१० त्याग-स्रोतांसि

विश्वास-प्रस्तुतिः

इक् कर्तृत्व-त्यागत्तुक्कु निबन्धनम्,
“तऩ् कर्तृत्वमुम् अवऩ् अडिय् आग वन्दद्” ऎऩ्ऱु
तऩक्कु यावद्-आत्मभाविय् आऩ भगवद्-एक-पारतन्त्र्यत्तैय् अऱिगै।

नीलमेघः (सं)

[[१०४]]
अस्य कर्तृत्व-त्यागस्य निबन्धनम् -
स्वगतं कर्तृत्वम् अपि तन्-मूलतया प्राप्तम् इति
स्वस्य यावद्-आत्म-भाविनो भगवद्-एक-पारतन्त्र्यस्य ज्ञानम् ।

English

The giving up of the thought that one is the doer
will result from the realisation of one’s entire dependance on the Lord
throughout the existence of the soul.

This will make one know that
this doership has been vouchsafed to one by the Lord Himself.

Español

La rinda de la idea de que uno es el hacedor
resultará de la realización de la dependencia completa del Señor
A lo largo de la existencia del alma.

Esto hará que uno sepa que
Este trabajador ha sido atendido a uno por el Señor mismo.

मूलम्

इक् कर्तृत्वत्यागत्तुक्कु निबन्धनम्, तऩ् कर्तृत्वमुमवऩडियाग वन्ददॆऩ्ऱु तऩक्कु यावदात्मभावियाऩ भगवदेकपारतन्त्र्यत्तै यऱिगै।

४२तमाहोबिल-यतिः

प्रपत्तियै अनुष्ठिक्कप् पुगुगिऱवऩ् प्रपत्तिक्कु कर्तावायिरुक्क कर्तृत्वत्यागपूर्वकमाग अदै ऎप्पडि अनुष्ठिक्कमुडियुम्?

इङ्गु त्यागम् ऎऩ्बदु कर्तृत्वत्तै स्वरूपेण विडुगै यऩ्ऱु; किन्तु इन्द कर्तृत्वम् तऩ्ऩुडैयदऩ्ऱॆऩ्गिऱ बुद्धिमात्रमागैयाल् अदै अनुष्ठिक्क मुडियुमॆऩ्ऩिल्, तऩ्ऩुडैयदाऩ कर्तृत्वत्तै तऩ्ऩुडैयदऩ्ऱॆऩ्ऱु निऩैक्कुगैक्कुत्ताऩ् निबन्धनमॆऩ्ऩ वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इक्कर्तृत्वत्यागत्तुक्कु निबन्धनमित्यादिना । इक्कर्तृत्वत्यागत्तुक्कु - कर्तृत्वम् तऩ्ऩुडैयदागविरुक्क अदैत् तऩ्ऩुडैयदऩ्ऱॆऩ्ऱु भाविक्कैयागिऱ इक्कर्तृत्वत्यागत्तुक्कु, निबन्धनम् - कारणम्, तऩ् कर्तृत्वमुम् - तऩ्ऩुडैय प्रपत्तिकर्तृत्वमुम्, अवऩडियाग वन्ददॆऩ्ऱु - भगवन्मूलमाग वन्ददॆऩ्ऱु। तऩक्कु कर्तृत्वमिरुन्दालुम् अन्द कर्तृत्वशक्तियै भगवाऩे कॊडुक्कैयालुम् अन्द कर्तृत्वोपयुक्तमाऩ करणकळेबरङ्गळैक् कॊडुत्तु उपकरिक्कैयालुम् प्रपत्त्यनुष्ठानसमयत्तिल् स्वसङ्कल्पत्ताले ज्ञानचिकीर्षाप्रयत्नङ्गळै युण्डुबण्णि सहकरिक्कैयालुम् तऩ् कर्तृत्वमुम् अवऩ् मूलमागवे वन्ददॆऩ्ऱबडि। इदऱ्कु अऱिगै यॆऩ्बदोडन्वयम्। तऩक्कु यावदात्मभावियाऩ भगवदेकपारतन्त्र्यत्तै अऱिगै इति । तऩक्कु भगवत्पारतन्त्र्यम् कादाचित्कमाय् विच्छिन्नमाऩालुम् इतरपारतन्त्र्यम् वन्दालुम् कर्तृत्वम् अवऩडियाग वन्ददॆऩ्ऱु अऱियमुडियादागैया लिङ्गु यावदात्मभावियाऩ ऎऩ्ऱुम् भगवदेक ऎऩ्ऱुम् प्रयुक्तमायिऱ्ऱु।

