English
THE MANNER IN WHICH BHARANYĀSA SHOULD BE PERFORMED:
Español
La manera en que se debe realizar bharanyāsa:
विजय-राघवः (क) - अवतारिका
आदरॆ (१) “स्वात्मानं मयि निक्षिपेत्” - (सात्यकि-तन्त्रम्.) ऎन्दु आत्म-निक्षेपवु आत्म-स्व-रूप-निक्षेप मात्रवे ऎन्दु हेळिरुव हागॆ तोरुत्तदॆयल्ला, हीगिरुवल्लि अदु रक्षा-भर-निक्षेप, फल-निक्षेपगळन्नू ऒळगॊण्डिदॆ ऎन्दु हेळलु साधनवेनिदॆ ? “स्वात्मानं मयि निक्षिपेत्” ऎन्दु हेळिरुवाग आत्मीयरू कूड हेगॆ ई आत्म-निक्षेपदल्लि सेरिदरु. ? ई शङ्कागळिगॆ समाधानवन्नु “स्वात्मानं” एन्दु प्रारम्भिसि, भाविक्कै ऎम्बुवदरवरिविगू इरुव मुन्दिन वाक्यदिन्दुपदेशिसुत्तारॆ. हीगॆ उपदेशिसुव वाक्यदिन्दले आत्म-निक्षेपद अनुष्ठान-क्रमवन्नू बोधिसुत्तारॆ.
विश्वास-प्रस्तुतिः
‘‘स्वात्मानं मयि निक्षिपेत्’’ (सात्यकि-तन्त्रम्।)
ऎऩ्ऱु चोदितम् आऩ इव्व् अनुसन्धान-विशेषत्तै अनुष्ठिक्कुम्बडि
नीलमेघः (सं)
“स्वात्मानं मयि निक्षिपेत्” इति चोदितस्यानुसन्धान-विशेषस्यानुष्ठान-प्रकारस् तावत् –
English
The manner in which this form of mental realisation contained in the injunction “One should surrender one’s self to me” should be effected is as follows:-
Español
La forma en que esta forma de realización mental contenida en la orden
“Uno debería entregarme a mí mismo”
debe efectuarse es el siguiente:-
मूलम्
‘‘स्वात्मानं मयि निक्षिपेत्’’ (सात्यकि-तन्त्रम्।) ऎऩ्ऱु चोदितमाऩ इव्वनुसन्धानविशेषत्तै अनुष्ठिक्कुम्बडि
४२तमाहोबिल-यतिः
इन्द शेषत्वानुसन्धानविशेषत्तै अनुष्ठिक्कुम् प्रकारत्तैक् काट्टुगिऱार् स्वात्मानं मयि निक्षिपेदित्यादिना । इन्द वचनम् भगवाऩिडत्तिल् आत्माविऩुडैय निक्षेपत्तै विधिक्किऱदु। ऎऩ्ऱु चोदितमाऩ - इव्वचनत्तिल् सॊऩ्ऩबडि विहितमाऩ, इव्वनुसन्धानविशेषत्त - फलभरन्यासगर्भमाऩ कीऴ्च्चॊऩ्ऩ शेषत्वानुसन्धानविशेषत्तै, अनुष्ठिक्कुम्बडि - अनुष्ठिक्कुम् प्रकारम्। इदऱ्कु भाविक्कै यॆऩ्बदोडन्वयम्।
विजय-राघवः (क)
“स्वात्मानं मयि निक्षिपेत्” “निन्न आत्मवन्नू सर्वेश्वरनाद नन्नल्लिडतक्कद्दु” ऎन्रुचोदितमान - ऎन्दु विधि-वाक्य-रूपदल्लि प्रेरेपिसल्पट्ट, इव्वनुसन्धान-विशेषत्तै - रक्षा-भर-न्यास, फल-न्यासगळिन्द सेरिद आत्म-निक्षेप-रूपवाद ई अनुसन्धानवन्नू, अनुष्ठिकम्पडि - अनुष्ठिसुव प्रकारवु,
विजय-राघवः (क)
हेगॆन्दरॆ, इदे कर्तृ-पदवु, इदक्कॆ क्रियापदवु बहळ मुन्दॆ भाविक्कै भाविसोणवु ऎन्दु इरुत्तदॆ, इदू कूड ऒन्दु यागद हागॆ विधि-वाक्यद मूलक चोदना मत्तु कृति-साध्यवॆन्दू आदरॆ इदु मानस-भावनात्मकवादुदु ऎन्दू तिळियतक्कद्दु.
[[P1061]]
पारतन्त्र्यम्
विश्वास-प्रस्तुतिः
शेषिय् आय् स्व-तन्त्रऩ् आऩ ईश्वरऩ्
तऩ् प्रयोजनम् आगवे, ताऩे रक्षिक्कुम् पडिक्क् ईडाग
अनन्यार्हानन्याधीन-शेष-भूतऩ् आय् अत्यन्त-पर-तन्त्रऩ् आऩ नाऩ्
नीलमेघः (सं)
[[१०१]]
शेषिणा स्वतन्त्रेणेश्वरेण
स्वप्रयोजनार्थं स्वयं-रक्षणानुगुणतया
ऽनन्यार्हानन्याधीन-शेषत्वात्यन्त-पारतन्त्र्यवान् अहम्
English
The person should realise this within himself: viz.,
“I am absolutely dependent (upon the Lord);
I am His śeṣa
and exist only for Him.
My śeṣatva does not belong to anybody else
and has no dependence on anybody else.
Therefore Iśvara who is the śeṣī
and who is independent
should protect me for the fulfilment of His own purposes.
Español
La persona debe darse cuenta de esto dentro de sí mismo: a saber,
“Soy absolutamente dependiente (sobre el Señor);
Soy su Śeṣa
y existir solo para él.
Mi Śeṣatva no pertenece a nadie más
y no tiene dependencia de nadie más.
Por lo tanto, iśvara, que es el Śeṣī
Y quién es independiente
Debería protegerme para el cumplimiento de sus propios propósitos.
