॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे परिकरविभागाधिकारः ॥ ११ ॥
उपोद्घातः
English
(11) THE CHAPTER ON THE CLASSIFICATION OF ACCESSORIES OR AÑGAS: page174
Español
(11) THE CHAPTER ON THE CLASSIFICATION OF ACCESSORIES OR AÑGAS: page174
विजय-राघवः (क) - अवतारिका
श्रीमते श्रीनिवास-महा-देशिकाय नमः
हिन्दिन अधिकारदल्लि प्रपत्तिय अधिकार-विशेषगळु आकिञ्चन्यवू अनन्य-गतित्ववू ऎन्दु हेळलु हॊरटाग, “न्यासविद्यॆयिलॆ इळियु मवनक्यु अधिकारविशेषम् मुदलानवै इरुक्कुम् पडियरिवेणुम्” ऎन्दु हेळिरुत्तारॆ. इल्लि मुदलानवै ऎन्दु हेळिरुवदरिन्द, परिकर मॊदलादवु ग्रहिसल्पट्टुदुदरिन्द अवुगळन्नु कुरितु ईग हेळुत्तारॆ. चरम-श्लोकवन्नु विमर्शिसि नोडिदुदादरॆ “माम् एकं शरणं व्रज” ऎन्दु हेळिरुवदरिन्द शरणागतिगॆ यावुदरपेक्षॆयु इरुव हागॆ तोरुवदिल्लवु. इदू अल्लदॆ
नहि तत्-करणं लोके वेदे वा किञ्चिद् ईरितम् ।
इतिकर्तव्यता-साध्ये यस्य वा ऽनुग्रहे ऽर्थिते
हीगॆ ई प्रपदनक्कॆ साधनोपायविल्लवॆन्दु कण्ठोक्तवागि हेळिरुवदरिन्दलू, प्रपदनक्कॆ यावुदरपेक्षॆयू इल्लवु ऎन्दु तोरिबरुत्तदॆ. ई आक्षेपवन्नु खण्डिसुववरागि, प्रपत्तियू ऒन्दु विद्यॆयॆन्दू अदक्कू परिकरगळुण्टॆन्दू, सकृदनुष्ठीयवादुदादरू ई अङ्गगळु आवश्यकवादुवॆन्दू, हागॆ इल्लदिद्दरॆ प्रपन्ननिगू इतररिगू एनॊन्दू व्यत्यासविल्लदॆ होगि, परमात्मनिगॆ वैषम्य-नैर्घृण्यादि-दोषगळु प्राप्तवादीतॆन्दू, आ परिकरगळु यावुवॆन्दू, ई अधिकारदल्लि उपपादिसुत्तारॆ. मॊदलु ई अधिकारार्थगळन्नॆल्ला ऒन्दु श्लोकद मूलक सङ्ग्रहिसि, श्रुति भगवाच्छास्त्र-प्रमाण-रीत्या साङ्ग-प्रपदनवे कत्रव्यवॆन्दु हेळुत्तारॆ.
विश्वास-प्रस्तुतिः (सं॰प॰)
इयान् इत्थं-भूतस् सकृद् अयम् अवश्यं-भवनवान् +++(→परिकर-विशेषः)+++
दया-दिव्याम्भो-धौ, जगद् अ-खिलम् अन्तर्यमयति ।
भव-ध्वंसोद्युक्ते, भगवति - भर-न्यास-वपुषः
प्रपत्तेर् आदिष्टः परिकर-विशेषः श्रुति-मुखैः ॥ २६ ॥
नीलमेघः (सं)
इयान् इत्थं-भूतस् सकृद् अयम् अवश्यं-भवनवान् +++(→परिकर-विशेषः)+++
दया-दिव्याम्भो-धौ, जगद् अ-खिलम् अन्तर्यमयति ।
भव-ध्वंसोद्युक्ते, भगवति - भर-न्यास-वपुषः
प्रपत्तेर् आदिष्टः परिकर-विशेषः श्रुति-मुखैः ॥ २६ ॥
English
Prapatti to Bhagavān which is of the nature of bharanyāsa (the surrender to the Lord of the responsibility of one’s protection)
is ordained in such śāstras as the Vedas
as having certain distinctive accessories or aṅgas,
which are of a certain specific nature and of a certain specific extent
and it is to be necessarily performed only once to Bhagavān,
who is the celestial ocean of mercy
who controls the whole universe from within it
and who is already bent on the destruction of saṁsāra.
Español
Prapatti to Bhagavān which is of the nature of bharanyāsa (the surrender to the Lord of the responsibility of one’s protection)
is ordained in such śāstras as the Vedas
as having certain distinctive accessories or aṅgas,
which are of a certain specific nature and of a certain specific extent
and it is to be necessarily performed only once to Bhagavān,
who is the celestial ocean of mercy
who controls the whole universe from within it
and who is already bent on the destruction of saṁsāra.
४२तमाहोबिल-यतिः
॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
परिकरविभागाधिकारः ॥
पूर्वाधिकारत्तिऩ् आरम्भत्तिल् ‘‘न्यासविद्यैयिलिऴियुमवऩुक्कु अधिकारविशेषम् मुदलाऩवै इरुक्कुम्बडि’ ऎऩ्गिऱविडत्तिल् मुदलाऩ ऎऩ्गिऱ पदत्ताले संगृहीतमाऩ परिकरविशेषङ्गळै इव्वधिकारत्तिल् निरूपिक्कक्कोलि अधिकारार्थत्तै श्लोकत्ताले संग्रहिक्किऱार् इयानित्यादिना । दयादिव्याम्भोधौ – दयैक्कु दिव्यसमुद्रमाऩ। इङ्गु दिव्यशब्दत् ताल् वृद्धिह्रासरहितत्वम् सूचितम्। इदु हेतुगर्भविशेषणम्। इदऩाल् अनादियाग सन्तन्यमान महापराधशालिक्कु सर्वज्ञऩाऩ भगवाऩिडत्तिल् भरन्यासमुम् तत्परिकरङ्ळुम् ऎप्पडिक् कूडुवदॆऩ्गिऱ शङ्गै परमदयालुवागैयाले अवऩ् विषयत्तिल् भरन्यासमुम् तत्परिकरङ्गळुम् कूडलामॆऩ्ऱु परिहृतमागिऱदु। जगदखिलमन्तर्यमयति - इप्पडि सहजकारुण्यमिरुप्पदाल् तदनुगुणमाग चेतनङ्गळिल् अन्तः प्रवेशम् पण्णि सत्कार्यङ्गळिल् प्रवृत्तिक्कुमवऩाय्। भवध्वंसोद्युक्ते – सत्कार्यप्रवृत्तिरूपसामान्यव्याजत्तैयुम्, यादृच्छिकसुकृतादिरूपविशेषव्याजत्तैयुमिट्टु तत्प्रवृत्तर्गळुडैय संसारनाशत्तिले उद्योगमुळ्ळवऩायु मिरुक्किऱ। इन्द विशेषणङ्गळाल् मुदलिल् सहजकारुण्यमुम्, अदऩाल् सत्कार्य प्रवर्तनमुम्, तद्व्याजत्ताल् भवध्वंसोद्योगमुम् भगवाऩुक्कुच् चॊल्लप्पट्टदु। भगवति – ज्ञानादि-षाड्गुण्यपरिपूर्णऩाऩ भगवाऩिडत्तिले। इप्पडि प्रपत्तव्यगुणकथनत्ताले प्रपत्तेः फलाविनाभावम् सूचितम्। क्रियमाणाया इति शेषः । भरन्यासवपुषः – भरसमर्पणस्वरूपायाः । प्रपत्तेः – न्यासविद्यायाः । परिकरविशेषः – अङ्गविशेषः । इङ्गु विशेषशब्दत्ताल् ‘‘प्रपत्तेः क्वचिदप्येवं परापेक्षा न विद्यते’’ ऎऩ्ऱु सामान्यतः परापेक्षै इल्लै ऎऩ्ऱु सॊऩ्ऩदु विहिताङ्गव्यतिरिक्तभक्त्यङ्गतुल्याङ्गापेक्षा निषेधपरमॆऩ्ऱु सूचितमायिऱ्ऱु। श्रुतिमुखैः – ‘‘मुमुक्षुर्वै शरणमहं प्रपद्ये’’ इत्यादिश्वेताश्वतरादिश्रुतिकळालुम् लक्ष्मीतन्त्रादिगळालुमॆऩ्ऱबडि। अथवा अङ्गत्वज्ञापकैः तत्तत्संहितागतश्रुतिलिङ्गवाक्यप्रकरणादिभिः ऎऩ्ऩवुमाम्। अयं - इन्द परिकरविशेषमाऩदु। इयान् - इव्वळवु संख्यैयैयुडैयदागवुम्, इत्थंभूतः – ‘‘आनुकूल्येतराभ्यान्तु विनिवृत्तिरपायतः’’ इत्याद्युक्तमाऩ उपयोगत्तैयुडैयदायुम्, सकृद्भवनवान् – अङ्गिना सह अङ्गिपोले सकृत्कर्तव्यमायुम्, अवश्यंभवनवान् – संभवित्ताल् सॆय्यलामॆऩ्ऱु सिलर् सॊल्लुवदु पोलऩ्ऱिक्के अङ्गियोडे अवश्यानुष्ठेयतयाऽविनाभूतमायुम्, आदिष्टः – विहितमॆऩ्ऱबडि।
