०२ मुमुक्ष्व्-असाधारणाङ्गि

विजय-राघवः (क) - अवतारिका

ई मेलिन श्लोकार्थवन्ने मुन्दॆ बहु चन्नागि उपपादिसुत्तारॆ. हिन्दिन श्लोकदल्लि बुभुक्षु मुमुक्षु साधारणवाद अङ्गि-स्व-रूपवन्नु उपदेशिसिदरु. मुन्दॆ मुमुक्षुविगॆ मात्र असाधारणवाद अङ्गि-स्व-रूपवन्नु निरूपिसुत्तारॆ.

[[P1056]]

विश्वास-प्रस्तुतिः

मुमुक्षुव् आऩ अधिकारिक्कु
इव्व्-उपायत्तिल् अङ्गि-स्वरूपम् आवदु
+++(आत्मा→)+++ आभरणत्तैय् +++(तत्-स्वामिने←)+++उडैयवऩुक्कु
अवऩ् ताऩे रक्षित्तुक्-कॊण्डु पूणक्+++(=आभरणार्थं)+++ कॊडुक्कुमाप् पोले
+++(फल-स्वरूप-त्यागौ→)+++ यथावस्थिम् आऩ आत्म-निक्षेपम्। +++(5)+++

नीलमेघः (सं)

मुमुक्षोर् अधिकारिणो ऽस्मिन्न् उपाये
ऽङ्गि-स्व-रूपं तावत् -
+++(आत्मा→)+++ आभरणस्य तत्-स्वामिने
तेनैव रक्षण-पूर्वक-धार्यत्वार्थं प्रदानवत्
+++(फल-स्वरूप-त्यागौ→)+++यथावस्थित आत्म-निक्षेपः । +++(5)+++

English

In this upāya ( consisting of angi and aṅgas ) to be adopted by the seeker after mokṣa ,
the angī is the surrender of one’s self or ātmā
with a clear understanding (that)
neither in the prapatti nor in the fruit thereof, one has any independence;
it should be in the same way as one would surrender a jewel belonging to another
to that person himself
to be kept safe by him
and to be worn by him.

Español

En esto upāya (que consiste en angi y aṅgas) para ser adoptado por el buscador después de mokṣa,
El angī es la rendición de uno mismo o ātmā
con un entendimiento claro (que)
ni en el Prapatti ni en la fruta del mismo, uno tiene independencia;
Debería ser de la misma manera que se entregaría una joya que pertenece a otra
a esa persona él mismo
para mantener a salvo por él
y ser usado por él.

मूलम्

मुमुक्षुवाऩ अधिकारिक्कु इव्वुपायत्तिल् अङ्गिस्वरूपमावदु आभरणत्तै युडैयवऩुक्कु अवऩ् ताऩे रक्षित्तुक्कॊण्डु पूणक्कॊडुक्कुमाप्पोले यथावस्थिमाऩ आत्मनिक्षेपम्।

४२तमाहोबिल-यतिः

मुमुक्षुवुक्कु अनुष्ठेयमाऩ अङ्गिस्वरूपत्तैक्काट्टुगिऱार् मुमुक्षुवाऩ अधिकारिक्कु इत्यादिना । इव्वुपायत्तिल् - अङ्गाङ्गिसमुदायरूपमाऩ इव्वुपायत्तिल्, अङ्गिस्वरूपमावदु इति । इदऱ्कु आत्मनिक्षेपमॆऩ्बदोडन्वयम्। आभरणत्तै - ऒरु विरगाले तऩ् कैयिल् वन्द शेषियिऩुडैय आभरणत्तै, तऩक्कु रक्षिक्क शक्यमिल्लादबोदु अवऩ्दाऩे रक्षित्तुक् कॊण्डु पूण - शेषिये रक्षित्तुक्कॊण्डु पूण, कॊडुक्कुमाप्पोले - समर्पिक्कुमाप्पोले, यथावस्थितमाऩ आत्मनिक्षेपमिति ।

