११ वात्स्य-वरद-सङ्ग्रहः

English

NADATHUR AMMĀL’S SUMMARY OF THE MEANING OF PRAPATTI :

Español

El resumen de Nadathur Ammāl de la meuning de Prapatti:

विश्वास-प्रस्तुतिः

इस्-साङ्गानुष्ठानत्तुक्कु नडादूर्-अम्माळ् अरुळिच्-चॆय्युञ् चुरुक्कु -

नीलमेघः (सं)

अस्य साङ्गानुष्ठानस्य वात्स्य-वरदाचार्यानुगृहीतः संग्रहो यथा -

English

The following is a summary of the performance of prapatti with its aṅgas
as given by Śrī Nadathur Ammal:

Español

El siguiente es un resumen del rendimiento de Prapatti con sus aṅgas Según lo dado por Śrī Nadathur Ammal:

मूलम्

इस्साङ्गानुष्ठानत्तुक्कु नडादूरम्माळ् अरुळिच्चॆय्युञ्जुरुक्कु -

४२तमाहोबिल-यतिः

इन्द साङ्गानुष्ठानत्तिऱ्कु साम्प्रदायिकत्वत्तैच् चॊल्लक्करुदि तऩ् प्राचार्यऩाऩ नडादूरम्माळ् अरुळिच्चॆय्द साङ्गानुष्ठानच्चुरुक्कै वॆळियिडुगिऱार् इस्साङ्गानुष्ठानत्तुक्कु इत्यादिना । नडादूरम्माळ् - स्वप्राचार्यऩाऩ वात्स्यवरदाचार्यर्। सुरुक्कु - सङ्ग्रह-वार्त्तै।

विजय-राघवः (क)

ई साङ्ग-भर-न्यास-विषयदल्लि तम्म प्राचार्यवर सङ्ग्रहोक्तियु :-

इस्साङ्गानुष्ठानत्तुक्कु - ई मेलॆ उपपादिसिद रीतियल्लि ऐदु अङ्गगळू, मूरु दळगळुळ्ळ अङ्गियू, इरुव भर-न्यासवु अहङ्कार–ममकार–फलोपायत्व–फल-त्यागगळिन्द अनुष्ठिसतक्कद्देम्बुवदक्कॆ, नडादूरम्मावाळ् - तम्म प्राचार्यराद श्री-वात्स्य-वरदाचार्यरॆम्ब अपर-नामधेयवुळ्ळ नडादूरम्माळ्रवरु, अरुळिच्चैय्युं शुरुक्कु - दयमाडि उपदेशिसिद सङ्ग्रहोक्तियु एनॆन्दरॆ :- मुन्दिन वाक्यवु श्रीयः-पतियन्नु हेळुव वाक्यवागिरुत्तदॆ.

[[P1113]]

विश्वास-प्रस्तुतिः

अनादिकालम् देवरीरुक्कु अनिष्टाचरणम् पण्णुगैयाले
संसरित्तुप् पोन्देऩ्,

नीलमेघः (सं)

अनादिकालात् भवद्-अनिष्टाचरणात् संसृतवान् अस्मि,

English

I have been wandering in saṁsāra by doing,
from beginningless time, what is displeasing to Thee.

Español

He estado deambulando por Saṁsāra haciendo,
Desde el comienzo desde el tiempo sin inicio,
lo que te está desagradando.

मूलम्

अनादिकालम् तेवरीरुक्कु अनिष्टाचरणम् पण्णुगैयाले संसरित्तुप् पोन्देऩ्,

४२तमाहोबिल-यतिः

मुदलिल् अधिकारत्तैक् काट्टुगिऱार् अनादिकालमित्यादिना । अनिष्टाचरणम् - अनभिमताचरणम्। विधिनिषेधलङ्घनमिति यावत् । पण्णुगैयाले इति । इदऩाल् ‘‘अहमस्म्यपराधानाम्’’ ऎऩ्गिऱ वचनांशम् सूचितमागिऱदु। संसरित्तुप्पोन्देऩिदि । इदऩाल् आकिञ्चन्यमुम् अनन्यगतित्वमुम् द्योतिक्कप्पडुगिऱदु।

विजय-राघवः (क)