विजय-राघवः (क)
अर्थ - दया-दिव्याम्भोधौ - दयॆगॆ ऒन्दु दिव्य-समुद्र-प्रायनागिरुव, आदुदरिन्दले जगद्-अखिलम् अन्तर्यमयति - समस्त-जगत्तन्नू व्यापिसि, अवुगळिगॆ आत्मावागिरुवदरिन्द सर्व-नियामकनागिरुव, भगवति - ज्ञान-शक्तादि-षाड्गुण्य-परिपूर्णनागियू हेय-प्रत्यनीकनागियू इरुव श्रियः पतियु, भव-ध्वंसोद्युक्ते सति- चेतनर संसार-सम्बन्धवन्नु नाशमाडबेकॆम्ब उद्देशवुळ्ळवनागलागि, भर-न्यास-वपुषः - भर-न्यासवन्नॆ शरीरवागि उळ्ळ, प्रपत्तेः - प्रपदनद, परिकर-विशेषः - अङ्ग-विशेषवाद (जात्येकवचन), अयं - ई आनुकूल्य-सङ्कल्पादि-अङ्ग-समुदायवु, इयान् - इष्टु मात्रवे, इत्थं भूतः - इन्तह स्व-रूप उळ्ळवुगळु अथवा हीगॆ उपकारकगळु, सकृत् - ऒन्दावर्ति मात्रवे कत्रव्यवादुदु, मत्तु अवश्यं-भवनवान् - आवश्यकवागि शरणागतियनुष्ठान-कालदल्लि इरतक्कवुगळु ऎन्दु श्रुति-मुख्यैः- - श्रुति मॊदलाद वचनगळिन्द ऎन्दरॆ श्वेताश्वतर-भगवच्-छास्त्रादि-वचनगळिन्द, आदिष्टः - उपदेशिसल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
तात्पर्य - शरणागतियु ज्ञान-रूपवादुदागि ऒन्दु विद्यॆयु. आदुदरिन्द आ विद्यॆगॆ परिकरगळुण्टु. इदन्ने प्रपत्तेः परिकर-विशेषः आदिष्टः - ऎन्दु हेळिरुत्तारॆ. आदिष्टः - उपदेशिसल्पट्टितु ऎन्दु हेळिरुवदरभिप्रायवु, इदु तम्म कल्पनॆयल्लवु, शास्त्र-प्रमाणगळिन्द उपदेशिसल्पट्टिदुदु ऎन्दु प्रकटिसुवदक्कागि हागॆ अप्पणॆ कॊडिसिरुत्तारॆ. आदुदरिन्दले श्रुति-मुख्यैः - ऎम्ब प्रयोगवु. श्वेताश्वतरदल्लि “मुमुक्षुर् वै शरणम् अहं प्रपद्ये” ऎम्ब वाक्यदिन्द उपपादिसिरुवदरिन्द व्यक्तवु. इल्लि परिकर-विशेषवॆन्दु हेळिदुदरिन्द इल्लिन परिकरगळु भक्ति-मार्गद परिकरगळ हागल्लदॆ विलक्षणवादुवॆन्दु तिळिसिदन्तायितु. श्रुति-भगवच्-छास्त्रगळु ई परिकर-विशेषगळ विषयदल्लि एनेन्नन्नु उपदेशिसिदवु ऎन्दरॆ; इयान् - ई परिकर-विशेषगळु इष्टे ऎन्दू, इत्थं भूतः - इन्तह स्व-रूपवुळ्ळवू ऎन्दू, उपदेशिसिदवु; सङ्ख्यॆयु इष्टु ऎन्दु हेळदॆ सुम्मनॆ इयान् ऎन्दु एतक्कॆ हेळल्पट्टितु, ऎन्दरॆ, कॆलवरु न्यासः पञ्चाङ्ग-संयुतः ऎम्ब प्रमाण-रीत्या ऐदु अङ्गगळॆन्दू इन्नु कॆलवरु षड्-विधाशरणागतिः, ऎम्ब प्रमाणानुसार आरु अंशगळुळ्ळदॆन्दू हेळिरुवदरिन्द, इवॆरडु अभिप्रायगळिगू एनॊन्दू व्यत्यासविल्लवॆन्दु मुन्दॆ व्यक्तपडिसुवदरिन्द हागॆ प्रयोगवु. ई आररल्लि, न्यास अथवा आत्म-निक्षेपवु अङ्गियु, मिक्क ऐदु अङ्गवु. आदुदरिन्दले न्यासः पञ्चाङ्ग-संयुतः ऎम्बल्लि आत्म-निक्षेपक्कॆ ऐदु अङ्गगळॆन्दु हेळिदुदू कूड साधुवादुदे, विरोध-वाक्कल्लवु, आ कारणदिन्द ऐदॆन्दू आरॆन्दू सह हेळलपेक्षॆयिल्लदॆ, इयान् ऎन्दु प्रयोगिसिरुत्तारॆ. न्यासवु अङ्गियॆन्दु तिळिसुवदक्कागि प्रपत्तियु भर-न्यास-वपुषः ऎन्दु हेळिरुत्तारॆ; मुख्यवाद शरीरवे आत्म-निक्षेपवु, आदुदरिन्द “निक्षेपापर-पर्यायो न्यासः पञ्चाङ्ग-संयुतः” ऎम्ब लक्ष्मी-तन्त्र-वाक्यवु न्यास-शब्दद अभिप्रायवन्नु तिळिसि, न्यासवॆम्ब अङ्गिगॆ ऐदु अङ्गगळॆन्दुपदेशिसुत्तदॆ. आदुदरिन्द भर-न्यास-वपुषः ऎम्बदागि प्रयोगिसिरुत्तारॆ. भर-न्यास-शब्दक्कॆ रक्षणॆय भरवन्नु स्वामिय तिरुवडियल्लिडुवदु ऎम्बर्थवु. रक्षा-भरवन्नु यावाग इट्टॆवो आग रक्ष्य-वस्तुवन्नू आतन तिरुवडियल्ले इडबेकादुदु आवश्यकवु. आत्म-निक्षेपवु अङ्गियॆन्दु तोरिसुवदक्कागिये भर-न्यास-वपुषः ऎम्ब प्रयोगवु. इदू अल्लदॆ ई भगवच्-छास्त्र-लक्ष्मी-तन्त्रादि प्रमाणगळु, इत्थं भूताः ई परिकरगळु ई प्रकारवादवु, अवुगळ स्व-रूपवॆन्थाद्दु, अवु हेगॆ प्रयोजनवादवुगळॆम्बुदन्नू उपदेशिसुत्तवॆ ऎन्दु तिळिसुत्तारॆ.
आदरॆ शरणागतियन्नुपदेशिसुव चरम-श्लोकवु “माम् एकं शरणं व्रज” ऎन्दु इष्टु मात्र हेळिरुवाग परिकर-सापेक्षॆयु ई प्रपत्तिगॆ एकॆ ऎम्बाक्षेपक्कॆ समाधानवागि, अदु आवश्यकवे ऎन्दु तिळिसुवदक्कागि “अवश्यं-भवनवान्” ऎन्दु प्रयोगिसिरुत्तारॆ. प्रपदनानुष्ठान-कालदल्लि अवुगळु मुख्यवागिरतक्कद्दु; मत्तु आ प्रपत्तिय इन्तह अनुष्ठानवु सकृत्, ऒन्दावर्तिये कर्तव्यवॆन्दु उपदेशिसुत्तारॆ. अदु एकॆ आवश्यकवॆन्दरॆ, ऎल्ला लोकद चेतनरू “निर्दोषः क इह जगति” - (श्री-गुण) ऎन्दु हेळिरुवहागॆ, दोषिगळे. हीगिरुवाग अनुग्रहक्कॆ ऒन्दु व्याजविरबेकु. आदुदरिन्द सपरिकरवाद प्रपत्यनुष्ठानवन्ने ऒन्दु व्याजवन्नागि भाविसि रक्षिसुवनु. हीगॆ रक्षिसुवदरिन्द श्रीशनिगॆ पक्षपात माडिदनॆम्ब अपवादक्कॆ कारण विल्लवागुत्तदॆ.
आदरॆ अनादियागि बन्द महा-पाप-राशिगळिन्द भगवन्निग्रहक्कॆ ई चेतननु गुरियागिरुवनु. ई नम्म आत्मवु सर्वेश्वरन स्वत्तु. अदु तन्नदु ऎन्दु हेळिकॊण्डु आत्मापहारियाद चोरनागिरुत्तानॆ. इन्थावनु होगि शरणागतियन्नु सकृदनुष्ठिसिबिट्टु ननगॆ अनुग्रहमाडु ऎन्दु बेडिद मात्रदिन्दले बिडुगडॆयन्नु हॊन्दुवने ? ऒब्ब कळ्ळनु अरमनॆयन्नु हॊक्कु राजन मुख्य स्वत्तुगळन्नु कद्दुकॊण्डु बन्दु, आनन्तर आतनन्नु दण्डनॆगॆ गुरिमाडिदाग कालल्लि बिद्दु, नानु निनगॆ दास्य-वृत्तियन्नु माडुवॆनु बिट्टु बिडु ऎन्दु केळिदुदु हेगॆ अपहास्य-रूपवादुदो हागॆये ई प्रपत्तियू अल्लवे ? ऎन्दरॆ, हागल्लवॆन्दू ऐहिक-राजरहागॆ ई राजाधिराजनल्लवु ऎन्दु तोरिसुवदक्कागि, सर्वेश्वरनिगॆ मूरु विशेषणगळन्नु कॊट्टिरुत्तारॆ. ईतनु दया-दिव्याम्भोधियु, दयॆगॆ ऒन्दु दिव्यवाद सागर-रूपनु. साधारण समुद्रवु तुम्बा बिसलु तापदिन्द शोषिसबहुदु. ई कृपा-समुद्रवादरो, चेतनन पापगळ तापवु ऎष्टेयागिरलि, शरणागतनादनन्तर, आ तापदिन्द कृपॆयु शोषिसि होगुवदिल्लवु. आदुदरिन्दले दिव्यवाद अम्भोधियु, अथवा साधारण-समुद्रवु चञ्चलवु, हागॆ ई कृपा-समुद्रवु चेतनन अपराध-सहस्रगळिन्दलू ऎन्दिगू चञ्चलत्ववन्नु हॊन्दुवदिल्लवु. “दोष यद्य् अपि तस्य स्यात्” दोषविद्दरॆ प्रत्यवायवेनु ऎन्दु हेळुव परम-कृपा-सागरनु. ऐहिक-राजन हागल्लवु.