आत्मनिक्षेपत्तिऱ्कु यथावस्थितत्वमावदु रक्षणत्तिलुम् तत्फलत्तिलुम् तऩक्कु प्राप्तियिल्लै यॆऩ्गिऱ तॆळिवोडु कूडियिरुक्कै।
अदावदु राजाविऩुडैय आभरणकॊट्टडिक्कारऩ् तऩ् कैयिलिरुक्कुम् आभरणत्तै तऩक्कु रक्षिक्क सामर्थ्यमिल्लादबोदु शेषियिऩिडत्तिल् नीरे रक्षित्तुक्कॊण्डु पूणवेणुमॆऩ्ऱु समर्पित्ताल् अन्द समर्पणम् यथावस्थितमिऱे। इन्द दृष्टान्तत्तिल् अवऩ्दाऩे रक्षित्तुक्कॊण्डॆऩ्बदाल्समर्पित्त पिऱगु रक्षणभरमिवऩुक्किल्लै यॆऩ्ऱुम् अवऩुडैयदे यॆऩ्ऱुम्, पूण ऎऩ्बदाल् पूणुगैयागिऱ फलमुम् शेषियिऩुडैयदे यॆऩ्ऱुम् सूचितमागिऱदु। कॊडुक्कुमॆऩ्ऱदाल् आभरणस्वरूपसमर्पणम् स्पष्टमागिऱदु। दार्ष्टान्तिकत्तिलुम् यथावस्थितमॆऩ्बदाल् यथावस्थितफलत्ताले भरफलसमर्पणघटितत्वमुम्, आत्मनिक्षेपमॆऩ्बदाल् स्वरूपसमर्पणमुम् सॊल्लित्तायिऱ्ऱु। इङ्गु दृष्टान्तत्तिल् उडैयवऩ् आभरणत्तै कॊट्टडिक्कारऩिडत्तिल् इदै नी वैत्तुक्कॊण्डु अव्वो समयत्तिल् नाऩ् पूणक्कॊडु ऎऩ्ऱु नियमित्तु कॊडुत्तु वैत्तदाल् आभरणम् अवऩ् कैयिल् इरुन्ददागत् तोऱ्ऱुगिऱदु।

दार्ष्टान्तिकत्तिल् आत्मस्वरूपम् एदो ऒरु विरगाले अदावदु दुर्निरूपमाऩ हेतुवाले आत्मावुक्कु अधीनमागत् तोऱ्ऱुगिऱदु। इव्वळवे भेदम्। इदऩाल् निक्षेपमावदु - तऩ् वस्तुवै तऩ् प्रयोजनत्तिऱ्काग ऒरुवऩ् पक्कलिले अडैक्कलमाग वैक्कैयऩ्ऱो! इवऩुक्कु आत्मवस्तु तऩ्ऩदऩ्ऱे; अत एव तद्रक्षणफलमुम् तऩ्ऩदऩ्ऱे; अवऩ् वस्तुवै अवऩ् पक्कलिले इवऩ् अडैक्कलम् वैक्कैक्कु प्राप्तियिल्लैये यॆऩ्गिऱ शङ्कैकळ् दूरोत्सारितङ्गळ्। उडैयवऩुडैय उडमै तऩ्ऩिडत्तिलिरुन्दाल् अदै उडैयवऩिडत्तिल् समर्पिप्पदुम् निक्षेपमाग लोगत्तिल् काण्गिऱोम्। अन्द उडमै तऩ्ऩुडैयदागवे इरुक्कवेण्डुमॆऩ्गिऱ निर्बन्धमिल्लै।

विजय-राघवः (क)

मुमुकुवान वधिकारिक्कु - मोक्षार्थियाद अधिकारिगॆ, इव्वुपायत्तिल् - ई साङ्ग-प्रसदनदल्लि, अङ्गि स्व-रूप यावुदु ? आभरणत्तैयुडैयवनुक्कु - आभरणवन्नु अदर यजमाननिगॆ, पूणकॊडुक्कुमाप्पोलॆ -हिन्तिरुगि धरिसलु कॊडुवहागॆ, यथावस्थितमान - याथार्थ्य-ज्ञानदिन्द कूडिद, अदु एन्थाद्दॆन्दरॆ, तन्न रक्षणदल्लू, अदर फलदल्लू, तनगॆ सम्बन्धविल्लवु, अवुगळु भगवन्तनिगेने सेरिदवु ऎम्ब यथार्थवाद तिळुवळिकॆयिन्द कूडिद, आत्म-निक्षेपम् - आत्म-समर्पणॆयु.

