार्थपौष्कल्यम् घटियादिऱे। इप्पडिये अग्नीन्द्रादिशब्दङ्गळिले कण्डुगॊळ्वदु। ईश्वरऩ् पक्कलिले – सर्वनियन्तावाऩ भगवाऩिडत्तिले। नारायणादिशब्दङ्गळ् पोले – नाराणां अयनं नारायणः, नाराः अयनं यस्य नारायणः ऎऩ्गिऱबडिये अवयार्थपौष्कल्यवत्तुक्कळाऩ नारायणादिशब्दङ्गळ् पोले। आदिपदत्ताले विष्णुवासुदेवादिशब्दङ्गळुक्कुसङ्ग्रहम्। निऱ्किऱ निलैयैयुङ्गण्डु - प्रतिपादकतया विद्यमानस्थितियैयुम् कण्डु; इङ्गु उम्मैयाल् प्रथमनिर्वाहमुम् समुच्चयिक्कप्पडुगैयाल् विशिष्टयाजिकळुम् मिश्रयाजि कळऩ्ऱॆऩ्गिऱ तिरुवुळ्ळम् सूचितमागिऱदु।
विश्वास-प्रस्तुतिः
+++(प्रजापत्यादि→)+++ अवऱ्ऱिऩ्-उडैय उच्चारणादिगळिल्
श्वेत-द्वीप-वासिगळ् आऩ शुद्ध-याजिगळुक्कुप् पोले
तऩ् परमैकान्तित्वम् कुलैयादे निऱ्किऱ बडियै निरूपित्तुत्
नीलमेघः (सं)
+++(प्रजापत्यादि→)+++ तेषाम् उच्चारणादिषु
श्वेत-द्वीप-वासिनां शुद्ध-याजिनाम् इव
स्वस्य परमैकान्तित्वस्याक्षततया स्थितिं निरूप्य,
English
In pronouncing such words (Prajāpati, Pasupati, Agni), the prapanna would realise that
there is no violation of his sole and exclusive devotion to Bhagavān,
in the same way as,
when the pure Sacrificers (śuddhayaji) who live in Swetadvipa pronounce the word Nārāyaṇa (Nārānam ayanam),
they do not go against their exclusive devotion to Bhagavān by using the word Nāra.
Español
Al pronunciar tales palabras (prajāpati, pasupati, agni), la Prapanna se daría cuenta de que
no hay violación de su única y exclusiva devoción a Bhagavān,
de la misma manera que,
Cuando los sacrificadores puros (Śuddhayaji) que viven en Swetadvipa pronuncian la palabra nārāyaṇa (nārānam ayanam),
No van en contra de su devoción exclusiva a Bhagavān usando la palabra nāra.
मूलम्
अवऱ्ऱिऩुडैय उच्चारणादिगळिल् श्वेतद्वीपवासिकळाऩ शुद्धयाजिकळुक्कुप्पोले तऩ् परमैकान्तित्वम् कुलैयादे निऱ्किऱबडियै निरूपित्तुत्
४२तमाहोबिल-यतिः
अवऱ्ऱिऩुडैय - प्रजापत्यग्नीन्द्रादिशब्दङ्गळुडैय। उच्चारणादिगळिल् - पञ्चमहायज्ञाद्यनुष्ठानकालिकोच्चारणादिगळिल्। आदिपदात् हविस्समर्पणादिसङ्ग्रहः ।
श्वेतद्वीपवासिकळाऩ शुद्धयाजिकळुक्कुप्पोले इति ।
श्वेतद्वीपम् - क्षीराब्धिमध्यत्तिलुळ्ळ ऒरु तीवु।
अदिल् वसिक्किऱवर्गळ् आय्
सद्-ब्रह्म-वासुदेवादि-शब्द-घटित-मन्त्रङ्गळाले संस्कृतर्गळ् आय्
तादृशशब्दङ्गळालेये स्वस्वकर्मङ्गळै अनुष्ठिक्किऱवर्गळाय्,
अत एव देवतान्तर-शब्द-घटित-मन्त्रङ्गळाले भगवद्-यजनम् पण्णुम् मिश्र-याजिकळ् पोल् अऩ्ऱिक्के
शुद्ध-याजिकळ् ऎऩ्ऱु पेर् पॆऱ्ऱ् इरुक्कुम् महाऩ्गळुक्कुप्पोले।
तऩ् परमैकान्तित्वम् - अनन्यप्रयोजनऩाय् अनन्योपायऩायिरुक्किऱ प्रपन्नऩाऩ तऩ्ऩुडैय पारमैकान्त्यम्।+++(5)+++
कुलैयादे निऱ्किऱबडियै निरूपित्तु - वासुदेवसद्ब्रह्मादिशब्दोच्चारणत्तिल् पोल् अग्नीन्द्रादिशब्दोच्चारणत्तिलुम् कुलैयादे निऱ्किऱ प्रकारत्तै नऩ्ऱाग निश्चयित्तु।
विश्वास-प्रस्तुतिः
तऩ् वर्णाश्रम-निमित्त-गुणाद्य्-अधिकारत्तुक्कु अनुरूपम् आग अडिमै-गॊळ्ळ सङ्कल्पित्त् इरुक्किऱ
शासिताव् आऩ शेषियिऩ् उडैय
शास्त्र-वेद्याज्ञानुज्ञा-परिपालन-रूप-कैङ्कर्य-मुखत्ताले
प्रत्यक्ष-विदित-परम-पुरुषाभिप्रायर् आऩ मुक्तरैप् पोले
किञ्चित्-करऩ् आय्क्-कॊण्डु
मुक्त-तुल्यऩ् आय्
नीलमेघः (सं)
स्व-वर्णाश्रम-निमित्त-गुणाद्य्-अधिकारानुरूप-दास्य-ग्रहणं संकल्पितवतः शासितुः शेषिणः
शास्त्र-वेद्याज्ञा-परिपालन-रूप-कैङ्कर्य-मुखेन, प्रत्यक्ष-विदित–परम-पुरुषाभिप्रायक-मुक्तवत्
किञ्चित् कुर्वन्
मुक्ततुल्यः सन्
English
Bhagavān has willed to accept him as His servant
to render service in accordance with his varṇa, āśrama, occasions (like the birth of a child) and qualities (like being a Vaiṣṇava).
Therefore by service to Him who is the Ruler and the śeṣī-
service which consists in obedient performance of His commands and permissions as understood from the Śāstras,
the prapanna would do his little bit of service
like the freed souls who understand the mind of the Lord by direct perception
and be like the muktas;
Español
Bhagavān ha querido aceptarlo como su sirviente
para prestar el servicio de acuerdo con su varṇa, āśrama, ocasiones (como el nacimiento de un niño) y las cualidades (como ser una vaiṣṇava).