मूलम्
शेषियाय् स्वतन्त्रऩाऩ ईश्वरऩ् तऩ् प्रयोजनमागवे ताऩेरक्षिक्कुम्बडिक्कीडाग अनन्यार्हानन्याधीनशेषभूतऩाय् अत्यन्तपरतन्त्रऩाऩ नाऩ्
४२तमाहोबिल-यतिः
शेषियायिति । इदु प्रणवार्थम्। स्वतन्त्रऩाऩ इति । इदु स्वस्वातन्त्र्यनिषेधयोजऩैयिल् अर्थसिद्धमाऩ नमःपदार्थम्। इव्विरण्डुम् हेतुगर्भविशेषणम् शेषित्वात् तऩ् प्रयोजनमागवे, स्वतन्त्रत्वात् ताऩे ऎऩ्ऱु। रक्षिक्कुम्बडिक्कीडाग इति । इदऱ्कु शेषभूतऩायॆऩ्बदोडन्वयम्। अनन्यार्हानन्याधीन शेषभूतऩायिति । अनन्यार्हशेषत्वम् - मद्ध्यमाक्षरसहितप्रणवार्थम्। अनन्याधीनशेषभूतत्वम् - नमश्शब्द-सहितप्रणवलभ्यम्। अत्यन्तपरतन्त्रऩाऩ नाऩिदि । इदु नमश्शब्दार्थम्। अत्यन्तपारतन्त्र्यम् पूर्वोक्तम्। अनन्यार्हशेषभूतऩाऩ नाऩ् ऎऩक्कुम् मऱ्ऱॊऩ्ऱुक्कुम् निरुपाधिकमाग उरियेऩल् लेऩ् ऎऩ्ऱु तात्पर्यम्।
अनन्याधीनऩाऩ नाऩ् स्वतन्त्रऩायुम्, शेषभूतऩाऩ नाऩ् प्रधानफलियायुम् रक्षित्तुक्कॊळ्ळ योग्यऩुमल्लेऩ् ऎऩ्ऱु तात्पर्यम्।
विजय-राघवः (क)
शेषियाय् - मूल-मन्त्रद प्रणवदिन्द तोरुव शेषियाद स्वतन्त्रनान - नमश्शब्ददिन्द जीव-पारतन्त्र्य तोरिबरुवदरिन्द स्व-तन्त्रनाद ईश्वरनु, तन्प्रयोजनवागवे - नारायणाय ऎम्बल्लिरुव चतुर्थियिन्द तोरुव, तन्न प्रयोजनक्कागिये, ताने रक्षिक्कुम्पडिक्कीडाग - ताने रक्षिसुवदक्कॆ योग्यनागि, अनन्यार्ह - परमात्मनल्लदॆ इन्यारिगू निरुपाधिक-शेषनागिरलु अर्हनल्लद, अनन्याधीन - परमात्मनल्लदॆ इन्यारिगू अधीननागि नियमिसल्पडलु योग्यनल्लदॆ, ऎन्दरॆ सर्वेश्वरनिगेने निरुपाधिक-शेष-भूतनागियू सरर्वेश्वरनिन्दले नियमिसल्पडुवनागियू हीगॆ शेष-भूतनागि अत्यन्त परतन्त्रनाद, नान् - नानु,
विश्वास-प्रस्तुतिः
‘‘आत्मापि चायं न मम’’
(भारतम् शान्ति-पर्व २५-१९)ऎऩ्गिऱ बडिये ऎऩक्क् +++(शेषित्वाय)+++ उरियेऩ्+++(=योग्यः)+++ अल्लेऩ्,
नीलमेघः (सं)
“आत्मापि चायं न मम”
इत्य्-उक्त-रीत्या
मम शेषी नास्मि;
English
As is said in the śloka :
“Even myself or ātmā does not belong to me;
(if a man should consider what does not belong to him as his,
he could consider the whole earth as his )';
my soul does not belong to me,
it does not belong to anyone else (than Bhagavān),
I do not belong to myself,
Español
As is said in the śloka :
“Even myself or ātmā does not belong to me;
(if a man should consider what does not belong to him as his,
he could consider the whole earth as his )';
my soul does not belong to me,
it does not belong to anyone else (than Bhagavān),
I do not belong to myself,
मूलम्
‘‘आत्मापि चायं न मम’’ (भारतम् शान्ति-पर्व २५-१९) ऎऩ्गिऱबडिये ऎऩक्कुरियेऩल्लेऩ्,
४२तमाहोबिल-यतिः
‘‘स्वात्मानं मयि निक्षिपेत्’’ ऎऩ्गिऱ वचनत्तिल् परस्वत्वापादनमात्रम् सॊल्लियिरुक्किऱदे यॊऴिय स्वसम्बन्धिनिवृत्ति श्रुतमागविल्लैये यॆऩ्ऩ? अदिल् प्रमाणमरुळिच्चॆय्गिऱार् आत्मापि चायं न मम ऎऩ्गिऱबडिये इत्यादिना । अपि च शब्दत्ताले आत्मीयसङ्ग्रहः । इन्द प्रमाणबलत्ताले स्वसम्बन्धत्यागमुम्, मयि निक्षिपेत् ऎऩ्गिऱ परस्वत्वापादकविधिवाक्यत्तिल् विवक्षितमॆऩ्ऱु करुत्तु। उरियेऩल्लेऩ् - योग्यऩल्लेऩ्। नाऩ् ऎऩक्कु शेषऩागैक्कु उरियेऩल्ले ऩॆऩ्ऱबडि।
विजय-राघवः (क)
[भार. शां २५-१९]। “आत्मापि, ई नन्न शरीरदल्लिरुव जीवात्मनू कूड अयञ् च - ई आत्मीयवाद जन-समूह-राज्य मॊदलादवू सह, न मम - ननगॆ सेरिदुदल्लवु, इदु मूल-मन्त्रद “नमश्शब्ददर्थवु” ऎङ्गिरपडिये - ऎन्दु हेळिरुव रीतियल्लि, ऎनक्कुरिये नल्लेन् - नाने शेषियागिरलु शक्तनल्लवु;
अस्वामिता
विश्वास-प्रस्तुतिः
ऒऩ्ऱै निरुपाधिकम् आग ऎऩ्ऩद् ऎऩ्ऱवुम् उरियेऩ् अल्लेऩ्,
नीलमेघः (सं)
किमपि निरुपाधिकतया “मदीयम्” इत्य् अनुसन्धातुम् अपि नार्होऽस्मि ;
English
nor can I say that any thing belongs to me unconditionally.