ई राजाधिराजनल्लि इन्नॊन्दु वैलक्षण्य उण्टु. **“जगद्-अखिलम् अन्तर्यामि”**यु. नम्मगळिगॆ आत्मावागि, नम्म हृदयायतनदल्लिद्दुकॊण्डु, नमगॆ प्रेरकनागिरुवनु. “कथञ्चिद् उपकारेण कृतेनैकेन तुष्यति” ऎन्दु हेळिरुव हागॆ यावुदो ऒन्दु यादृच्छिक सुकृतवन्नु मुन्दु माडिकॊण्डु, तन्न कृपा-कटाक्ष-वीक्षणॆय मूलक सात्त्विक-सम्भाषणॆ, ज्ञान-प्रदान, गुरूपसदन, उपायानुष्ठान मुन्तादवुगळन्नु माडिसुवन्थावनु. इदन्नॆल्ला लौकिक-राजनु माडलारनु.
राजाधिराजनल्लि मत्तॊन्दु वैलक्षण्यवेनॆन्दरॆ :- ईतनु जगदखिलमन्तर्यामियागिरुवदरिन्द, भव-ध्वंसोद्युक्तनु. ई चेतननिगॆ आतन अनादि-कर्म-प्रवाह-मूलकवागि बन्द प्रकृति-सम्बन्ध-रूपवाद संसारवन्नु ध्वंसमाडि आतनन्नु ई कारागृहदिन्द बिडिसबेकॆम्ब प्रयत्नदल्ले इरुवन्थावनु. मेलॆ हेळिद रीतियल्लि यतिञ्चित्सुकृतमाडिदरॆ साकु, आतनु यावाग माडियानो ऎन्दु निरीक्षिसुत्तिरुववनु. अदक्कागि चेतननिगॆ करण-कळेबरादिगळन्नु कॊट्टु, सच्-छास्त्रगळन्नु दयपालिसि, गुरुगळुपदेशगळन्नु ऒदगिसि, तन्नन्नु यावाग आश्रयिसुवनो ऎन्दु ऎदुरुनोडुत्ता, आश्रयिसिद ऒडनॆये ई कारागृहदिन्द बिडुगडॆयन्नु माडिसबेकॆन्दु कादिरुववनु, ऐहिक-राजनादरो कळ्ळनु सिक्करॆ साकु, कारागृहदल्लि तळ्ळिबिडोणवॆन्दिरुत्तानॆ.
ई कारणगळिन्द आश्रयिसुव चेतननु ऎष्टु पापियागिद्दरू सर्वेश्वरनु रक्षिसुवनो, इल्लवो ऎम्ब ईषदपि सन्देहविल्लवु. दया-दिव्याम्भोधियागि अखिल-जगदन्तर्यामियागि भव-ध्वंसोद्युक्तनागिरुवदु मात्रवे अल्लवु. आतनु भगवान् ऎन्दु हेळिसिकॊण्डिरुत्तानॆ. श्री-पराशर-महर्षियु भगवच्-छब्दक्कॆ
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना-हेयैर् गुणादिभिः
ऎन्दु निरुक्तियन्नु अनुग्रहिसिरुवदरिन्द, इन्तह गुणगळुळ्ळवनु सकृदनुष्टिसुव भर-न्यासदिन्दले प्रीतनागि नम्म बन्धवन्नु बिडिसि आनन्दवन्नीयुवनॆम्बुवदरल्लि ईषदपि सन्देहविल्लवॆन्दु भाविसतक्कद्दु. आदुदरिन्द आतनु रक्षिसिये रक्षिसुवनॆम्ब पूर्ण नम्बिकॆ, महा-विश्वासविरतक्कदॆन्दु मुन्दॆ भर-न्यास-वपुषः, ऎम्बल्लि भर शब्दवन्नु प्रयोगिसिरुत्तारॆ. आदरॆ जगद्-अखिलम् अन्तर्यामि ऎन्दु हेळिरुवदरिन्द सर्व-शरीरियागियू सर्व-शेषियागिरुव भारवु तोरिबरुत्तदॆ. इदरिन्द जीवनू सर्वेश्वरनिगॆ शरीरवायितु. अन्तह शरीरक्कॆ मलादि-दोषगळिद्दरॆ, जीवनु अत्यन्त परतन्त्रनागिरुवदरिन्द अवुगळन्नु कळॆदुकॊळ्ळुवदक्कोस्कर प्रयत्नवु शरीरिये माडतक्कद्दागिरुवाग, चेतननु एतक्कॆ भर-न्यासमाडतक्कद्दु ? हीगिरुवाग इन्नु परिकरगळ चिन्तनॆ एतक्कॆ ऎन्दाक्षेपिसबहुदु. आदरॆ चेतननिगू कर्तृत्वादिगळन्नु कॊट्टिरुवदरिन्द शास्त्र-प्रकार आतनु भर-न्यासवन्नु अनुष्ठिसि, मलगळन्नु कळॆदुक्कॊण्डु परिशुद्धनागि दिव्य-पदवियन्नु हॊन्दतक्कद्दु.
आदुदरिन्द महा-विश्वासादि ऐदु अङ्गगळिन्द कूडिद आत्म-निक्षेपवन्नु सकृत् अनुष्ठिसतक्कद्दॆन्दू, अदरिन्द निरतिशय-सुखवन्नु हॊन्दुवनॆन्दू, श्रुति-भगवच्-छास्त्रादिगळु उपदेशिसुत्तवॆ ऎम्ब तात्पर्यवु.
मूलम् (सं॰प॰)
इयानित्थंभूतस्सकृदयमवश्यंभवनवान्
दयादिव्याम्भोधौ जगदखिलमन्तर्यमयति ।
भवध्वंसोद्युक्ते भगवति भरन्यासवपुषः
प्रपत्तेरादिष्टः परिकरविशेषः श्रुतिमुखैः ॥ २६ ॥
अङ्ग-कलनम्
English
THE AÑGAS OR ACCESSORIES OF PRAPATTI :
Español
THE AÑGAS OR ACCESSORIES OF PRAPATTI :
विजय-राघवः (क) - अवतारिका
प्रपत्तिय परिकरगळ निरूपणवु
“प्रपत्तेः क्वचिद् अप्य् एवं परापेक्षा न विद्यते” ऎन्दु हेळिरुवहागॆ प्रपत्तिगॆ यावुदरपेक्षॆयू इल्लवॆन्दु हेळुवदरभिप्रायवु परिकरगळू इल्लवॆम्बर्थवल्लवॆन्दु तिळिसुवदक्कागि ऎन्दु शास्त्र-प्रमाणगळ मूलक परिकरगळावुवु ऎन्दु तिळिसुत्तारॆ. परापेक्षा न विद्यते ऎन्दरॆ ई उपायक्कॆ बेरॊन्दू साधन बेकिल्लवॆम्ब तात्पर्यवु.
विश्वास-प्रस्तुतिः
इव्-विद्यैक्कुप् परिकरम् आवदु -
+++(पूर्वम् एव निश्चिते स्वामिनि)+++ आनुकूल्य-सङ्कल्पमुम्, प्रातिकूल्य-वर्जनमुम्, कार्पण्यमुम्, महा-विश्वासमुम्, गोप्तृत्व-वरणमुम् +++(=स्वाभिप्राय-निवेदनम्)+++।
नीलमेघः (सं)
अस्यां विद्यायाः परिकरस् तावत् —
आनुकूल्य-संकल्पः प्रातिकूल्यवर्जनं कार्पण्यं महाविश्वासो गोप्तृत्ववरणं च ।
English
The accessories or aṅgas of this vidyā (nyāsavidyā or prapatti) are the following:
the intention or will to do (thereafter) whatever is agreeable ( to the Lord),
the avoidance of whatever is displeasing (to Him,
helplessness (kārpaṇya), supreme faith, and supplication or seeking His protection.
Español
The accessories or aṅgas of this vidyā (nyāsavidyā or prapatti) are the following:
the intention or will to do (thereafter) whatever is agreeable ( to the Lord),
the avoidance of whatever is displeasing (to Him,
helplessness (kārpaṇya), supreme faith, and supplication or seeking His protection.
