१२ उत्तर-कालय् आनुकूल्यादि नाङ्गम्

विश्वास-प्रस्तुतिः

इव्व् इडत्तिल्
आनुकूल्य-सङ्कल्पादिगळ् उपाय-परिकरम् आय् सकृत्ताय् इरुक्कुम्।

नीलमेघः (सं)

अत्रानुकूल्य-संकल्पादीनि
उपाय-परिकरतया सकृत् कर्तव्यानि भवन्ति ।

विश्वास-टिप्पनी

यथा विद्यार्जनात् परम्
परीक्षां लिखित्वा
नैपुण्य-प्रमाण-पत्त्रं कश्चन लभेत,
पश्चात् तद्-विद्या-विस्मृताव् अपि
न तत् पत्त्रं प्रतिगृह्येत,
तथा - प्रपत्ताव् आनुकूल्य-सङ्कल्पादि
प्रपत्त्य्-अनुष्ठान-क्षणेष्व् एवापेक्षितम्,
न तद्-अनन्तरम्। +++(5)+++

English

In this the determination
to do what is pleasing
and abstinence from what is displeasing
have to be stated only once as accessories or aṅgas to the upāya.

Español

En esta la determinación hacer lo que es agradable
y abstinencia de lo que es desagradable
Hay que declararse solo una vez
como accesorios o aṅgas para el upāya.

मूलम्

इव्विडत्तिल् आनुकूल्यसङ्कल्पादिगळ् उपायपरिकरमाय् सकृत्तायिरुक्कुम्।

४२तमाहोबिल-यतिः

आनुकूल्यसङ्कल्पादिगळ् भरन्यासत्तोडु सकृत्कर्तव्यङ्गळाय्क्कॊण्डु अङ्गङ्गळागिऱदुगळेयॊऴिय उत्तरकालत्तिलुमनुवर्तिक्कक्कूडिय अनुकूलाचरणादिगळ् अङ्गमऩ्ऱु; किन्तु फल मॆऩ्गिऱार् इव्विडत्तिलित्यादिना । इव्विडत्तिल् - भरन्यासत्तिल्। आनुकूल्यसङ्कल्पादिगळिति । इङ्गु आदिपदत्ताल् प्रातिकूल्यवर्जनसङ्कल्पम् विवक्षितम्। उपायपरिकरमाय् सकृत्तायिरुक्कुमिति । उपायपरिकरत्वाद्धेतोः उपायवत् सकृत् तायिरुक्कुमॆऩ्ऱबडि।

विजय-राघवः (क)

प्रपदनानन्तरवू आनुकूल्य-सङ्कल्पादिगळ अङ्गत्व उण्टॆम्बशङ्का-निरासवु.

इव्विडत्तिल् - ई सन्दर्भदल्लि ऎन्दरॆ साङ्ग–भर-न्यासानुष्ठान–सन्दर्भदल्लि, आनुकूल्य-सङ्कल्पादिगळ् - इल्लि आदि-पददिन्द आनुकूल्य-सङ्कल्प–प्रातिकूल्य-वर्जनगळॆरडू हेळल्पट्टवु, ई उपाय-परिकरमाय् - ई भर-न्यासक्कॆ अङ्गवागि, सकृत्तायिरुक्कुम् - आ भर-न्यास–कालिक-मात्रवागि आ क्षण-काल-मात्र अङ्गगळागिरुत्तवॆ. आनुकूल्य-सङ्कल्पवू प्रातिकूल्य-वर्जनवू उत्तर-कालदल्लि बेडवो ऎन्दरॆ, आवश्यकवेनो हौदु; आदरॆ आग अवु उपाय-फलवागि प्राप्तवागुत्तवॆन्दु हेळुत्तारॆ.

विश्वास-प्रस्तुतिः

मेल् इवऩ् कोलिऩ अनुकूल-वृत्त्य्-आदिगळोडे
पोरुगिऱव् इडमुम्
+++(आनुकूल्यार्थ-प्रपत्तिः→)+++उपाय-फलम् आय्
यावद्-आत्म-भाविय् आय् इरुक्कुम्।

नीलमेघः (सं)

[[१०५]]

पश्चाद् एतत् प्रार्थितानुकूल-वृत्त्य्-आदि-राहित्यम् अपि
+++(आनुकूल्यार्थ-प्रपत्तिः→)+++ उपाय-फलात्मकम् (यावद्-आत्म-भावि)।

English

His acting later
in accordance with this determination to do what is pleasing etc.
will be the result or fruit of the upāya
and will last as long as his self lasts.

Español

Su actuación más tarde
De acuerdo con esta determinación de hacer lo que es agradable, etc.
será el resultado o fruto de la upāya
y durará mientras dure su yo.

मूलम्

मेल् इवऩ् कोलिऩ अनुकूलवृत्त्यादिगळोडे पोरुगिऱ विडमुम् उपायफलमाय् यावदात्मभावियायिरुक्कुम्।

४२तमाहोबिल-यतिः

मेल् इवऩ् कोलिऩ अनुकूलवृत्त्यादिगळोडे पोरुगिऱविडमुम् इति ।
मेल् - उत्तरकालत्तिल्। इवऩ् कोलिऩ - इऩ्ऱु मुदल् अनुकूलऩागक् कडवेऩ् ऎऩ्ऱु सङ्कल्पित्त।
अनुकूलवृत्त्यादिगळोडे पोरुगिऱविडम् - अनुकूलाचरणत्तोडेय् इरुक्किऱविडम्।
इङ्गु आदिपदात् प्रातिकूल्यवर्जनत्तिऱ्कु ग्रहणम्।
उपायफलमाय् यावदात्मभावियायिरुक्कुम् - उपायफलत्वादेव यावदात्मभावियायिरुक्कुम्।

विजय-राघवः (क)

मेल् - आ भर-न्यासानन्तर, इवन् कोलिनवनुकूल-वृत्त्यादिगळोडॆ - ई भर-न्यासानुष्ठान माडिदवनु आ कालदल्लि प्रार्थिसिद मुन्दिन कालदल्लि अनुकूल-प्रवृत्ति, प्रतिकूल-निवृत्तिगळॊन्दिगॆ, पोरुगिरविडमुम् होगुव सन्दर्भवु, उपाय-फलमाय् - आ भर-न्यासद फलवागि, यावदात्म-भावियायिरुक्कुम् - यावज्जीववू इरुवदागिरुत्तदॆ.