Por lo tanto, por el servicio a aquel que es el gobernante y el Śeṣī-
servicio que consiste en el rendimiento obediente de sus comandos y permisos como se entiende en los Śāstras,
El Prapanna haría su pequeño servicio
Como las almas liberadas que entienden la mente del Señor por percepción directa
y ser como los muktas;
मूलम्
तऩ् वर्णाश्रमनिमित्तगुणाद्यधिकारत्तुक्कु अनुरूपमाग अडिमैगॊळ्ळ सङ्कल्पित्तिरुक्किऱ शासितावाऩ शेषियिऩुडैय शास्त्रवेद्याज्ञानुज्ञापरिपालनरूपकैङ्कर्यमुखत्ताले प्रत्यक्षविदितपरमपुरुषाभिप्रायराऩ मुक्तरैप्पोलेकिञ्चित्करऩाय्क्कॊण्डु मुक्ततुल्यऩाय्
४२तमाहोबिल-यतिः
तऩ् वर्णाश्रमेत्यादि । मुमुक्षुत्वावस्थैयिलित्यादिः । वर्णः – ब्राह्मणत्वादिः । आश्रमः – ब्रह्मचर्यादिः । निमित्तम् ¬- जातपुत्रत्वादिः । गुणः – कृष्णकेशत्वादिः । आदिशब्दत्ताल् जीवनादिकम् गृह्यते । अधिकारत्तुक्कु - गुणादिरूपमाऩ अधिकारत्तिऱ्कु। अनुरूपमाग - अनुगुणमाग। अडिमै - कैङ्कर्यत्तै; अदावदु ब्राह्मणत्वादिवर्णानुगुणमाग ‘‘वसन्ते ब्राह्मणोऽग्नीनादधीत’’ इत्याद्युक्तवसन्तकालावच्छिन्नाग्न्या-धानादिरूपकैङ्कर्यत्तैयुम्, ब्रह्मचर्याद्याश्रमानुगुणभिक्षाचरणादिरूपकैङ्कर्यत्तैयुमॆऩ्ऱबडि। इप्पडिये मेलुम् कण्डुगॊळ्वदु। कॊळ्ळ - तऩक्कु आराधनमाग स्वीकरिक्क। सङ्कल्पित् तिरुक्किऱ - अनादियाग सङ्गल्बित्तिरुक्किऱ। शासितावाऩ - तदकरणे दण्डयितावाऩ। शेषियिऩुडैय आधेयातिशययऩाऩ भगवाऩुडैय। इदऱ्कु आज्ञानुज्ञेत्यत्रान्वयः । शास्त्र-वेद्येत्यादि । शास्त्रवेद्य – श्रुत्यादिशास्त्रवेद्यमाऩ, आज्ञा – अहरहस्सन्ध्यामुपासीतेत्यादिविधिरूपमाऩ नियमनम्। अनुज्ञा – अकरणे प्रत्यवायावहमऩ्ऱिक्के करणे प्रीतऩागिऱेऩ् ऎऩ्गिऱ भगवदभिप्रायम्। परिपालनम् - आज्ञासिद्धकैङ्कर्यकरणत्ताले आज्ञापरिपालनम्। अनुज्ञासिद्धकैङ्कर्यकरणत्ताले अनुज्ञापरिपालनम्। अदावदु अकरणे प्रत्यवायावहमाऩ सन्ध्यावन्दनाद्यनुष्ठानेन अहरहस्सन्ध्यामुपासीतेत्याद्याज्ञापरिपालनमुम्, भगवत्सन्निधौ मालाकरण दीपारोपणादिगळाले अनुज्ञापरिपालनमुमॆऩ्ऱदायिऱ्ऱु। कैङ्कर्यमुखत्ताले - कैङ्कर्येण ऎऩ्ऱबडि। इदऱ्कु किञ्चित्करऩायॆऩ्बदोडन्वयम्। इप्पडि इवऩ् शास्त्रत्ताले वेद्यमाऩ आज्ञानुज्ञाकैङ्कर्यत्तै अनुष्ठित्ताल् भगवाऩुक्कु किञ्चित्करऩावाऩोवॆऩ्ऩवरुळिच्चॆय्गिऱार् प्रत्यक्षविदितेत्यादि । मुक्तर्गळुक्कु परमपुरुषाभिप्रायम् प्रत्यक्षविदितमागुमिऱे। मुक्तरैप्पोले किञ्चित्करऩाय् - प्रत्यक्षत्ताले परमपुरुषाभिप्रायत्तै नऩ्ऱागत् तॆळिन्दु तदनुगुणमाग कैङ्कर्यङ्गळैप् पण्णुम् मुक्तरैप्पोले प्रपन्नऩुम् इङ्गिरुन्द कालम् शास्त्रत्ताले परमपुरुषाभिप्रायत्तै नऩ्ऱाग निश्चयित्तु कैङ्कर्यङ्गळैप्पण्णिऩाल् अदिऩालुम् इवऩ् मुक्तरैप्पोले भगवाऩुक्कु किञ्चित्करऩावाऩ् ऎऩ्ऱु करुत्तु। किञ्चित्करऩाय् ऎऩ्बदु हेतुगर्भविशेषणम्। मुक्त रैप्पोले किञ्चित्करऩागैयाले मुक्ततुल्यऩायॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
उपाय-पूर्तियाले कृत-कृत्यऩ् ऎऩ्ऱुम्
पुरुषार्थ-पूर्तियाले कृतार्थऩ् ऎऩ्ऱुम्,
शास्त्रङ्गळालुम् तन्-निष्ठरालुम्
कॊण्डाडुम् बडिय् आय् इरुक्कुम्।
नीलमेघः (सं)
उपायपूर्त्या कृतकृत्य इति
पुरुषार्थपूर्त्या कृतार्थ इति च
शास्त्रैस् तन्निष्ठैश् चाभिनन्दनीयो भवति ॥
English
he would be extolled, according to the śāstra-s and those who stand by them,
as one who, by the completion of the upāya (prapatti),
has done his duty
and who, by the completion of his aim in life, has attained satisfaction.
Español
Sería ensalzado, de acuerdo con los Śāstras y los que los respaldan, como alguien que, al finalizar el upāya (Prapatti), ha hecho su deber y quién, al finalizar su objetivo en la vida, ha alcanzado la satisfacción.