Español
Tampoco puedo decir que nada me pertenece incondicionalmente.
मूलम्
ऒऩ्ऱै निरुपाधिकमाग ऎऩ्ऩदॆऩ्ऱवुमुरियेऩल्लेऩ्,
४२तमाहोबिल-यतिः
ऒऩ्ऱै - ऒरु वस्तुवैयुम्, ऎऩ्ऩदॆऩ्ऱवुम् उरियेऩल्लेऩ् - मदीयम् ऎऩ्ऱु अभिमानिक्कैक्कुम् योग्यऩल्लेऩ्।
आत्मीयमाऩ इव्वस्तुक्कळै ऎऩ्ऩदॆऩ्ऱभिमानिक्कक् काण्गिऱोमे यॆऩ्ऱु शङ्कियामैक्काग निरुपाधिकेति । अन्द अभिमानम् सोपाधिकशेषवस्तुविषयकमागैयाल् बाधकमिल्लै यॆऩ्ऱु करुत्तु। यागत्तिल् इन्द्राय इदं न मम ऎऩ्गिऱ विडत्तिल् इन्द्रोद्देशेन समर्पितहविस्सिल् स्वसम्बन्धत्यागम् पोले भगवच्छेषतयानुसंहितमाऩ आत्माविल् स्वशेषत्वाभावप्रतिसन्धानमुम् भगवच्छेषतयानुसंहितमाऩ आत्मीयङ्गळिल् निरुपाधिकस्वशेषत्वयोग्यताभावप्रतिसन्धानमुम् स्वसम्बन्धत्यागमागिऱदु ऎऩ्ऱ भिप्रायम्।
विजय-राघवः (क)
मत्तु ऒन्रै - ऒन्दन्नादरू, निरुपाधिकवागि, ऎन्नदॆन्रुवुरिये निल्लेन् - नन्नदॆन्दु अभिमानिसलू योग्यतॆ इल्लवु;
अ-रक्षकत्वम्
विश्वास-प्रस्तुतिः
॥स्वयं मृत्-पिण्ड-भूतस्य
परतन्त्रस्य देहिनः ।
स्व-रक्षणे ऽप्य् अ-शक्तस्य
को हेतुः पर-रक्षणे॥
(भारतम् शान्ति-पर्व २९४-१९) +++(5)+++
नीलमेघः (सं)
‘‘स्वयं मृत्-पिण्ड-भूतस्य
परतन्त्रस्य देहिनः ।
स्व-रक्षणे ऽप्य् अशक्तस्य
को हेतुः पर-रक्षणे’’
(भारतम् शान्ति-पर्व २९४-१९) +++(5)+++
विषयः
कार्पण्यम्, रक्षा, ईश्वरः
English
" The embodied being who is like a lump of clay
and is entirely dependent on the Lord
is not able to protect himself;
how can he protect others ?',
Español
“El ser encarnado que es como un trozo de arcilla
y depende completamente del Señor
no es capaz de protegerse;
¿Cómo puede proteger a los demás? ‘,
मूलम्
‘‘स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य देहिनः । स्वरक्षणेऽप्यशक्तस्य को हेतुः पररक्षणे’’ (भारतम् शान्ति-पर्व २९४-१९)
४२तमाहोबिल-यतिः
इऩि रक्षणभरत्तिल् स्वसम्बन्धनिवृत्तियै उपपादिक्कक् करुदि अदिल् प्रमाणत्तैक् काट्टुगिऱार् स्वयं मृत्पिण्डभूतस्येत्यादिना । इवऩ् चेतनऩागैयाले तऩ्ऩैत् ताऩ् रक्षित्तुक्कॊळ्ळक्कूडादो वॆऩ्ऩ स्वयं मृत्पिण्डभूतस्येति । ईश्वरप्रेरणाभावे मृत्पिण्डप्रायस्येत्यर्थः । इदऩाल् परतन्त्रस्य ऎऩ्ऱु सॊल्लप्पोगिऱ ईश्वरपारतन्त्र्यत्तुक्कु आत्यन्तिकत्वम्द्योतितम्। स्वरक्षणेप्यशक्तस्य - ताऩाग तऩ् रक्षणत्तिल् शक्तियिल्लादवऩुक्कु, पररक्षणे – आत्मीयताभिमतरक्षणत्तिल्, को हेतुः – कः प्रसङ्ग इति भावः ।
विजय-राघवः (क)
[भार शां २९४-१६]। “स्वयं - ताने, मृत्-पिण्ड-भूतस्य - सर्वेश्वरनिन्दुण्टाद सत्तॆयिल्लद पक्षदल्लि मण्णिन मुद्दॆय हागॆ एनॊन्दू सत्त्वविल्लदिरुव, परतन्त्रस्य - आ कारणदिन्द सम्पूर्ण-परतन्त्रनाद, देहिनः - शरीरवन्नु हॊन्दिरुव ई जीवात्मनिगॆ, स्व-रक्षणे ऽप्य अशकस्य - तन्न रक्षणॆयल्लू कूड अशक्तनागिरुवागु पररक्षणे इतररन्नु रक्षिसुवदरल्लि, को हेतुः - कारणवेनिदॆ ऎन्दरॆ सम्पूर्णवागि अशक्तने ऎम्ब भाववु”
[[P1062]]
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ बडिये
ऎऩ्ऩैयुम्, ऎऩद् ऎऩ्ऱु पेर् पॆऱ्ऱव् अऱ्ऱैयुम्+++(=फल्ग्व् अपि)+++
नाऩे स्व-तन्त्रऩायुम्, प्रधान-फलिय् आयुम् रक्षित्तुक्-कॊळ्ळ योग्यऩुम् अल्लेऩ्,
नीलमेघः (सं)
इत्य् उक्तरीत्या
मां मदीयत्वेन प्रसिद्धं च
अहं स्वतन्त्रः प्रधान-फली च सन्
रक्षितुं नार्होऽस्मि ;
English
As stated in these -
I am incapable of protecting myself
and those who are said to be mine,
independently (of the Lord) or for the sake of myself
as the main person interested in it.”
