१२ उत्तर-कालय् आनुकूल्यादि नाङ्गम्

विश्वास-प्रस्तुतिः

इव्व् इडत्तिल्
आनुकूल्य-सङ्कल्पादिगळ् उपाय-परिकरम् आय् सकृत्ताय् इरुक्कुम्।

नीलमेघः (सं)

अत्रानुकूल्य-संकल्पादीनि
उपाय-परिकरतया सकृत् कर्तव्यानि भवन्ति ।

विश्वास-टिप्पनी

यथा विद्यार्जनात् परम्
परीक्षां लिखित्वा
नैपुण्य-प्रमाण-पत्त्रं कश्चन लभेत,
पश्चात् तद्-विद्या-विस्मृताव् अपि
न तत् पत्त्रं प्रतिगृह्येत,
तथा - प्रपत्ताव् आनुकूल्य-सङ्कल्पादि
प्रपत्त्य्-अनुष्ठान-क्षणेष्व् एवापेक्षितम्,
न तद्-अनन्तरम्। +++(5)+++

English

In this the determination
to do what is pleasing
and abstinence from what is displeasing
have to be stated only once as accessories or aṅgas to the upāya.

Español

En esta la determinación hacer lo que es agradable
y abstinencia de lo que es desagradable
Hay que declararse solo una vez
como accesorios o aṅgas para el upāya.

मूलम्

इव्विडत्तिल् आनुकूल्यसङ्कल्पादिगळ् उपायपरिकरमाय् सकृत्तायिरुक्कुम्।

४२तमाहोबिल-यतिः

आनुकूल्यसङ्कल्पादिगळ् भरन्यासत्तोडु सकृत्कर्तव्यङ्गळाय्क्कॊण्डु अङ्गङ्गळागिऱदुगळेयॊऴिय उत्तरकालत्तिलुमनुवर्तिक्कक्कूडिय अनुकूलाचरणादिगळ् अङ्गमऩ्ऱु; किन्तु फल मॆऩ्गिऱार् इव्विडत्तिलित्यादिना । इव्विडत्तिल् - भरन्यासत्तिल्। आनुकूल्यसङ्कल्पादिगळिति । इङ्गु आदिपदत्ताल् प्रातिकूल्यवर्जनसङ्कल्पम् विवक्षितम्। उपायपरिकरमाय् सकृत्तायिरुक्कुमिति । उपायपरिकरत्वाद्धेतोः उपायवत् सकृत् तायिरुक्कुमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

मेल् इवऩ् कोलिऩ अनुकूल-वृत्त्य्-आदिगळोडे
पोरुगिऱव् इडमुम्
+++(आनुकूल्यार्थ-प्रपत्तिः→)+++उपाय-फलम् आय्
यावद्-आत्म-भाविय् आय् इरुक्कुम्।

नीलमेघः (सं)

[[१०५]]

पश्चाद् एतत् प्रार्थितानुकूल-वृत्त्य्-आदि-राहित्यम् अपि
+++(आनुकूल्यार्थ-प्रपत्तिः→)+++ उपाय-फलात्मकम् (यावद्-आत्म-भावि)।

English

His acting later
in accordance with this determination to do what is pleasing etc.
will be the result or fruit of the upāya
and will last as long as his self lasts.

Español

Su actuación más tarde
De acuerdo con esta determinación de hacer lo que es agradable, etc.
será el resultado o fruto de la upāya
y durará mientras dure su yo.