मूलम्
उपायपूर्तियाले कृतकृत्यऩॆऩ्ऱुम् पुरुषार्थपूर्तियाले कृतार्थऩॆऩ्ऱुम्, शास्त्रङ्गळालुम् तन्निष्ठरालुम् कॊण्डाडुम्बडियायिरुक्कुम्।
४२तमाहोबिल-यतिः
उपायपूर्तियाले – निर्भरनिर्भयत्वादिपर्यन्तमाऩ उपायपूर्तियाले। कृतकृत्यऩॆऩ्ऱुम् - कृतं कृत्यं येन, कृत्यं – अवश्यकर्तव्यमाऩ मोक्षोपायमाऩ प्रपदनम्, येनकृतं, सः कृतकृत्यः । तादृशऩॆऩ्ऱुम्। पुरुषार्थपूर्तियाले - मुक्ततुल्यकैङ्कर्यसिद्धिरूपपुरुषार्थपूर्तियाले। कृतार्थऩॆऩ्ऱुम् - कृतोऽर्थः येन । अर्थः – कैङ्कर्यरूप पुरुषार्थः, कृतः सम्पादितः ये न सः । तादृशऩॆऩ्ऱुम्। शास्त्रङ्गळालुमिति ।
‘‘समित्-साधनकादीनां
यज्ञानां न्यासम् आत्मनः ।
नमसा यो ऽकरोद् देवे
स स्व्-अध्वर इतीरितः ।
अनेनैव तु मन्त्रेण
स्वात्मानं मयि निक्षिपेत् ॥
मयि निक्षिप्तकर्तव्यः
कृतकृत्यो भविष्यति’’
इत्यादिशास्त्रङ्गळालुम्।
तन्निष्ठरालुम् - अन्द शास्त्रनिष्ठर्गळाऩ आऴ्वार्गळ् मुदलाऩवर्गळालुम्। कॊण्डाडुम्बडियिरुक्कुम् - ‘सॆय्द वेळ्वियऩ्’ इत्यादिगळाले स्तुतिक्कुम्बडियिरुक्कु मॆऩ्ऱबडि।
गद्य-वाक्य-तात्पर्यम्
विश्वास-प्रस्तुतिः
इवऩुडैय इन्द कृत-कृत्यत्वानुसन्धानत्तै
‘अतस् त्वं तव तत्त्वतो मज्-ज्ञान-दर्शन-प्राप्तिषु निस्संशयस् सुखम् आस्व’ (शरणागति-गद्यम्)
ऎऩ्ऱु शरणागति-गद्यत्तिले निगमित्त् अरुळिऩार्।
नीलमेघः (सं)
एतदीयम् इदं कृतकृत्यत्वानुसंधानम्,
“अतस् त्वं तव तत्त्वतो मज्-ज्ञान-दर्शन-प्राप्तिषु निस्संशयः सुखम् आस्व”
इति शरणागति-गद्ये निगमयाम् आस ।
English
Śrī Rāmānuja has conclusively described the prapanna’s reflection on his satisfactory fulfilment of his duty
thus in his Śaraṇāgati Gadya :-
“Therefore rest happy in the assurance
free from all doubt that you will know me, see me, and attain me As I truly am”.
Español
Śrī Rāmānuja ha descrito de manera concluyente la reflexión de la Prapanna sobre su cumplimiento satisfactorio de su deber así en su Śaraṇāgati Gadya:-
“Por lo tanto, descansa feliz en la seguridad
Libres de toda duda de que me conoces, me vemos y me alcanzarás como realmente soy “.
मूलम्
इवऩुडैय इन्द कृत-कृत्यत्वानुसन्धानत्तै
‘अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्संशयस्सुखमास्स्व’ (शरणागति-गद्यम्) ऎऩ्ऱु शरणागतिगद्यत्तिले निगमित्तरुळिऩार्।
४२तमाहोबिल-यतिः
इप्पडि कृतकृत्यऩाग आऩदु मात्तिरमऩ्ऱिक्के, अप्पडिये शास्त्रतन्निष्ठर्गळाले कॊण्डाडप्पट्टदु मात्रमऩ्ऱिक्के इवऩुक्कु स्वात्मनि कृतकृत्यत्वानुसन्धानम् आवश्यकमॆऩ्बदिल् गद्यवाक्यत्तै उदाहरिक्किऱार् इवऩुडैयवित्यादिना । कृतकृत्यत्वानुसन्धानत्तै - निश्चयात्मकतदनुसन्धानत्तै। इदऱ्कु निगमित्तरुळिऩार् ऎऩ्बदोडन्वयम्। अत इत्यादि, अतः – सत्यवादिना सत्यव्रतेन मयोक्तस्य वाक्यस्य विश्वसनीयतमत्वात् । त्वं – प्रपन्नऩाऩ नी। तव – उऩ्ऩुडैय, तत्त्वतो मत्ज्ञानदर्शनप्राप्तिषु – तत्त्वतः ऎऩ्बदु ज्ञानादिमूऩ्ऱिलुम् अन्वयिक्किऱदु। अदावदु त्वतो; मत्ज्ञाने, तत्वतो मद्दर्शने, तत्त्वतो मत्प्राप्तौ च ऎऩ्ऱदायिऱ्ऱु। निस्संशयः – संशयशून्यः । निश्चयात्मकज्ञानवाऩायॆऩ्ऱबडि। सुखमास्व – सुखियाग वर्ति । ऎऩ्ऱु शरणा-गतिगद्यत्तिल् निगमित्तरुळिऩार्। श्रीभाष्यकारर् इति शेषः ।
विश्वास-प्रस्तुतिः
इदुक्कुक् करुत्तु -
“अनादिकालम् आज्ञातिलङ्घनम् अडिय् आगव् उण्डाऩ भगवन्-निग्रहत्ताले
संसरित्तुप् पोन्द नमक्कु
नीलमेघः (सं)
अस्यायं भावः -
अनादेः कालाद् आज्ञातिलङ्घन-हेतुक-भगवन्-निग्रहेण
संसारम् अनुप्राप्तानाम् अस्माकम्
English
This is what it means:-
“We were wandering in saṁsāra
owing to Bhagavān’s punishment inflicted on us for transgressing His commands from beginningless time.
Español
Esto es lo que significa:-
“Estábamos deambulando por Saṁsāra
Debido al castigo de Bhagavān infligido a nosotros por transgredir sus órdenes desde el momento sin inicio.