४२तमाहोबिल-यतिः
प्रपत्तिपरिकरङ्गळै क्रमेण नाम्ना सङ्कीर्तनम् पण्णुगिऱार् इव्विद्यैक्कुप् परिकरमावदु इत्यादिना । इव्विद्यैक्कु – प्रपत्तिविद्यैक्कु। इङ्गु प्रपत्तिक्कु ऎऩ्ऱु सॊल्लामल् विद्यैक्कु ऎऩ्ऱु सॊऩ्ऩदाल् विद्यात्वसामान्यात् भक्तिविद्यैक्कुप् पोलिदऱ्कुम् परिकरम् अपेक्षितमॆऩ्ऱु ज्ञापिक्कप्पट्टदु। भक्तिपरिकरत्तैक् काट्टिलुम् इदऩ् परिकरम् विलक्षणमॆऩ्ऱु ज्ञापिक्कैक्काग इव्विद्यैक्कॆऩ्ऱदु। परिकरम् - अङ्गम्। आनुकूल्येत्यादि । आनुकूल्यसंङ्कल्पमुम् - इतःपरं तवानुकूलोऽस्मि ऎऩ्गिऱ सङ्गल्बमुम्। प्रातिकूल्यवर्जनमुम् - प्रातिकूल्यस्य परित्यागमुम्। कार्पण्यमुम् - कृपणस्य भावः कार्पण्यम्; अदुवुम्; आकिञ्चन्यानुसन्धानमुम् ऎऩ्ऱबडि। महाविश्वासमुम् - स्वसमानाधिकरणसंशयप्रागभावासमानकालिकविश्वासमुम्। गोप्तृत्ववरणमुम् - त्वमेव गोप्ता भव अदावदु रक्षको भव ऎऩ्गिऱ वरणमुम्, अदावदु प्रार्थऩैयुम्।
विजय-राघवः (क)
ई विद्यैक्कु - ई न्यास-विद्यॆगॆ भक्ति-योगगळल्लि हेळिरुव मूवत्तॆरडु विध उपासनॆगळू हेगॆ ब्रह्म-विद्यॆ ऎनिसुववो, हागॆये ई प्रपत्तियू ऒन्दु ब्रह्म-विद्यॆयु, न्यास-विद्यॆयॆन्दु हेळुत्तारॆ, हीगॆ विद्यॆयॆन्दु हेळिरुवदरिन्द, भक्ति-योगद ब्रह्म-विद्यॆगळिगॆ हेगॆ परिकरगळुण्टो, हागॆये ई न्यास-विद्यॆगू परिकरगळुण्टु. मत्तु इदु विद्यॆ ऎन्दु हेळिदुदरिन्द, अदर हागॆये इदू ज्ञान-रूपवादुदे ऎन्दू तिळिसिदन्तायितु. परिकर मावतु - परिकर गळावुवु ? आनुकूल्य सङ्कल्पमुम् - इवुगळिगॆल्ला अर्थवन्नु श्रीमदाचार्यरवरे विशदवागि अनुग्रहिसुत्तारॆ. तानु सर्वेश्वरनिगॆ दासनागि परतन्त्रनादुदरिन्द आतन आज्ञा-रूपगळाद प्रवृत्तिगळिगॆ अनुकूलनागि वर्तिसुवॆनॆम्ब सङ्कल्पवु. प्रातिकूलस्य वर्जनम् - आज्ञा-रूपगळागि निषेधिसिरुवुवुगळन्नु त्यजिसुविकॆ, कार्पण्यम् - कार्पण्यवू, तनगिन्न्याव उपायवू इल्लवादुदरिन्द दीननागिरुवदु, महा-विश्वासम् - आ शरणागत्यनुष्ठानमाडिदरॆ सर्वेश्वरनु रक्षिसे बिडुवनॆम्ब पूर्ण-नम्बिकॆयु, गोप्तृत्व-वरणम् - तन्न अभीष्टवेनॆम्बुदन्नु अरिकॆमाडिकॊळ्ळुवदु. हीगॆ ऐदु परिकरगळु ऎन्दरॆ अङ्गगळु
षड्-विधा शरणागतिः ऎम्ब प्रमाणद तात्पर्यवु
मेलॆ अङ्गगळु ऐदु ऎन्दु हेळल्पट्टवु. “षड्-विधा शरणागतिः” ऎम्ब प्रमाणदल्लि, शरणागतियु षड्-विधा - आरु परिकरगळुळ्ळद्दॆन्दु तोरिबरुत्तदल्ला ऎन्दरॆ, अदर तात्पर्यवन्नुपदेशिसुत्तारॆ.
मूलम्
इव्विद्यैक्कुप् परिकरमावदु - आनुकूल्यसङ्कल्पमुम्, प्रातिकूल्यवर्जनमुम्, कार्पण्यमुम्, महाविश्वासमुम्, गोप्तृत्ववरणमुम्।
षाड्विध्योक्तिः
विश्वास-प्रस्तुतिः
इव्व् इडत्तिल्
+++(पूर्वम् एव निश्चिते स्वामिनि)+++
‘‘आनुकूल्यस्य सङ्कल्पः
प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो
गोप्तृत्व-वरणं+++(=स्वाभिप्राय-निवेदनम्)+++ तथा ॥
आत्म-निक्षेप+++(→अङ्गी)+++–कार्पण्ये+++(←तद्-अनुसन्धानम्, अधिकाराङ्गम् अपि)+++
षड्विधा शरणागतिः’’
(अहिर्बुध्न्य-संहिता ३७-१८।)
इत्यादिगळिऱ् सॊल्लुगिऱ षाड्विध्यमुम्
+++(अङ्गि-भूत-ध्यान-समुच्चयेन)+++ अष्टाङ्ग-योगम् ऎऩ्ऩुम् आप् पोले
अङ्गाङ्गि-समुच्चयत्तालेय् आगक् कडवद् ऎऩ्ऩुम् इडमुम्,
नीलमेघः (सं)
अत्र
+++(पूर्वम् एव निश्चिते स्वामिनि)+++
‘‘आनुकूल्यस्य सङ्कल्पः
प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो
गोप्तृत्व-वरणं+++(=स्वाभिप्राय-निवेदनम्)+++ तथा ॥
आत्म-निक्षेप–कार्पण्ये
षड्विधा शरणागतिः’’
(अहिर्बुध्न्य-संहिता ३७-१८।)
इत्यादिषूच्यमानं षाड्-विध्यम् अपि
+++(अङ्गि-भूत-ध्यान-समुच्चयेन)+++ अष्टाङ्ग-योग-व्यवहारवत् अङ्गाङ्गि-समुच्चय-निबन्धनम् इत्य् अयम् अर्थः।
English
It has (sometimes) been said that śaraṇāgati is of six kinds :
intention to do whatever is pleasing ( to the Lord) (ānukūlyasaṅkalpa),
the avoidance of whatever is displeasing to Him (prātikūlyavarjanam),
the faith that He will afford protection (mahāviśvāsa),
begging His protection (goptṛtvavaraṇa),
the surrender of the self (ātmanikṣepa)
and the feeling of helplessness (kārpaṇya).
It is stated to be six-fold in this and other passages
by the inclusion of the aṅgī, namely prapatti or self surrender among its aṅgas or accessories
as in the word aṣṭāṅga1 yoga.
Español
It has (sometimes) been said that śaraṇāgati is of six kinds :
intention to do whatever is pleasing ( to the Lord) (ānukūlyasaṅkalpa),
the avoidance of whatever is displeasing to Him (prātikūlyavarjanam),
the faith that He will afford protection (mahāviśvāsa),
begging His protection (goptṛtvavaraṇa),
the surrender of the self (ātmanikṣepa)
and the feeling of helplessness (kārpaṇya).
It is stated to be six-fold in this and other passages
by the inclusion of the aṅgī, namely prapatti or self surrender among its aṅgas or accessories
as in the word aṣṭāṅga2 yoga.
४२तमाहोबिल-यतिः
आनुकूल्यसङ्कल्पादिगळै ‘‘आनुकूल्यस्य सङ्कल्पः’’ ऎऩ्गिऱ श्लोकत्तिले षड्विधा शरणागतिः ऎऩ्ऱु शरणागतियागवे सॊल्लियिरुक्क, इदै शरणागतिपरिकरमागच् चॊल्ललामोवॆऩ्गिऱ शङ्कैयै अन्द वचनोपन्यासपूर्वकं अदिऩ् भावत्तै प्रदर्शनम् पण्णि परिहरिक्किऱार् इव्विडत्तिलित्यादिना । कीऴ् मूऩ्ऱावदु अङ्गमाग कार्पण्यत्तैच् चॊल्लियिरुक्क श्लोकत्तिल् आत्मनिक्षेपानन्तराङ्गमाग पाठक्रमम् कूडुवदॆङ्ङऩेयॆऩ्ऩिल्; अङ्गङ्गळिल् उत्पत्तिक्रमम् पूर्वोक्तप्रकारमेयाऩालुम् करणमन्त्रमाऩ द्वयत्तिल् प्रतिपाद्यक्रमत्तैयनुसरित्तु इव्वचनत्तिल् पाठक्रममॆऩ्ऱु परिहारम् कण्डु कॊळ्वदु। द्वयत्तिल् प्रपूर्वकपदॢ धातूत्तरमाऩ उत्तमऩिलेये कार्पण्यम् प्रतिपाद्यमिऱे। इत्यादिगळिऱ्सॊल्लुगिऱ - इत्यादिप्रमाणवचनङ्गळिल् सॊल्लुगिऱ।
षाड्विध्यं – शरणागतिषाड्विध्यम्।
अङ्गाङ्गिसमुच्चयत्ताले - अङ्गङ्गळाऩ आनुकूल्यसङ्कल्पादिगळुडैयवुम्, आत्मनिक्षेपरूपमाऩ अङ्गियाऩ शरणागतियिऩुडैयवुम् समुच्चयत्ताले।
छत्रिस्थलवत् शरणागतिघटितसमुदायघटकत्वरूपलक्ष्यतावच्छेदकधर्मत्ताले यॆऩ्ऱबडि। इदिल् अनुरूपदृष्टान्तत्तैयरुळिच्चॆय्गिऱार् अष्टाङ्गयोगमॆऩ्ऩुमाप् पोले इति ।
अष्टाङ्गम् ऎऩ्गिऱविडत्तिल् अङ्गियाऩ समाधियैयुम् अङ्गघटितसमुदायघटकत्वरूपधर्मत्ताले सेर्त्तु अष्टाङ्गयोगमॆऩ्ऱु व्यवहरिक्किऱाप्पोलेयॆऩ्ऱबडि।
दृष्टान्तत्तिल् अङ्गघटितसमुदायघटकत्वरूपधर्मत्ताले अङ्गियैयुम् सेर्त्तु अष्टाङ्गमॆऩ्गिऱदु।