विश्वास-प्रस्तुतिः

ममता-त्यागत्तुक्कुम् +++(प्रपत्ति-)+++फल-त्यागत्तुक्कुम् निबन्धनम्,
आत्मात्मीयङ्गळ्-उडैय स्व-रूपानुबन्धि–भगवद्-एक-शेषत्व-ज्ञानम्।

नीलमेघः (सं)

ममता-त्यागस्य फल-त्यागस्य च निबन्धनम्
आत्मात्मीयानां स्व-रूपानुबन्धिनो भगवद्-एक-शेषत्वस्य ज्ञानम् ।

English

The giving up of the thought of ‘MINE’ (mama) and of the fruit (of prapatti)
will arise from the knowledge that one,
as well as what belongs to one,
exists, by one’s very nature,
solely for the fulfilment of the purposes of Bhagavān alone.

Español

La renuncia al pensamiento de ‘mía’ (mamá) y de la fruta (de Prapatti)
surgirá del conocimiento de que uno,
así como lo que pertenece a uno,
existe, por la misma naturaleza,
únicamente para el cumplimiento de los propósitos de Bhagavān solo.

मूलम्

ममतात्यागत्तुक्कुम्फलत्यागत्तुक्कुम् निबन्धनम्, आत्मात्मीयङ्गळुडैय स्वरूपानुबन्धिभगवदेकशेषत्वज्ञानम्।

४२तमाहोबिल-यतिः

ताऩ् सॆय्गिऱ प्रपत्ति तऩ्ऩुडैयदायिरुक्क अदिल् ममतात्यागम् पण्णमुडियुमो? इतरफलम् पोलऩ्ऱिक्के इन्द प्रपत्तिफलमाऩ मोक्षत्तिले अप्रधानमायावदु तऩक्कु सम्बन्धम् कॊळ्ळ वेण्डियिरुक्क अन्द मोक्षफलत्तै त्यागम् सॆय्यक्कूडुमो? कर्मत्तिल् तऩ्ऩुडैय सम्बन्धत्तिऱ्कुम् मोक्षरूपफलत्तिऱ्कुम् स्वरूपेण त्यागम् कूडाविडिलुम् प्रपत्तिरूपं कर्ममोक्षरूपं च फलम् मच्छेषभूतमऩ्ऱु ऎऩ्गिऱ बुद्धिये ममतात्यागफलत्यागरूपमागैयाल् मुमुक्षुवुक्के अदु कूडुमॆऩ्ऩिल्, अदऱ्कु निबन्धनमॆऩ्ऩ वॆऩ्ऩ अरुळिच्चॆय्गिऱार् ममतात्यागत्तुक्कुम् फलत्यागत्तुक्कुम् निबन्धनमिति । आत्मात्मीयङ्गळुडैय स्वरूपानुबन्धि-भगवदेकशेषत्वज्ञानमिति । आत्मात्मीयङ्गळाऩ सर्वमुम् भगवाऩुक्के शेषमॆऩ्ऱऱिन्दाल् तदन्तर्गतङ्गळाऩ प्रपत्तिरूपोपायमुम् मोक्षरूपफलमुम् अवऩदे यॊऴिय ऎऩक्कु शेषभूतमऩ्ऱॆऩ्गिऱ अनुसन्धानरूपमाऩ ममतात्यागफलत्यागङ्गळ् सुलभसिद्धङ्गळागुमिऱे। इन्द शेषत्वम् सोपाधिकमाय् कादाचित्कमाऩालुम् भगवदितरप्रतिसम्बन्धियाऩालुम् इदिऩ् ज्ञानम् ममतात्यागफलत्यागङ्गळुक्कु हेतुवागादागैयालिङ्गु स्वरूपानुबन्धिशब्दमुम् एकशब्दमुम् प्रयुक्तङ्गळ्। स्वरूपानुबन्धि – स्वरूपमिरुक्कुम्बोदॆल्लामिरुक्कुमवै।

विश्वास-प्रस्तुतिः

+++(साक्षात्-)+++फलोपायत्व-त्यागत्तुक्कु निबन्धनम्,
शरण्य-प्रसादनम् आऩ इवऩ्-उडैय अनुष्ठानम् -

  • प्रधान-फलत्तुक्कु व्यवहित-कारणम् आगैयुम्
  • +++(कर्मणो)+++ अचेतनम् आगैयाले फल-प्रदान-सङ्कल्पाश्रयम् अल्लामैयुम्।
नीलमेघः (सं)

