१३ उपसंहारः

विश्वास-प्रस्तुतिः (त॰प॰)

“अऱवे+++(=निवर्ततां)+++ भरम्” ऎऩ्ऱ् अडैक्-कलम्+++(=रक्ष्य-वस्तु)+++ वैत्तनर्, अऩ्ऱु नम्मैप्
पॆऱवे+++(=प्राप्तिं)+++ करुदिप्+++(=काङ्क्षित्वा)+++ पॆरुन्-तगव्+++(=कृपाम्)+++ उऱ्ऱ पिरान्-अडिक्-कीऴ्
“उऱवेय्+++(=सम्बन्धतः)+++ इवन् उयिर् काक्किऩ्ऱव् ओर्-उयिर्+++(→अन्तर्यामि)+++-उण्मैयै नी
मऱवेल् +++(=न विस्मार्षीः)+++” ऎन +++(उपादिश्य)+++ नम् मऱै-मुडि+++(=मकुटं) चूटिय मन्नवरे+++(=राजानः)+++ . (19)

नीलमेघः (सं)

( अधिकारार्थसंग्राहिका गाथा )

वेद-मकुट-धरा अस्मत्-स्वामिनः,
“निवर्ततां भर” इति (मत्वा)
अस्मान् रक्ष्य-वस्तुत्वेन समर्पितवन्तः,
तदाऽस्मान् प्राप्तुम् अभिलष्य

महतीं कृपाम् आवहतो महोपकारकस्य चरणयोर् अधस्तात् सम्बन्धमात्राद्
एतदीयात्म-स्वरूप-रक्षकस्यैकस्यात्मनो याथात्म्यं
त्वं मा विस्मार्षीर्

इति (उपदिश्य ) ॥

English

Our princely ācārya s, who wear the crown of proficiency in the Vedas,
have placed us for protection under the feet of the Lord,
who, from beginningless time, has resolved, in His great compassion, to save us;
they have done so in order that there may be no further responsibility in ourselves (for our protection),
by saying to us,

“Do not forget the truth that the Lord,
who is the soul of the world,
will protect you who are related to Him as śeṣa (existing solely for His purposes),”

Español

Nuestros principescos ācārya s, que usan la corona de la competencia en los Vedas,
nos han colocado para protección bajo los pies del Señor,
quien, desde el tiempo sin inicio, ha resuelto, en su gran compasión, de salvar nos;
Lo han hecho para que no haya más responsabilidad en nosotros mismos (para nuestra protección),
diciéndonos,

“No olvides la verdad que el Señor,
Quien es el alma del mundo
te protegerá que estén relacionados con él como Śeṣa (existente únicamente para sus propósitos) “.

मूलम् (त॰प॰)

अऱवे परमॆऩ्ऱडैक्कलम् वैत्तनरऩ्ऱु नम्मैप्
पॆऱवे करुदिप् पॆरुन्दगवुऱ्ऱ पिरानडिक्कीऴ्
उऱवेयिवनुयिर् काक्किऩ्ऱ वोरुयिरुण्मैयै नी
मऱवेलॆन नम्मऱैमुडिसूडिय मन्नवरे. (19)

४२तमाहोबिल-यतिः

शेषशेषिभावसम्बन्धत्ताले इन्द चेतनऩुडैय स्वरूपादिगळैक्कॆडामल् रक्षिक्किऱ अन्तर्यामियाऩ भगवाऩुडैय सहजकारुण्यमे रक्षणत्तिऱ्कु प्रधानकारणम्; प्रपत्ति व्याजमात्रम्, इदै नी मऱवादे ऎऩ्ऱु उपदेशित्तु नम्माचार्यर्गळ् अनादिकालमाग नम्मैप् पॆऱ वेणुमॆऩ्ऱु आसैप्पडुम् ईश्वरऩ् तिरुवडिगळिले नमक्कु भरमऱुम्बडि रक्ष्यवस्तुवाग नम्मै समर्पित्तारॆऩ्ऱु कीऴ्च्चॊऩ्ऩ अधिकारार्थत्तै ऒरुबाट्टाले सङ्ग्रहिक्किऱार् अऱवे परमित्यादिना ।