Español
Como se indica en estos -
Soy incapaz de protegerme
y aquellos que se dice que son míos,
Independientemente (del Señor) o por el bien de mí mismo
como la persona principal interesada en él “.
मूलम्
ऎऩ्गिऱबडिये ऎऩ्ऩैयुमॆऩदॆऩ्ऱु पेर् पॆऱ्ऱवऱ्ऱैयुम् नाऩे स्वतन्त्रऩायुम् प्रधानफलियायुम् रक्षित्तुक्कॊळ्ळ योग्यऩुमल्लेऩ्,
४२तमाहोबिल-यतिः
ऎऩ्गिऱबडिये - ऎऩ्ऱु सॊल् लुगिऱबडिये। अन्द वचनत्ताल् ‘‘आत्मानं मयि निक्षिपेत्’’ ऎऩ्गिऱ विधियिल् स्वरक्षणभरत्तिलुम् स्वीयरक्षणभरत्तिलुम् तऩक्कु सम्बन्धत्यागम् विवक्षितमॆऩ्ऱु द्योतितम्। स्वतन्त्रऩायुम् प्रधानफलियायुम् रक्षित्तुक्कॊळ्ळ योग्यऩुमल्लेऩ् इति । स्वतन्त्रऩाय् प्रधानफलिया यिरुन्दालऩ्ऱो रक्षित्तुक्कॊळ्ळ योग्यऩावदु। स्वातन्त्र्यमिल्लामैयालुम् प्रधानफलित्वमिल्लामैयालुम् रक्षित्तुक्कॊळ्ळ योग्यऩल्लऩ् ऎऩ्ऱबडि। इदऩाल् अकिञ्चनऩुक्कु स्वरक्षणार्थव्यापाररूपभरत्तिल् कर्तृत्वेन सम्बन्धमे यिल्लामैयाल् अदिल् तऩक्कु योग्यताभावप्रतिसन्धानमे भरस्य स्वसम्बन्धत्यागमॆऩ्ऱु सॊल्लप्पट्टदु। प्रधानफलि-त्वाभाववचनत्ताले फलत्तिलुम् सम्बन्धत्यागम् सॊल्लप्पट्टदु।
विजय-राघवः (क)
ऎङ्गरपडिये - ऎन्दु हेळिरुव हागॆ, ऎन्नॆयुम् - नन्नन्नू, ऎन्नदॆनु, पेर् पॆत्तैवुम् - नन्नदॆन्दु हॆसरन्नु हॊन्दिरुवन्थाद्दन्नू सह, नाने स्व-तन्त्रनागियू, प्रधान-फलियायुम् - मुख्यवाद फलानुभव माडुववनागि, अथवा मुख्य-कर्तावागि, रक्षित्तु कॊळ्ळयोग्यनुमल्लेन् - रक्षिसिकॊळ्ळलू योग्यनल्लवु,
तद्-रक्षकत्वम्
विश्वास-प्रस्तुतिः
‘‘आत्मा राज्यं धनं चैव
कलत्रं वाहनानि च ।
एतद् भगवते सर्वम्
इति +++(रक्षणायापि)+++ तत्-प्रेक्षितं सदा॥’’+++(5)+++
(भारतम् शान्ति-पर्व ३४३-२४)
नीलमेघः (सं)
‘‘आत्मा राज्यं धनं चैव
कलत्रं वाहनानि च ।
एतद् भगवते सर्वम्
इति +++(रक्षणायापि)+++ तत्-प्रेक्षितं सदा॥’’+++(5)+++
(भारतम् शान्ति-पर्व ३४३-२४)
English
“I and what is mine are His.
The responsibility of protecting these is also that of the Lord
who is the universal Protector”
Español
“Yo y lo que es mío son suyos.