मूलम्
इदुक्कुक् करुत्तु -
अनादिकालम् आज्ञातिलङ्घनमडियागवुण्डाऩभगवन्निग्रहत्ताले संसरित्तुप्पोन्द नमक्कु
४२तमाहोबिल-यतिः
निस्संशयस्सुखमास्व ऎऩ्बदिऩ् भावत्तै वॆळियिडुगिऱार् इदुक्कुक् करुत्तु इत्यादिना । आज्ञातिलङ्घनम् कादाचित्कमागिल् गच्छतस्स्खलनन्यायेन क्षमैक्कु विषयमागक् कूडुम्। इदु अप्पडियऩ्ऱॆऩ्गिऱार् अनादिकालमिति । अडियाग - मूलमाग। उण्डाऩ - जन्यमाऩ। भगवन्निग्रहत्ताले भगवन्निग्रहरूपसङ्कल्पत्ताले। संसरित्तुप्पोन्द नमक्कु - इदुवरैयिलुम् भगवत्कृपाविषयीकरणत्तुक्कु पूर्वावस्थानुसन्धानम्।
विश्वास-प्रस्तुतिः
अवसर-प्रतीक्षैय् आऩ भगवत्-कृपैय् अडिय् आगव् उण्डाऩ सदाचार्य-कटाक्ष-विषयी-कारत्ताले वन्द द्वयोच्चारणानूच्चारणत्ताले प्रपत्त्य्-अनुष्ठानम् पिऱन्द पिऩ्बु
शरण्य-प्रसादनङ्गळिल् इदुक्कु मेल् ऒऩ्ऱ् इल्लामैयाले
नीलमेघः (सं)
अवसर-प्रतीक्ष–भगवत्-कृपा–हेतुक–
सदाचार्य-कटाक्ष-विषयी-कार-निबन्धन-द्वयोच्चारणानुच्चारणेन
प्रपत्त्य्-अनुष्ठाने निष्पन्ने
शरण्य-प्रसादनेष्व् इतः परं ( कर्तव्यस्य) कस्याप्य् अभावात्
English
By the compassion of Bhagavān ever waiting for an opportunity (to save us),
we came into the reach of the kind glances of our good ācāryas
and by repeating after them their utterance of Dvaya,
we have completed our prapatti.There is no further means needed for obtaining the Saviour.
Español
Por la compasión de Bhagavān alguna vez esperando una oportunidad (para salvar nos),
Entramos al alcance de las amables miradas de nuestros buenos ācāryas
y repitiendo después de ellos su expresión de dvaya,
Hemos completado nuestro Prapatti.No se necesitan más medios para obtener el Salvador.
मूलम्
अवसरप्रतीक्षैयाऩ भगवत्कृपैयडियागवुण्डाऩ सदाचार्यकटाक्षविषयीकारत्ताले वन्द द्वयोच्चारणानूच्चारणत्ताले प्रपत्त्यनुष्ठानम् पिऱन्द पिऩ्बु
शरण्यप्रसादनङ्गळिल् इदुक्कु मेलॊऩ्ऱिल्लामैयाले
४२तमाहोबिल-यतिः
अवसरप्रतीक्षैयाऩ – उपायोन्मुखऩाग वरुगैक्कु हेतुवाऩ पुण्यपरिपाककालत्तै अपेक्षित्तुक्कॊण्डिरुक्किऱ। भगवत्कृपैयडियाग वुण्डाऩ - ‘‘ईश्वरस्य च सौहार्दं’’ इत्युक्तप्रकारत्ताले भगवत्कृपाजन्यमाऩ। सदाचार्यकटाक्षविषयीकारत्ताले इति । इदु द्वयोच्चारणानूच्चारणपूर्वक्षणपर्यन्तवृत्तितद्धेतुक्कळुक्कु उपलक्षणम्। वन्द - प्राप्तमाऩ। द्वयोच्चारणानूच्चारणत्ताले - आचार्योपदिष्टकरण मन्त्रोच्चारणत्ताले प्रपत्त्यनुष्ठानम् पिऱन्द पिऩ्बु - प्रपत्त्यनुष्ठानमुण्डाऩ पिऱगु। अनूच्चारणत्ताले ऎऩ्गिऱविडत्तिल् तृतीयै अभेदार्थकमाय् प्रपत्त्यनुष्ठानत्तिल् अन्वयिक्किऱदॆऩ्ऱाल् प्रपत्तिशब्दम् उक्तिप्रपत्तिपरमागुम्। अप्पोदु द्वयोच्चारणानूच्चारणत्तिऩालेये प्रपत्त्यनुष्ठानम् पिऱन्ददागच् चॊल्लुगिऱ इन्द श्रीसूक्ति अत्यन्तस्वरसमाम्। इदऩाल् प्रपत्त्यनुष्ठातृत्वदशानुसन्धानम् सॊल्लप्पट्टदु। प्रसादनङ्गळिल् - प्रसादहेतुवाऩ उपायङ्गळिल्।
विश्वास-प्रस्तुतिः
निग्रह-हेतुक्कळैय् ऎल्लाम् क्षमित्तु,
तीर्न्दव्+++(=धीर)+++-अडिय्-अवर्+++(=सेवकान्)+++-दम्मैत् तिरुत्तिप्+++(=परिष्कृत्य)+++
पणि+++(=सेवा)+++-गॊळ्ळ-वल्ल सर्व-शेषिय् आऩ श्रियःपति
तऩ्-बेऱ्+++(=प्रयोजनम्)+++ आगत् ताऩे रक्षिक्कुम् ऎऩ्ऱु तेऱि+++(=विश्वस्य)+++ निर्भरऩ् आय् इरु”
ऎऩ्गै।
नीलमेघः (सं)
निग्रह-हेतून् सर्वान् क्षान्त्वा,
स-विश्वासम् आश्रितान् दासान् परिष्कृत्य
कैङ्कर्यस्य ग्रहणे समर्थः सर्वशेषी श्रियः-पतिः
स्व-प्रयोजन-भावेन स्वयम् एव रक्षेद्
इति विश्वस्य निर्भरो भवेति ।
English
Therefore He will pardon (all the sins) which were the cause of the punishment.
The Lord of Śrī(Lakṣmī ),
who is the śeṣī of all
and who is capable of purifying His devotees and obtaining their service,
will, for His own glory, protect us.
With this faith, the prapanna would be free from all care or anxiety or responsibility.”
(This is the purport of ŚrīRāmānuja’s words in the Gadya).
Español
Por lo tanto, perdonará (todos los pecados) que fueron la causa del castigo.
El Señor de Śrī (Lakṣmī),
¿Quién es el Śeṣī de todos?
y quién es capaz de purificar a sus devotos y obtener su servicio,
hará, para su propia gloria, nos protegerá.Con esta fe, la Prapanna estaría libre de toda atención, ansiedad o responsabilidad “.
(Este es el significado de las palabras de Śrīrāmānuja en el Gadya).