नम् मऱैमुडिसूडियमऩ्ऩवर् -
नम् - नम्मिडत्तिल् परमकृपाळुक्कळाय्, मऱैयिले - वेदान्तत्तिले मुडिसूडिय - मूर्द्धाभिषिक्तर्गळाऩ, मऩ्ऩवर् - प्रपन्न राजाक्कळाऩ नम् पूर्वाचार्यर्गळ्।
इदऱ्कु अडैक्कलम् वैत्तऩर् ऎऩ्बदोड् अन्वयम्।
इप्पडि समर्पित्ताल् ऒऩ्ऱुमऱियाद नाऩ् अदै अङ्गीकरिक्कुम्बडि यॆङ्ङऩेयॆऩ्ऩ नमक्कुम् ईश्वरऩुक्कुम् शेषशेषिभावसम्बन्धमुण्डॆऩ्ऱुम् अदऩालेये इन्द चेतनङ्गळॆल्लारैयुम् ईश्वरऩ् रक्षिक्किऱाऩ्, इदु उण्मै, इदै मऱवादे कॊळ् ऎऩ्ऱुम् तत्त्वोपदेशम् पण्णि समर्पिक्किऱार्गळागैयाल् नामुम् इन्द समर्पणत्तै इसैयक्कूडुमॆऩ्गिऱ अभिप्रायत्ताले यरुळिच् चॆय्गिऱार् उऱवेयिवऩुयिर् काक्किऩ्ऱवोरुयिरुण्मैयै नी मऱवेलॆऩ इति ।
उऱवे - शेषशेषिभावसम्बन्धत्तालेये, इवऩुयिर् - इन्द चेतनऩुडैय स्वरूपत्तै, काक्किऩ्ऱ - रक्षिक्कुमवऩाऩ, ओरुयिर् - सर्वान्तर्यामियाऩ ईश्वरऩुडैय, उण्मैयै - सहजसम्बन्धत्ताले सर्वरैयुम् रक्षिक्कुम् स्वभावत्तै, नी मऱवेल् - मऱवादे कॊळ्, ऎऩ - ऎऩ्ऱु नामिसैयुम्बडि उपदेशित्तु। इदऩाल् स्वतः नामिन्द भरसमर्पणत्तै इसैयाविट्टालुम् परमकृपाळुक्कळाऩ नम्माचार्यर्गळ् भगवत्सम्बन्धोपदेशत्तालुम्, भगवत्स्वरूपस्वभावोपदेशत्तालुम् नम्मै यिसैयुम्बडि कृषि पण्णुगैयाल् नामिसैयत्तट्टिल्लै यॆऩ्ऱदायिऱ्ऱु। इप्पडि आचार्यर्गळ् नम्मै समर्पित्तु नामुमिसैन्दालुम् निस्समाभ्यधिकऩाऩ सर्वेश्वरऩ् नम्मै यङ्गीगरिप्पऩा, अनन्तकोटिजीवऩिल् नामॊरुवऩिरुप्पदाग ऎण्णुवाऩोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् अऩ्ऱु नम्मैप् पॆऱवे करुदि इत्यादियाल्।
अऩ्ऱु - अऩ्ऱु मुदले, अनादिकालमाग वॆऩ्ऱबडि।
नम्मै - शेषभतऩाऩ नम्मै, पॆऱवे - लभिक्कैक्कु, करुदि - आसैप्पट्टु, उडैयवऩ् उडैमैयै लभिक्कैक् कासैप्पडुवाऩिऱे। इदऩाल् जीवऩ्गळ् अनन्तकोटिकळाऩालुम् अवऩ् नमक्कुम् अन्तर्यामियागैयालुम् सर्वज्ञऩागैयालुम् नम्मैयुम् ऒरुवऩाग ऎण्णुगैयुम् पॆऱवासैप्पडुगैयुम् कूडुमिऱे। इप्पडि आसैप्पडुगैक्कुक् कारणम् सॊल्लुगिऱार् पॆरुन्दगवुऱ्ऱ इति । पॆरुन्दगवु - पॆरिय कृपै । सहजमाय् परिपूर्णमाय् न्यस्तभरर्गळै स्वीकरित्तल्लदु धरिक्कमुडैयाददाऩ कृपै यॆऩ्ऱबडि। उऱ्ऱ - अडैन्द, पिराऩ् - परमोपकारकऩाऩ सर्वेश्वरऩुडैय, इप्पडिपरमकृपाळुवाय् परमोपकारकऩायिरुक्कैयाले नम्मै यङ्गीगरिक्कत्तट्टिल्लै यॆऩ्ऱदायिऱ्ऱु। अडिक्कीऴ् - तिरुवडित्तामरैगळिऩ् कीऴ्, परमऱवे ऎऩ्ऱु - परम् अऱुन्दे पोगवेण्डुमॆऩ्ऱु, नम्मुडैयदुगळुक्कुम् स्वरूपभरफलादिगळिल् अन्वयमिल्लादु पोगवेण्डुमॆऩ्ऱॆऩ्ऱबडि। अडैक्कलम् वैत्तऩर् - रक्ष्यवस्तुवाग समर्पित्तऩर्। अडैक्कलम् रक्ष्यवस्तु । इङ्गु अऱवे परमॆऩ्ऱदाल् निर्भरत्वम् तोऩ्ऱुगिऱदु। अडिक्कीऴॆऩ्ऱदालुम् निर्भरत्वम् तोऩ्ऱुगिऱदु। वैत्तऩरॆऩ्ऱु आचार्यकर्तृकमाग भरन्यासत्तैच् चॊऩ्ऩदु आचार्यनिष्ठरल्लादार्क्कुम् तङ्गळुडैय अदावदु स्वकर्तृकमाऩ भरसमर्पणानुष्ठानमुम् हितोपदेशकाचार्याधीनमाग वन्ददागैयाल् आचार्यकर्तृकमागवे अदै निऩैत्तिरुक्कवेण्डुमॆऩ्ऱु ज्ञापिक्कैक्काग।