विजय-राघवः (क) - तात्पर्यम्

तन्न स्वामिगॆ सेरिदॊन्दु आभरणवु एनो ऒन्दु कारणान्तरदिन्द तन्नल्लि सेरिद्दरॆ, अदन्नु तानु रक्षिसलु असमर्थनागिरुवाग अदन्नु पुनः तन्न स्वामियल्ले इट्टु इदन्नु रक्षिसिकॊण्डु बरबेकॆन्दु हेळुव हागॆ इल्लियू कूड मुमुक्षुवु, सर्वेश्वरन स्वत्ताद ई आत्मावन्नु तानु रक्षिसलु सामर्थ्यविल्लदॆ, इदन्नु रक्षिसुव भारवु निम्मदॆन्दु आतन पाददल्लिडुवदु न्यायवादुदे ऎम्ब भावव. आदुदरिन्द प्रपदनदल्लि हिन्दिन श्लोकदल्लुपपादिसिद हागॆ याच्ञेयिन्द कूडिद रक्षा-भर-समर्पणदॊन्दिगॆ ई आत्म-समर्पणवू मत्तु फल-समर्पणवू इरबेकॆम्ब भाववु. आदुदरिन्द अङ्गि-स्व-रूपवु, ई आत्म-रक्षा-भर-निक्षेप, फल-निक्षेप, स्व-रूप-निक्षेप, ई मूरु निक्षेपगळॊन्दिगॆ सेरिरुवदु ऎम्ब भाववु. आभरणत्तैयुडैयवनक्कु ऎन्दु हेळिरुवदरिन्द आत्म-स्व-रूप-समर्पणवू, अवन्ताने रक्षित्तु कॊण्डु ऎम्बुवदरिन्द रक्षा-भर-समर्पणवू, पूणकॊडुक्कुमापोलॆ ऎम्बुवदरिन्द फल-समर्पणवू हीगॆ मूरू ई वाक्यदल्लि द्योतितवु। इवुगळल्लदॆ बेरॊन्दु अङ्गियुण्टॆन्दु हेळुवदु असङ्गतवु. आदरॆ ई जीवात्मनु भगवन्तन स्वम् आगि, आतनु नमगॆ आ कारणदिन्द स्वामियादरॆ, आतन पदार्थवन्नु आतनिगॆ समर्पिसुवदॆम्बुवदु असमञ्जसवागुवदिल्लवे ? आदरॆ यागादिगळल्लि भगवन्तन स्वत्तन्नु भगवन्तनिगॆ समर्पिसुव क्रम श्रुति-सिद्दवागिदॆयल्ला ? ऎन्दरॆ, ई सन्दर्भदल्लि कर्मोपाधि-युक्तवादुदन्नु समर्पिसुवदरिन्द एनॊन्दू असङ्गतविल्लवु. आत्म-स्व-रूपवादरो वस्तुतः अन्तह कर्मोपाधि-युक्तवादुदल्लवु; आदुदरिन्द भ्रान्ति-मूलक-प्राप्तवादुदु ऎन्दु हेळबहुदु. आदरॆ ई आत्मनु भगवन्तन स्वत्तागिद्दरू भ्रान्तियिन्द तन्नदॆन्दु भाविसि भगवन्तनल्लि समर्पिसुत्तानॆन्दु हेळबहुदु. हीगॆ समर्पिसोणवेनु शास्त्र-ज्ञानवुण्टाद नन्तरवे, अथवा अदक्कॆ पूर्व-भावियागिये ऎन्दु केळबेकागिरुत्तदॆ. शास्त्र-ज्ञानानन्तरवॆन्दरॆ भ्रान्तिगॆ कारणवे इल्लवु. शास्त्र-ज्ञान-प्राप्तिगॆ मुन्दॆये ऎन्दरॆ प्रपदनानुष्ठान उण्टागलु कारणवे इल्लवु. आदुदरिन्द इदू कूडुवुदिल्लवु.