मूलम्
निग्रहहेतुक्कळै यॆल्लाम् क्षमित्तु, तीर्न्दवडियवर्दम्मैत् तिरुत्तिप् पणिगॊळ्ळवल्ल सर्व-शेषियाऩ श्रियःपति तऩ्बेऱागत् ताऩे रक्षिक्कुमॆऩ्ऱु तेऱि निर्भरऩायिरु ऎऩ्गै।
४२तमाहोबिल-यतिः
निग्रहहेतुक्कळैयॆल्लाम् क्षमित्तु - ‘‘सर्वपापेभ्यो मोक्षयिष्यामि’’ ऎऩ्गिऱ प्रकारम् निग्रहहेतुक्कळैयॆल्लाम् क्षमित्तु। तीर्न्द वडियवर् तम्मै इत्यादि । तीर्न्दवडियवर् तम्मै - तुणिन्दव् आश्रितरै। भगवत् प्राप्तियिल् दृढाध्यवसायमुळ्ळ आश्रितरैयॆऩ्ऱबडि। तिरुत्ति - विरोधिनिवर्तनत्ताले परिशुद्धराक्कि। पणिगॊळ्ळ - कैङ्कर्यम् कॊळ्ळ, वल्ल - समर्थऩाऩ। सर्वशेषियाऩ श्रियःपति - सर्वरालुम् आधेयातिशयऩाऩ लक्ष्मीगान्दऩ्। तऩ्बेऱाग - तऩ् पुरुषार्थमाग ऎण्णि, ताऩे रक्षिक्कुमॆऩ्ऱु तेऱि - तेऱुदल् - तॆळिदल्, तेऱि - तॆळिन्दु, विश्वसित्तॆऩ्ऱबडि। निर्भरऩाय् इरु ऎऩ्गै इति । ऎऩ्गै ऎऩ्बदऱ्कु इदुक्कुक् करुत्तु ऎऩ्गिऱ पूर्ववाक्यत्तोडन्वयम्। यद्यपि गद्यवाक्यत्तिल् मत्ज्ञानदर्शनप्राप्तिकळिल्संशयमऱ्ऱिरु ऎऩ्ऱे सॊल्लप्पट्टिरुक्किऱदु। आऩालुम् अन्द संशयाभावम् ज्ञानदर्शनप्राप्तिकळ् नमक्कु अवश्यमाग सिद्धिक्कुमॆऩ्गिऱ निश्चयमऩ्ऱिक्के वारादु। अन्द निश्चयन्दाऩुम् नाम् द्वयोच्चारणानूच्चारणत्ताले प्रपत्तियै अनुष्ठित्तवर् ऎऩ्गिऱ कृतकृत्यत्वानुसन्धानमिल्लामल् वारादु। इव्वनुसन्धानमुम् ईश्वरऩुडैय सहजसौहार्दन्दुडङ्गि आचार्यकटाक्षपर्यन्तमोक्षोपायोपायङ्गळै अडैयप्पॆऱ्ऱोम् ऎऩ्गिऱ निश्चयमऩ्ऱिक्के वारादु ऎऩ्गिऱ क्रमाभिप्रायत्ताले ‘‘अनादिकालमॆऩ्ऱु तुडङ्गि ताऩे रक्षिक्कुमॆऩ्ऱु तेऱि निर्भरऩायिरु’ ऎऩ्गिऱ पर्यन्तम् अदिऩ् भावमाग वर्णिक्कप्पट्टदु।
विश्वास-प्रस्तुतिः
इदु “मा शुचः” ऎऩ्गिऱ शरण्य-वाक्यत्तिलुम् तीर्न्द पॊरुळ्।
नीलमेघः (सं)
अयं " मा शुचः” इति शरण्यवाक्ये निष्कुष्टोऽर्थः ॥
English
This idea is the conclusive meaning
which is surely contained also in the Saviour’s words “Do not grieve” (in the carama śloka).
Español
Esta idea es el significado concluyente
que seguramente está contenido también en las palabras del Salvador “no lloren” (en el carama Śloka).
मूलम्
इदु मा शुचः ऎऩ्गिऱ शरण्यवाक्यत्तिलुम् तीर्न्द पॊरुळ्।
४२तमाहोबिल-यतिः
शोकनिवृत्तियुम् कृतकृत्यत्वानुसन्धानमिल्लाविडिल् सम्भविक्कादागैयाल् ‘‘मा शुचः’’ ऎऩ्गिऱ शरण्यवाक्यत्तिलुम् कृतकृत्यत्वनिर्भरत्वानुसन्धानम् प्रयोजकतया निर्णीतमॆऩ्गिऱार् इदु मा शुचः इत्यादिना ।
शोक–तद्-अ-भाव–काल-व्यवस्था
English
THE MARKS OF ONE WHO HAS PERFORMED PRAPATTI :
Español
LAS MARCAS DE UNA QUE HA REALIZADO PRAPATTI:
विश्वास-प्रस्तुतिः
इवऩुक्कुप् प्रपत्तिक्कु मुऩ्ब् उऱ्ऱ शोकम्
अधिकारत्तिले सेरुगैयाले
मुऩ्बु शोकित्त्-इलऩ् आगिल् अधिकारिय् अल्लामैयाले,
“कारणाभावात् कार्याभावः” ऎऩ्गिऱ न्यायत्ताले
उपाय निष्पत्तिय् उण्डागादु।
मूलम्
इवऩुक्कुप् प्रपत्तिक्कु मुऩ्बुऱ्ऱ शोकम् अधिकारत्तिले सेरुगैयाले मुऩ्बु शोकित्तिलऩागिल् अधिकारियल्लामैयाले, कारणाभावात् कार्याभावः ऎऩ्गिऱ न्यायत्ताले उपाय निष्पत्तियुण्डागादु।
नीलमेघः (सं)
[[१०१]]
अस्य प्रपत्ति-प्राक्-कालिकस्य शोकस्याधिकार-कोटि-निविष्टत्वात्
अशोचने अधिकारित्वासिद्धेः,
“कारणाभावात् कार्याभावः” इति न्यायेन
उपाय-निष्पत्तिर् न सिद्धयेत् ।
English
Since one of the qualifications for the performance of prapatti, is sorrow or grief before prapatti,
if he had no grief before,
he would not have the necessary qualification for performing prapatti.
So by the principle “when there is no cause, there is no effect,”
his upāya (prapatti) will not be effective.
Español
Dado que una de las calificaciones para el desempeño de Prapatti, es la tristeza o el dolor antes de Prapatti,
Si no tenía dolor antes,
No tendría la calificación necesaria para realizar Prapatti.
Entonces, por el principio “Cuando no hay causa, no hay efecto”,
Su upāya (Prapatti) no será efectivo.