La responsabilidad de proteger esto es también la del Señor
quién es el protector universal "
मूलम्
‘‘आत्मा राज्यं धनं चैव कळत्रं वाहनानि च । एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा’’ (भारतम् शान्ति-पर्व ३४३-२४)
४२तमाहोबिल-यतिः
इप्पडि स्वरूपभरफलङ्गळुक्कु स्वसम्बन्धत्यागभावऩैयैक् काट्टि अवैगळिल् परसम्बन्धानुसन्धानप्रकारत्तैक् काट्टुगिऱार् आत्मेत्यादिना । इन्द वचनम् भारतत्तिल् शान्तिपर्वत्तिल् उपरिचरवसुविषयम्। आत्मादिसर्वं भगवत इति तादर्थ्ये चतुर्थी भगवाऩुक्कु शेषभूतमॆऩ्ऱु। सदा तत्प्रेक्षितं – भावे क्तः । तस्य प्रेक्षणमिति यावत् । इप्पडि लोकत्ताराल् स्वीयमाग अभिमानिक्कप्पट्टवैगळॆल्लाम् सर्वदा भगवाऩुक्के शेषभूतमॆऩ्ऱे अवराले अभिमानिक्कप्पट्टदॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
[भार शां ३४२-२४]। “आत्मा - जीवात्मनू, राज्यवू, धनवू कूड, कलत्रं - हॆण्डतियू, वाहनगळू सह, एतत् सर्वं - इवॆल्लवू, भगवते - भगवन्तनिगागिये, इति - ऎम्बुदागि, सदा - यावागलू तत्-प्रेक्षितं तत् - आ उपरि-चर-वसुविन, प्रेक्षितं - भावनॆयु, अनुसन्धानवु”
विश्वास-प्रस्तुतिः
ऎऩ्ऱु विवेकिगळ् अनुसन्धित्त क्रमत्तिले
ऎऩ्ऩ्-उडैय आात्मात्मीयङ्गळुम् अवऩदे,
नीलमेघः (सं)
इति विवेक्य्-अनुसंहित-क्रमेण
मदीयानि आत्मात्मीयान्यपि तदीयान्य् एव
English
Just as the wise Uparicharvasu always felt that his soul, his kingdom, his wealth, his wife, and his vehicles were all for Bhagavān,
we should also say (this)
Español
Así como el sabio uparicharvasu siempre sintió
que su alma, su reino, su riqueza, su esposa y sus vehículos eran para Bhagavān,
También debemos decir (esto)
मूलम्
ऎऩ्ऱु विवेकिकळ् अनुसन्धित्त क्रमत्तिले ऎऩ्ऩुडैय आात्मात्मीयङ्गळुमवऩदे,
४२तमाहोबिल-यतिः
ऎऩ्ऱु - ऎऩ्गिऱबडि, विवेकिकळ् - ऒऩ्ऱिलुम् स्वीयत्वाभिमानमिल्लामल् भगवदीयत्वाभिमानमे युळ्ळ उपरिचरवस्वादिगळ्, अनुसन्धित्त क्रमत्तिले - अनुसन्धित्त प्रकारत्तिले, इन्द श्लोकत्तिल् आत्मावैयुम् आत्मीयङ्गळैयुम् भगवच्छेषमाग अनुसन्धित्त क्रमत्तिले यॆऩ्ऱबडि। ऎऩ्ऩुडैय आत्मात्मीयङ्गळुम् अवऩदे इति । ऎऩ्ऩुडैय ऎऩ्गिऱविडत्तिल् सम्बन्धसामान्यषष्ठिक्कु सम्बन्धित्वेनाभिमानविषयत्वम् अर्थम्। तथाच मत्सम्बन्धित्वेनाभिमतमाऩ; लोकत्तारालेयो मया वा मत्सम्बन्धित्वेनाभिमानिक्कप्पट्ट ऎऩ्ऱबडि। आत्मात्मीयङ्गळुम् अवऩदे - आत्मस्वरूपमुम् तदीयमुम् अवऩुक्कु शेषभूतमे। ‘‘स्वात्मानं मयि निक्षिपेत्’’ ऎऩ्गिऱ विधायकवाक्यत्तिल् आत्ममात्रत्तिऱ्कु निक्षेपम् विहितमाऩालुम् उपरिचरवसुवाक्यत्तिल् आत्मीयङ्गळुक्कुम् भगवच्छेषत्वानुसन्धानम् श्रुतमागैयाले तदनुसारेणविधिवाक्यत्तिलुम् आत्मीयङ्गळुक्कुम् निक्षेपम् विहितमॆऩ्ऱु तिरुवुळ्ळम्।
विजय-राघवः (क)
ऎन्रु विवेकिगळ् - जीव-परमात्म-भेदगळन्नरित सारासार-विवेक-ज्ञानवुळ्ळवरु, अनुसन्धित्त क्रमत्तिलॆ - अनुसन्धान माडिद रीतियल्लि, ऎन्नुडैय आत्मात्मीयङ्गळुम् - नन्न आत्मा मत्तु ननगॆ सम्बन्धपट्ट चेतना चेतन-वर्गवू, अवनदे - अवनिगॆ सेरिदवुगळे,
विश्वास-प्रस्तुतिः
‘‘आत्मात्मीय-भर-न्यासो
ह्य् आत्म-निक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७९।) +++(5)+++
नीलमेघः (सं)
‘‘आत्मात्मीय-भर-न्यासो
ह्य् आत्म-निक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७९।) +++(5)+++
English
" the surrender of the responsibility for one’s self and of what is one’s
is called atmanikṣepa.”
Español
“La rendición de la responsabilidad de uno mismo y de lo que es de uno se llama atmanikṣepa “.
मूलम्
‘‘आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७९।)
४२तमाहोबिल-यतिः
इन्द विधायकवाक्यत्तिल् आत्मात्मीयङ्गळुडैय भरसमर्पणमुम् विवक्षितमॆऩ्बदिल् प्रमाणम् काट्टुगिऱार् आत्मात्मीयेत्यादिना । आत्मा च आत्मीयश्च आत्मात्मीयौ । तयोः भरः आत्मात्मीयभरः । तस्य न्यासः आत्मभरन्यासः आत्मीयभरन्यासश्चेत्यर्थः ।
विजय-राघवः (क)
[लक्ष्मी-तन्त्र १७-७९]। मत्तु आत्मात्मीय-भर-न्यासो हि - तन्न मत्तु तनगॆ सेरिदवर रक्षणॆय भारवन्नु परमात्मनल्लिडुवदु ताने, आत्म-निक्षेप उच्यते - आत्म-निक्षेपवॆन्दु हेळिसिकॊळ्ळुत्तदॆ,”
[[P1063]]
विश्वास-प्रस्तुतिः
ऎऩ्गैयाल् इवऱ्ऱिऩ्-उडैय रक्षण-भरमुम्,
नीलमेघः (सं)
इत्युक्तेरेषां रक्षणभरोऽपि
English
for it is said (thus):
(The responsibility of this protection,)
Español
porque se dice (así):
(La responsabilidad de esta protección ),
मूलम्
ऎऩ्गैयाल् इवऱ्ऱिऩुडैय रक्षणभरमुम्,
४२तमाहोबिल-यतिः
आत्मनिक्षेप उच्यते ऎऩ्गैयालिति । आत्मात्मीयभरन्यासत्तैयुम् आत्मनिक्षेपमॆऩ्ऱु इन्द वचनत्तिल् सॊल्लुगैयाल् स्वात्मानं मयि निक्षिपेत् ऎऩ्गिऱ विधायकवाक्यत्तिल् आत्मात्मीयभरन्यासमुम् आत्मनिक्षेपशब्दवाच्यमागिऱदु ऎऩ्ऱु तिरुवुळ्ळम्। इवऱ्ऱिऩुडैय रक्षणभरमुम् - आत्मात्मीयङ्गळुडैय रक्षणभरमुम्। इदऱ्कु सर्वरक्षकऩाऩ अवऩदे ऎऩ्बदोडन्वयम्।
विजय-राघवः (क)
ऎन्गैयाल् - ऎन्दु हेळिरुवदरिन्द, इवऱ्ऱिनुडैय रक्षण-भरमुम्- इवुगळ रक्षण-भरवू कूड,
विश्वास-प्रस्तुतिः
‘‘न हि पालन-सामर्थ्यम्
ऋते सर्वेश्वरं हरिम्’’ (विष्णुपुराणम् १-२-२१।)
नीलमेघः (सं)
‘‘न हि पालन-सामर्थ्यम्
ऋते सर्वेश्वरं हरिम्’’ (विष्णुपुराणम् १-२-२१।)
English
" There is no one other than Bhagavān
who is capable of affording protection “.