[[P1057]]

ई आत्मवु परमात्मनदे आदरॆ इदुवरिविगू अदु नन्नदॆन्दु भाविसि आत्मापहारवन्नु माडिद्दॆनु. ईग इदु आतनदॆन्दु तिळिदुदरिन्द ई चोर-कृत्य माडिद अपराध-परिहारक्कागि अदन्नु ईग आतनल्ले समर्पणॆ माडुवॆनॆन्दु हेळबहुदु. इदू सरियल्लवु. एकॆन्दरॆ इदुवरिविगू तन्नदु ऎन्दु तिळिदुदरिन्द अन्तह चोर-कृत्य-दण्डनॆगागि बन्ध-निवृत्तिगॆ ऒडनॆ अवकाशवु इल्लवादुदागुत्तदॆ. सर्वेश्वरनु सर्वज्ञनु, ई आत्मा तन्नदॆम्बुवदु आतनिगॆ सुव्यक्तवु. हीगिरुवाग साध्योपायवाद प्रपदनद आवश्यकतॆ ताने एनु ऎन्दु कूड आक्षेपिसबहुदु. कर्ता शास्त्रार्थवत्वात् (शा, सू. २-३-३३) ऎन्दु हेळिरुव हागॆ जीवात्मनु तन्न इन्द्रिय मनस्सु बुद्धिगळ मूलक यत्निसलॆन्दु सङ्कल्पिसिरुवाग अदक्कॆ व्यत्यस्तवागि ई साध्योपायद अवश्यकतॆ इल्लदेनॆ रक्षिसि बिट्टरॆ वैषम्य-नैर्घृण्यादि-दोषगळु आतनिगॆ प्राप्तवागुत्तवॆ. आदुदरिन्द ई साध्योपायानुष्ठानवु अत्यावश्यकवु. आदुदरिन्द आत्मावन्नु समर्पिसि, रक्षा-भरवन्नू फलवन्नू आतनल्लिडतक्कद्दॆम्ब भाववु.

अन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥

(भार आदि ९८-७) ऎन्दु हेळिरुव हागॆ अज्ञानदिन्द भ्रान्तियिन्द आत्मापहार-रूप-चोर-कृत्य माडिदनल्ला ऎम्ब परितापवुण्टागि तानागिये आतन स्वत्तन्नु शास्त्र-विधिगनुसारवागि आतनिगॆ समर्पिसुवदु युक्तवे. लोकदल्लू कूड अन्तह सन्दर्भदल्लि प्रभुवु मन्निसिबिडलू साध्यवु हागॆये ई सन्दर्भदल्लू शास्त्रवु बोधिसुत्तदॆ ऎन्दु तिळिसुवदक्कागिये, आभरणत्तैयुडैयवनक्कु ऎम्ब दृष्टान्तवन्नु इल्लि उपपादिसिरुत्तारॆ.

[[P1058]]

विजय-राघवः (क) - अवतारिका

मुन्दॆ आत्म-निक्षेप-शब्दार्थवन्नु विवरिसुत्तारॆ :- आभरणवन्नादरू कैयल्लि मुट्टि ऎत्ति ऒब्ब रक्षकन वशक्कॆ कॊट्टु इदन्नु रक्षिसलु ननगॆ शक्तियिल्लवादुदरिन्द इदु निन्न आभरणवेयादुदरिन्द इदन्नु रक्षिसुव भारवु निन्नदे ऎन्दु आतनल्लि समर्पिसबहुदु. आत्मवु कण्णिगॆ काणिसदु, कैगॆ सिक्कदु, हीगिरुवल्लि परमात्मनल्लि ई आत्मनन्नु समर्पिसतक्कद्दॆम्बुवदरभिप्रायवेनॆम्बुवदन्नु स्पष्टवागुव हागॆ उपदेशिसुत्तारॆ :-

विश्वास-प्रस्तुतिः

अद् आवदु
प्रणवत्तिल् प्रथमाक्षरत्तिल् प्रकृति-प्रत्ययङ्गळाले
सर्व-रक्षकऩ् आय्, सर्व-शेषिय् आय्त् तोऱ्ऱिऩ सर्वेश्वरऩैप् पऱ्ऱ