४२तमाहोबिल-यतिः
उपायनिष्पत्तिक्कु मुऩ्बु ऒरुवऩुक्कु शोकमिरुन्दाल् अवऩुक्कु शोकनिवारणम् कूडुम्। अदु इल्लादवऩुक्कु उपायनिष्पत्त्यनन्तरम् अदु कूडुवदॆङ्ङऩे यॆऩ्ऩ वरुळिच्चॆय्गिऱार् इवऩुक्कु प्रपत्तिक्कु मुऩ्बुऱ्ऱ शोकमित्यादिना । अधिकारत्तिले सेरुगैयाले - अधिकारकोटिप्रविष्टमागैयाले, मुऩ्बु शोकित्तिलऩागिल् - अधिकारमाऩ शोकम् मुऩ्बु इल्लाविडिल्। अधिकारियल्लामैयाले - प्रपत्त्यधिकारि यागमाट्टाऩागैयाले। कारणाभावात् कार्याभावः ऎऩ्गिऱ न्यायत्ताले ऎऩ्गिऱ सामान्यन्यायत्ताले, उपायनिष्पत्तियुण्डागादु - शोकरूपकारणविशेषाभावात् प्रपत्तिरूपकार्यविशेष मुण्डागादॆऩ्ऱबडि। तथा च उपायनिष्पत्तिये यिल्लाद अव्वधिकारिविषयत्तिल् ‘‘मा शुचः’’ ऎऩ्ऱु शोकनिवारणम् व्यर्थमे ऎऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
उपाय-स्वीकारम् पण्णिऩाऩ् आगत्
तऩ्ऩै निऩैत्त् इरुन्द पिऩ्बु
शरण्योक्तियिले नॆगिऴ्च्चिय्+++(=अविस्रम्भम्)+++ उडैयऩ् आय् शोकित्ताऩ् आगिल्, +++(पक्षे)+++ “कार्याभावात् सामग्र्यभावः” ऎऩ्गिऱ न्यायत्ताले
पूर्णोपायऩ् अल्लामैयाले
फलम् उपाय-पूर्ति-सापेक्षम् आय्क्-कॊण्डु विळम्बिक्कुम् ऎऩ्ऱ् अऱियल् आम्।
नीलमेघः (सं)
उपायस्वीकारं कृतवानित्यभिमत्य
पश्चात् शरण्योक्तौ सन्दिहानः शोचेच् चेत्,
+++(पक्षे)+++ “कार्याभावात् सामग्र्य्-अभावः” इति न्यायेन
पूर्णोपायत्वासिद्धेः फलम् उपाय-पूर्ति-सापेक्षस् सत्
विलम्बेतेति वेदितुं युक्तम् ।
English
If, after the performance of prapatti,
he grieves owing to want of faith in the words of the Saviour,
it would follow by the principle
“When the effect is absent, there must have been absence of all the required materials (or causes)”
that his upāya is incomplete (owing to want of full faith)
and that the benefit or fruit will be delayed
inasmuch as it will require the completion of the upāya.
Español
Si, después del rendimiento de Prapatti,
se aflige debido a la falta de fe en las palabras del Salvador,
Seguiría por el principio
“Cuando el efecto está ausente, debe haber habido ausencia de todos los materiales (o causas) requeridos”
que su upāya está incompleto (debido a la falta de plena fe)
y que el beneficio o la fruta se retrasarán
en la medida en que requerirá la finalización del upāya.
मूलम्
उपायस्वीकारम् पण्णिऩा ऩागत् तऩ्ऩै निऩैत्तिरुन्द पिऩ्बु शरण्योक्तियिले नॆगिऴ्च्चियुडैयऩाय् सोगित्ताऩागिल्, कार्याभावात् सामग्र्यभावः ऎऩ्गिऱ न्यायत्ताले पूर्णोपायऩल्लामैयाले फलम् उपायपूर्तिसापेक्षमाय्क्कॊण्डु विळम्बिक्कुमॆऩ्ऱऱियलाम्।
४२तमाहोबिल-यतिः
तऩ्ऩै शरणागतऩाग निऩैत् तिरुक्कुमॊरुवऩ् चरमश्लोकादिगळिल् नम्बिक्कैयऩ्ऱिक्के पिऩ्बु शोकित्ताऩागिल् अवऩुक्कु कृतकृत्यत्वानुसन्धानमुम्, निर्भरत्वानुसन्धानमुम् कूडुवदॆङ्ङऩे यॆऩ्ऩ वरुळिच्चॆय्गिऱार् उपायस्वीकारम् पण्णिऩाऩाग इत्यादियाल्। ‘निऩैत्तिरुन्द पिऩ्बु’ ऎऩ्बदाल् वस्तुतः उपायम् नऩ्ऱाग निऱैवेऱविल्लै यॆऩ्ऱु एऱ्पडु किऱदु। शरण्योक्तियिल् नॆगिऴ्च्चि युडैयऩायिति । नॆगिऴ्च्चि - विश्वासमान्द्यम्। शोकित्ताऩागिल् - अनुवृत्तशोकऩागिल्, कार्याभावात्सामग्र्यभावः ऎऩ्गिऱ न्यायत्ताले -ऎऩ्गिऱ सामान्यन्यायत्ताले, पूर्णोपायऩल्लामैयाले - शोकनिवृत्तिरूपकार्यविशेषाभावत्ताले, उपायपूर्ति घटितसामग्रीशून्यऩागैयाले यॆऩ्ऱबडि। फलम् - मोक्षरूपफलम्। उपाय पूर्तिसापेक्षमाय्क्कॊण्डु - महाविश्वासपूर्वकप्रपत्तियै अपेक्षित्तुक्कॊण्डु, विळम्बिक्कु मॆऩ्ऱऱियलाम् - इदऩाल् यथावस्थितोपाय पूर्तिपर्यन्तम् अव्वधिकारिक्कु कृतकृत्यत्वानुसन्धानमुम्, निर्भरत्वानुसन्धानमुम् सिद्धिक्कादॆऩ्ऱु सूचितम्।
विश्वास-प्रस्तुतिः
मुऩ्बु प्रसक्त-शोकऩ् आय्प्
पिऩ्बु “मा शुचः” ऎऩ्ऱु प्रतिषेधित्त् इरुक्किऱ बडिये वीत-शोकऩ् आऩवऩ् कृत-कृत्यऩ् ऎऩ्ऱ् अऱियल् आम्।
नीलमेघः (सं)
प्राक् प्रसक्त-शोकः,
पश्चात् “मा शुचः " इति प्रतिषेधनम् अनुसृत्य
वीत-शोकी-भूतः कृत-कृत्य
इति ज्ञातुं युक्तम् ॥
English
The man who was formerly full of grief
and who is now free from sorrow
in accordance with the words “Do not grieve”
may be considered to have done
what should be done (i.e.) prapatti in the proper manner,
Español
El hombre que antes estaba lleno de dolor
y que ahora está libre de dolor
de acuerdo con las palabras “no lloras”
puede considerarse que ha hecho
que se debe hacer (es decir) Prapatti de la manera adecuada
मूलम्
मुऩ्बु प्रसक्त-शोकऩाय्प् पिऩ्बु मा शुचः ऎऩ्ऱु प्रतिषेधित् तिरुक्किऱबडिये वीतशोकऩाऩवऩ् कृतकृत्यऩॆऩ्ऱऱियलाम्।
४२तमाहोबिल-यतिः
पूर्वमुत्पन्नशोकऩाय्, पिऩ्बु वीत शोकऩाऩवऩ् अधिकाराङ्गिनिष्पत्तियुण्डाऩवऩागैयाल् अवऩ् तऩ्ऩै कृतकृत्यऩाग अनुसन्धिक्कलामॆऩ्गिऱार् मुऩ्बु प्रसक्तशोकऩायित्यादिना ।
उपसंहारः
विश्वास-प्रस्तुतिः (त॰प॰)