“अनादि-कालं - अनादि-कालदिन्दलू, देवरीरुक्कु - निमगॆ (ईश्वरनिगॆ,) अनिष्टाचरणं पण्णु गैयालॆ - इष्टविल्लदुदन्नु आचरिसुवदरिन्द, इष्टविल्लदुदु यावुदॆन्दरॆ, शास्त्रदल्लि माडबेकॆन्दु हेळिदुदन्नु त्यजिसुवदु, माडकूडदॆन्दु हेळिदुदन्नु माडुवदु, कृत्याकरण अकृत्य-करणगळु इवुगळिन्द भगवन्-निग्रहक्कॆ पात्रनागि, संसरित्तुपोन्देन् - “क्षिपाम्य् अजस्रं अशुभान् आसुरीष्व् एव योनिषु” (गी १६. १९) ऎन्दु हेळिरुव हागॆ, पुनः पुनः संसारदल्ले बिद्दु होदॆनु; इदरिन्द आकिञ्चन्यवू अनन्य-गतित्ववू तोरिबरुवदरिन्द अधिकारि ऎम्बुवदु सूचितवायितु,

विश्वास-प्रस्तुतिः

इऩ्ऱु मुदल् अनुकूलऩाय् वर्तिक्कक् कडवेऩ्,

नीलमेघः (सं)

अद्य-प्रभृति अनुकूलो वर्तेय,

English

From this day onwards, I will do what is pleasing (to Thee).

Español

A partir de este día, haré lo que te agrade (para ti).

मूलम्

इऩ्ऱु मुदल् अनुकूलऩाय् वर्तिक्कक्कडवेऩ्,

४२तमाहोबिल-यतिः

इऩ्ऱु मुदलित्यादि । इदऩाल् अद्यप्रभृति तव अनुकूलोऽस्मि ऎऩ्गिऱ आनुकूल्यसङ्कल्पम् वॆळियिडप्पट्टदु।

विजय-राघवः (क)

इन्रुमुदल् - इन्नु मुन्दक्कॆ अनुकूलनाय् वर्तिक्कक्कडवेन् - अनुकूलवागिये इरुवॆनु ऎन्दरॆ, शास्त्र-चोदितवाद धर्मगळन्ने अवलम्बिसुवॆनु, इदरिन्द आनुकूल्य-सङ्कल्पवु तोरिबरत्तदॆ;

विश्वास-प्रस्तुतिः

प्रतिकूलाचरणम् पण्णक् कडवेऩ्-अल्लेऩ् +++(इति सङ्कल्पमात्रम्, प्रमाणोक्तस्य “प्रातिकूल्यस्य वर्जनम्” इत्यस्य तात्पर्यम् इति)+++,

नीलमेघः (सं)

प्रतिकूलाचरणं न कुर्याम् +++(इति सङ्कल्पमात्रम्, प्रमाणोक्तस्य “प्रातिकूल्यस्य वर्जनम्” इत्यस्य तात्पर्यम् इति)+++

English

I will not do what will displease (Thee).

Español

No haré lo que desagradará (te).

मूलम्

प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩ्,

४२तमाहोबिल-यतिः

प्रतिकूलाचरणम् पण्णक्कडवेऩल्लेऩिति । इदऩाल् प्रातिकूल्यवर्जनसङ्कल्परूपमाऩ इरण्डावदु अङ्गम् सॊल्लप्पट्टदु।

यद्यपि ‘‘आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्’’ इत्यादिगळिल् प्रातिकूल्यवर्जनस्यैव द्वितीयाङ्गत्वम् सॊल्लप्पट्टिरुक्किऱदु।
तथाऽपि अम्माळ् तिरुवुळ्ळम्
कीऴ् अनुकूलाचरणम् अङ्गम् आगामल्
आनुकूल्यसङ्कल्पम् अङ्गम् आऩाप् पोलेय्
इङ्गुम् प्रातिकूल्यवर्जनम् अङ्गम् अऩ्ऱिक्के
तत्-सङ्कल्पम् अङ्गम् आगलाम् ऎऩ्ऱु।

विजय-राघवः (क)

प्रतिकूलाचरणं - प्रतिकूलाचरणॆयन्नु, पण्णक्कडवे नल्लेन् - माडतक्कवनॆन्दिगू अल्लवु ; इदरिन्द प्राति-कूल्य-वर्जन–सल्प-रूपाङ्गवु सूचिसल्पट्टितु;

विश्वास-प्रस्तुतिः

देवरीरैप् पॆऱुगैक्कु ऎऩ् कैयिल् ऒरु कैम्-मुदल्+++(=मूल-धनं)+++ इल्लै,

नीलमेघः (सं)

भवत्-प्राप्त्य्-अर्थं मद्-धस्ते किम् अपि मूलधनं नास्ति।

English

I have no capital with which to attain Thee,

Español

No tengo capital para alcanzar te,

मूलम्

देवरीरैप् पॆऱुगैक्कु ऎऩ्गैयिलॊरुगैम्मुदलिल्लै,

४२तमाहोबिल-यतिः

कार्पण्यत्तैक् काट्टुगिऱार् तेवरीरैयित्यादिना । कैम्मुदल् - मूलधनम्। कैम्मुदल् इल्लैयॆऩ्बदाल् आकिञ्चन्यानुसन्धानरूपकार्पण्यम् सिद्धम्।

विजय-राघवः (क)

देवरीरैप्पॆरुगैक्कु - तम्मन्नु प्राप्यवागि हॊन्दुवदक्कॆ, ऎन् कैयिल् - नन्न कैयल्लि, ऒरुकैमुदलिल्लै - ऒन्दु मूल-धनवू इल्लवु, ऎन्दरॆ कर्म-योगादि उपासनॆगळिगॆ बेकाद ज्ञान-शक्त्यादिगळु यावुवू इल्लवु; इदरिन्द आकिञ्चनवु तिळिसल्पट्टितु.