Español
“No hay nadie más que Bhagavān
Quién es capaz de brindar protección “.
मूलम्
‘‘न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम्’’ (विष्णुपुराणम् १-२-२१।)
४२तमाहोबिल-यतिः
इप्पडि अवऩदे ऎऩ्ऱु अवधारणम् सॊल्लक्कूडुमो वॆऩ्ऱु शङ्कियामैक्काग नहीति । सर्वेश्वरं हरिमृते पालनसामर्थ्यं न हीत्यन्वयः । सर्वेश्वरत्वमुम् सर्वपापहरत्वमुमिल्लादवऩुक्कु रक्षणसामर्थ्यम् घटियादॆऩ्ऱबडि।
विजय-राघवः (क)
[वि. पु १-२२-२१]। सर्वेश्वरं हरिम् ऋते - सर्वेश्वरनाद श्री-हरियन्नु बिट्टरॆ, न हि पालन-सामर्थ्यं - ब्रह्म-रुद्रेन्द्रादिगळे मॊदलाद यारिगू रक्षिसुव सामर्थ्यविल्लवु”
विश्वास-प्रस्तुतिः
ऎऩ्गिऱबडिये सर्व-रक्षकऩ् आऩ अवऩदे,
नीलमेघः (सं)
इत्य्-उक्त-रीत्या सर्व-रक्षकस्य तस्यैव;
English
(as it is been thus said,
it belongs to the protector of all)
Español
(como se ha dicho así,
pertenece al protector de todos)
मूलम्
ऎऩ्गिऱबडिये सर्वरक्षकऩाऩ अवऩदे,
विजय-राघवः (क)
ऎङ्गिरपडिये - ऎन्दु हेळिरुव हागॆ, सर्व-रक्षकनानववनदे - सर्व-लोक-शरण्यनॆनिसि सर्व-रक्षकनागिरुव श्रियः-पतिगॆ सेरिदुदे,
प्रधान-रक्षण-फली
विश्वास-प्रस्तुतिः
‘‘तेन संरक्ष्यमाणस्य
फले स्वाम्य-वियुक्तता ।
केशवार्पण-पर्यन्ता
ह्य् आत्म-निक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७३।)
नीलमेघः (सं)
‘‘तेन संरक्ष्यमाणस्य
फले स्वाम्य-वियुक्तता ।
केशवार्पण-पर्यन्ता
ह्य् आत्म-निक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७३।)
English
“Ātmanikṣepa consists (also) in giving up all relationship to the fruit
resulting from His protection
and surrendering it (viz the fruit) to Keśava who is the chief beneficiary”.
Español
“Ātmanikṣepa consiste (también) en renunciar a toda relación con la fruta
resultante de su protección
y entregarlo (a saber la fruta) a Keśava,
quien es el principal beneficiario “.
मूलम्
‘‘तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता । केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७३।)
४२तमाहोबिल-यतिः
रक्षणफलमुम् अवऩदे ऎऩ्बदिल् प्रमाणम् - तेन संरक्ष्यमाणस्येति । स्वाम्यवियुक्तता – तऩक्कु प्रधानस्वामित्ववियुक्ततै, फलत्तुक्कु स्वसम्बन्धनिवृत्तिमात्रम् पोरादु; परसम्बन्धमुमनुसन्धेयमॆऩ्गिऱदु केशवार्पणपर्यन्तेति । आत्मनिक्षेप उच्यते ऎऩ्गिऱबडिये - फलसमर्पणमुम् आत्मनिक्षेपमॆऩ्ऱु सॊल्लुगिऱ इव्वचनत्तिऩ्बडिये। इन्द वचनत्तिल् तऩक्कु प्रधानफलित्वत्यागत्तैयुम्, भगवाऩिडत्तिल् प्रधानफलित्वानुसन्धानत्तैयुम् आत्मनिक्षेपमॆऩ्ऱु सॊल्लियिरुप्पदाल् ‘‘स्वात्मानं मयि निक्षिपेत्’’ ऎऩ्गिऱ विधायकवाक्यत्तिल् तऩक्कु प्रधानफलित्वत्यागमुम्, भगवाऩुक्के प्रधानफलित्वसम्बन्धमुम् विवक्षितमॆऩ्ऱु तिरुवुळ्ळम्।
विजय-राघवः (क)
[लक्ष्मी-तन्त्र १७-७३]। मत्तु तेन - आ सर्वेश्वरनिन्द, संरक्षमाणस्य - संरक्षिसल्पडुववनिगॆ फले - रक्षण-प्रयोजनदल्लि, केशवार्पण-पर्यन्ता - ब्रह्म-रुद्ररुगळिगू स्वामियाद श्रीयः-पतियल्लि समर्पणॆ माडुव पर्यन्तवाद, स्वाम्य-वियुक्तता हि - तनगॆ स्वामित्वविल्लदिरुविकॆयेने, आत्म-निक्षेप उच्यते - आत्म-निक्षेपवॆन्दु हेळिसिकॊळ्ळुत्तदॆ,”
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ पडिये
रक्षण-फलमुम् प्रधान-फलिय् आऩ अवऩदेय्
ऎऩ्ऱु भाविक्कै।
नीलमेघः (सं)
इत्य्-उक्त-रीत्या रक्षण-फलम् अपि प्रधान-फलिनस्तस्यैव
इति भावनम् ।
English
The fruit of this protection should also be considered primarily His,
