English
NADATHUR AMMĀL’S SUMMARY OF THE MEANING OF PRAPATTI :
Español
El resumen de Nadathur Ammāl de la meuning de Prapatti:
विश्वास-प्रस्तुतिः
इस्-साङ्गानुष्ठानत्तुक्कु नडादूर्-अम्माळ् अरुळिच्-चॆय्युञ् चुरुक्कु -
नीलमेघः (सं)
अस्य साङ्गानुष्ठानस्य वात्स्य-वरदाचार्यानुगृहीतः संग्रहो यथा -
English
The following is a summary of the performance of prapatti with its aṅgas
as given by Śrī Nadathur Ammal:
Español
El siguiente es un resumen del rendimiento de Prapatti con sus aṅgas Según lo dado por Śrī Nadathur Ammal:
मूलम्
इस्साङ्गानुष्ठानत्तुक्कु नडादूरम्माळ् अरुळिच्चॆय्युञ्जुरुक्कु -
४२तमाहोबिल-यतिः
इन्द साङ्गानुष्ठानत्तिऱ्कु साम्प्रदायिकत्वत्तैच् चॊल्लक्करुदि तऩ् प्राचार्यऩाऩ नडादूरम्माळ् अरुळिच्चॆय्द साङ्गानुष्ठानच्चुरुक्कै वॆळियिडुगिऱार् इस्साङ्गानुष्ठानत्तुक्कु इत्यादिना । नडादूरम्माळ् - स्वप्राचार्यऩाऩ वात्स्यवरदाचार्यर्। सुरुक्कु - सङ्ग्रह-वार्त्तै।
विश्वास-प्रस्तुतिः
अनादिकालम् देवरीरुक्कु अनिष्टाचरणम् पण्णुगैयाले
संसरित्तुप् पोन्देऩ्,
नीलमेघः (सं)
अनादिकालात् भवद्-अनिष्टाचरणात् संसृतवान् अस्मि,
English
I have been wandering in saṁsāra by doing,
from beginningless time, what is displeasing to Thee.
Español
He estado deambulando por Saṁsāra haciendo,
Desde el comienzo desde el tiempo sin inicio,
lo que te está desagradando.
मूलम्
अनादिकालम् तेवरीरुक्कु अनिष्टाचरणम् पण्णुगैयाले संसरित्तुप् पोन्देऩ्,
४२तमाहोबिल-यतिः
मुदलिल् अधिकारत्तैक् काट्टुगिऱार् अनादिकालमित्यादिना । अनिष्टाचरणम् - अनभिमताचरणम्। विधिनिषेधलङ्घनमिति यावत् । पण्णुगैयाले इति । इदऩाल् ‘‘अहमस्म्यपराधानाम्’’ ऎऩ्गिऱ वचनांशम् सूचितमागिऱदु। संसरित्तुप्पोन्देऩिदि । इदऩाल् आकिञ्चन्यमुम् अनन्यगतित्वमुम् द्योतिक्कप्पडुगिऱदु।
विश्वास-प्रस्तुतिः
इऩ्ऱु मुदल् अनुकूलऩाय् वर्तिक्कक् कडवेऩ्,
नीलमेघः (सं)
अद्य-प्रभृति अनुकूलो वर्तेय,
English
From this day onwards, I will do what is pleasing (to Thee).
Español
A partir de este día, haré lo que te agrade (para ti).
मूलम्
इऩ्ऱु मुदल् अनुकूलऩाय् वर्तिक्कक्कडवेऩ्,
४२तमाहोबिल-यतिः
इऩ्ऱु मुदलित्यादि । इदऩाल् अद्यप्रभृति तव अनुकूलोऽस्मि ऎऩ्गिऱ आनुकूल्यसङ्कल्पम् वॆळियिडप्पट्टदु।
विश्वास-प्रस्तुतिः
प्रतिकूलाचरणम् पण्णक् कडवेऩ्-अल्लेऩ् +++(इति सङ्कल्पमात्रम्, प्रमाणोक्तस्य “प्रातिकूल्यस्य वर्जनम्” इत्यस्य तात्पर्यम् इति)+++,
नीलमेघः (सं)
प्रतिकूलाचरणं न कुर्याम् +++(इति सङ्कल्पमात्रम्, प्रमाणोक्तस्य “प्रातिकूल्यस्य वर्जनम्” इत्यस्य तात्पर्यम् इति)+++
English
I will not do what will displease (Thee).
Español
No haré lo que desagradará (te).