[[P1116]]

विजय-राघवः (क) - तात्पर्यम्

ईतनु माडिद भर-न्यासानुष्ठानद उत्तर-कालद अनुकूल-प्रवृत्ति, प्रतिकूल-निवृत्तिगळू कूड अङ्गवाद पक्षदल्लि भर-न्यास-कालदल्लि ई अङ्गगळु पूर्णतॆयन्नु हॊन्दलिल्लवॆन्दु एर्पडुत्तदॆ. हागॆ अङ्गगळे इल्लवादरॆ अङ्गि-निष्पत्तियू सह इल्लवागुत्तदॆ. आदुदरिन्द भर-न्यास-कालदल्ले ई अङ्गगळिवॆयॆन्दु भाविसबेकागिरुवदरिन्द उत्तर-कालद अनुकूल-प्रवृत्ति–प्रतिकूल-निवृत्तिगळ सङ्कल्प-रूप-अङ्गवु आवश्यकवॆन्दु भाविसबहुदु. हेगॆन्दरॆ उपनयन-कालदल्लि कुमारनु आचार्यन आज्ञॆय प्रकार, ब्रह्म-चारियागिरु, नित्य-कर्मानुष्ठानवन्नाचरिसु, भिक्षाचरणॆ माडु ऎन्दरॆ, बाढम् ऎन्दु सङ्कल्पिसुत्तानो, हागॆये इल्लियू ऎन्दु भाविसतक्कद्दु. हीगॆ अनुकूल-प्रवृत्ति–प्रतिकूल-निवृत्तिगळ सङ्कल्पवे अङ्गगळॆन्दु भाविसिये श्री-नडादूरम्माळ्रवर सङ्ग्रह-वाक्यदल्लि “अनुकूलनाय् वर्तिक्कक्कडवेन् प्रतिकूलाचरणं पण्णक्कडवेनल्लेन्” ऎम्ब सङ्कल्पवु तोरिबरुत्तदॆ.

आदरॆ आनुकूल्यस्य सङ्कल्प ऎम्बुवदरल्लि, सङ्कल्पवे अङ्गवागिरुवदेनो सरिये, प्रातिकल्यस्य वर्जनम् ऎम्बल्लि सङ्कल्पवेनू तोरिबरुवदिल्लवु, प्रातिकूल्य–स्व-रूप–निवृत्ति मात्र तोरिबरुत्तदॆ. हागादरॆ उत्तर-कालदल्लि प्रातिकूल्य-निवृत्तियु आवश्यकविल्लवो ऎन्दरॆ आनुकूल्य-प्रवृत्ति हेगॆ आवश्यकवो हागॆये प्रातिकूल्य-निवृत्तियू आवश्यकवु. हीगिरुवल्लि इदक्कॆ सकृत्व हेगॆ सरिहोगुत्तदॆ ? हागॆये श्री-नडादूरम्माळ् मॊदलादवरु प्रतिकूलाचरणॆयन्नु ऎन्दिगू माडुवदिल्लवॆन्दु उत्तर-कालक्कॆ अन्वयिसुव हागॆ हेळिरुवदु सरियो ? ऎन्दरॆ इल्लियू कूड सङ्कल्प-रूपवादुदे ऎम्बभिप्रायवु; हेगॆन्दरॆ :-

प्रातिकूल्यं परित्यक्तम् आनुकूल्यं च संश्रितम् ।
आनुकूल्येतराभ्यान् तु विनिवृत्तिर् अपायतः ॥

ऎम्ब प्रमाणदल्लि ऎरडर स्व-रूप मात्रवे तोरिबरुव हागॆ हेळिरुवदरिन्द, अनुकूल्य-प्रवृत्ति–स्व-रूपवे इल्लि तोरिबन्दरू आनुकूल्य-प्रवृत्ति-सङ्कल्पवे ऎन्दु हेगॆ निर्धरिसल्पट्टिरुत्तदॆयो हागॆये प्रातिकूल्य-वर्जनद सङ्कल्पवॆन्दु, हिन्दॆ सङ्कल्प-शब्दविरुवदरिन्द भाविसबहुदु ऎन्दू, प्रातिल्यस्य वर्जनम् ऎन्दु इष्टु मात्रवे अङ्गवागि हेळिरुवदरिन्द सङ्कल्पवॆन्दु, अर्थ हेळलसाध्यवॆन्दू, भाविसुवदादरू, समाधानवन्नु हेळबहुदॆन्दू, मुन्दिन ऎरडु वाक्यगळिन्द तिळिसुत्तारॆ,

[[P1117]]

विश्वास-प्रस्तुतिः

इवऱ्ऱिल् प्रातिकूल्य-वर्जनमुम्
अम्माळ् अरुळिच्-चॆय्द बडिये
आनुकूल्य-सङ्कल्पम् पोले सङ्कल्प-रूपम् आऩालुम्
सकृत्-कर्तव्यम् ऎऩ्ऩुम् इडम् सुस्पष्टम्।

नीलमेघः (सं)

प्रातिकूल्य-वर्जनम् अपि वात्स्य-वरदाचार्यानुगृहीत-रीत्या ऽऽनुकूल्य-संकल्पवत् संकल्प-रूपत्वे सकृत् कर्तव्यम् इत्य् अय् अमर्थः सुस्पष्टः ।

English

If, in accordance with the words of Śrī Ammal,
we take the avoidance of what is displeasing as meaning only the determination to avoid what is displeasing,
it is evident that it has to be made only once (i.e at the time of prapatti).