मूलम्

मेल् इवऩ् कोलिऩ अनुकूलवृत्त्यादिगळोडे पोरुगिऱ विडमुम् उपायफलमाय् यावदात्मभावियायिरुक्कुम्।

४२तमाहोबिल-यतिः

मेल् इवऩ् कोलिऩ अनुकूलवृत्त्यादिगळोडे पोरुगिऱविडमुम् इति ।
मेल् - उत्तरकालत्तिल्। इवऩ् कोलिऩ - इऩ्ऱु मुदल् अनुकूलऩागक् कडवेऩ् ऎऩ्ऱु सङ्कल्पित्त।
अनुकूलवृत्त्यादिगळोडे पोरुगिऱविडम् - अनुकूलाचरणत्तोडेय् इरुक्किऱविडम्।
इङ्गु आदिपदात् प्रातिकूल्यवर्जनत्तिऱ्कु ग्रहणम्।
उपायफलमाय् यावदात्मभावियायिरुक्कुम् - उपायफलत्वादेव यावदात्मभावियायिरुक्कुम्।

विश्वास-प्रस्तुतिः

इवऱ्ऱिल् प्रातिकूल्य-वर्जनमुम्
अम्माळ् अरुळिच्-चॆय्द बडिये
आनुकूल्य-सङ्कल्पम् पोले सङ्कल्प-रूपम् आऩालुम्
सकृत्-कर्तव्यम् ऎऩ्ऩुम् इडम् सुस्पष्टम्।

नीलमेघः (सं)

प्रातिकूल्य-वर्जनम् अपि वात्स्य-वरदाचार्यानुगृहीत-रीत्या ऽऽनुकूल्य-संकल्पवत् संकल्प-रूपत्वे सकृत् कर्तव्यम् इत्य् अय् अमर्थः सुस्पष्टः ।

English

If, in accordance with the words of Śrī Ammal,
we take the avoidance of what is displeasing as meaning only the determination to avoid what is displeasing,
it is evident that it has to be made only once (i.e at the time of prapatti).

Español

Si, de acuerdo con las palabras de Śrī Ammal,
Evitamos lo que es desagradable como significado solo la determinación de evitar lo que está desagradable,
Es evidente que debe hacerse solo una vez (es decir, en el momento de Prapatti).

मूलम्

इवऱ्ऱिल् प्रातिकूल्यवर्जनमुम् अम्माळरुळिच्चॆय्दबडिये आनुकूल्यसङ्कल्पम्बोले सङ्कल्परूपमाऩालुम् सकृत्कर्तव्यमॆऩ्ऩुमिडम् सुस्पष्टम्।

४२तमाहोबिल-यतिः

प्रातिकूल्यवर्जनरूपाङ्गत्तिऱ्कु अङ्गियोडु सकृत्वत्तै उपपादिक्किऱार् इवऱ्ऱिलित्यादिना ॥ इवऱ्ऱिल् - अङ्गङ्गळिऩ् मध्यत्तिल्। प्रातिकूल्यवर्जनमुम् - प्रातिकूल्यवर्जनशब्दवाच्यमाऩ अङ्गमुम्। अम्माळ् अरुळिच् चॆय्द पडिये - प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩॆऩ्ऱु अम्माळ् अरुळिच् चॆय्दबडिये।

आनुकूल्यसङ्कल्पम् पोल् सङ्कल्परूपमाऩालुमिति ।

‘‘प्रातिकूल्यं परित्यक्तम्
आनुकूल्यं च संश्रितम्
आनुकूल्येतराभ्यान् तु +++(साध्यते)+++
विनिवृत्तिर् अपायतः॥’’