दार्ष्टान्तिकत्तिल् शरणागतियाऩ अङ्गिघटितसमुदायघटकत्वरूपधर्मत्ताले अङ्गङ्गळैयुम् अङ्गियैयुम् सेर्त्तु शरणागतियॆऩ्ऱु व्यवहरिक्कप्पडुगिऱदॆऩ्ऱु तिरुवुळ्ळम्।
आगक् कडवदॆऩ्ऩुमिडमुमिति । श्लोकत्तिल् प्रयोगङ्गळ् नानातात्पर्यङ्गळागविरुप्पदालितर-प्रमाणङ्गळै यनुसरित्तु प्रकरणतात्पर्यादियोगेन इदु इप्पडिये यागक्कडवदॆऩ्ऱबडि।
विजय-राघवः (क)
इव्विडत्तिल् - ई न्यास-विद्या-परिकरगळन्नु कुरितु हेळुव सन्दर्भदल्लि “आनुकूल्यस्य सङ्कल्पः प्रातिकूल वर्जनं” - सर्वेश्वरन आज्ञागळाद विधि-वाक्यगळ विषयदल्लि अनुकूलवागिरुव सङ्कल्पवू, निषेध-वाक्यगळिगनुसारवागि प्रतिकूलवादुदन्नु त्यजिसोणवू, रक्षिष्यतीति विश्वासः - श्रियः पतियु सर्वधा रक्षिसुवनु ऎम्ब पूर्ण-नम्बिकॆयू, गोप्तृत्व-वरणं तथा - हागॆये कापाडु ऎम्ब प्रार्थनॆयू, आत्म-निक्षेप-कार्पण्ये - आत्म-निक्षेपवॆन्दरॆ श्रीयः पतिय पादारविन्ददल्लि नम्म आत्मनन्नु इडुवदु ऎन्दरॆ समर्पिसुवदु, कार्पण्यवॆन्दरॆ ननगॆ इन्न्यारू गतियिल्लवु, नीने गति ऎन्दु भाविसुवदु, हीगॆ शरणागतिः - प्रपत्तियु, षड्-विधा - आरु अंशगळुळ्ळदु, 3“इत्यादिगळिल् - इवे मॊदलाद प्रमाणगळल्लि, शॆल्ल गिर पाड्विध्यं - हेळुव आरु विधगळुळ्ळ भाववु, अष्टाङ्ग-योगम् - यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारण, ध्यान, समाधि ऎम्ब ऎण्टु अङ्गगळुळ्ळ योगवु, ऎन्नु माप्पोलॆ - ऎन्दु हेळुव हागॆ, ऎन्दरॆ इदरल्लि समाधि-आङ्गियु, इन्नु एळू अङ्गगळू, अङ्गि अङ्गगळु सेरि हेगॆ ऎण्टादवो, हागॆये ई परिकरगळल्लू आत्म-निक्षेपवु अङ्गि, मिक्क ऐदु अङ्गगळु, इवॆरडू सेरि आरु अङ्गगळॆन्दु हेळिसि कॊळ्ळुत्तदॆन्दु मुन्दॆ हेळुत्तारॆ. अङ्गाङ्गि समुच्चयत्तिलॆ - अङ्गगळू अङ्गियू सेरि, आगक्कडवदु - आगुत्तदॆम्बुवदु, ऎन्दरॆ आरागुत्तदॆम्बुवदु ऎन्नु मिडम् - ऎम्ब विषयवू,
मूलम्
इव्विडत्तिल्
‘‘आनुकूल्यस्य सङ्कल्पः
प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो
गोप्तृत्ववरणं तथा ॥
आत्मनिक्षेपकार्पण्ये
षड्विधा शरणागतिः’’
(अहिर्बुध्न्य-संहिता ३७-१८।)
इत्यादिगळिऱ्सॊल्लुगिऱ षाड्विध्यमुम्
अष्टाङ्गयोगमॆऩ्ऩुमाप् पोले अङ्गाङ्गिसमुच्चयत्तालेयागक् कडवदॆऩ्ऩुमिडमुम्,
आत्मनिक्षेपाङ्गित्वम्
विश्वास-प्रस्तुतिः
इवऱ्ऱिल् इऩ्ऩद् ऒऩ्ऱुमे अङ्गि,
इतरङ्गळ् अङ्गङ्गळ् ऎऩ्ऩुम् इडमुम्
नीलमेघः (सं)
एषु किञ्चिद् एकम् एवाङ्गि,
इतराणि अङ्गानीत्य् अयम् अर्थश् च ,
English
That one of these is angī
and that the others are aṅgas
are evident from the following śloka
Español
That one of these is angī
and that the others are aṅgas
are evident from the following śloka
४२तमाहोबिल-यतिः
इव्विडत्तिऱ्सॊऩ्ऩ आऱु पदार्थङ्गळिल् इऩ्ऩदु अङ्गियाऩ शरणागतियॆऩ्ऱु एऱ्पट्टालल्लवो तद्घटितसमुदायघटकत्वत्ताले अजहत्स्वार्थलक्षणया अङ्गङ्गळिलुम् शरणागतिशब्दप्रयोगमॆऩ्ऱु सॊल्ललावदु? अदऱ्कु विनिगमकमाऩ प्रमाणमुण्डो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इवऱ्ऱिलित्यादिना ॥ इवऱ्ऱिल् - आनुकूल्यसङ्कल्पादिषट्कत्तिल्
विजय-राघवः (क)
मत्तु इवऱ्ऱिल् - ई आररल्लि, इन्नु मॊन्रुमे अङ्गि - इदॊन्दे अङ्गियु, इतरङ्गळ् अङ्गङ्गळेन्नु मिडमुम्- इन्नु मिक्कवॆल्ला अङ्गगळु ऎम्ब विषयवू सह,
मूलम्
इवऱ्ऱिल् इऩ्ऩदॊऩ्ऱुमे अङ्गि,
इतरङ्गळ् अङ्गङ्गळॆऩ्ऩुमिडमुम्
विश्वास-प्रस्तुतिः
‘‘निक्षेपापर-पर्यायो
न्यासः पञ्चाङ्ग-संयुतः ।
सन्न्यासस् त्याग इत्य् उक्तश्
शरणागतिर् इत्य् अपि’’
(लक्ष्मीतन्त्रम् १७-७४।)
नीलमेघः (सं)
‘‘निक्षेपापरपर्यायो
न्यासः पञ्चाङ्ग-संयुतः ।
सन्न्यासस् त्याग इत्य् उक्तश्
शरणागतिर् इत्य् अपि’’
(लक्ष्मीतन्त्रम् १७-७४।)
English
“Nyāsa or self-surrender which has the word nikṣepa for a synonym has five aṅgas
and is called also sannyāsa, tyāga and śaraṇāgati.”
Español
“Nyāsa or self-surrender which has the word nikṣepa for a synonym has five aṅgas
and is called also sannyāsa, tyāga and śaraṇāgati.”
विजय-राघवः (क)
निक्षेपापर-पर्यायः - आत्म-निक्षेपवॆन्दरॆ सर्वेश्वरन पाददल्लि ई नम्म आत्मवन्नु समर्पिसुविकॆ, इदर, अपर-पर्याय - बेरे हॆसराद, न्यासः - प्रपत्तियु, पञ्चाङ्ग-संयुतः - ऐदु अङ्गगळुळ्ळद्दु, अदक्कॆ संन्यासवॆन्दू, त्यागवॆन्दू, शरणागतिर् इत्य् अपि - शरणागति ऎन्दू सह उक्तः - हेळल्पट्टिदॆ,
मूलम्
‘‘निक्षेपापरपर्यायो
न्यासः पञ्चाङ्गसंयुतः ।
सन्न्यासस्त्याग इत्युक्तश्
शरणागतिरित्यपि’’
(लक्ष्मीतन्त्रम् १७-७४।)
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ श्लोकत्ताले न्यायनिरपेक्षम् आग सिद्धम्।
नीलमेघः (सं)
इति श्लोकेन न्यायनिरपेक्षं सिद्धौ ।
English
and this does not require any argument :
Español
and this does not require any argument :
४२तमाहोबिल-यतिः
निक्षेपेत्यादि । निक्षेपापरपर्यायः – निक्षेप इति अपरं पर्यायनाम यस्य सः, निक्षेपमॆऩ्गिऱ पर्यायनामत्तै युडैयदॆऩ्ऱबडि। न्यासः – आत्मरक्षाभरन्यास एव अङ्गी । पञ्चाङ्गसंयुतः – इतरङ्गळाऩ ऐन्दु अङ्गङ्गळोडे कूडिऩदागवागिऱदु। इदु सन्न्यासमॆऩ्ऱुम्, त्यागमॆऩ्ऱुम्, शरणागतियॆऩ्ऱुम् पर्यायशब्दत्ताले सॊल्लप्पट्टदॆऩ्गिऱार् सन्न्यास इत्यादि । न्यायनिरपेक्षमाग सिद्धमिति । आनुकूल्यस्य सङ्कल्पः ऎऩ्गिऱ श्लोकत्तिल् अजहल्लक्षणैयाले अङ्गाङ्गि कळै सेर्त्तु शरणागतियॆऩ्ऱु सॊल्लि ‘‘निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः’’ ऎऩ्गिऱ श्लोकत्तिल् इव्वाऱिल् घटकमाऩ आत्मनिक्षेपत्तैये भरन्यासरूपाङ्गियॆऩ्ऱुम्, अङ्गङ्गळाऩ ऐन्दोडु सेर्न्ददॆऩ्ऱुम्, ‘‘सन्न्यासस्त्याग इत्युक्तश्शरणागतिरित्यपि’’ ऎऩ्ऱु अदुवे शरणागतियॆऩ्ऱुम् निष्कर्षिक्कैयाल् अङ्गत्वज्ञापकश्रुतिलिङ्गादितात्पर्यलिङ्गसहकृत- न्यायापेक्षैयऩ्ऱिक्के आत्मनिक्षेपमे अङ्गी । अदुवे शरणागति; मऱ्ऱ ऐन्दुम् अदऱ्कुअङ्गङ्गळॆऩ्ऱु सिद्धिक्कुमॆऩ्ऱु करुत्तु। निक्षेप’ ऎऩ्गिऱ श्लोकत्ताले इऩ्ऩदु अङ्गम्, इऩ्ऩदु अङ्गी ऎऩ्बदु न्यायनिरेपक्षमाग सिद्धिक्कुमॆऩ्बदाल् ‘‘आनुकूल्यस्य सङ्कल्पः’’ ऎऩ्गिऱ श्लोकत्तिलुम् इन्द आऱिल् ऎदिऩुडैय स्वरूपम् ऎदऩाले निर्वर्त्यमामॆऩ्ऱु श्लोकन्यायसहकृतमाऩ विचारम् पण्णिऩाल् सिद्धिक्कुमॆऩ्ऱु सूचितम्।
विजय-राघवः (क)
ऎङ्गिर श्लोकत्तालॆ - ऎम्बुव श्लोक-मूलकवागि, न्यायनिरपेक्षमाक - युक्तिवादद अवश्यकविल्लदेने, सिद्धं - सिद्धवादुदु, ऎन्दरॆ प्रमाण-मूलकवागिये सिद्धवु ऎम्ब भाववु.