Español

Si, de acuerdo con las palabras de Śrī Ammal,
Evitamos lo que es desagradable como significado solo la determinación de evitar lo que está desagradable,
Es evidente que debe hacerse solo una vez (es decir, en el momento de Prapatti).

मूलम्

इवऱ्ऱिल् प्रातिकूल्यवर्जनमुम् अम्माळरुळिच्चॆय्दबडिये आनुकूल्यसङ्कल्पम्बोले सङ्कल्परूपमाऩालुम् सकृत्कर्तव्यमॆऩ्ऩुमिडम् सुस्पष्टम्।

४२तमाहोबिल-यतिः

प्रातिकूल्यवर्जनरूपाङ्गत्तिऱ्कु अङ्गियोडु सकृत्वत्तै उपपादिक्किऱार् इवऱ्ऱिलित्यादिना ॥ इवऱ्ऱिल् - अङ्गङ्गळिऩ् मध्यत्तिल्। प्रातिकूल्यवर्जनमुम् - प्रातिकूल्यवर्जनशब्दवाच्यमाऩ अङ्गमुम्। अम्माळ् अरुळिच् चॆय्द पडिये - प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩॆऩ्ऱु अम्माळ् अरुळिच् चॆय्दबडिये।

आनुकूल्यसङ्कल्पम् पोल् सङ्कल्परूपमाऩालुमिति ।

‘‘प्रातिकूल्यं परित्यक्तम्
आनुकूल्यं च संश्रितम्
आनुकूल्येतराभ्यान् तु +++(साध्यते)+++
विनिवृत्तिर् अपायतः॥’’

इत्यादिगळिल्
अनुकूलाचरणत्तिऱ्के अङ्गत्वम् तोऩ्ऱा निऱ्क
“आनुकूल्यस्य सङ्कल्पः’’ ऎऩ्गिऱ वचनान्तरत्तैयनुसरित्तु आनुकूल्यसङ्कल्पम् अङ्गमाऩाप्पोले प्रातिकूल्यस्य वर्जनमॆऩ्ऱु प्रातिकूल्यस्वरूपनिवृत्तियैये अङ्गमागच् चॊल्लियिरुक्क प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩॆऩ्गिऱ अम्माळ् वार्त्तैयैयनुसरित्तु प्रातिकूल्यवर्जनम् सङ्गल्बरूबमाऩालुम् ऎऩ्ऱबडि। सकृत्कर्तव्यमॆऩ्ऩुमिडम् सुस्पष्टमिति । प्रातिकूल्यनिवृत्तेरभावरूपतया अदु सकृत्कर्तव्यमाग वागादॊऴिन्दालुम् प्रातिकूल्यवर्जनसङ्कल्पस्य क्षणिकतया अङ्गिना सह सकृत्कर्तव्यत्वम् सुस्पष्टमॆऩ्ऱु करुत्तु। ननु इरण्डावदाऩ अङ्गम् प्रातिकूल्यविरामसङ्कल्पमॆऩ्ऱुम् प्रातिकूल्याभिसन्धि विराममॆऩ्ऱुम् प्रातिकूल्यस्वरूपनिवृत्तियॆऩ्ऱुम् मूऩ्ऱुविदमाय् वचनसिद्धम्। अदिल् प्रातिकूल्यविरामसङ्कल्परूपमाऩ प्रथमपक्षत्तिल् सकृत्कर्तव्यत्वम् स्पष्टम्। सङ्कल्पस्य पश्चादननुवृत्तेः ।

विजय-राघवः (क)

इवत्तिल् - ई भर-न्यासक्कॆ अङ्गगळॆन्दु हेळिरुववुगळल्लि, प्रातिकल्य-वर्जनवू कूड, अम्माळ् अरुळिच्चॆय्दपडिये - नडादूरम्माळ्रवरु मेलिन सङ्ग्रह-वाक्यदल्लि हेळिरुव हागॆ आनुकूल्य-सङ्कल्पम्पोलॆ सङ्कल्प-रूपमानालुम् - आनुकूल्य-सङ्कल्पवु हेगॆ सङ्कल्प-रूपवो हागॆये इदू कूड सङ्कल्प-रूपवादरू कूड, सकृत्कर्तव्यमॆन्रु - आ भर-न्यास-कालिकवागि, उत्तरोत्तर-कालिकवागदॆ ऒन्दे सल माडतक्कद्दु, ऎन्नुमिडं - ऎम्बुव सन्दर्भवु, सुस्पष्टं - सुव्यक्तवु.

विजय-राघवः (क) - तात्पर्यम्

उपनयनदल्लि मुन्दक्कॆ ब्रह्म-चारियागिरुवनॆम्ब सङ्कल्पवु हेगॆ सरियो, हागॆये मुन्दक्कॆ अनुकूल-प्रवृत्तियुळ्ळवनागिरुवॆनॆम्ब सङ्कल्पवू सरियॆन्दु हिन्दॆ हेळल्पट्टितु अदर हागॆये प्रातिकूल्य-निवृत्तियुळ्ळवनागिरुवॆनॆम्ब सह सरियागि तोरुवदरिन्द, श्री-नडादूरम्माळ्रवर अभिप्रायवू सङ्कल्पवु सह सरिये ऎन्दु तम्म प्राचार्यरवर अभिप्रायद सामञ्जस्यवन्नु प्रदर्शन माडिदरु. यावाग प्रातिकूल्य-वर्जनम् ऎम्बुवदर अभिप्रायवू प्रातिकूल्य-वर्जनद सङ्कल्पवॆन्दायितो आग सङ्कल्प मात्र क्षणिकवादुदरिन्द सकृत्कर्तव्यत्ववु उण्टायितु ऎम्ब भाववु.