मन्न्-अवर्+++(=राजानः)+++, विण्ण्-अवर्+++(=द्युस्थाः)+++, वानोर् इऱैय्+++(=नियन्तृ)+++-ऒऩ्ऱुम्+++(=योग)+++ वाऩ्-करुत्तोर्+++(=साभिलाषाः)+++,
अन्नवर्+++(=हंसाः)+++, वेळ्विय्+++(=यज्ञ)+++-अनैत्तु+++(म्)+++ मुडित्तनर्, अन्ब्-उडैयार्कक्
“ऎन्न वरन् तरव्?” ऎऩ्ऱु नम्म् अत्ति+++(=हस्ति)+++-गिरित्–तिरु-माल्+++(=व्यामुग्धः [तेन])+++
मुन्नम् वरुन्दिय्+++(=प्रयस्य)+++ अडैक्+++(=रक्ष्य)+++-कलङ्+++(=पात्रम्)+++ गॊण्ड नम्-मुक्कियरे+++(=मुख्याः)+++. (20)
नीलमेघः (सं)
( अधिकारार्थसंग्राहिका गाथा)
प्रेमवत्सु ‘को वरो देयः’ इति आस्थावता हस्ति-गिरि-नाथेन लक्ष्मी-व्यामुग्धेन,
पूर्वम् एव प्रयस्य रक्ष्य-वस्तुत्वेन स्वीकृता
आस्माकाः मुख्याः राज-तुल्याः देव-तुल्याः
देव-देव-निवास-भूतोपरितन-लोक–प्रवण-सूरि-तुल्याः
हंस-तुल्याः समापित-सर्व-यज्ञ-पुरुष-तुल्याश् च भवन्ति ।
English
Our spiritual leaders
whom the Lord of Śrī that dwells on Hastigiri has taken into His protection
after endeavouring for a long time to find out
what boon He should confer on those who loved Him.
They are like kings and gods (to us),
for they have, ever in their minds,
the abode of the Lord of the eternal suris
and they are like Paramahamsas, because they have completed all rites that have to be performed,
(or like swans in their purity
or in their capacity to separate the essential from the non-essential).
[[140]]
Español
Nuestros líderes espirituales
a quien el Señor de Śrī que se detiene en Hastigiri ha tomado su protección
Después de esforzarse durante mucho tiempo para averiguarlo
Qué bendición debe conferir a los que lo amaron.
Son como reyes y dioses (para nosotros),
porque lo han hecho, siempre en sus mentes
la morada del señor de la eterna suris
y son como Paramahamsas, porque han completado todos los ritos que deben realizarse,
(o como cisnes en su pureza
o en su capacidad de separar lo esencial de lo no esencial).
[[140]]
मूलम् (त॰प॰)
मन्नवर् विण्णवर् वानोरिऱैयॊऩ्ऱुम् वाऩ्गरुत्तोर्
अन्नवर् वेळ्वियनैत्तुमुडित्तनरन्बुडैयार्क्-
कॆन्नवरन्दरवॆऩ्ऱु नम्मत्तिगिरित्तिरुमाल्
मुन्नम् वरुन्दि यडैक्कलङ्गॊण्ड नम्मुक्कियरे. (20)
४२तमाहोबिल-यतिः
तऩ्ऩुडैय उज्जीवनार्थमाग सहजसौहार्दम् मुदलाग महाप्रयासत्तै वहित्त हस्तिगिरिनाथऩिडत्तिल् न्यस्तभरर्गळ् सर्वोत्कृष्टराऩ कृतकृत्यर्गळ् ऎऩ्ऱु इव्वधिकारार्थत्तै ऒरु पाट्टाले सङ्ग्रहिक्किऱार् मऩ्ऩवर् इत्यादिना । अऩ्बुडैयार्क्कु - स्वविषयस्नेहमुडैयार्क्कु; अऩ्बु – स्नेहम्। ऎऩ्ऩ वरम् तरवॆऩ्ऱु - अनुबन्धिपर्यन्तम् मोक्षत्तैक् कॊडुत्तोम्, इऩ्ऩुम् ऎऩ्ऩ वरम् तरक्कडवोमॆऩ्ऱु अतृप्तराय्, नम्मत्तिकिरित्तिरुमाल् - नम् - समीपदेशवृत्तित्वेन नमक्कुच् चॊन्दमाऩ, अत्तिगिरि हस्तिपर्वतत्तिल् अवदरित्त, इदऩाल् आश्रयणसौलभ्यम् द्योत्यते । तिरुमाल् - नमक्कु पुरुषकारभूतैयाऩ लक्ष्मियिऩिडत्तिल् व्यामोहत्तै युडैयवऩाऩ पेररुळाळऩ्, माल् - व्यामोहम्। इदऩाल् पुरुषकारत्तिऱ्कु अनतिलङ्घनीयत्वम् द्योत्यते, मुऩ्ऩम् - इवऩुक्कु मुऩ्बे, इवऩ् उज्जीवनत्तिल् कृषिपण्णि, वरुन्दि – प्रयासप्पट्टु, वरुन्दुगै - प्रयासप् पडुगै। अडैक्कलम् कॊण्ड - तऩक्कु रक्ष्यवस्तुवाग स्वीकरिक्कप्पट्ट,** नम् मुक्कियरे** - नम् स्वामिकळाऩ प्रपन्नरे, मऩ्ऩवर् – श्रीवैष्णवराजाक्कळ् , विण्णवर् - देवर्गळ्, आराद्ध्यर्गळॆऩ्ऱबडि। वाऩोरिऱै इति । वाऩोर् - नित्यसूरिकळुक्कु, इऱै - निर्वाहकऩाऩ भगवाऩ्, ऒऩ्ऱुम् - नित्यवासम्बण्णुगिऱ, वाऩ् - परमव्योमत्तिल्, करुत्तोर् - अभिलाषैयुडैयवर्, इङ्गु करुत्तु शब्दम् अभिलाषापरम्। अऩ्ऩवर् - अऩ्ऩम् - हंसम्, परमहंसर्गळॆऩ्ऱबडि। सारासारविवेकचतुरर्गळॆऩ्ऩवुमाम्। वेळ्वि अऩैत्तुम् मुडित्तऩर् - यज्ञङ्गळै यॆल्लाम् अनुष्ठित्तु मुडित्तवर्, वेळ्वि - यज्ञम्। सॆय्यवेण्डुम् कृत्यमॆल्लाम् सॆय्दु मुडित्त कृतकृत्यर्गळॆऩ्ऱ पडि इङ्गु वेळ्विशब्दम् सॆय्यवेण्डियवैगळऩैत्तैयुम् सॊल्लुगिऱदु। ‘‘तेषां राजन् सर्वयज्ञास्समाप्ताः’’ ‘‘एवं शरणमभ्येत्य भगवन्तं सुदर्शनम् । अनुष्ठितक्रतुशतो भवत्येव न संशयः’’ इत्यादिगळै इङ्गु अनुसन्धिप्पदु।
विश्वास-प्रस्तुतिः (सं॰प॰)
भगवति हरौ पारं गन्तुं भर-न्यसनं कृतं
परिमित-सुख-प्राप्त्यै कृत्यं प्रहीणम् अ-कृत्यवत् ।
भवति च वपुर्-वृत्तिः पूर्वं कृतैर् नियत-क्रमा
परम् इह विभोर् आज्ञा-सेतुर् बुधैर् अनुपाल्यते ॥ ३१ ॥
नीलमेघः (सं)
भगवति हरौ पारं गन्तुं भर-न्यसनं कृतं
परिमित-सुख-प्राप्त्यै कृत्यं प्रहीणम् अ-कृत्यवत् ।
भवति च वपुर्-वृत्तिः पूर्वं कृतैर् नियत-क्रमा
परम् इह विभोर् आज्ञा-सेतुर् बुधैर् अनुपाल्यते ॥ ३१ ॥
English
Bharanyāsa (or the surrender of the responsibility of protection) has been made at (the feet of) Bhagavān (Hari)
for reaching beyond saṁsāra.