इत्यादिगळिल्
अनुकूलाचरणत्तिऱ्के अङ्गत्वम् तोऩ्ऱा निऱ्क
“आनुकूल्यस्य सङ्कल्पः’’ ऎऩ्गिऱ वचनान्तरत्तैयनुसरित्तु आनुकूल्यसङ्कल्पम् अङ्गमाऩाप्पोले प्रातिकूल्यस्य वर्जनमॆऩ्ऱु प्रातिकूल्यस्वरूपनिवृत्तियैये अङ्गमागच् चॊल्लियिरुक्क प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩॆऩ्गिऱ अम्माळ् वार्त्तैयैयनुसरित्तु प्रातिकूल्यवर्जनम् सङ्गल्बरूबमाऩालुम् ऎऩ्ऱबडि। सकृत्कर्तव्यमॆऩ्ऩुमिडम् सुस्पष्टमिति । प्रातिकूल्यनिवृत्तेरभावरूपतया अदु सकृत्कर्तव्यमाग वागादॊऴिन्दालुम् प्रातिकूल्यवर्जनसङ्कल्पस्य क्षणिकतया अङ्गिना सह सकृत्कर्तव्यत्वम् सुस्पष्टमॆऩ्ऱु करुत्तु। ननु इरण्डावदाऩ अङ्गम् प्रातिकूल्यविरामसङ्कल्पमॆऩ्ऱुम् प्रातिकूल्याभिसन्धि विराममॆऩ्ऱुम् प्रातिकूल्यस्वरूपनिवृत्तियॆऩ्ऱुम् मूऩ्ऱुविदमाय् वचनसिद्धम्। अदिल् प्रातिकूल्यविरामसङ्कल्परूपमाऩ प्रथमपक्षत्तिल् सकृत्कर्तव्यत्वम् स्पष्टम्। सङ्कल्पस्य पश्चादननुवृत्तेः ।

विश्वास-प्रस्तुतिः

‘‘अपायेभ्यो निवृत्तोऽस्मि’’ (लक्ष्मीतन्त्रम् ५०-२१५) ऎऩ्गिऱ बडिये अभिसन्धि-विरामम् आदल्
प्रातिकूल्य-स्वरूप-निवृत्तिय् आदल् आऩालुम्
अदिल् प्रथम-क्षणम् अङ्गम् आय्
मेल् उळ्ळदु +++(पापवारणार्थ-प्रपत्तेः)+++ फलम् आगक् कडवदु।

नीलमेघः (सं)

“12 अपायेभ्यो निवृत्तोऽस्मि” इत्य्-उक्त-रीत्या ऽभिसन्धि-विराम-रूपत्वेऽपि वा
प्रातिकूल्य-स्वरूप-निवृत्ति-रूपत्वे ऽपि वा
तत्र प्रथम-क्षण-कालिकम् अङ्गं भवति
पाश्चात्यं च +++(पापवारणार्थ-प्रपत्तेः)+++ फलं भवितुम् अर्हति ।

English

It is true that it has been said :-
“I have dissociated myself from sins which cast one into saṁsāra.”
(But it may be explained in this way :-)
The avoidance of what is displeasing may mean
either having no connection (at all) with it (i.e.) giving it up
or the determination to avoid it.
In either case, this is, at the first instant, an aṅga
and the actual avoidance is the result or fruit of prapatti which follows afterwards.

Español

Es cierto que se ha dicho:-
“Me he disociado de los pecados que arrojan uno a Saṁsāra”.
(Pero puede explicarse de esta manera :-)
La evitación de lo que es desagradable puede significar

  • o no tener conexión (en absoluto) con ella - (es decir), renunciando a
  • o la determinación de evitarlo.

En cualquier caso, este es, en el primer instante, un AṅGA
y la evitación real es el resultado o fruto de Prapatti que sigue después.

मूलम्

‘‘अपायेभ्यो निवृत्तोऽस्मि’’ (लक्ष्मीतन्त्रम् ५०-२१५) ऎऩ्गिऱबडियेअभिसन्धिविराममादल् प्रातिकूल्यस्वरूपनिवृत्तियादलाऩालुमदिल् प्रथमक्षणम् अङ्गमाय् मेलुळ्ळदु फलमागक्कडवदु।