आदरॆ ई प्रातिकूल्य वर्जनक्कॆ मूरु विधवाद अभिप्रायगळन्नु हेळबहुदु. मेलॆ श्री-नडादूरम्माळ्रवर अभिप्रायदन्तॆ (१) प्रातिकूल्यदिन्द निवृत्तियुळ्ळवनागिरुवॆनॆम्ब तात्कालिक सङ्कल्पवु (२) प्रातिकूल्य–प्रवृत्ति-रूप–मनो-निश्चयदिन्द बिडुगडॆयु अथवा (३) प्रातिकूल्य–स्व-रूपदिन्दले निवृत्तियु. श्री-नडादूरम्माळ्रवर अभिप्रायवु हागादरू, प्रातिकूल्य–स्व-रूप–निवृत्तिये सरियाद अभिप्रायवॆन्दु भाविसि, देहावसानदवरिविगू इदर स्व-रूप–निवृत्तियु बेकागिरुवदरिन्द इदक्कॆ सकृत्कर्तव्यत्व हेगॆ ? ऎम्बाक्षेपक्कू सह सरियाद समाधानवन्नु मुन्दिन वाक्यदिन्द बोधिसुत्तारॆ.

[[P1118]]

विश्वास-प्रस्तुतिः

‘‘अपायेभ्यो निवृत्तोऽस्मि’’ (लक्ष्मीतन्त्रम् ५०-२१५) ऎऩ्गिऱ बडिये अभिसन्धि-विरामम् आदल्
प्रातिकूल्य-स्वरूप-निवृत्तिय् आदल् आऩालुम्
अदिल् प्रथम-क्षणम् अङ्गम् आय्
मेल् उळ्ळदु +++(पापवारणार्थ-प्रपत्तेः)+++ फलम् आगक् कडवदु।

नीलमेघः (सं)

“12 अपायेभ्यो निवृत्तोऽस्मि” इत्य्-उक्त-रीत्या ऽभिसन्धि-विराम-रूपत्वेऽपि वा
प्रातिकूल्य-स्वरूप-निवृत्ति-रूपत्वे ऽपि वा
तत्र प्रथम-क्षण-कालिकम् अङ्गं भवति
पाश्चात्यं च +++(पापवारणार्थ-प्रपत्तेः)+++ फलं भवितुम् अर्हति ।

English

It is true that it has been said :-
“I have dissociated myself from sins which cast one into saṁsāra.”
(But it may be explained in this way :-)
The avoidance of what is displeasing may mean
either having no connection (at all) with it (i.e.) giving it up
or the determination to avoid it.
In either case, this is, at the first instant, an aṅga
and the actual avoidance is the result or fruit of prapatti which follows afterwards.

Español

Es cierto que se ha dicho:-
“Me he disociado de los pecados que arrojan uno a Saṁsāra”.
(Pero puede explicarse de esta manera :-)
La evitación de lo que es desagradable puede significar

  • o no tener conexión (en absoluto) con ella - (es decir), renunciando a
  • o la determinación de evitarlo.

En cualquier caso, este es, en el primer instante, un AṅGA
y la evitación real es el resultado o fruto de Prapatti que sigue después.

मूलम्

‘‘अपायेभ्यो निवृत्तोऽस्मि’’ (लक्ष्मीतन्त्रम् ५०-२१५) ऎऩ्गिऱबडियेअभिसन्धिविराममादल् प्रातिकूल्यस्वरूपनिवृत्तियादलाऩालुमदिल् प्रथमक्षणम् अङ्गमाय् मेलुळ्ळदु फलमागक्कडवदु।

४२तमाहोबिल-यतिः

मेलिरण्डु पक्षङ्गळिल्, अदावदु प्रातिकूल्याभिसन्धिविराम प्रातिकूल्यस्वरूपनिवृत्तियॆऩ्गिऱ पक्षङ्गळिल् सकृत्वम् कूडुवदॆङ्ङऩेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् अपायेभ्य इत्यादिना । इङ्गु अपायशब्दम् प्रातिकूल्याचरणपरम्। अदु भूतमाऩ प्रातिकूल्याचरणमागिल् अनुष्ठितमाय्विट्टबडियाल् अदिऩिऩ्ऱुम् निवृत्ति घटियादु। अदु भविष्यत्ताऩाल् अदिऩिऩ्ऱुम् निवृत्ति इप्पोदु कूडादागैयाल् इदिऩ् अभिसन्धिविराममे निवृत्तियॆऩ्ऱु कॊळ्ळवेण्डुम् ऎऩ्गिऱ अभिप्रायत्तालेयरुळिच्चॆय्गिऱार् ऎऩ्गिऱबडिये अभिसन्धिविराममादलिति । ‘‘प्रातिकूल्यस्य वर्जनं’’ ऎऩ्गिऱ वचनाभिप्रायत्ताले यरुळिच्चॆय्दार् प्रातिकूल्य स्वरूपनिवृत्ति यादलाऩालुमिति । अदिल् प्रथमक्षणम् अङ्गमायिति । अदिल् - अभावरूपमाऩवदिल्। प्रथमक्षणम् - प्रपत्त्यनुष्ठानकालत्तिलुळ्ळ प्रथमक्षणम्। अङ्गमायिति । प्रपत्तिक्षणावच्छिन्नाभावमङ्गमायॆऩ्ऱबडि। मेलुळ्ळदु - प्रपत्त्युत्तरकालावच्छिन्नङ्गळाऩ प्रातिकूल्याभावतदभिसन्ध्यभावङ्गळ्। फलमागक् कडवदु - अङ्गियिऩ् फलमागक् कडवदॆऩ्ऱबडि।