for it has been said (thus)
Español
El fruto de esta protección también debe considerarse principalmente suyo,
porque se ha dicho -
मूलम्
ऎऩ्गिऱबडिये रक्षणफलमुम् प्रधानफलियाऩ अवऩदे यॆऩ्ऱु भाविक्कै।
४२तमाहोबिल-यतिः
अदै अभिलापकशब्दत्ताले यरुळिच्चॆय्गिऱार् रक्षणफलमुम् प्रधानफलियाऩ अवऩदे यॆऩ्ऱु इति । चेतऩाऩ ताऩुम् फलियायिरुक्क फलमवऩदे ऎऩ्ऱवधारणम् पण्णक् कूडुमो वॆऩ्ऱु शङ्कियामैक्काग इङ्गु प्रधानफलियाऩ ऎऩ्ऱु निर्देशः । तऩक्कु वरुगिऱ फलभोगांशम् प्रधानफलियाऩ पतियिऩुडैय भोगत्तिऱ्कु शेषमागैयाल् फलम् अवऩदे ऎऩ्गिऱ अवधारणत्तुक्कुत् तट्टिल्लै। भाविक्कै - अनुसन्धिक्कै।
विजय-राघवः (क)
ऎङ्गिरपडिये - ऎन्दु हेळिरुव हागॆ, प्रधान-फलियान - मुख्य-कर्ता भोक्तावाद अवनदे - सर्वेश्वरनदे ऎन्रुभाविक्कै - ऎन्दु भाविसोणवु.
विजय-राघवः (क) - तात्पर्यम्
इदु दॊड्ड वाक्यवु. आत्म-निक्षेपवॆम्बुवदु मूरु अंशगळुळ्ळद्दागिरबेकॆन्दु मूरु सल अवनदे ऎन्दु प्रयोगिसि, आत्म-निक्षेपदल्लि स्व-रूप-न्यास, रक्षा-भर-न्यास, फल-न्यास मूरू इरबेकॆम्बदागि उपदेशिसि, आ अभिप्रायगळिगॆ प्रमाणगळन्नु उदाहरिसिरुत्तारॆ. मुख्यवागि ई दॊड्ड वाक्यद मूलक “स्वात्मानं मयि निक्षिपेत्” ऎम्ब सात्यकि-तन्त्रद विधि-वाक्यक्कॆ व्याख्यानवन्नु अनुग्रहिसुत्तारॆ. ई आत्म-निक्षेपक्कॆ सेरिद मूरु न्यासगळु यावुवॆन्दरॆ :-
[[P1064]]
१. आत्मात्मीयगळू सर्वेश्वरनिगॆ सेरिदुदे ऎम्ब भावनॆयिरबेकु. इदक्कॆ प्रमाणवु “आत्मात्मीय-भर-न्यासो ह्य् आत्म-निक्षेप उच्यते” इदु एतक्कॆ अन्तह अनुसन्धानवॆन्दरॆ - सर्वेश्वरनादरो सर्व-स्व-तन्त्रनु, सर्व-शेषियु सर्व-रक्षकनु; नावादरो अत्यन्त-परतन्त्ररु, अनन्यार्हानन्याधीन-शेष-भूतरु. इल्लि अनन्यार्ह ऎन्दु हेळिदुदरिन्द सर्वेश्वरनल्लदॆ इन्नु यारू शेषियागिरलु योग्यरल्लवॆन्दू, अनन्याधीनवॆन्दु हेळिदुदरिन्द ईश्वरनल्लदॆ बेरे इन्नु यारू नियन्ताविल्लवॆन्दू तोरिबरुत्तदॆ. हीगॆ ईश्वरने नमगॆ रक्षकनु, नावे आतनिन्द रक्ष्य-वस्तुवु हीगॆ रक्ष्य-रक्षक सम्बन्धवु आतनिगू ननगू तप्पिद्दल्लवु, इदु विधि-निर्मितवु. ई अभिप्रायवे श्री-यामुनॆयरवर
तद् अहं त्वद्-ऋते न नाथवान् मद्-ऋते त्वं दयनीयवान् न च
विधि-निर्मितम् एतद्-अन्वयं भगवन् पालय मा स्म जीहपः ॥
ऎम्ब श्लोकदल्लि उपपादितवागिरुत्तदॆ. (स्तोत्र-रत्न ५१) ई श्लोकार्थवेनॆन्दरॆ ;- ओ हेय गुण-रहितनागि कल्याण-गुणाकरनागिरुव सर्वेश्वरने, निन्नन्नु बिट्टरॆ ननगॆ शेषियागि स्वामियागि रक्षकनागिरुववरु यारू इल्लवु, नन्नन्नु अथवा ननगॆ समाननादवरन्नु नीनु तॊरॆदरॆ निन्न दयॆगॆ पात्ररागिरुव शेषरागि दासरागि रक्ष्यवाद चेतन-वर्गवे इल्लवु. ई विधवाद नम्मिब्बरिगिरुव सम्बन्धवु निन्न सङ्कल्पदिन्दले नियमितवादुदु, आदुदरन्द आ सम्बन्धवन्नु नीनु कापाडिकॊळ्ळतक्कद्दु, त्यजिसतक्कद्दल्लवु ऎम्ब भाववु. आदुदरिन्द अत्मात्मीयरुगळु अवनदे ऎम्ब भावनॆ इरबेकॆम्बुवदू अल्लदॆ,
२. आत्मात्मीयरुगळ रक्षण-भरवू अवनदे ऎम्ब भावनॆयू इरबेकॆन्दु हेळिदन्तायितु. इदक्कॆ उदाहरिसिरुव प्रमाणवु; -
“न हि पालन-सामर्थ्यम् ऋते सर्वेश्वरं हरिम्” इदक्कॆ अनेक पुराणोक्त इतिहासगळुण्टु. चतुर्-मुख-ब्रह्मनिगॆ मधु-कैटभरिन्दुण्टाद, रुद्रनिगॆ बाणासुर-भस्मासुरादिगळिन्दुण्टाद, इन्द्रनिगॆ दुर्वास-ऋषि–वृत्रासुररिन्दुण्टाद, भयगळिन्द रक्षिसलु श्री-हरिये शक्तनादने विना इतररागलिल्लवु ऎम्बिवे मॊदलादवे इदक्कॆ निदर्शनगळु. हीगॆ ई ब्रह्म-रुद्रेन्द्रादिगळु तावे स्वतः मण्णिन मुद्दॆय हागॆ इद्दु कॊण्डु तन्नन्ने रक्षिसिकॊळ्ळलु सामर्थ्यविल्लदवरु इतररन्नु रक्षिसियारे ? अवरिगॆ योग्यतॆयुण्टे ?