४२तमाहोबिल-यतिः

मेलिरण्डु पक्षङ्गळिल्, अदावदु प्रातिकूल्याभिसन्धिविराम प्रातिकूल्यस्वरूपनिवृत्तियॆऩ्गिऱ पक्षङ्गळिल् सकृत्वम् कूडुवदॆङ्ङऩेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् अपायेभ्य इत्यादिना । इङ्गु अपायशब्दम् प्रातिकूल्याचरणपरम्। अदु भूतमाऩ प्रातिकूल्याचरणमागिल् अनुष्ठितमाय्विट्टबडियाल् अदिऩिऩ्ऱुम् निवृत्ति घटियादु। अदु भविष्यत्ताऩाल् अदिऩिऩ्ऱुम् निवृत्ति इप्पोदु कूडादागैयाल् इदिऩ् अभिसन्धिविराममे निवृत्तियॆऩ्ऱु कॊळ्ळवेण्डुम् ऎऩ्गिऱ अभिप्रायत्तालेयरुळिच्चॆय्गिऱार् ऎऩ्गिऱबडिये अभिसन्धिविराममादलिति । ‘‘प्रातिकूल्यस्य वर्जनं’’ ऎऩ्गिऱ वचनाभिप्रायत्ताले यरुळिच्चॆय्दार् प्रातिकूल्य स्वरूपनिवृत्ति यादलाऩालुमिति । अदिल् प्रथमक्षणम् अङ्गमायिति । अदिल् - अभावरूपमाऩवदिल्। प्रथमक्षणम् - प्रपत्त्यनुष्ठानकालत्तिलुळ्ळ प्रथमक्षणम्। अङ्गमायिति । प्रपत्तिक्षणावच्छिन्नाभावमङ्गमायॆऩ्ऱबडि। मेलुळ्ळदु - प्रपत्त्युत्तरकालावच्छिन्नङ्गळाऩ प्रातिकूल्याभावतदभिसन्ध्यभावङ्गळ्। फलमागक् कडवदु - अङ्गियिऩ् फलमागक् कडवदॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इप्पडि विश्वासत्तिलुम् पार्प्पदु।

नीलमेघः (सं)

एवं विश्वासेऽपि द्रष्टव्यम् ।

English

This holds good also in regard to visvāsa or faith.

Español

This holds good also in regard to visvāsa or faith.

मूलम्

इप्पडि विश्वासत्तिलुम् पार्प्पदु।

४२तमाहोबिल-यतिः

महाविश्वासम् प्रपत्त्युत्तरकालत्तिल् अनुवर्तिप्पदॊऩ्ऱागैयालेय्
अदिलुमिन्द न्यायत्तैय् अतिदेशिक्किऱार्
इप्पडि विश्वासत्तिलुम् पार्प्पदु इति । इप्पडि - प्रातिकूल्यवर्जनत्तिऱ्सॊऩ्ऩ पडि। विश्वासत्तिलुम् - महाविश्वासत्तिलुम्, पार्प्पदु - प्रथमक्षणावच्छिन्नमहाविश्वासम् अङ्गमॆऩ्ऱुम् उत्तरक्षणावच्छिन्नमाऩ महाविश्वासम् फलमॆऩ्ऱुम् पार्प्पदॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः (सं॰प॰)

प्रवृत्तिर् अनुकूलेषु
निवृत्तिश् चान्यतः फलम्
प्रारब्ध-सुकृताच् च स्यात्
सङ्कल्पे +++(सति)+++ च प्रपत्तितः ॥ २८-अ ॥

नीलमेघः (सं)

प्रवृत्तिर् अनुकूलेषु
निवृत्तिश् चान्यतः फलम्
प्रारब्ध-सुकृताच् च स्यात्
सङ्कल्पे +++(सति)+++ च प्रपत्तितः ॥ २८-अ ॥

English

Doing what is pleasing (to the Lord)
and avoiding what is displeasing (in one’s life after prapatti)
are the result of meritorious deeds done in the past,
and also the determination made at the time of performing prapatti.

Español

Haciendo lo que es agradable (para el Señor)
y evitando lo que es desagradable (en la vida de uno después de Prapatti)
son el resultado de acciones meritorias realizadas en el pasado,
y también la determinación realizada en el momento de realizar Prapatti.