विजय-राघवः (क)

“अपायेभ्यो निवृत्तो ऽस्मि” - (लक्ष्मी-तन्त्रम् ५०-२१५) भर-न्यास–विघ्नगळिन्द निवृत्तनागिरुत्तेनॆ, ऎङ्गिरपडिये - ऎन्दु लक्ष्मी-तन्त्रदल्लि हेळिरुव हागॆ अभिसन्धि-विराममादल् - प्रातिकूल्य-वर्जनम् ऎन्दु हेळिरुवदर अभिप्रायवु प्रतिकूलाचरणॆ माडबेकॆम्ब अभिसन्धिय निवृत्ति ऎम्बदागियादरू, अथवा प्रतिकूल-भावदिन्द निवृत्ति ऎम्बभिप्रायवादरू सरिये, अदिल् प्रथम-क्षणमङ्गमाय् - आ भर-न्यासद क्षणद प्रतिकूलाभिसन्धि-विरामवन्नागलि अथवा प्रातिकूल्य–स्व-रूप–निवृत्तियन्नागलि, अङ्गवागिट्टु कॊण्डु, मेलुळ्ळदु - उत्तर-कालिकवादुदन्नु, फलमागक्कडवदु - आ भर-न्यास-फलवागि आगबहुदु.

विजय-राघवः (क) - तात्पर्यम्

प्रतिकूलाचरण-मनस्सिनिन्द निवृत्तियागलि, अथवा प्रातिकूल्यद निवृत्तियागलि, आ भर-न्यास–कालदल्लि उण्टागबहुदु, अदे अङ्गवागि भाविसबहुदु. अदर उत्तर-कालद निवृत्तिगळन्नादरो आ भर-न्यासद फलवागि भाविसबहुदॆन्दु अप्पणॆ कॊडिसिरुत्तारॆ.

ई मेलिन ऎरडु अङ्गगळिगू उण्टाद आक्षेपणॆगळ हागॆ महा-विश्वासवॆम्ब अङ्गक्कू कूड उण्टु, हेगॆन्दरॆ, सर्वेश्वरनु रक्षिसेरक्षिसुवनॆम्ब पूर्ण-नम्बिकॆयु भर-न्यास–कालदल्लि तात्कालिकवागिद्दरॆ मात्र साके, अथवा यावज्जीववू इरतक्कद्दॆ, ऎन्दु विकल्पिसि नोडिदरॆ, “तथा पुंसाम् अविस्रम्भात् प्रतत्तिः प्रच्युता भवेत्” ऎन्दु हेळिरुवदरिन्द इन्तह पूर्ण-विश्वासविल्लदे होदरॆ माडिद प्रपत्तियु व्यर्थवागबहुदॆम्बदागि तोरिबरुत्तदॆ हागॆ उत्तर-कालिक-विश्वासवु आवश्यकवादरॆ, अदु भर-न्यास-कालदल्लि हेगॆ अङ्गवादीतॆम्ब पूर्व-पक्षवु ऒदगुत्तदॆ. आदुदरिन्द तात्कालिक महा-विश्वासवन्नु अङ्गवागि भाविसि, उत्तर-कालिकवन्नु अदर फल-रूपवागि भाविसतक्कद्दु न्यायवॆम्ब भावदिन्द,

विश्वास-प्रस्तुतिः

इप्पडि विश्वासत्तिलुम् पार्प्पदु।

नीलमेघः (सं)

एवं विश्वासेऽपि द्रष्टव्यम् ।

English

This holds good also in regard to visvāsa or faith.

Español

This holds good also in regard to visvāsa or faith.

मूलम्

इप्पडि विश्वासत्तिलुम् पार्प्पदु।

४२तमाहोबिल-यतिः

महाविश्वासम् प्रपत्त्युत्तरकालत्तिल् अनुवर्तिप्पदॊऩ्ऱागैयालेय्
अदिलुमिन्द न्यायत्तैय् अतिदेशिक्किऱार्
इप्पडि विश्वासत्तिलुम् पार्प्पदु इति । इप्पडि - प्रातिकूल्यवर्जनत्तिऱ्सॊऩ्ऩ पडि। विश्वासत्तिलुम् - महाविश्वासत्तिलुम्, पार्प्पदु - प्रथमक्षणावच्छिन्नमहाविश्वासम् अङ्गमॆऩ्ऱुम् उत्तरक्षणावच्छिन्नमाऩ महाविश्वासम् फलमॆऩ्ऱुम् पार्प्पदॆऩ्ऱबडि।

विजय-राघवः (क)

इप्पडि विश्वासत्तिल् पार्प्पदु - हीगॆ विश्वासवॆम्ब अङ्गदल्लू तिळियतक्कद्दु ऎन्दु अप्पणॆ कॊडिसिरुत्तारॆ.