विश्वास-प्रस्तुतिः

देवरीरैये उपायम् आग अऱुदिय्+++(=निश्चित्य)+++ इट्टेऩ्,

नीलमेघः (सं)

भवन्तम् एवोपायतया निरचैषम्,

English

I have made up my mind to seek only Thee as the upāya.

Español

He decidido buscar solo a ti como el upāya.

मूलम्

देवरीरैये उपायमाग अऱुदियिट्टेऩ्,

४२तमाहोबिल-यतिः

महाविश्वासत्तैक् काट्टुगिऱार् तेवरीरैये उपायमाग वऱुदियिट्टेऩिदि । यद्यपि ‘‘रक्षिष्यतीति विश्वासः’’ ऎऩ्ऱु रक्षकऩाग अऱुदियिडुगैये महाविश्वासम्। आऩालुम् उपायान्तरनिरपेक्ष रक्षकऩाग अऱुदियिडुगैयागिऱ उपायत्वाध्यवसायत्तिल् ‘‘अधिकन्तु प्रविष्ट’’मिति न्यायत्ताले रक्षकत्वाध्यवसायमन्तर्गतमागैयाल् उपायमाग अऱुदियिट्टेऩॆऩ्गिऱदु।

विजय-राघवः (क)

देवरीरैये – तम्मन्ने उपायमाग - उपायवागि, अरुदियिट्टेन् - विश्वासदिन्द निश्चयिसिदॆनु; इदरिन्द महा-विश्वासवु सूचिसल्पट्टितु.

[[P1114]]

विश्वास-प्रस्तुतिः

देवरीरे उपायम् आग-वेणुम्,

नीलमेघः (सं)

भवान् एवोपायो भवतु,

English

Be Thou my upāya!

Español

¡Sea tú, mi upāya!

मूलम्

देवरीरे उपायमागवेणुम्,

४२तमाहोबिल-यतिः

अन्तर्नीतगोप्तृत्ववरणमाऩ उपायत्वप्रार्थऩैयैक् काट्टुगिऱार् तेवरीरे उपायमाग वेणुमिति । निरपेक्षरक्षकत्वप्रार्थनारूपोपायत्वप्रार्थऩैयिल् रक्षकत्वप्रार्थनारूपगोप्तृत्ववरणमन्तर्नीतमिऱे।

विजय-राघवः (क)

देवरीरॆ उपायमागवेणुम् - तावे उपायवागबेकु; इल्लि गोप्तृत्व-वरण–भर-न्यासगळु अडगिवॆ.

विश्वास-प्रस्तुतिः

अनिष्ट-निवृत्तियिल् आदल्
इष्ट-प्राप्तियिल् आदल्
ऎऩक्क् इऩि भरम् उण्डो

ऎऩ्ऱु।

नीलमेघः (सं)

अनिष्ट-निवृत्ताव् इष्ट-प्राप्तौ वा
ममेतः परं किं भरोऽस्ति

इति ।

English

Hereafter, either in the removal of what is evil
or in the attainment of what is good,
I have no further responsibility from now onwards.

Español

En adelante, ya sea en la eliminación de lo que es malvado
o en el logro de lo que es bueno,
No tengo más responsabilidad a partir de ahora.

मूलम्

अनिष्टनिवृत्तियिलादल् इष्टप्राप्तियिलादल् ऎऩक्किऩि भरम् उण्डो’ ऎऩ्ऱु।

४२तमाहोबिल-यतिः

रक्षाभरसमर्पणत्तै वॆळियिडुगिऱार् अनिष्टनिवृत्तियिलित्यादिना । अनिष्टनिवृत्तिपूर्वकेष्टप्रापणमे रक्षाशब्दवाच्यमाग लोकप्रसिद्धम्। अन्द अनिष्टनिवृत्तियिलादल् इष्टप्राप्ति यिलादल् ऎऩक्किऩि भरमुण्डोवॆऩ्ऱदाल् रक्षाभरमुम्मुडैयदेयॆऩ्ऱु सॊल्लप्पट्टदागवागिऱदु, रक्षाभरमुम्मुडैयदेयॆऩ्ऱु सॊल्लामल्ऎऩक्किऩि ऒरु भरमुण्डोवॆऩ्ऱु निर्देशित्तदाल् भरत्तिल् स्वसम्बन्धनिवृत्ति स्पष्टमागिऱदिऱे। भरमुण्डोवॆऩ्ऱदाल् स्वनिर्भरत्वमुम् सूचितमागिऱदु। इङ्गु ऎऩ्ऱु ऎऩ्गिऱ पदम् सुरुक्किऩवसानत्तैच् चॊल्लुगिऱदु।