मूलम् (सं॰प॰)

प्रवृत्तिरनुकूलेषु निवृत्तिश्चान्यतः फलम् । प्रारब्धसुकृताच्च स्यात् सङ्कल्पे च प्रपत्तितः ॥ २८-अ ॥

४२तमाहोबिल-यतिः

लोकत्तिल् प्रपन्नरल्लादारुम् अनुकूलाचरणत्तैयुम् प्रातिकूल्यवर्जनत्तैयुम् अनुष्ठिक्कक् काणानिऱ्क प्रपन्नऩुक्कु प्रपत्त्युत्तरकालिकमाऩ अनुकूलाचरणादिगळ् प्रपत्तिफलङ्गळॆऩ्ऱु निष्कर्षिक्कक्कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् प्रवृत्तिरित्यादिना । अनुकूलेषु प्रवृत्तिः – अनुकूलकार्यङ्गळिल् प्रवृत्ति । अनुकूलकार्याचरणमिति यावत् । अन्यतः – प्रतिकूलकार्यत्तिऩिऩ्ऱुम्, निवृत्तिश्च – प्रतिकूलकार्यानाचरणमिति यावत् । फलं – नाना कारणङ्गळुक्कु फलमागवागिऱदु। कारणङ्गळैयरुळिच्चॆय्गिऱार् प्रारब्धसुकृताच्चेत्यादिना ।

इङ्गु चकारम् अवधारणपरम्।
प्रपन्नेतरविषयत्तिल् प्रारब्धसुकृतत्तालेये उण्डागुम्; प्रपन्नविषयत्तिलोवॆऩ्ऱाल्,
सङ्कल्पे च प्रपत्तितः – सङ्कल्पे सति प्रपत्तियिऩालुम् उण्डागुम्।
आनुकूल्यवृत्त्यादिगळ् सेर्न्दुसङ्कल्पिक्कप्पट्टदागिल् प्रपत्तियिऩाले उण्डागुमॆऩ्ऱबडि। इङ्गु चकारत्ताल् प्रारब्धसुकृतत्तिऱ्कु सङ्ग्रहम्। तथाच प्रपन्नविषयत्तिल् प्रपत्त्यनुष्ठानकालत्तिल् अनुकूलाचरणत्तैयुम्, प्रातिकूल्यवर्जनत्तैयुम् सेर्त्तु सङ्कल्पित्तु अनुष्ठित्तालुम् अवैगळ् प्रपत्तिफलङ्गळाग वरुम्। अप्पडि अनुष्ठियाद सिलर्क्कुम् प्रारब्धसुकृतत्ताल् वरुमॆऩ्ऱबडि। इत्थं च अप्रपन्नर्गळुक्कु प्रारब्धसुकृतफलमागवे अनुकूलाचरणप्रातिकूल्यवर्जनङ्गळ् वरुमॆऩ्ऱुम्, प्रपन्नविषयत्तिल् प्रारब्धसुकृतत्तालुम् प्रपत्तिकालिकसङ्कल्पत्तालुम् वरुमॆऩ्ऱुम् सॊल्लिऱ्ऱायिऱ्ऱु।

विश्वास-प्रस्तुतिः

आगैयाल् इरुन्द नाळिल् निर्-अपराध-कैङ्कर्यत्तैयुम्
प्रारब्ध-शरीरानन्तरं मोक्षत्तैयुञ् शेरप् फलम् आगक् कोलि
प्रपत्ति पण्णुवार्गळ् निपुणर्।

नीलमेघः (सं)

अतो जीवन-काले निर्-अपराध-कैङ्कर्यं
प्रारब्ध-शरीरानन्तरं मोक्षं च
समुच्चित्य फलत्वेनोद्दिश्य
प्रपत्त्य्-अनुष्ठायिनस् तावत् निपुणाः ॥ +++(5)+++

विश्वास-टिप्पनी

दृष्टफलत्वाद्
अपात्रेषु वैफल्याभासेन
सत्सु विश्वासापायं वारयितुम्
अद्यत्वय् आचार्या आचार्यनिष्ठया प्रपत्तिषु नानुतिष्ठन्त्य् अप्रार्थिताः।

English

Therefore wise are they who perform prapatti
in order to render faultless service during their life-time
and to attain mokṣa after casting off the body resulting from prārabdha karma.