मूलम्
प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩ्,
४२तमाहोबिल-यतिः
प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩिति । इदऩाल् प्रातिकूल्यवर्जनसङ्कल्परूपमाऩ इरण्डावदु अङ्गम् सॊल्लप्पट्टदु।
यद्यपि ‘‘आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्’’ इत्यादिगळिल् प्रातिकूल्यवर्जनस्यैव द्वितीयाङ्गत्वम् सॊल्लप्पट्टिरुक्किऱदु।
तथाऽपि अम्माळ् तिरुवुळ्ळम्
कीऴ् अनुकूलाचरणम् अङ्गम् आगामल्
आनुकूल्यसङ्कल्पम् अङ्गम् आऩाप् पोलेय्
इङ्गुम् प्रातिकूल्यवर्जनम् अङ्गम् अऩ्ऱिक्के
तत्-सङ्कल्पम् अङ्गम् आगलाम् ऎऩ्ऱु।
विश्वास-प्रस्तुतिः
देवरीरैप् पॆऱुगैक्कु ऎऩ् कैयिल् ऒरु कैम्-मुदल्+++(=मूल-धनं)+++ इल्लै,
नीलमेघः (सं)
भवत्-प्राप्त्य्-अर्थं मद्-धस्ते किम् अपि मूलधनं नास्ति।
English
I have no capital with which to attain Thee,
Español
No tengo capital para alcanzar te,
मूलम्
देवरीरैप् पॆऱुगैक्कु ऎऩ्गैयिलॊरुगैम्मुदलिल्लै,
४२तमाहोबिल-यतिः
कार्पण्यत्तैक् काट्टुगिऱार् तेवरीरैयित्यादिना । कैम्मुदल् - मूलधनम्। कैम्मुदल् इल्लैयॆऩ्बदाल् आकिञ्चन्यानुसन्धानरूपकार्पण्यम् सिद्धम्।
विश्वास-प्रस्तुतिः
देवरीरैये उपायम् आग अऱुदिय्+++(=निश्चित्य)+++ इट्टेऩ्,
नीलमेघः (सं)
भवन्तम् एवोपायतया निरचैषम्,
English
I have made up my mind to seek only Thee as the upāya.
Español
He decidido buscar solo a ti como el upāya.
मूलम्
देवरीरैये उपायमाग अऱुदियिट्टेऩ्,
४२तमाहोबिल-यतिः
महाविश्वासत्तैक् काट्टुगिऱार् तेवरीरैये उपायमाग वऱुदियिट्टेऩिदि । यद्यपि ‘‘रक्षिष्यतीति विश्वासः’’ ऎऩ्ऱु रक्षकऩाग अऱुदियिडुगैये महाविश्वासम्। आऩालुम् उपायान्तरनिरपेक्ष रक्षकऩाग अऱुदियिडुगैयागिऱ उपायत्वाध्यवसायत्तिल् ‘‘अधिकन्तु प्रविष्ट’’मिति न्यायत्ताले रक्षकत्वाध्यवसायमन्तर्गतमागैयाल् उपायमाग अऱुदियिट्टेऩॆऩ्गिऱदु।
विश्वास-प्रस्तुतिः
देवरीरे उपायम् आग-वेणुम्,
नीलमेघः (सं)
भवान् एवोपायो भवतु,
English
Be Thou my upāya!
Español
¡Sea tú, mi upāya!
मूलम्
देवरीरे उपायमागवेणुम्,
४२तमाहोबिल-यतिः
अन्तर्नीतगोप्तृत्ववरणमाऩ उपायत्वप्रार्थऩैयैक् काट्टुगिऱार् तेवरीरे उपायमाग वेणुमिति । निरपेक्षरक्षकत्वप्रार्थनारूपोपायत्वप्रार्थऩैयिल् रक्षकत्वप्रार्थनारूपगोप्तृत्ववरणमन्तर्नीतमिऱे।
विश्वास-प्रस्तुतिः
अनिष्ट-निवृत्तियिल् आदल्
इष्ट-प्राप्तियिल् आदल्
ऎऩक्क् इऩि भरम् उण्डो
ऎऩ्ऱु।
नीलमेघः (सं)
अनिष्ट-निवृत्ताव् इष्ट-प्राप्तौ वा
ममेतः परं किं भरोऽस्ति
इति ।
English
Hereafter, either in the removal of what is evil
or in the attainment of what is good,
I have no further responsibility from now onwards.
Español
En adelante, ya sea en la eliminación de lo que es malvado
o en el logro de lo que es bueno,
No tengo más responsabilidad a partir de ahora.
मूलम्
अनिष्टनिवृत्तियिलादल् इष्टप्राप्तियिलादल् ऎऩक्किऩि भरम् उण्डो’ ऎऩ्ऱु।
४२तमाहोबिल-यतिः
रक्षाभरसमर्पणत्तै वॆळियिडुगिऱार् अनिष्टनिवृत्तियिलित्यादिना । अनिष्टनिवृत्तिपूर्वकेष्टप्रापणमे रक्षाशब्दवाच्यमाग लोकप्रसिद्धम्। अन्द अनिष्टनिवृत्तियिलादल् इष्टप्राप्ति यिलादल् ऎऩक्किऩि भरमुण्डोवॆऩ्ऱदाल् रक्षाभरमुम्मुडैयदेयॆऩ्ऱु सॊल्लप्पट्टदागवागिऱदु, रक्षाभरमुम्मुडैयदेयॆऩ्ऱु सॊल्लामल्ऎऩक्किऩि ऒरु भरमुण्डोवॆऩ्ऱु निर्देशित्तदाल् भरत्तिल् स्वसम्बन्धनिवृत्ति स्पष्टमागिऱदिऱे। भरमुण्डोवॆऩ्ऱदाल् स्वनिर्भरत्वमुम् सूचितमागिऱदु। इङ्गु ऎऩ्ऱु ऎऩ्गिऱ पदम् सुरुक्किऩवसानत्तैच् चॊल्लुगिऱदु।