विजय-राघवः (क) - तात्पर्यम्
ई मेलिन वाक्यद मूलक अहिर्बुध्न्य-संहितॆय वाक्यवाद “षड्-विधा शरणागतिः” ऎम्ब वाक्यक्कू लक्ष्मी-तन्त्र-वाक्यवाद “न्यासः पञ्चाङ्ग-संयुतः” ऎम्ब वाक्यक्कू एनू परस्पर विरोधविल्लवॆन्दु तिळिसिरुत्तारॆ. “स्नानं सप्त-विधम्” ऎन्दु हेळिरुव वाक्यदल्लि स्नानवु स्व-रूप-भेददिन्द एळु विधवादुदु ऎन्दु हेळिदहागॆ, “षड्-विधा शरणागतिः” ऎम्बल्लि षड्-विधा ऎन्दरॆ शरणागतियु आरु विधवादुदु ऎम्बर्थवल्लवु आरु विधवादवुगळन्नुळ्ळद्दु ऎम्ब बहुव्रीहि अर्थवु. आ आररल्लि ऐदु अङ्गगळु ऒन्दु अङ्गियु, ऎरडन्नू सेरिसि आरॆन्दु संहिता-वाक्यवु हेळितु लक्ष्मी-तन्त्रवु आत्म-निक्षेपवाद अङ्गियन्नु बेरॆ हेळि शरणागतिगॆ ऐदु अङ्गगळॆन्दु हेळितु. आदुदरिन्द हीगॆ संहितॆयु, अङ्गाङ्गि समुच्चयत्तालॆ - अङ्गाङ्गिगळन्नु सेरिसि हेळिदुदरिन्द एनॊन्दू विरोधविल्लवॆन्दु हेळिदरु. आदरॆ अङ्गि, अङ्गगळन्नु सेरिसि समुच्चय-मूलक हेळुवदुण्टॆ ऎन्दरॆ, हेळुवदुण्टु ऎम्बुवदक्कॆ ऒन्दु निदर्शनवन्नु कॊडुत्तारॆ. योगवु अष्टाङ्गवुळ्ळद्दॆन्दु हेळुव वाडिकॆयुण्टु. अदरल्लि समाधिये अङ्गियु, इन्नु मिक्क यम-नियमादिगळु एळू अङ्गगळु. अङ्गि अङ्गगळु सेरि हेगॆ अष्टाङ्ग उळ्ळद्दॆन्दु हेळिसि कॊळ्ळुत्तदॆयो, हागॆये इल्लियू कूड अङ्गाङ्गिगळु सेरि षड्-विधा ऎन्दु हेळिसिकॊण्डिरुत्तदॆम्ब भाववु, ई “निक्षेपापर-पर्यायः” ऎम्ब लक्ष्मी-तन्त्र-प्रमाणवु ऎरडु विषयगळन्नु स्थापिसुत्तदॆन्दु तिळिसुत्तारॆ. १. अहिर्बुध्न्य-संहितॆयल्लि हेळिरुव निक्षेपवन्नु प्रत्येकिसि हेळिबिट्टु, अनन्तर शरणागतियु ऐदु अङ्गगळुळ्ळदॆन्दु हेळिदुदरिन्द आत्म-निक्षेपवे अङ्गि ऎन्दु हेळिदन्तायितु. २. इन्नु मिक्क आनुकूल्य सङ्कल्पादि ऐदू अङ्गगळू ऎन्दू हेळिदन्तायितु. आदुदरिन्द युक्ति-वादगळावश्यकतॆयिल्लदेनॆ ई प्रमाणगळ मूलकवागिये इवॆरडु विषयगळू सिद्धवु. ऒन्दु वेळॆ ई लक्ष्मि-तन्त्र-प्रमाणविल्लदॆ इद्दरॆ युक्ति-मूलकवागिये यावुवु अङ्गगळु, यावुदु अङ्गियु ऎम्बुवदन्नु निर्धरिसबेकागित्तु; आनुकूल्य-सङ्कल्पवू प्रातिकूल्य-वर्जनॆय, महा-विश्वासवू, रक्षापेक्षॆयू कार्पण्यवू सह अङ्गियागलारदाद प्रयुक्त, अङ्गियु आत्म-निक्षेपवे सरि ऎम्बदागि वाद माडबेकागित्तु. तावु प्रमाण-शरणराद प्रयुक्त, तमगॆ वाद निरपेक्षवॆन्दू प्रमाणवे मुख्यवॆन्दू हेळिदन्तायितु. निक्षेपापर-पर्यायः न्यासः ऎन्दु हेळिरुवदरिन्द अङ्गियन्नु ताने न्यास, शरणागति शब्दगळिगॆ पर्याय-पदवागि हेळबहुदु. अङ्गगळिगॆ हागॆ हेळलागुवदिल्लवु, आनुकूल्य-सङ्कल्पवन्ने शरणागति ऎन्दु हेळलागुवदिल्लवॆम्ब भाववु कूड आ प्रमाण-वाक्यदिन्द तोरिबरुत्तदॆ.
आदरॆ अहिर्बुध्न्य-संहितॆयल्ले इदे सन्दर्भदल्ले आत्म-निक्षेपक्कॆ इन्नॊन्दु अङ्ग उण्टॆन्दू, अदु यावुदॆन्दरॆ फल-त्याग-रूपवादुदॆन्दू “इत्य् अङ्गम् उदितं श्रेष्ठं फलेप्सा तद्-विरोधिनी” ऎन्दु हेळिरुवदरिन्द आत्म-निक्षेपवन्नु अङ्गियागिट्टुकॊण्डरू बेरॆ आरु अङ्गगळायितल्ला, “न्यासः पञ्चाङ्ग-संयुतः” ऎम्ब वाक्यप्रमाणक्कॆ गति एनु ऎन्दरॆ समाधान हेळुत्तारॆ :- ई फल-त्याग-रूप-अङ्गवू कूड आ आत्म-निक्षेपवॆम्ब अङ्गियल्ले सेरि अङ्गियॆनिसिकॊळ्ळुवुदरिन्द, फल-त्याग-युक्त आत्म-निक्षेपवे अङ्गियु, मिक्क ऐदू अङ्गगळु ऎन्दु भाविसतक्कद्दॆन्दु मुन्दिन वाक्यवन्नु “इव्विडत्तिल्” ऎन्दु प्रारम्भिसि अप्पणॆ कॊडिसुत्तारॆ.
मूलम्
ऎऩ्गिऱ श्लोकत्ताले न्यायनिरपेक्षमाग सिद्धम्।
विश्वास-टिप्पनी
अत्रात्म-निक्षेपस्याङ्गित्वं ह्य् उच्यते - तत्-स्वरूपं त्व् अग्रिमाधिकारे व्याख्यास्यते।
फल-त्याग-रूपाङ्गान्तरम्
विश्वास-प्रस्तुतिः
इव्विडत्तिल्
‘‘शाश्वती मम संसिद्धिर्** +++(=फलम् [मोक्षेऽपीष्टत्वात्])+++
इयं - +++(शाश्वत-कैङ्कर्येण)+++ प्रह्वी भवामि यत् +++(→आत्म-निक्षेपेण)+++ ।
पुरुषं परम् उद्दिश्य
न मे सिद्धिर् +++(=फलम्)+++ इतो ऽन्यथा ॥
इत्य् +++(आत्म-निक्षेपाख्यम्)+++ अङ्गम् उदितं श्रेष्ठं,
फलेप्सा तद्-विरोधिनी’’
(अहिर्बुध्न्य-संहिता ५२-१४।)
नीलमेघः (सं)
अत्र,
‘‘शाश्वती मम संसिद्धिर्** +++(=फलम् [मोक्षेऽपीष्टत्वात्])+++
इयं - +++(शाश्वत-कैङ्कर्येण)+++ प्रह्वी भवामि यत् +++(→आत्मनिक्षेपेण)+++ ।
पुरुषं परम् उद्दिश्य
न मे सिद्धिर् +++(=फलम्)+++ इतो ऽन्यथा ॥
इत्य् +++(आत्म-निक्षेपाख्यम्)+++ अङ्गम् उदितं श्रेष्ठं,
फलेप्सा तद्-विरोधिनी’’
(अहिर्बुध्न्य-संहिता ५२-१४।)
विश्वास-टिप्पनी
अनेनात्मनिक्षेपास्याङ्गित्वम् अप्य् उक्तम्।
English
In the Ahirbudhnya Saṁhitā, it is stated as follows:—
“The self-offering prapatti that I perform to the Lord
is itself eternal fruition to me:
I desire no other fruit than this.