Español

Por lo tanto, sabios son los que realizan Prapatti
Para prestar un servicio impecable durante su vida útil
y para alcanzar Mokṣa después de expulsar el cuerpo como resultado de Prārabdha Karma.

मूलम्

आगैयालिरुन्द नाळिल् निरपराधकैङ्कर्यत्तैयुम् प्रारब्धशरीरानन्तरं मोक्षत्तैयुञ् जेरप् फलमागक्कोलि प्रपत्ति पण्णुवार्गळ् निपुणर्।

४२तमाहोबिल-यतिः

इप्पडि प्रपन्नऩुक्कु प्रारब्धसुकृतत्तालुम् अनुकूलाचरणम् सम्भविक्कुमॆऩ्ऱाल् अवऩ् मोक्षरूपमहाफलत्तोडु सेर्त्तु अनुकूलाचरणादिरूपमाऩ फलत्तैयुम् सङ्कल्पित्तु अनुष्ठिक्कवेण्डुमॆऩ्गिऱ निर्बन्धमुण्डोवॆऩ्ऩवरुळिच्चॆय्गिऱार् आगैयालित्यादि । आगैयाल् - प्रपत्तिकालत्तिलिवैगळैयुम् सेर्त्तु सङ्गल्बित्तु अनुष्ठित्तालिव्वनुकूलाचरणादिफलम् अवश्यम् वरुमॆऩ्ऱु निश्चयमिरुप्पदाल्। इरुन्दनाळिल् निरपराधकैङ्कर्यत्तैयुम् - प्रातिकूल्यवर्जनसहितानुकूल्याचरणरूपकैङ्कर्यत्तैयुम्। प्रारब्धशरीरानन्तरम् मोक्षत्तैयुम् - परमफलमाऩ मोक्षत्तैयुम्। सेर फलमागक्कोलि - इरुन्द नाळ् निरपराध कैङ्कर्यार्थं, एतद्देहावसानत्तिल् कैङ्कर्यपर्यन्तमाऩ परिपूर्णब्रह्मानुभवरूपमोक्षार्थञ्च प्रपत्तिं करिष्ये ऎऩ्ऱु सेर्त्तु सङ्गल्बित्तु। प्रपत्ति पण्णुवार्गळ् निबुणरिति । तथाच आनुकूल्याचरणादिरूपमाऩ फलत्तैयुम् सङ्गल्बत्तिल् कोलि अनुष्ठिक्कवेण्डुमॆऩ्गिऱ निर्बन्धमिल्लाविडिलुम् अनुकूलाचरणादिगळ् प्रारब्धसुकृतत्ताले वरक्कूडिऩदाऩालुम् तऩक्कु अनुकूलाचरणादिजनकप्रारब्धसुकृतसत्वे निर्णयमिल्लामैयाले सङ्कल्पकालत्तिल् अदै सेर्क्काविडिल् निरपराधकैङ्कर्यसिद्धि सन्दिग्धमागैयाले इरुन्द कालत्तिलुम् निरपराध-कैङ्कर्यत्तैप् पण्णि देहावसानत्तिल् मोक्षत्तै अडैगैक्कु चातुर्यशालियाऩवऩ् इरण्डैयुम् सङ्कल्पत्तिल् सेर्त्तु अनुष्ठिप्पदे उचितमॆऩ्ऱु तिरुवुळ्ळम्।