विजय-राघवः (क)

अनिष्ट-निवृत्तियिलादल् - पुण्य-पाप-रूप-कर्मगळ निवृत्तियल्लागलि, इष्ट-प्राप्तियिलादल् - पुरुषार्थ-प्राप्तियल्लागलि, इनि ऒरु भरमुण्डो ? - इन्नु मेलॆ ननगॆ ऒन्दु भर उण्टो ? ऎन्दरॆ इल्लवे इल्लवु ऎम्ब भाववु.

विजय-राघवः (क) - तात्पर्यम्

इदरिन्द स्व-रूप–रक्षा-फलगळल्लि तनगॆ सम्बन्धविल्लवॆन्दू सम्पूर्ण-भरवु सर्वेश्वरनल्ले ऎन्दू हेळल्पट्टितु. ऎन्रु ऎन्दरॆ ऎम्बदागि ऎन्दु हेळिदुदरिन्द अभियुक्तर सङ्ग्रह-वाक्यवु अल्लिगॆ मुगियितु ऎम्ब भाववु.

साङ्ग-प्रपदनानुष्ठानद अनुसन्धान-क्रमवन्नू श्रीमदाचार्यवरे न्यास-दशकवॆम्ब हत्तु श्लोकगळिन्द तावे सङ्ग्रहिसिरुत्तारॆ. नित्यवू भगवदाराधन-कालदल्लि पठनीयवादवु.

मेलिन सङ्ग्रह-वाक्यदल्लि नडादूरम्माळ्रवरु, इन्रु मुदल् अनुकूलनाय् वर्तिक्कक्कडवे ऎन्दु हेळिरुवदरिन्द यावज्जीववू अनुकूल-प्रवृत्तियुळ्ळवनागिरवॆनॆन्दु हेळिरुत्तारॆ. हागॆये प्रतिकूलाचरणॆयन्नु ऎन्दिगू माडुवदिल्लवॆन्दु हेळिरुत्तारॆ. श्री-कूरेश-वरदाचार्यरे मॊदलाद महनीयरुगळ अभिप्रायवू कूड हागॆये आगिरुत्तदॆ. हागादरॆ, मुन्दिन प्रवृत्तिगळू कूड प्रपदनक्कॆ अङ्गवे ? इल्लवे तात्कालिक-सङ्कल्प-मात्रवे अङ्गवे ? मुन्दॆ यावज्जीववू अनुकूल-प्रवृत्ति–प्रतिकुल-निवृत्तिगळु प्रपन्ननिगॆ आवश्यकवल्लवे ? हागॆ उत्तर-कालिक–प्रवृत्तिगळू कूड अङ्गवादरॆ प्रपदनवु सकृत्तागि अल्प-काल–कर्तव्यवॆम्ब प्रमाणक्कॆ विरोधवागुवदिल्लवे ? यावज्जीव-वृत्तियिन्द अङ्ग-पूर्णवादरॆ, पूर्व-भावियागि अङ्गगळु इल्लवादुदरिन्द अङ्गि-निष्पत्तियू “कारणाभावात् कार्याभावः” ऎन्दु हेळिरुव हागॆ लभिसलारदु इत्यादि शङ्कागळिगॆ समाधानवन्नु मुन्दॆ हेळुत्तारॆ. आदरॆ मेलिन महनीयरुगळ अभिप्रायवु तप्पल्लवु. प्रपदनवु सकृत्कर्त्यव्यवॆम्ब शास्त्रवू तप्पल्लवु. ऎरडन्नू समन्वयिसि समञ्जसार्थवन्नुपदेशिसुत्तारॆ. भर-न्यासद कालद अनुकूल्य-प्रवृत्ति–प्रातिकूल्य-निवृत्तिगळ सङ्कल्प-मात्रदिन्दले अङ्गगळ सिद्धियॆन्दू, उत्तर-कालिक–प्रवृत्ति-निवृत्तिगळू प्रपदन-फलवॆम्बभिप्रायवन्नु सूचिसुवदल्लदॆ, अदर मेलू उण्टागुव पूर्व-पक्षगळिगू सह समाधान हेळुत्तारॆ.

[[P1115]]