आत्मात्मीय-रक्षण-व्यापारत्तिलुम्
आत्मात्मीय-रक्षण-फलत्तिलुम्
स्वाधीनम् आगवुं, स्वार्थम् आगवुं
तऩक्कु अन्वयम् इल्लाद बडि

भर-न्यास-प्रधानम् आऩ
अत्यन्त-पारतन्त्र्य-विशिष्ट-शेषत्वानुसन्धान-विशेषम्
+++(←भर-न्यास-प्राधान्यम्, न काम्यार्थ-प्रपत्तिवत्)+++।

नीलमेघः (सं)

स च प्रणवे प्रथमाक्षरे प्रकृति-प्रत्ययाभ्यां
सर्व-रक्षकत्वेन सर्व-शेषित्वेन च प्रतीतं सर्वेश्वरं प्रति —
आत्मात्मीय-रक्षण-व्यापारे, आत्मात्मीय-रक्षण-फले च
स्वाधीनतया स्वार्थतया च स्वस्यान्वयो यथा न स्यात्
तथा भर-न्यास-प्रधानो
ऽत्यन्त-पारतन्त्र्य-विशिष्ट-शेषत्वानुसन्धान-विशेषः
+++(←भर-न्यास-प्राधान्यम्, न काम्यार्थ-प्रपत्तिवत्)+++॥

English

That is; one should realise that,
in relation to the Lord of all who appears in the base and the suffix of the first letter in the praṇava (i.e. “a” which means Iśvara and the suffix of the dative or fourth case which has been dropped i.e. aya (for the Lord of all))
as the protector of all and the śeṣī of all,
one has no interest or connection at all
in the activity of protecting one-self or those related to one-self
and also in what results from the protection of oneself and those related to oneself,
either as depending upon one self
or as bringing about some results for oneself.

It is the specific form of thought
that one is śeṣa to the Lord
and is entirely dependent upon the Lord -
in this, the most important feature is
surrendering the responsibility of protection (bharanyāsa) to the Lord.

Español

Eso es; uno debe darse cuenta de que, En relación con el Señor de todos los que aparecen en la base y el sufijo de la primera letra en la praṇava
(es decir, “a” que significa iśvara
y el sufijo del dativo o cuarto caso que se ha eliminado, es decir, Aya (para el Señor de todos))
Como el protector de todos y el Śeṣī de todos,
uno no tiene ningún interés ni conexión en absoluto
en la actividad de proteger un uno mismo o aquellos relacionados con un solo
y también en lo que resulta de la protección de uno mismo y los relacionados con uno mismo,
ya sea como dependiendo de un yo
o como traer algunos resultados para uno mismo.

Es la forma específica de pensamiento
ese es Śeṣa para el Señor
y depende completamente del Señor -
En esto, la característica más importante es
Rinción de la responsabilidad de la protección (Bharanyāsa) al Señor.

मूलम्

अदावदु प्रणवत्तिल् प्रथमाक्षरत्तिल्प्रकृतिप्रत्ययङ्गळाले सर्वरक्षकऩाय् सर्वशेषियाय्त् तोऱ्ऱिऩ सर्वेश्वरऩैप् पऱ्ऱ आत्मात्मीयरक्षणव्यापारत्तिलुम् आत्मात्मीयरक्षणफलत्तिलुम् स्वाधीनमागवुंस्वार्थमागवुन् दऩक्कु अन्वयमिल्लादबडि भरन्यासप्रधानमाऩ अत्यन्तपारतन्त्र्य-विशिष्टशेषत्वानुसन्धानविशेषम्।