[[P1065]]
सर्वात्मना इल्लवॆम्ब भाववु. आदरॆ नित्य-सूरिगळु इल्लि अवतरिसि, अवरल्लियू कूड शेषित्व उण्टल्ला, अवरू रक्षकरल्लवो, श्री-हरि मात्रवे हेगॆ रक्षकनु ऎन्दरॆ अवरुगळिन्द पुरुष-कार-रूप-प्रयोजनवे विना, साक्षाद्रक्षकत्वविल्लवु. इल्लि न हि पालन-सामर्थ्यं - ऎम्बल्लि भयद दॆशॆयिन्द रक्षिसुवदु मात्रवे अर्थवल्लवु, चेतननिगॆ मुख्य भयवु संसारवु. अदन्नु तप्पिसि निरतिशयानन्दवन्नु कॊट्टु रक्षिसि, अभयवन्नुटुमाडुवदे मुख्य-पालनॆयु. ई शक्तियु श्री-हरिगल्लदॆ इतररिगॆ सर्वात्मना इल्लवॆम्ब भावनॆयू आवश्यकवु.
३. ई आत्मात्मीयर रक्षणदिन्दुण्टागुव फलवू अवनदे ऎम्ब भावनॆयू, इरबेकु. फलवन्नू कूड आतनल्ले समर्पिसतक्कद्दॆम्ब भाववु. आदरॆ ई मोक्षार्थिगेनू फलविल्लवो ? ऎन्दरॆ आ फलवु मुख्य-फलियाद अवनिगॆ ऎन्दु हेळिरुत्तारॆ. जीवनु अप्रधान-फलियु, सर्वेश्वरनु प्रधान-फलियु ऎम्ब भाववु. तनगॆ उण्टागुव भोगांशवु तन्न स्वामियादवन भोग-शेषवागि प्राप्तवागुवदरिन्द, इल्लि अवनदे ऎम्ब अवधारणवु युक्तवादुदे. आदरॆ स्वामिगॆ ई प्रपन्नन संरक्षणॆयिन्दुण्टागुव प्रयोजनवेनु ? ऎन्दरॆ, “आत्म-समाया सह मोदसे त्वं” ऎन्दु शरणागति-दीपिकॆयल्लि हेळिरुवहागॆ लक्ष्मी-नारायणरिगॆ लीला-रूप-भोगवे प्रयोजनवु. “अभयं सर्व-भूतेभो ददाम्य् एतद् व्रतं मम” “मित्र-भावेन सम्प्राप्तं न त्यजेयं कथञ्चन” इत्यादिगळल्लि तोरुव सत्य-सङ्कल्पत्व, यदि वा रावण स्वयम् ऎम्बल्लि तोरुव क्षमा-करुणादिगळू, उदारास् सर्व एवैते ऎम्बल्लि तोरुव औदार्य मुन्तादवुगळु सर्वेश्वरनल्लुण्टॆम्बुवदे प्रयोजनवु. हीगॆ प्रपदनवु, आत्मात्मीय-भर-न्यास, अवरुगळ रक्षा-भर-न्यास, फल-भर-न्यास, ई मूररिन्दलू सेरिद भावनॆ ऎन्दु हेळिदुदादरॆ, शरणागतियन्नु मोक्षेतर फलक्कागियू अनुष्ठिसबहुदु; मत्तु उपासकनिगू कूड इवु मूरु आवश्यकवॆन्दु तोरबहुदु; इवुगळु उपासकनिगॆ अनावश्यकवॆन्दरॆ स्व-रूप-फल-समर्पणॆगळु उपासकनिगू बेडवो इत्यादि शङ्का-निवृत्तिगागि, मोक्षार्थियु, उपासकनागि सकिञ्चननेयागलि, प्रपन्ननागि अकिञ्चननेयागलि, स्व-रूप-फल-समर्पणॆगळ अनुसन्धानवु अत्यावश्यकवॆन्दू, अकिञ्चननाद पक्षदल्लि इवुगळिन्द सेरिद आत्मात्मीय-रक्षा-भर-समर्पणॆयू आवश्यकवॆन्दू, मुन्दिन कारिकॆयिन्दुपदेशिसुत्तारॆ. इन्नॊन्दु कारिकॆयिन्द, मोक्ष मत्तु मोक्षेतर फलाकाङ्क्षॆयुळ्ळ अधिकारिगळिगिरुव वैलक्षण्यवन्नुपपादिसुववरागि, रक्षा-भर-न्यासवु सकल-विध-ऐहिकामुष्मिक-पुरुषार्थगळल्लि उण्टॆन्दु हेळि, मोक्षार्थिगळिगॆ स्व-रूप-फल-निक्षेपगळू सह आवश्यकवॆन्दुपदेशिसुत्तारॆ.
[[P1066]]