+++(साक्षात्-)+++फलोपायत्व-त्यागस्य निबन्धनम् -
शरण्य-प्रसादनस्यैतदीयानुष्ठानस्य

  • प्रधान-फलं प्रति व्यवहित-कारणत्वम्,
  • +++(कर्मणो)+++ अ-चेतनत्वात् फल-प्रदान-संकल्पानाश्रयत्वं च ।
English

The giving up of the upāya for attaining the fruit (mokṣa )
will result from a knowledge that
the prapatti performed by a man for winning the grace of the Saviour

  • cannot directly and immediately be the cause of the main fruit, namely, mokṣa ,
  • that prapatti is non-sentient and, therefore, incapable of possessing the will to grant the fruit

and that only Iśvara is the upāya for this fruit (mokṣa ).

Español

El rendimiento del upāya por alcanzar la fruta (mokṣa)
resultará del conocimiento de que
El Prapatti realizado por un hombre por ganar la gracia del Salvador

  • No puede ser la causa directa e inmediatamente de la fruta principal, a saber, mokṣa,
  • que Prapatti no es sensible y, por lo tanto, es incapaz de poseer la voluntad de otorgar la fruta

y que solo Iśvara es el upāya para esta fruta (mokṣa).

मूलम्

फलोपायत्वत्यागत्तुक्कु निबन्धनम्, शरण्यप्रसादनमाऩ इवऩुडैय अनुष्ठानम् प्रधानफलत्तुक्कु व्यवहितकारणमागैयुम् अचेतनमागैयाले फल-प्रदानसङ्कल्पाश्रयमल्लामैयुम्।

४२तमाहोबिल-यतिः

भक्तिपोले प्रपत्तियुम् भगवत्प्राप्त्युपायमाग

‘‘भक्त्या परमया वापि
प्रपत्त्या वा महा-मते ।
प्राप्योऽहं नान्यथा प्राप्यः’’

इत्यादिगळिल् सॊल्लप्पट्टिरुक्क,
अदिल् उपायत्व-त्यागम् पण्णुगैक्को उपायत्वबुद्धित्यागम् पण्णुगैक्को निबन्धनमुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् फलोपायत्वत्यागत्तुक्कु निबन्धनमिति ।
इङ्गु प्रपत्तावित्यादिः ।
शरण्यप्रसादनमिति ।
इदु हेतुगर्भविशेषणम्।
प्रधानफलम् - कैङ्कर्यत्तै परिवाहम् आगव्-उडैय परिपूर्ण-ब्रह्मानुभवम्।+++(5)+++
एतद्-अनुभव-जनकम् भगवत्-प्रसादम्।
तादृश-प्रसाद-जनकम् आगैयाल्
प्रधानफलत्तिऱ्कु इवऩुडैय प्रपत्त्य्-अनुष्ठानम् व्यवहितकारणमायिऱ्ऱु, अप्पडियागुगैयुम्।
अचेतनमागैयाले फलप्रदानसङ्कल्पाश्रयमल्लामैयुमिति । अचेतनत्वम् फलप्रदानसङ्कल्पाश्रयमल्लामैक्कु हेतु । फलप्रदान-सङ्कल्पाश्रयमल्लामै साक्षादुपायत्वत्यागत्तुक्कु निबन्धनम्। फलं दास्ये ऎऩ्ऱु सङ्कल्पित्तु साक्षात् फलत्तैक् कॊडुक्किऱवऩुक्कऩ्ऱो साक्षादुपायत्वम्। अचेतनमाय् सङ्कल्परहितमायिरुप्पदाल् प्रपत्तियिल् उपायत्वत्यागम् कूडुमिऱे।

विश्वास-प्रस्तुतिः

ईश्वरऩ् फलोपायम् आगिऱदु,

  • सहज-सौहार्दत्ताले करण-कळेबर-प्रदानन् तुडङ्गि
    द्वयोच्चारण-पर्यन्तम् आग सर्वत्तुक्कुम् आदि-कारणम् आऩ ताऩे
    प्रसाद-पूर्वक-सङ्कल्प-विशेष-विशिष्टऩ् आय्क्-कॊण्डु
    +++(मेक्षस्य)+++ अ-व्यवहित-कारणम् आगैयालुम्
  • उपायान्तर-शून्यऩुक्कु अव्वो उपाय-स्थानत्तिले निवेशिक्कैयालुम्।
नीलमेघः (सं)