४२तमाहोबिल-यतिः

कीऴ्च्चॊऩ्ऩ अपूर्वमाऩ दृष्टान्तत्तिल् अवऩुडैय सॊत्तै अवऩिडत्तिलेये समर्पित्तु अदऩाल् वरुम् फलत्तिल् तऩक्कु अन्वयमिल्लामैयैक्काट्टि, अन्द फलम् उडैयवऩुक्के यॆऩ्ऱुम् समर्पितवस्तुवै रक्षित्तुक्कॊळ्ळवेण्डिय भरमुम् उडैयवऩुडैयदेयॆऩ्ऱुम् निरूपिक्कैयाल् कीऴ्च्चॊऩ्ऩ शङ्कैकळुक्कु उत्थितिये वारादॆऩ्ऱु करुत्तु। आत्मनिक्षेपत्तिऩुडैय यथावस्थितस्वरूपत्तै विशदमाग वॆळियिडुगिऱार् अदावदु इत्यादिना । यथावस्थितात्मनिक्षेपमावदु ऎऩ्ऱबडि। प्रकृतिप्रत्ययङ्गळाले इति । प्रकृति – अकारम्। प्रत्ययम् - लुप्तचतुर्थी । इवैगळाले ऎऩ्ऱबडि। सर्वरक्षकऩाय् - अव रक्षणे ऎऩ्गिऱ धातुविले निष्पन्नमाऩ अकाररूपप्रकृतियाले सर्वरक्षकऩाय् लुप्तमाऩ तादर्थ्यचतुर्थियाले सर्वशेषियाय्, इव्विरण्डु विशेषणङ्गळालुम् रक्षणव्यापारफलङ्गळिल् आत्मावुक्कु अन्वयमिल्लामै यथाक्रमम् काट्टप्पडुगिऱदु। तोऱ्ऱिऩ सर्वेश्वरऩैप्पऱ्ऱ इति । तदुद्देश्यकमाऩ तन्निरूपितमाऩ वॆऩ्ऱबडि। इदऱ्कु शेषत्वानुसन्धानविशेषमॆऩ्गिऱ विडत्तिल् शेषत्वपदार्थत्तिल् अन्वयम्। शेषत्वानुसन्धानत्तुक्कु विशेषत्तैयरुळिच्चॆय्गिऱार् आत्मात्मीयरक्षणव्यापारत्तिलुमित्यादिना । अवऩ् सर्वरक्षकऩाय् तोऩ्ऱुगैयाल् इवऩुक्कु स्वरक्षणव्यापारत्तिल् स्वाधीनमाग अन्वयमिल्लै। आत्मात्मीयरक्षणफलत्तिलुमिति । अवऩ् सर्वशेषियागत् तोऩ्ऱुगैयाल् आत्मात्मीयरक्षणफलत्तिलुम् अदावदु रक्षणजन्यातिशयभाक्त्वत्तिलुम् स्वार्थमाग अन्वयमिल्लै। तऩक्कु अन्वयमिल्लादबडि - तथा च एतदुभयान्वयो यथा न स्यात् तथा, भरन्यासप्रधानमाऩ इति । शेषत्वानुसन्धानविशिष्टरक्षाभरसमर्पणम् आत्मनिक्षेपशब्दार्थः ।

‘‘आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते’’ इत्युक्तेः ।

अदिल् भरन्यासम् प्रधानमिऱे। उडैयवऩुक्कु उडैमैयै समर्पिप्पदु अदिऩ् रक्षणभरत्तै अवऩ् मेले एरिडुगैक्कागविऱे। विशेषान्तरत्तैयुमरुळिच् चॆय्गिऱार् अत्यन्तपारतन्त्र्यविशिष्टेति । अत्यन्तपारतन्त्र्यमावदु - शेषियैप्पऱ्ऱ भृत्यऩुक्कुळ्ळ लोकदृष्टमाऩ पारतन्त्र्यम् पोलऩ्ऱिक्के आत्मात्मीयङ्गळुडैय सत्तास्थितिप्रवृत्तिकळॆल्लाम् तदधीनङ्गळायिरुक्कै।

शेषत्वानुसन्धानविशेषम् - तत्-प्रयोजनैक-प्रयोजनत्वानुसन्धान-विशेषम्।
भरन्यास-प्रधानत्वमुम्
अत्यन्त-पारतन्त्र्य-विशिष्ट-शेषत्व-विषयकत्वमुम्
इव्व्-अनुसन्धानत्तिऱ्कु विशेषम्।

“शेषत्वानुसन्धान-विशेषम् आत्मनिक्षेपम्” ऎऩ्ऱदाल्
ग्रहण-प्रक्षेपणादि-कायिक-व्यापार-विषयम् अल्लाद आत्मावै
आभरणत्तै निक्षेपिक्किऱाप् पोले निक्षेपिक्कत्ताऩ् कूडुमो?