विश्वास-प्रस्तुतिः (सं॰प॰)

युग्य+++(←चित्)+++-स्यन्दन+++(←अचित्)+++-सारथि+++(←ईश्वर)+++-क्रमवति त्रय्य्-अन्त-सन्दर्शिते
तत्त्वानां त्रितये यथाऽर्ह-विविध-व्यापार-सन्तानिनि ।
+++(उपादान-)+++हेतुत्वं त्रिषु, कर्तृ-भाव उभयोस्, स्वाधीनतैकत्र,, तत्
स्वामि–स्वी-कृत–यद्-भरो ऽयम् +++(जीवः)+++ अलसस्, तत्र स्वयं निर्भरः ॥ २९ ॥+++(4)+++

नीलमेघः (सं)

युग्य+++(←चित्)+++-स्यन्दन+++(←अचित्)+++-सारथि+++(←ईश्वर)+++-क्रमवति त्रय्य्-अन्त-सन्दर्शिते
तत्त्वानां त्रितये यथाऽर्ह-विविध-व्यापार-सन्तानिनि ।
+++(उपादान-)+++हेतुत्वं त्रिषु, कर्तृ-भाव उभयोस्, स्वाधीनतैकत्र,, तत्
स्वामि–स्वी-कृत–यद्-भरो ऽयम् +++(जीवः)+++ अलसस्, तत्र स्वयं निर्भरः ॥ २९ ॥+++(4)+++

English

The horse, the chariot and the charioteer –
the end of the Vedas (the Upaniṣads) shows that the three tattvas, cit, acit, and Iśvara are related to one another respectively like the three mentioned above
and have always had varied activities
in accordance with their respective nature.

In connection with these activities,
all the three are of the nature of being the (material) causes;
two, cit and Iśvara, are of the nature of doers,
and one (1.) Iśvara is alone independent (of all others).

Therefore the jīva,
the responsibility for whose protection has been undertaken by Iśvara who is the Master, is carefree
and has no further responsibility of his own in the matter of his protection.

Español

El caballo, el carro y el auriga - El final de los Vedas (los Upaniṣads) muestra que los tres tattvas, CIT, ACIT e Iśvara están relacionados entre sí, respectivamente, como los tres mencionados anteriormente.
y siempre han tenido actividades variadas
de acuerdo con su naturaleza respectiva.