ईश्वरस्य फलोपायत्वं तावत्
सहज-सौहार्दात् करण-कलेवर-प्रदानाद् आरभ्य
द्वयोच्चारण-पर्यन्तं सर्वं प्रति आदि-कारण-भूत-स्वस्य

  • प्रसाद-पूर्वक-संकल्प-विशेष-विशिष्ट-रूपेणाव्यवहित-कारणत्वात् +++(मेक्षस्य)+++,
  • उपायान्तर-शून्यस्य विषये तत्-तद्-उपाय-स्थान-निवेशाच् च ।
English
  • Since Bhagavān who, out of the love natural to Him, has been the primaeval cause of everything
    from the time of giving the man the body and the senses
    to the time of his uttering the Dvaya-
  • since Bhagavān is possessed of the will
    accompanied by the desire to show His grace
    and is the immediate and direct cause (of the final fruit, viz. mokṣa )
  • and since he also stands Himself in the place of the prescribed upāya
    in the case of the man who is incapable of (adopting) other upāyas,

He alone is the upāya for the fruit.

Español
  • Desde Bhagavān, quien, fuera del amor natural para él, ha sido la causa principal de todo
    desde el momento de darle al hombre el cuerpo y los sentidos
    al momento de su pronunciar el dvaya-
  • Dado que Bhagavān está poseído de la voluntad
    acompañado por el deseo de mostrar su gracia
    y es la causa inmediata y directa (de la fruta final, a saber, mokṣa)
  • y como él también se mantiene en lugar de los prescritos upāya en el caso del hombre que es incapaz de (adoptar) otros upāyas,

Él solo es el upāya para la fruta.

मूलम्

ईश्वरऩ् फलोपायमागिऱदु, सहजसौहार्दत्ताले करणकळेबरप्रदानन्दुडङ्गि द्वयोच्चारणपर्यन्तमाग सर्वत्तुक्कुम् आदिकारणमाऩ ताऩेप्रसादपूर्वकसङ्कल्पविशेषविशिष्टऩाय्क्कॊण्डु अव्यवहितकारणमागैयालुम् उपायान्तरशून्यऩुक्कु अव्वो उपायस्थानत्तिले निवेशिक्कैयालुम्।

४२तमाहोबिल-यतिः

एतद्वैपरीत्येन ईश्वरऩ् फलोपायमागुगैक्कु निबन्धनङ्गळै यरुळिच्चॆय्गिऱार् ईश्वरऩ् फलोपायमागिऱदु इत्यादिना । इदऱ्कु अव्यव-हितकारणमागैयालुमित्यादिगळोडन्वयम्। सहजसौहार्दत्ताले - ‘‘सर्वस्य शरणं सुहृत्’’ ऎऩ्ऱु श्रुतियिल् सॊल्लप्पट्ट परमचेतनऩाऩ इवऩुडैय सहजसौहार्दत्ताले, द्वयोच्चारणपर्यन्तमाग सर्वत्तुक्कुम् - प्रपत्त्यनुष्ठानपर्यन्तमागसर्वत्तुक्कुम्, उक्तिनिष्ठैयिल् द्वयोच्चारणम् मुडिवागयिरुक्कुमिऱे। तदभिप्रायेण द्वयोच्चारणपर्यन्तमाग ऎऩ्ऱदु। (सर्वत्तुक्कुम्) आदिकारणमाऩ ताऩे - मुदलिल् सहजसौहार्दम्, अनन्तरम् करणकळेबरदानम्, तदनन्तरम्भगवत्कटाक्षम्, तदनन्तरमाचार्यसम्बन्धम्, तदनन्तरम् प्रपत्त्यनुष्ठानमिति क्रमेण सर्वत्तुक्कुम् कारणमाऩ ताऩे, इदऩाल् साध्योपायमाऩ प्रपत्तिपर्यन्त सर्वकार्यत्तुक्कुमवऩे उपायमागैयाले अवऩुक्के उपायत्वमॆऩ्ऱु सूचितम्। प्रसादपूर्वकसङ्कल्पविशेषविशिष्टऩाय्क्कॊण्डु - प्रपत्त्यनुष्ठानानन्तरं प्रसन्नो भवति, अदावदु अनादिकालानुष्ठितानन्तापराधजनितनिग्रहादिरूपकालुष्यशून्योभवति । तदनन्तरं सर्वपापेभ्यो मोक्षयिष्यामि ऎऩ्गिऱ सङ्कल्पविशिष्टो भवति, तादृशसङ्कल्पविशिष्टऩाय्क् कॊण्डु, अव्यवहितकारणमागैयालुम् - प्रपत्तियिऩाले प्रसन्नऩाय् मोक्षयिष्यामि सङ्कल्पत्ताले ज्ञानविकासप्रतिबन्धकसर्वपापङ्गळैयुम् निवर्त्तिप्पित्तु परिपूर्णब्रह्मानुभवरूपमोक्षत्तै प्रदानम् पण्णुगैयाले अव्यवहितकारणमागैयालुम्। भगवाऩुक्कु उपायत्वे निबन्धन मरुळिच्चॆय्गिऱार् उपायान्तरशून्यऩुक्कु इत्यादिना । उपायान्तरशून्यऩुक्कु - मोक्षोपायमाऩ कर्मयोग ज्ञानयोगभक्तियोगशून्यऩुक्कु, अव्वो उपायस्थानत्तिले निवेशिक्कैयालुम् - अव्वो फलोपायस्थानत्तिले निवेशिक्कैयालुम्, निवेशिक्कैयालुमॆऩ्बदऱ्कु ईश्वरऩ् फलोपायमागिऱदु ऎऩ्बदोडन्वयम् ऎऩ्ऱु मुऩ्बे सॊऩ्ऩोम्।