This absence of the desire for any other fruit (than self-offering prapatti) is itself considered as the chief aṅga.
The desire for the fruit is opposed to this.”
Español
In the Ahirbudhnya Saṁhitā, it is stated as follows:—
“The self-offering prapatti that I perform to the Lord
is itself eternal fruition to me:
I desire no other fruit than this.
This absence of the desire for any other fruit (than self-offering prapatti) is itself considered as the chief aṅga.
The desire for the fruit is opposed to this.”
४२तमाहोबिल-यतिः
अहिर्बुध्न्योक्तमाऩ फलत्यागरूपाङ्गान्तरम्
मोक्षार्थम् आऩ आत्मनिक्षेपत्तिल् नियतमॆऩ्ऱु अरुळिच् चॆय्गिऱार् इव्विडत्तिल् इत्यादिना ।
इव्विडत्तिल् - प्रपत्तिविषयत्तिल्।
परं पुरुषमुद्दिश्य प्रह्वीभवामीति यत्,
इयं मम शाश्वती संसिद्धिः ।
“शैत्यं हि यत् सा प्रकृतिर् जलस्य” ऎऩ्गिऱविडत्तिऱ्पोल् विधेयप्राधान्यात् इयमिति स्त्रीलिङ्गनिर्देशः ।
इतोऽन्यथा – इन्द प्रह्वीभवनातिरिक्तमाग।
सिद्धिः – इन्द प्रह्वीभावजन्यफलम्।
मे नास्ति – शेषतैकरसिकऩ् आऩ ऎऩक्कु
स्वर्गादिगळ् स्वरूपानुचितङ्गळ् आगैयालुम्,
अपवर्ग-कैङ्कर्यम् शेषिक्के प्रधान-प्रयोजनम् आगैयाले
अदिल् ममताबुद्धिय् अनुचितम् आगैयालुम्
इन्द प्रह्वी-भावमे उत्तरोत्तरम् अनुसन्धीयमानम् आय्क्-कॊण्डु
भोग्यतमम् आय् इरुप्पदाल्
इदुवे ऎऩक्कु फलम्;
वेऱु फलम् उद्देश्यमिल्लैयॆऩ्ऱु करुत्तु। इतीदं श्रेष्ठमङ्गं – मोक्षार्थप्रपत्तिक्कु इदु श्रेष्ठमाऩ अङ्गम्। उदितं – शास्त्रङ्गळिल् निवृत्तिधर्मसामान्यत्तिल् फलत्यागम् अङ्गमागच् चॊल्लप्पट्टबडियाल् इदऱ्कुम् सॊल्लप्पट्ट तॆऩ्ऱबडि।
फलेप्सा तद्विरोधिनी – फलेच्छैयाऩदु अन्द अङ्गत्तिऱ्कु विरोधिनियागु मॆऩ्ऱबडि। फलेच्छैयिरुन्दाल् फलत्यागरूपाङ्गत्तैयनुष्ठिक्कमाट्टाऩिऱे।
विजय-राघवः (क)
इव्विडत्तिल् - ई प्रपत्तिगॆ ऒन्दु अङ्गियू, ऐदु अङ्गगळॆन्दु स्थापिसुव सन्दर्भदल्लि “परं पुरुषं” पुरुषोत्तमनाद शियः पतियन्नु, उद्दिश्य - कुरितु, प्रह्वीभवामि यत् - शरणागतनागुत्तेनॆम्बुवदु यावुदो, इयं - इदे, मम शाश्वती संसिद्धिः – ननगॆ च्युतियिल्लदिरुव शाश्वतवाद पुरुषार्थवु, इतः - इदक्किन्तलू अन्यथा - बेरॆयादुदु ऎन्दरॆ इल्लिन ऐश्वर्य-स्वर्ग-कैवल्य-मोक्ष-प्राप्तिगळु, न मे सिद्धिः - ननगॆ पुरुषार्थविल्लवु, इति - ऎम्ब, अङ्गवु, श्रेष्ठं - तुम्बा श्रेष्ठवादुदागि, उदितं - हेळल्पट्टितु, फलेप्सा - अन्तह स्वर्ग-मोक्षादि-फलापेक्षॆयादरो, तद्-विरोधिनी4 - आ शाश्वत-परम-पुरुषार्थक्कॆ विरोधवादुदु,
मूलम्
इव्विडत्तिल्
‘‘शाश्वती मम संसिद्धिरियंप्रह्वीभवामि यत् ।
पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा ॥
इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनी’’
(अहिर्बुध्न्य-संहिता ५२-१४।)
विश्वास-प्रस्तुतिः
ऎऩ्ऱु अहिर्बुध्न्योक्तम् आऩ फल-त्याग-रूपाङ्गान्तरम्
मोक्षार्थम् आऩ आत्म-निक्षेपत्तिले नियतम् +++(- नान्यार्थेषु प्रपत्तिषु)+++।
नीलमेघः (सं)
इत्य् अहिर्-बुध्न्योक्तं फल-त्याग-रूपाङ्गान्तरं
मोक्षार्थे आत्म-निक्षेपे नियतम् +++(- नान्यार्थेषु प्रपत्तिषु)+++॥
English
This other aṅga (described in the Ahi. Saṁhitā), namely, the absence of any desire for ulterior results or fruit
is essential in the surrender of the self for the sake of mokṣa , (and not in every form of prapatti).
Español
This other aṅga (described in the Ahi. Saṁhitā), namely, the absence of any desire for ulterior results or fruit
is essential in the surrender of the self for the sake of mokṣa , (and not in every form of prapatti).
४२तमाहोबिल-यतिः
ऎऩ्ऱु अहिर्बुध्न्योक्तमाऩ फलत्यागरूपाङ्गान्तरम् - ऎऩ्गिऱ इन्द श्लोकत्तिले अहिर्बुध्न्यराल् सॊल्लप्पट्ट फलत्यागरूपाङ्गान्तरम्। मोक्षार्थमाऩ आत्मनिक्षेपत्तिले नियतम् - फलत्यागरूपेति हेतुगर्भविशेषणम्। इदु फलत्यागरूपमागैयाले अन्द फलत्यागम् आत्मयाथात्म्यज्ञानप्रयुक्तमागैयाल् मोक्षार्थप्रपत्तियिलेये नियतम्। प्रयोजनान्तरार्थप्रपत्तियिले आत्मज्ञानमपेक्षितमल्लामैयालुम् प्रयोजनान्तरत्तैये फलमाग उद्देशिक्कैयाले अदऩ् त्यागम् संभविक्कादागैयालुम् प्रपत्तिसामान्यानुयायियाग आगमाट्टादु। आगैयाले फलत्यागत्तै अङ्गमागच् चॊल्लुगिऱ वचनम् मोक्षार्थप्रपत्ति विषयमागैयालुम्, ‘न्यासः पञ्चाङ्गसंयुतः’’ ऎऩ्गिऱ पूर्वोदाहृतवचनम् प्रपत्तिसामान्य विषयमागैयालुम्, विरोधमुमिल्लैयॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
ऎन्रु - ऎम्बदागि, अहिर्बुध्न्योक्तमान - अहिर्बुध्न्य-संहितॆयल्लि हेळल्पट्ट, फल-त्याग-रूपाङ्गान्तरम् - फल-त्यागवॆम्ब बेरॊन्दु अङ्गवु, मोक्षार्थमान - मोक्षवे प्रयोजनवागि उळ्ळ, आत्म-निक्षेपत्तिलॆ - आत्म-निक्षेपवॆम्बुव अङ्गियल्लिये, नियतं - न्यायवागिरतक्कद्दु अथवा अवश्यकवागिरतक्कद्दु.