ऎऩ्गिऱ शङ्कै दूरोत्सारितम्।
ग्रहण-प्रक्षेप-योग्यम् अल्लाद आत्मावै
ईश्वरऩुक्कु शेषऩॆऩ्ऱु निऩैप्पदे इङ्गु ईश्वरऩिडत्तिल् आत्मावुक्कु निक्षेपमागैयालुम् लोकत्तिल् क्षेत्रसमर्पणम् पण्णुम् ऒरुवऩै इवऩ् इन्द क्षेत्रत्तै देवदत्तऩुक्कु समर्पित्तुविट्टाऩॆऩ्ऱाल् ग्रहणप्रक्षेपानर्हमाऩ अन्द क्षेत्रत्तिऱ्कु समर्पणमावदु परशेषत्वानुसन्धानरूपमागवुम् काण्गैयालुम् कायिकव्यापारविषयस्यैव समर्पणमॆऩ्ऱु नियममिल्लामैयाले ग्रहणप्रक्षेपानर्हमाऩ आत्मावुक्कु भगवच्छेषत्वानुसन्धानरूपनिक्षेपम् अत्यन्तम् सुसङ्गतमॆऩ्ऱु तिरुवुळ्ळम्।

विजय-राघवः (क)

अदावदु ? आत्म-समर्पणॆ ऎम्बुवदरभिप्रायवेनु ? प्रणव… प्रत्ययङ्गळाले - ओम् ऎम्बुवदरल्लिरुव मॊदलनॆयक्षरवाद अकारद, प्रकृतियाद अकार, मत्तु अदर प्रत्ययवाद लुप्त-चतुर्थिगळिन्द, सर्व-रक्षकनाय् सर्व-शेषियाय् तोऱ्ऱिन - सर्व-रक्षकनागियू, सर्व-शेषियागियू तोरि बरुव, सर्वेश्वरनैप्पत्त - सर्वेश्वरनन्नु कुरितु, आत्मात्मीय-रक्षणत्तिलुम् - तनगू मत्तु तनगॆ सेरिदवर रक्षणदल्लू, हागॆये, आत्मात्मीय-रक्षणफलत्तिलुम् - तन्न मत्तु तनगॆ बेकादवर रक्षणद फलदल्लू सह, स्वाधीनमागवुम् - तनगॆ स्वाधीनवादुदागियू, स्वार्थमागवुम् - तनगॆ प्रयोजनवादुदागियू, ई प्रकारवागि, तनक्कन्वयमिल्लादपडि - तनगॆ सम्बन्धविल्लद हागॆ भर-न्यास प्रधानमान - समस्त भरवन्नू आतनल्लिडुवदॆम्ब मुख्यवाद, अत्यन्त-पारतन्त्र्य-विशिष्ट - अत्यन्त-पारतन्त्र्यदिन्द कूडिद, शेषत्वानुसन्धान-विशेषम् - तानु परमात्मनिगॆ दासनॆम्ब भाववन्नु तोरिसिकॊडुव व्यापार-विशेषवु.

[[P1059]]