So also actions that can produce only limited pleasures
have been given up just like forbidden actions.
The sustenance of the body will continue
in accordance with past karma (which has begun to operate).
So nothing needs to be done for it.
Thereafter (i.e) after prapatti
the bounds1 imposed by the Lord’s command are scrupulously observed by wise men, (merely because it is the Lord’s command.)
Español
Bharanyāsa (o la rendición de la responsabilidad de la protección) se ha hecho en (los pies de) Bhagavān (Hari)
por llegar más allá de Saṁsāra.
Así también acciones que solo pueden producir placeres limitados
han sido abandonados como acciones prohibidas.
El sustento del cuerpo continuará
de acuerdo con el karma pasado (que ha comenzado a operar).
Así que no hay que hacer nada por ello.
A partir de entonces (es decir) después de Prapatti
Los límites 1 impuestos por la orden del Señor son escrupulosamente observados por los hombres sabios (simplemente porque es la orden del Señor).
मूलम् (सं॰प॰)
भगवति हरौ पारं गन्तुं भरन्यसनं कृतं
परिमितसुखप्राप्त्यै कृत्यं प्रहीणमकृत्यवत् ।
भवति च वपुर्वृत्तिः पूर्वं कृतैर्नियतक्रमा
परमिह विभोराज्ञासेतुर्बुधैरनुपाल्यते ॥ ३१ ॥
४२तमाहोबिल-यतिः
इप्पडि कर्तव्यशेषमऩ्ऱिक्के इवऩ् कृतकृत्यऩॆऩ्ऱाल् इवऩुक्कु नित्यनैमित्तिककर्मङ्गळुम् कर्तव्यङ्गळऩ्ऱिक्के ऒऴियादो ऎऩ्ऩ? इवऩुक्कु इदु अकर्तव्यम् इदु कर्तव्यमॆऩ्बदै ऒरु श्लोकत्ताले अरुळिच्चॆय्गिऱार् भगवतीति । पारङ्गन्तुं – संसाराध्वपारभूतमाऩ परमपदत्तैयडैवदऱ्कु, भगवति – रक्षणोपयुक्तसार्वज्ञ्यादिगळैयुडैय, हरौ – आश्रितसर्वपापहरऩाऩ सर्वेश्वरऩिडत्तिल्, भरन्यसनं कृतं – भरन्यासम् सॆय्दु मुडिन्ददु। आगैयाल् तदर्थमाग ऒऩ्ऱुम् सॆय्यवेण्डाम्। परिमितसुखप्राप्त्यै – अत्यल्पैश्वर्यकैवल्यसुखप्राप्त्यर्थम्, कृत्यं – कर्तव्यमाऩ साधनानुष्ठानम्, काम्यकर्मानुष्ठानसामान्यमिति यावत् । मुमुक्षुवुक्कु अनिष्टसाधनत्वाविशेषात् । अकृत्यवत् – निषिद्धम्बोले, प्रहीणं – परित्यक्तमिति यावत् । वपुर्वत्तिश्च – देहधारणव्यापारमुम्, पूर्वं कृतैः - मुऩ्बु सॆय्द अभ्युपगतप्रारब्धकर्मङ्गळाले, नियतक्रमा भवति – पूर्वकर्मानुसारत्ताले सिल कालङ्गळिल् सुखप्रचुरमायुम्, सिल कालङ्गळिल् दुःखप्रचुरमायुम् नियतक्रममाय् नडक्कुम्। आगैयाल् अदिल् तऩक्कु कर्तव्यांशमिल्लै यॆऩ्ऱु करुत्तु। इह – प्रपत्त्युत्तरकालम् इङ्गिरुक्कुम् दशैयिल्, बुधैः – ज्ञानिकळाऩ प्रपन्नर्गळाले, विभोः – आज्ञातिक्रमत्तिल् दण्डधरऩाऩ ईश्वरऩुडैय, आज्ञासेतुःपरं – अकरणे प्रत्यवायकरमाऩ नित्यनैमित्तिककर्मविधायकश्रुतिस्मृति रूपाज्ञासेतुमात्रम्। परस्परसाङ्कर्यनिवर्तकतया सेतुपोलिरुक्किऱ आज्ञाशास्त्रमॆऩ्ऱबडि। अनुपाल्यते – अकरणे प्रत्यवायावहमाऩ नित्यनैमित्तिककर्मानुष्ठानत्ताले सर्वदा परिपालिक्कप्पडुगिऱदु। इदऩाल् प्रपन्नऩ् ‘‘विहितत्वाच्चाश्रमकर्मापि’’ ऎऩ्गिऱबडिये नित्यनैमित्तिककर्मानुष्ठानत्ताले आज्ञापरिपालनमात्रत्तैये पण्णक्कडवऩे यॊऴिय मोक्षार्थमागवो, प्रयोजनान्तरार्थमागवो, देहयात्राशेषमागवो अवऩुक्कु कर्तव्यान्तरम् ऒऩ्ऱुमिल्लामैयाल् अवऩै कृतकृत्यऩॆऩ्ऩलामॆऩ्ऱु निर्णयिक् कप्पट्टदु।
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
कृतकृत्याधिकारस्त्रयोदशः ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
कृतकृत्याधिकारस्त्रयोदशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे स्वनिष्ठाभिज्ञानाधिकारः ॥ १४ ॥