[[P1119]]

विजय-राघवः (क) - तात्पर्यम्

विवादास्पदवाद सन्दर्भगळल्लि श्रीमदाचार्यरवरु विवेचन माडि सर्व-समञ्जसवाद सिद्धान्त-रूप तम्म अभिप्रायगळन्नु तिळिसिरुत्तारॆ. अन्तह सिद्धान्त-रूपाभिप्रायवु चन्नागि हृदयदल्लि नॆलगॊळ्ळुव उद्दिश्यवागि आ अभिप्रायगळन्नु तम्म स्वन्त कारिकॆगळ मूलक तिळिसुव पद्धतियुण्टु. अदन्ननुसरिसि ई सन्दर्भदल्लू ऒन्दु कारिकॆयन्नु अनुग्रहिसुत्तारॆ. आ कारिकॆयल्लि इन्नॊन्दु आक्षेपणॆगू समाधानवन्नु हेळुत्तारॆ एनॆन्दरॆ, प्रातिकूल्य-व‌र्जनदल्लू, महा-विश्वासदल्लू तात्कालिकवादुदन्नु अङ्गवागि भाविसि सकृत्ववन्नु भाविसबहुदॆन्दू, उत्तर-कालिकवादुदन्नु ई भर-न्यासद फलवॆन्दू तिळिसुत्तारॆ. आदरॆ अनेकरु भर-न्यासवन्ननुष्ठिसदॆ यावज्जीववू प्रातिकूल्य-वर्जनादिगळन्नुळ्ळवरागिरुत्तारल्ला आ सन्दर्भदल्लि हेगॆ ऎन्दरॆ, अन्थावरिगॆ प्रारब्ध-सुकृतद मूलक अदु प्राप्तवॆन्दुपदेशिसुत्तारॆ.

विश्वास-प्रस्तुतिः (सं॰प॰)

प्रवृत्तिर् अनुकूलेषु
निवृत्तिश् चान्यतः फलम्
प्रारब्ध-सुकृताच् च स्यात्
सङ्कल्पे +++(सति)+++ च प्रपत्तितः ॥ २८-अ ॥

नीलमेघः (सं)

प्रवृत्तिर् अनुकूलेषु
निवृत्तिश् चान्यतः फलम्
प्रारब्ध-सुकृताच् च स्यात्
सङ्कल्पे +++(सति)+++ च प्रपत्तितः ॥ २८-अ ॥

English

Doing what is pleasing (to the Lord)
and avoiding what is displeasing (in one’s life after prapatti)
are the result of meritorious deeds done in the past,
and also the determination made at the time of performing prapatti.

Español

Haciendo lo que es agradable (para el Señor)
y evitando lo que es desagradable (en la vida de uno después de Prapatti)
son el resultado de acciones meritorias realizadas en el pasado,
y también la determinación realizada en el momento de realizar Prapatti.

मूलम् (सं॰प॰)

प्रवृत्तिरनुकूलेषु निवृत्तिश्चान्यतः फलम् । प्रारब्धसुकृताच्च स्यात् सङ्कल्पे च प्रपत्तितः ॥ २८-अ ॥

४२तमाहोबिल-यतिः

लोकत्तिल् प्रपन्नरल्लादारुम् अनुकूलाचरणत्तैयुम् प्रातिकूल्यवर्जनत्तैयुम् अनुष्ठिक्कक् काणानिऱ्क प्रपन्नऩुक्कु प्रपत्त्युत्तरकालिकमाऩ अनुकूलाचरणादिगळ् प्रपत्तिफलङ्गळॆऩ्ऱु निष्कर्षिक्कक्कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् प्रवृत्तिरित्यादिना । अनुकूलेषु प्रवृत्तिः – अनुकूलकार्यङ्गळिल् प्रवृत्ति । अनुकूलकार्याचरणमिति यावत् । अन्यतः – प्रतिकूलकार्यत्तिऩिऩ्ऱुम्, निवृत्तिश्च – प्रतिकूलकार्यानाचरणमिति यावत् । फलं – नाना कारणङ्गळुक्कु फलमागवागिऱदु। कारणङ्गळैयरुळिच्चॆय्गिऱार् प्रारब्धसुकृताच्चेत्यादिना ।

इङ्गु चकारम् अवधारणपरम्।
प्रपन्नेतरविषयत्तिल् प्रारब्धसुकृतत्तालेये उण्डागुम्; प्रपन्नविषयत्तिलोवॆऩ्ऱाल्,
सङ्कल्पे च प्रपत्तितः – सङ्कल्पे सति प्रपत्तियिऩालुम् उण्डागुम्।
आनुकूल्यवृत्त्यादिगळ् सेर्न्दुसङ्कल्पिक्कप्पट्टदागिल् प्रपत्तियिऩाले उण्डागुमॆऩ्ऱबडि। इङ्गु चकारत्ताल् प्रारब्धसुकृतत्तिऱ्कु सङ्ग्रहम्। तथाच प्रपन्नविषयत्तिल् प्रपत्त्यनुष्ठानकालत्तिल् अनुकूलाचरणत्तैयुम्, प्रातिकूल्यवर्जनत्तैयुम् सेर्त्तु सङ्कल्पित्तु अनुष्ठित्तालुम् अवैगळ् प्रपत्तिफलङ्गळाग वरुम्। अप्पडि अनुष्ठियाद सिलर्क्कुम् प्रारब्धसुकृतत्ताल् वरुमॆऩ्ऱबडि। इत्थं च अप्रपन्नर्गळुक्कु प्रारब्धसुकृतफलमागवे अनुकूलाचरणप्रातिकूल्यवर्जनङ्गळ् वरुमॆऩ्ऱुम्, प्रपन्नविषयत्तिल् प्रारब्धसुकृतत्तालुम् प्रपत्तिकालिकसङ्कल्पत्तालुम् वरुमॆऩ्ऱुम् सॊल्लिऱ्ऱायिऱ्ऱु।

विजय-राघवः (क)

अनुकूलेषु - प्रपत्युत्तर-कालिकगळाद अनुकूलवाद व्यापारगळल्लि ऎन्दरॆ शास्त्रदल्लि हेळिरुव विधि-निषेध-वाक्यगळन्ननुसरिसिरुव प्रवृत्ति-निवृत्तिगळल्लि, अन्यतः निवृत्तिश् च - इन्नॊन्दाद ऎन्दरॆ प्रतिकूल-व्यापारगळिन्द निवृत्तियू कूड, इवॆरडू कूड, फलं - फल-भूतवादवुगळे सरि, ई फलगळु याव कारणगळिन्दुण्टागबहुदॆम्बुवदन्नु उत्तरार्धदिन्द तिळिसुत्तारॆ :- आ फलवु, प्रारब्ध-सुकृताच् च - प्रारब्ध-सुकृतदिन्दागलि, स्यात् - उण्टागुत्तदॆ, अथवा सङ्कल्पे - प्रपदन-कालदल्लि ई आनुकूल्य-प्रवृत्ति–प्रातिकूल्य-निवृत्तिगळु सङ्कल्पिसल्पडलागि, प्रपत्तितश् च - प्रपदनदिन्दलू कूड, स्यात् - उण्टागुत्तदॆ.