En relación con estas actividades,
Los tres son de la naturaleza de ser las causas (materiales);
Dos, Cit e Iśvara, son de la naturaleza de los hacedores,
y uno (1.) Iśvara es solo independiente (de todos los demás).

Por lo tanto, el Jīva,
La responsabilidad de cuya protección ha sido emprendida por Iśvara, que es el maestro, es despreocupado
y no tiene más responsabilidad propia
en el asunto de su protección.

मूलम् (सं॰प॰)

युग्यस्यन्दनसारथिक्रमवति त्रय्यन्तसन्दर्शिते
तत्त्वानां त्रितये यथार्हविविधव्यापारसन्तानिनि ।
हेतुत्वं त्रिषु कर्तृभाव उभयोस्स्वाधीनतैकत्र तत्
स्वामिस्वीकृतयद्भरोऽयमलसस्तत्र स्वयं निर्भरः ॥ २९ ॥

४२तमाहोबिल-यतिः

कीऴ्च्चॊऩ्ऩबडि ऒरुवऩ् ऒरु फलत्तै उद्देशित्तु ईश्वरऩिडत्तिल् न्यस्तभरऩाय्, भगवाऩुमन्द भरत्तै स्वीकरित्ताल् अन्द विषयत्तिल् निर्भरऩायिरुक्कवेण्डुमॆऩ्ऱु निगमिक्कप्पोगिऱवराय् जीवऩुम् ईश्वरऩुम् कर्ताक्कळायिरुक्क अदिल् ऒरुवऩुक्कु परतन्त्रऩाय्क्कॊण्डु भरसमर्पणकर्तृत्वमुम् मऱ्ऱॊरुवऩुक्कु स्वतन्त्रऩाय् भरस्वीकर्तृत्वमुम् प्रमाणसिद्धमाऩालल्लवा इप्पडिच् चॊल्ललावदॆऩ्ऩिल्, श्रुत्युक्तमाऩ दृष्टान्तत्ताल् जीवेश्वरकर्तृत्वङ्गळुक्कु वैषम्यत्तैक् काट्टि ‘‘शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः’’ ऎऩ्गिऱबडि तत्तद्वस्तुक्कळिऩ् स्वभावङ्गळ् भिन्नभिन्नङ्गळायुम् विचित्रङ्गळागवुम् प्रमाणसिद्धङ्गळागैयाल् अप्पडिच् चॊल्ललामॆऩ्ऱु उपपादिक्किऱार् युग्येति । युगमर्हतीति युग्यङ्गळ् कुदिरैगळ्, स्यन्दनं – तेर्, सारथिः – सूतऩ्, इवर्गळुडैय क्रमवति – न्यायत्तै युडैयदाग, त्रय्यन्तसन्दर्शिते – ‘‘यथा प्रयोग्य आचरणे युक्तः एवमेवास्मिन् शरीरे प्राणो युक्तः’’ ऎऩ्गिऱ वेदान्तवाक्यत्तिल् काण्बिक्कप्पट्ट। अस्याश्श्रुतेरयमर्थः । यथा - ऎप्पडि, प्रयोग्यः – योक्तुमर्हः योग्यः, युगत्तिले सम्बद्धुमर्हः युग्य इति यावत् । अश्वादिः । आचरणम् – आसमन्ताच्चरतीत्याचरणं स्यन्दनम् । तस्मिन् युक्तः – सारथिना बद्धः । एवमेव – इत्थमेव, अस्मिन् शरीरे – अचेतनमाऩ इन्द शरीरत्तिले, प्राणः – प्राणशब्दवाच्यऩाऩ जीवऩ्। युक्तः – सर्वप्रेरकऩाऩ भगवाऩाले सम्बद्ध इति । चेतनऩ् कर्तावागैयाले युग्यक्रमवाऩागवुम्, अचेतनम् प्रयत्नाश्रयत्वरूपकर्तृत्वमऩ्ऱिक्के केवलं व्यापाराश्रयमागैयाले स्यन्दनक्रमवत्तायुम्, ईश्वरऩ् उभयप्रेरकऩागैयाले सारथिक्रमवाऩागवुम् काण्बिक्कप्पट्ट