विश्वास-प्रस्तुतिः

इङ्ङऩ् इरुक्कैक्क् अडि
धर्मि-ग्राहकम् आऩ शास्त्रत्ताले
अवगतम् आऩ +++(भगवद्-आख्य-)+++वस्तु-स्वभावम् आगैयाल्
इव्व् अर्थम् +++(“व्याजोऽपि कुतः?"→)+++ युक्तिगळाल् चलिप्पिक्कव् ऒण्णादु।

नीलमेघः (सं)

एवं-भावस्य मूलं
धर्मि-ग्राहक-शास्त्रावगतो वस्तु-स्वभाव इति,
अयम् अर्थो +++(“व्याजोऽपि कुतः?"→)+++ युक्तिभिर् विचालयितुं न युज्यते ।

English

The authority for this conclusion is the nature of the object, (namely, Bhagavān)
as understood from the śāstra
which reveals the Person who has that nature;
and this authority cannot be challenged by reason.

Español

La autoridad para esta conclusión es la naturaleza del objeto (a saber, bhagavān)
como se entiende de la Śāstra
lo que revela a la persona que tiene esa naturaleza;
y esta autoridad no puede ser cuestionada por la razón.

मूलम्

इङ्ङऩिरुक्कैक्कडि धर्मिग्राहकमाऩ शास्त्रत्ताले अवगतमाऩ वस्तुस्वभावमागैयाल् इव्वर्थम् युक्तिकळाल् चलिप्पिक्कवॊण्णादु।

४२तमाहोबिल-यतिः

दुष्करोपायप्रसन्नऩाऩ ईश्वरऩ् सुकरमाऩ प्रपत्तियालुम् प्रसन्नऩामो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इङ्ङऩिरुक्कैक्कडि इत्यादिना ।
इङ्ङऩिरुक्कैक्कडि - दुष्करोपायप्रसाद्यऩे सुकरोपायप्रसाद्यऩायिरुक्कुगैक्कु मूलम्।
धर्मि-ग्राहकम् आऩ शास्त्रत्ताले अवगतमाऩ वस्तुस्वभावमागैयालिति ।
इङ्गु धर्मिग्राहकशास्त्रमावदु ईश्वरऩुक्कु सर्व शरण्यत्वत्तैयुम्, वात्सल्यादिगुणवत्वत्तैयुम् सॊल्लुगिऱ वाक्यङ्गळ्।
अवगतमाऩ वस्तुस्वभावम् - सकिञ्चनविषयत्तिल् दुष्करोपायप्रसाद्यऩागवेयिरुन्दु वैत्तु अकिञ्चनविषयत्तिल् चिरसेवादिकमनपेक्ष्य फलप्रदानम् पण्णियल्लदु धरिक्कवॊण्णादबडि करुणापरवशऩायिरुक्कै मुदलाऩदु। इव्वर्थम् - चिरकालम् भक्त्यनुष्ठानप्रसाद्यऩाऩ ईश्वरऩुक्के अकिञ्चनविषयत्तिल् झटिति मोक्षप्रदत्वानुगुणसर्वशरण्यत्वदयापरवशत्वादिरूपमाऩ धर्मिग्राहक शास्त्रसिद्धमाऩ इव्वर्थम्। युक्तिकळाले चलिप्पिक्कवॊण्णादु -

‘‘न हि वचनविरोधे न्यायः प्रभवति’’

इति वचनादिति भावः ।