[[P1120]]

विजय-राघवः (क) - तात्पर्यम्

यावज्जीववू अनुकूल-प्रवृत्ति–प्रतिकूल-निवृत्तिगळिन्दुण्टागुवदु फल-रूपवागिये प्राप्तवागुत्तवॆ. ई फलवु प्रपदनानुष्ठानविल्लदवनिगॆ प्रारब्ध-सुकृत-विशेषदिन्द दॊरॆयुत्तदॆ. प्रदनानुष्ठानविरुववनिगॆ, आ कालदल्लि माडिद सङ्कल्पद फलवागि उण्टागुत्तदॆ ऎम्ब तात्पर्यवु.

मोक्षार्थवागि प्रपत्ति माडिद कालदल्लि यावज्जीववू ननगॆ अनुकूल-प्रवृत्ति–प्रतिकूल-निवृत्तिगळुण्टागलॆन्दु सङ्कल्पिसिदरॆ प्रपत्ति-मूलवागिये आ फलगळु दॊरॆयुत्तवॆ, ऒन्दु वेळॆ प्रपत्ति माडिद कालदल्लि अन्तह सङ्कल्पविल्लदिद्दरॆ, प्रबल-प्रारब्ध-मूलक प्रतिकूल-बुद्धियुण्टादरॆ, अन्तह प्रतिकूल-बुद्धि-निवृत्तिगागि प्रपत्तियन्ननुष्ठिसिदरॆ, आगलू आ फलगळु प्रपत्तिय फलवागि लभिसुववु. प्रपदनवे इल्लदिद्दरॆ, इवॆरडु फलगळु, प्रारब्ध-सकृतदिन्दुण्टागुत्तवॆ ऎम्ब तात्पर्यवु. आदुदरिन्द प्रपदनानुष्ठान-कालदल्लि मोक्षवन्नु प्रार्थिसुवागले इवुगळन्नू फलवागि सङ्कल्पिसे विवेकिगळु प्रपदनवन्नु माडुवरॆन्दु हेळि अधिकार-परिसमाप्तियन्नु माडुत्तारॆ.

विश्वास-प्रस्तुतिः

आगैयाल् इरुन्द नाळिल् निर्-अपराध-कैङ्कर्यत्तैयुम्
प्रारब्ध-शरीरानन्तरं मोक्षत्तैयुञ् शेरप् फलम् आगक् कोलि
प्रपत्ति पण्णुवार्गळ् निपुणर्।

नीलमेघः (सं)

अतो जीवन-काले निर्-अपराध-कैङ्कर्यं
प्रारब्ध-शरीरानन्तरं मोक्षं च
समुच्चित्य फलत्वेनोद्दिश्य
प्रपत्त्य्-अनुष्ठायिनस् तावत् निपुणाः ॥ +++(5)+++

विश्वास-टिप्पनी

दृष्टफलत्वाद्
अपात्रेषु वैफल्याभासेन
सत्सु विश्वासापायं वारयितुम्
अद्यत्वय् आचार्या आचार्यनिष्ठया प्रपत्तिषु नानुतिष्ठन्त्य् अप्रार्थिताः।

English

Therefore wise are they who perform prapatti
in order to render faultless service during their life-time
and to attain mokṣa after casting off the body resulting from prārabdha karma.

Español

Por lo tanto, sabios son los que realizan Prapatti
Para prestar un servicio impecable durante su vida útil
y para alcanzar Mokṣa después de expulsar el cuerpo como resultado de Prārabdha Karma.

मूलम्

आगैयालिरुन्द नाळिल् निरपराधकैङ्कर्यत्तैयुम् प्रारब्धशरीरानन्तरं मोक्षत्तैयुञ् जेरप् फलमागक्कोलि प्रपत्ति पण्णुवार्गळ् निपुणर्।