ऎऩ्ऱबडि। यथार्हविविधव्यापारसन्तानिनि – यथार्हाः – स्वस्वयोग्याः, विविधाः – नानाप्रकाराः, व्यापाराः – त्रिकसाधारणङ्गळायुम्, द्विकसाधारणङ्गळायुम्, प्रत्येकासाधारणङ्गळायुमुळ्ळ व्यापारङ्गळ्, इङ्गु त्रिकसाधारणव्यापारङ्गळ् संयोगादिगळ्। चिदचिदुभयसाधारणाश्चलनादयः । जीवेश्वरोभयसाधारणाः ज्ञानचिकीर्षादयः । चित्तिऩुडैय असाधारणव्यापारङ्गळ् ज्ञानसङ्कोचविकासादिगळ्। अचेतनमाऩ शरीरासाधारणव्यापारङ्गळ् स्वरूपपरिणामादिगळ्। ईश्वरासाधारणव्यापारङ्गळ् स्वेतरनियन्तृत्वादिगळ्। इदुगळुडैय सन्तानं – परम्परै, अदैयुडैय, तत्त्वानां त्रितये – चिदचिदीश्वरतत्वत्रयत्तिले, त्रिषु – घटकङ्गळाऩ मूऩ्ऱुगळिल्, चिदचिदीश्वरर्गळिलॆऩ्ऱबडि। हेतुत्वं – कार्यजनकत्वरूपमाऩ हेतुत्वम् वर्तते, उभयोः – तत्त्वत्रयघटकर्गळाऩ चेतनरिडत्तिलुम् ईश्वरऩिडत्तिलुम्, कर्तृभावः – प्रयत्नाश्रयत्वरूपमाऩ कर्तृत्वं वर्तते । एकत्र – तत्त्वत्रयघटकऩाऩ ईश्वरऩिडत्तिले, स्वाधीनता – कर्तृभावत्तिल् स्वतन्त्रता वर्तते । जीवेश्वरर्गळुक्कु साधारणमाऩ प्रयत्नाश्रयत्वरूपकर्तृत्वमिरुन्दालुम् जीवऩुक्कु परतन्त्रकर्तृत्वमुम् ईश्वरऩुक्कु स्वाधीनकर्तृत्वमुमुळ्ळदु। तत् - इप्पडि मूऩ्ऱु तत्त्वङ्गळुम् कार्यजनकङ्गळाय्, जीवेश्वरर्गळ् प्रयत्नाश्रयत्वरूपकर्तृत्वशालिकळाय्, अदिल् ईश्वरऩ् स्वाधीनकर्तावाग इरुक्कैयाल् जीवऩ् भगवदधीनऩाय्क्कॊण्डु भरसमर्पणम् पण्णुगैयुम्, ईश्वरऩ् अन्द भरत्तै स्वीकरिक्कैयुम् कूडुमागैयाले यॆऩ्ऱबडि। अयमलसः – भक्त्यादिगळिलशक्तऩाऩ अदावदु अकिञ्चनऩाऩ इन्द प्रपन्नऩ्, स्वामिस्वीकृतयद्भरः – स्वतन्त्रस्वामियाले स्वीकरिक्कप्पट्ट यद्विषयभरः, इङ्गु यच्छब्दम् फलपरम्; यत्फलजनकत्वरूपभरत्तै युडैयवऩो वॆऩ्ऱबडि। तत्र – तस्मिन्फले, स्वयं निर्भरः – फलजनकत्वभरम् स्वतन्त्रस्वामियाल् स्वीकृतमाऩबडियाल् तऩक्कदिल् भरमिल्लै यॆऩ्ऱबडि।
श्रीमान् लक्ष्मीनृहरिः कृत्वा मां तूलिकां स्वहस्तस्य । श्रीरङ्गपूर्वशठजिद्योगिवरं प्रीतिपूर्वकं व्यलिखत् ॥
अतिसरळं व्याख्यानं महनीयं सारबोधिनीसदाख्यानम् । यावत्साङ्गन्यासाधिकारमतिलोकसारशास्त्रस्य ॥

॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ श्रीसारबोधिन्याख्यायां व्याख्यायां साङ्गप्रपदनाधिकारो द्वादशः ॥

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
साङ्गप्रपदनाधिकारो द्वादशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
साङ्गप्रपदनाधिकारो द्वादशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