विजय-राघवः (क) - तात्पर्यम्

इल्लि आत्म-निक्षेपवु ऒन्दु शेषत्वानुसन्धान-विशेषवॆन्दु हेळल्पट्टितु. इदरिन्द परम-पुरुषन प्रयोजनवे तनगू परम-प्रयोजनवॆन्दु भाविसबेकॆन्दु हेळिदन्तायितु अनुसन्धानवु आत्म-निक्षॆपवादरॆ, ई अङ्गियु रक्षा-भर-निक्षेप फल-निक्षेपगळन्नॊळगॊण्डिरबेकॆम्ब आवश्यकतॆ बेडवो ऎन्दरॆ अवुगळू उद्देश्यवॆन्दे तिळिसुवदक्कागिये भर-न्यास-प्रधानमान ऎम्ब प्रयोगवु आ भर-न्यासवु अत्मात्मिय-रक्षण, मत्तु आत्मात्मीय-रक्षण-फल-विषय-गर्भितवादुदॆम्बुवदु ई मेलिन वाक्यदिन्दले सुव्यक्तवु. ई ऎरडू तनगॆ स्वाधीनवल्लवु. मत्तु अवुगळिन्द तनगेनू मुख्य प्रयोजनवल्लवु ऎम्बुव तिळुवळिकॆयिन्द कूडिद अनुसन्धानवे आत्म-निक्षेपवु. हागादरॆ इन्नु यारिगॆ मुख्य-प्रयोजनवादुदु ऎन्दरॆ, श्रीयः-पतिगॆ स्वाधीनवादुदु मत्तु आतनिगेने प्रयोजनकरवादुदु. ईश्वरनु सर्व-स्व-तन्त्रनु, सर्व-रक्षकनु, सर्व-शेषियु; आदुदरिन्द ई चेतनन आत्मात्मीय-रक्षण तत्-फलगळल्लि शक्तनादुदरिन्द, इवुगळु आतनिगेने स्वाधीनवु मत्तु प्रयोजनकरवादुवु. सर्वेश्वरनु सर्व-रक्षकनू सर्व-शेषि ऎम्बुवदु मूल-मन्त्रद प्रथमाक्षरदल्लि कण्डुबरुत्तदॆन्दु हिन्दॆये उपदेशिसिरुत्तारॆ. आ अभिप्रायगळन्ने पुनः इल्लि समर्थिसुववरागि अन्तह सर्वेश्वरन विषयदल्लि भर-न्यासदल्लि तोरुव सम्पूर्ण-पारतन्त्र्यद अनुसन्धानवु युक्तवादुदे सरि. प्रणवद अकारदिन्द मुख्यवागि नाल्कु अभिप्रायगळु तोरि बरुत्तवॆन्दु हेळल्पट्टिरुत्तवॆ :-

एवम् अक्षर-रूपेण कारणत्वम् इवोदितम् ।
रक्षकञ् च धात्व्-अर्थाच् छेषित्वं पद-रूपतः ।
श्रीशत्वं वाच्य-गत्या च युज्यते परमात्मनः ॥

अकार-वाच्यनादुदरिन्द विष्णुवु (१) जगत्-कारणनॆन्दू (२) अवरक्षणॆ ऎम्ब धात्वर्थदिन्द सर्व-रक्षकनॆन्दू (३) मकार-वाच्य-जीवनु आयैव अकार-वाच्यनाद विष्णुविगेने ऎम्बदागि पदगळ भावदिन्द सर्व-शेषियॆन्दू (४) मत्तु श्रीयः-पतियॆन्दू तोरिबरुत्तदॆ.

[[P1060]]

वाक्यदल्लि सर्वेश्वरनैपत्त ऎम्बुवदन्नु पारतन्त्र्य-विशिष्ट-शेषत्वदॊन्दिगॆ अन्वयिसतक्कद्दु, इल्लि मूल-मन्त्रद अभिप्रायवन्नु तन्दिरोणदरिन्द ई मन्त्र-जन्य-तत्त्व-ज्ञानवे ई भर-न्यास-रूप उपायक्कॆ उपकारकवॆन्दु हेळल्पट्टितु. इल्लि सर्वेश्वरनन्नु कुरितु पारतन्त्र्यवु, राजनन्नु कुरित भृत्यन पारतन्त्र्यद हागल्लवु. एकॆन्दरॆ ई पारतन्त्र्यदल्लि तानु मात्रवे उद्देश्यवु. आत्मीयरल्लवु. आदरॆ सर्वेश्वरनन्नु कुरित पारतन्त्र्यवु आत्मात्मीयरन्नू सह कुरितद्दागिरुत्तदॆ.

आदुदरिन्द आत्म-निक्षेपवु आत्मात्मीय-रक्षण तत्-पलगळल्लि तनगॆ स्वल्पवादरू अन्वय स्वार्थतॆगळिल्लवॆन्दू, मूल-मन्त्रदल्लि तोरिबबरुव सर्व-रक्षक सर्व-शेषियाद सर्वेश्वरनिगॆ स्वाधीनवु, प्रयोजनवु ऎम्ब पारतन्त्र्यदिन्द सेरिद शेष-भावद अनुसन्धानवे ऎन्दु हेळल्पट्टितु.