४२तमाहोबिल-यतिः

इप्पडि प्रपन्नऩुक्कु प्रारब्धसुकृतत्तालुम् अनुकूलाचरणम् सम्भविक्कुमॆऩ्ऱाल् अवऩ् मोक्षरूपमहाफलत्तोडु सेर्त्तु अनुकूलाचरणादिरूपमाऩ फलत्तैयुम् सङ्कल्पित्तु अनुष्ठिक्कवेण्डुमॆऩ्गिऱ निर्बन्धमुण्डोवॆऩ्ऩवरुळिच्चॆय्गिऱार् आगैयालित्यादि । आगैयाल् - प्रपत्तिकालत्तिलिवैगळैयुम् सेर्त्तु सङ्गल्बित्तु अनुष्ठित्तालिव्वनुकूलाचरणादिफलम् अवश्यम् वरुमॆऩ्ऱु निश्चयमिरुप्पदाल्। इरुन्दनाळिल् निरपराधकैङ्कर्यत्तैयुम् - प्रातिकूल्यवर्जनसहितानुकूल्याचरणरूपकैङ्कर्यत्तैयुम्। प्रारब्धशरीरानन्तरम् मोक्षत्तैयुम् - परमफलमाऩ मोक्षत्तैयुम्। सेर फलमागक्कोलि - इरुन्द नाळ् निरपराध कैङ्कर्यार्थं, एतद्देहावसानत्तिल् कैङ्कर्यपर्यन्तमाऩ परिपूर्णब्रह्मानुभवरूपमोक्षार्थञ्च प्रपत्तिं करिष्ये ऎऩ्ऱु सेर्त्तु सङ्गल्बित्तु। प्रपत्ति पण्णुवार्गळ् निबुणरिति । तथाच आनुकूल्याचरणादिरूपमाऩ फलत्तैयुम् सङ्गल्बत्तिल् कोलि अनुष्ठिक्कवेण्डुमॆऩ्गिऱ निर्बन्धमिल्लाविडिलुम् अनुकूलाचरणादिगळ् प्रारब्धसुकृतत्ताले वरक्कूडिऩदाऩालुम् तऩक्कु अनुकूलाचरणादिजनकप्रारब्धसुकृतसत्वे निर्णयमिल्लामैयाले सङ्कल्पकालत्तिल् अदै सेर्क्काविडिल् निरपराधकैङ्कर्यसिद्धि सन्दिग्धमागैयाले इरुन्द कालत्तिलुम् निरपराध-कैङ्कर्यत्तैप् पण्णि देहावसानत्तिल् मोक्षत्तै अडैगैक्कु चातुर्यशालियाऩवऩ् इरण्डैयुम् सङ्कल्पत्तिल् सेर्त्तु अनुष्ठिप्पदे उचितमॆऩ्ऱु तिरुवुळ्ळम्।

विजय-राघवः (क)

आकैयाल् - आ कारणदिन्द ऎन्दरॆ, हागॆ सङ्कल्पिसि प्रपदन माडिदरॆ फलवागि यावज्जीव अनुकूल-प्रवृत्ति–प्रतिकूल-निवृत्तिगळु प्राप्तवागुवदरल्लि सन्देहविल्लवादुदरिन्द, इरुन्दनाळिल् - जीवमानविरुवतनक, निरपराध-कैङ्कर्यत्तैयुम् - प्रतिकूलाचरणॆयिल्लदिरुव अनुकूल-प्रवृत्ति-रूप-कैङ्कर्यवन्नु, प्रारब्ध-शरीरानन्तरं - प्रारब्ध-कर्मवन्नु कळॆयुवदक्कागि ऎत्तिद शरीर-पातवादनन्तर, मोक्षत्तैयुम् - मोक्षवन्नू सह, शेर - ऎरडन्नू सेरिसि, फलमाग - फलवागि, कोलि - सङ्कल्पिसि, निपुणर् - प्रज्ञा-शालिगळाद विवेकिगळु, इवरु युक्तायुक्तगळन्नु परिशीलिसि तिळियुव बुद्धि-योगवुळ्ळवराद प्रयुक्त निपुणर्, प्रपत्ति पण्णुवार्गळ् - प्रपदनवन्नु अनुष्ठिसुवरु.

[[P1121]]

विजय-राघवः (क) - तात्पर्यम्

इल्लि निपुणर् ऎन्दु एतक्कॆ प्रयोगिसिदरॆन्दरॆ, ऒन्दु वेळॆ भर-न्यास-कालदल्लि यावज्जीववू अनुकूल-प्रवृत्ति–प्रतिकूल-निवृत्तिगळिरबेकॆन्दु सङ्कल्पिसि अनुष्ठिसदे इद्दरू परम-पुरुषार्थवाद मोक्ष-प्राप्तियल्लि यावुदॊन्दू सन्देहवू इरुवदिल्लवु. आग प्रारब्ध-सुकृतवु इल्लदिद्दरॆ ऒन्दु वेळॆ ई अनुकूल-प्रवृत्ति मॊदलादवुगळु नडियदे होदरू होगबहुदु. मोक्ष-प्राप्तियन्नु बयिसुवाग इदन्नू सङ्कल्पिसि प्रदनानुष्ठान माडिदरॆ, प्रपत्तिय फलवागि अनुकूल-प्रवृत्त्यादिगळु उण्टागुत्तवॆ. अन्थावनिगॆ प्रारब्ध-सुकृतवू इद्दरॆ इन्नू विशेषवे सरि. आदुदरिन्द हागॆ सङ्कल्पिसदॆ प्रपदन माडुववनिगिन्तलू ई सङ्कल्पवन्नू सेरिसि प्रदन माडुववनु बुद्धि-शालियु ऎन्दु निपुणर् ऎम्बदागि प्रयोगिसिरुत्तारॆ.

ई अधिकारदल्लि उपपादितवाद साङ्ग-प्रपदनानुष्ठानवु व्याजमात्रवु, सर्व-लोक-शरण्यन कृपॆयू, शेषत्व-रूप–सम्बन्धवू सह प्रधान-कारणगळु; आ अनुष्ठानवु व्याजमात्रवादरू अवश्यवनुष्ठिसतक्कद्दु ऎन्दिगू मरॆयतक्कद्दल्लवु, हागॆ अनुष्ठिसुवदु आचार्य-मूलकवाद प्रयुक्त, आचार्य-सम्बन्धवू कूड अत्यन्त प्रधानवॆन्दु हेळि, हागॆ आचरिसिद नन्तर नावु निर्भररागि, निस्संशयरागि निर्भयरागि, हृष्ट-मनस्करागिरतक्कद्दादुदरिन्द, इदर मूलक वेद-वेदान्त-विद्या-सार्वभौमराद तम्म आचार्यरुगळु तम्मन्नु सर्व-शरण्यन पाददल्लि समर्पिसिदरु ऎन्दु मुन्दिन पाशुरद मूलकवागि तिळिसुत्तारॆ :-

[[P1122]]