विजय-राघवः (क) - तात्पर्यम्
श्रियः पतियल्लि शरणागतियन्ननुष्ठिसुवाग, मोक्ष-मोक्षेतरवाद फलङ्गळल्लि ममतॆ इरकूडदु, ऐहिक-भोगगळल्लियागलि स्वर्ग-कैवल्यादि-फलगळल्लागलि मोक्षदल्लेयागलि आशॆयन्नु तॊरॆयबेकु. ई अभिप्रायवन्नॆ महर्षियू उपपादिसिरुत्तारॆ :-
भवन्तं सर्व-भूतानां शरण्यं शरणागतः
परित्यक्ता मया लङ्का मित्राणि च धनानि च - (रामा.युद्ध. १९.५)
ऎन्दू
त्यक्त्वा पुत्रांश् च दारांश् च राघवं शरणङ् गतः। - (रामा.युद्ध, १७.१४)
ऎन्दू हेळिरुवुदरिन्द शरणागतियन्ननुष्टिसुववनु सर्व-विध-ममतॆगळन्नू तॊरदिरबेकॆन्दुपदेशिसिरुत्तारॆ. आदुदरिन्दले महा-प्राज्ञनाद विभीषणनु फलेप्सावन्नु प्रदर्शिसलिल्लवु. हागॆ फलापेक्षॆयु इद्दुदादरे मोक्षवु दॊरॆयदॆन्दू स्वर्गादि-फल-प्राप्तियॆन्दु “फलेप्सा तद्-विरोधिनी” ऎम्ब वाक्यदिन्द संहितॆयु उपदेशिसुत्तदॆ. ऐहिक-भोगगळे आगलि स्वर्गादि-फलगळे आगलि नश्वरगळागि शाश्वत-संसिद्धिगॆ ऎन्दिगू समनागलारवु. आदुदरिन्द अवुगळन्नु बयसुवदु तन्न शेष-वृत्तियन्नु चन्नागि अरित चेतननिगॆ स्व-रूपवल्लवु. मत्तु मोक्ष-प्राप्तियु सर्व-शेषिय प्रयोजनक्कॆन्दु तिळिदवनादरॆ यावफलगळन्नू ऎन्दिगू बयसनु, अन्थावुगळल्लि ममतॆयू ऎन्दिगू हुट्टदु. अहिर्बुध्न्य-संहितॆयु, एकादश-रुद्ररल्लि ऒब्बनाद अहिर्बुध्न्य-रुद्रनु नारदरिगॆ शरणागत्यनुष्ठानवन्नू मूल-मन्त्रार्थगळन्नू विशदवागि उपदेशिसुवन्थाद्दु. आ संहितॆयल्लि षड्-विधा शरणागतिः ऎन्दु हेळि, शरणागतिगॆ अङ्गि अङ्गगळ समुच्चयदिन्द आरे ऎन्दु कण्ठोक्तवागि हेळि, अवुगळु यावुवु ऎन्दु विशदवागि विवरिसि कॊनॆगॆ शरणागत्यनुष्ठान-कालदल्लि इत्य् अङ्गम् उदितं श्रेष्ठम् ऎन्दु अङ्ग-शब्दवन्नुपयोगिसिदरॆ, इदु शरणागतिगॆ इन्नॊन्दु अङ्गवॆन्दु अर्थ हेळलु आदीतॆ ? आग अङ्गाङ्गगळ समुच्चय एळागुत्तदॆ. षड्-विधा ऎन्दु हेळिदुदक्कॆ विरोधिसुत्तदॆ. आदुदरिन्द इल्लि श्रेष्ठवाद अङ्गवन्दरॆ मुख्य-विषय अथवा अंशवॆम्बर्थवॆन्दु भाविसतक्कद्दु. ई अङ्गवु फल-त्याग-रूपवादुदरिन्दले, मोक्षवे प्रयोजनवागिवुळ्ळ आत्म-निक्षेपदल्लि सेरिदुदे विना बेरॆ अङ्गवल्लवु. मुन्दॆ ई फल-त्यागवु ई आत्म-निक्षेपक्कॆ मात्रवे विलक्षणवादुदल्लवॆन्दू, सर्व-विध-कर्मानुष्ठानगळल्लू इदन्नु मुमुक्षुवु अङ्गीकरिसतक्कद्दॆन्दू, आदुदरिन्दले मोक्षार्थियु आतन सर्व-विध-नित्य-नैमित्तिकानुष्ठान, यज्ञ-याग-दानादि-कर्मगळल्लि सात्त्विक-त्यागवन्नु हेळुवदु आवश्यकवॆन्दु तिळिसल्पट्टितु. आ कारणदिन्द प्रपत्यनुष्ठानकालदल्लू, फलाभिसन्धि-रहितवागिये अदन्ननुष्ठिसतक्कद्दॆम्ब भाववु.
मूलम्
ऎऩ्ऱु अहिर्बुध्न्योक्तमाऩ फलत्यागरूपाङ्गान्तरम् मोक्षार्थमाऩ आत्मनिक्षेपत्तिले नियतम्।
विश्वास-प्रस्तुतिः
फल-सङ्ग–कर्तृत्वादि-त्यागम्
कर्म-योगम् मुदल्-आग निवृत्ति-धर्मङ्गळ् ऎल्लात्तिल् उं वरुगैयाले
इव्व्-अनुसन्धानम् मुमुक्षुवुक्कु साङ्ग-समर्पण-दशैयिले कर्तव्यम्।
नीलमेघः (सं)
फल-सङ्ग–कर्तृत्वादि-त्यागस्य
कर्म-योगप्रभृतिषु निवृत्तिधर्मेषु सर्वेषु अनुवृत्तेः
एतद्-अनुसंधानं मुमुक्षोः साङ्ग-समर्पण-दशायां कर्तव्यम् ।
English
The giving up of all attachment to the fruit or consequence
and also of the thought of one’s doer-ship
is common to all forms of renunciation such as karma yoga,
This thought or reflection should therefore be entertained
by the person desirous of mokṣa,
at the time of his surrender of His self to the Lord with all the aṅgas.
Español
The giving up of all attachment to the fruit or consequence
and also of the thought of one’s doer-ship
is common to all forms of renunciation such as karma yoga,
This thought or reflection should therefore be entertained
by the person desirous of mokṣa,
at the time of his surrender of His self to the Lord with all the aṅgas.
४२तमाहोबिल-यतिः
इन्द फलत्यागमाऩदु मोक्षार्थप्रपत्तियिल् नियतमाग वरुमॆऩ्बदिल् उपपत्तियैयुम् अदिऩ् अनुष्ठानकालत्तैयु मरुळिच्चॆय्गिऱार् फलसङ्गकर्तृत्वादित्यागमित्यादियाल्। फलं च सङ्गश्च कर्तृत्वं च फलसङ्गकर्तृत्वानि । सङ्गमावदु कर्मणि ममताबुद्धिः । आदिशब्दत्ताल् कर्मणि फलोपायत्वबुद्धिक्कु संग्रहः । त्यागशब्दम् प्रत्येकत्तिलुमन्वयिक्किऱदु। तथा च फलत्यागम्, सङ्गत्यागम्, कर्तृत्वत्यागम्, कर्मणि फलोपायत्वबुद्धित्यागमॆऩ्ऱदायिऱ्ऱु। कर्मयोगम् मुदलाग निवृत्तिधर्मङ्गळॆल्लात्तिलुम् वरुगैयाले इति । यद्यपि एतादृशसात्त्विकत्यागम् गीतैयिल् कर्मयोगप्रकरणत्तिल् ‘‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा’’ इत्यादिगळिल् पठितमायिरुन्दालुम् इदु आत्मयाथात्म्यज्ञानकार्यमागैयाले प्रकरणात् बलीयस्साऩ अर्थसामर्थ्यरूपलिङ्गबलत्ताले निवृत्तिधर्मङ्गळॆल्लावऱ्ऱिऱ्कुम् अङ्गमाय्क्कॊण्डु अनुवर्तिक्कुमॆऩ्ऱु करुत्तु। इव्वनुसन्धानम् - इप्पडि निवृत्तिधर्मसामान्यत्तिल् वरुम् सात्त्विकत्यागत्तिल् घटकमाऩ अहिर्बुध्न्योक्तमाऩ फलत्यागानुसन्धानम्। मुमुक्षुवुक्कु - फलान्तरविरक्तऩाय् मोक्षत्तैये इच्छिक्कुमवऩुक्कु, साङ्गसमर्पणदशैयिले - अङ्गपञ्चकसंपन्नमाऩ स्वरूपभरफलसमर्पणकालत्तिले। कर्तव्यम् - सङ्कल्पानन्तरम् सात्त्विकत्यागघटकतया कर्तव्यमित्यर्थः । अङ्गङ्गळुम् निवृत्तिधर्मङ्गळागैयाल् अवैगळुक्कुम् सात्त्विकत्यागमपेक्षिदमागैयाल् साङ्गसमर्पणदशैयिल् कर्तव्यमॆऩ्ऱदु।
विजय-राघवः (क)
फल-सङ्ग-कर्तृत्वादि-त्यागम् - फलवेनु, सङ्गवॆन्दरॆ कर्मदल्लि ममतॆयेनु, कर्तृत्ववेनु इवे मॊदलादवुगळ त्यागवु, कर्म-योगम् मुदलाक निवृत्ति-धर्मङ्गळॆल्लालुम् - कर्म-योगवे मॊदलाद समस्त-निवृत्ति-रूपवाद कर्मगळॆल्लादरल्लू, वरुगैयालॆ - बरुवदरिन्द इव्वनुसन्धानं - अङ्गवागि हेळल्पट्ट फल मॊदलादवुगळ त्याग-रूपदनुसन्धानवु, मुमुक्षुवुक्कु - मोक्षार्थिगॆ, साङ्ग समर्पणदशैयिलॆ - अङ्ग-सहितवाद शरणागतियन्ननुष्ठिसुव समयदल्लि, कत्रव्यं - माडतक्कद्दु,
विजय-राघवः (क) - तात्पर्यम्
इल्लि हेळिरुव अङ्गवु ई मोक्षार्थियन्नु अनुष्ठिसुव प्रपत्तिगू मत्तु इतर नित्य-नैमित्तिक-रूप-निवृत्ति-धर्मगळॆल्लक्कू साधारणवादुदु. ई मोक्षार्थिय प्रपत्तिगॆ मात्रवे अल्लवु. “अत्र रक्षा-भर-न्यासस् समस् सर्व-फलार्थिनां” ऎन्दु हेळिरुव हागॆ, मोक्षाकाङ्क्षॆ इल्लदॆ, प्रपत्तियु इतर फलापेक्षॆगळिन्द अनुष्ठिसल्पडबहुदु. अन्तह प्रपत्तिगॆ फल-सङ्ग-कर्तृत्वादि त्यागवु आवश्यकविल्लवु, आदरॆ मोक्षार्थिय प्रपत्तिगॆ आवश्यकवु. ई अभिप्रायवन्नु संहितॆयु तिळिसिते विना प्रपत्तिगॆ मात्रवे इदु विलक्षणवादुदॆन्देनू हेळलिल्लवु. ई त्यागक्कॆ सात्त्विक-त्यागवॆन्नुत्तारॆ. मुमुक्षुवादवनु आचरिसबेकाद सन्ध्या-वन्दनादि-समस्त-नित्य-नैमित्तिक-कर्मगळल्लू ई सात्त्विक-त्यागवन्नु हेळतक्कद्दु. इदन्ने इल्लि फल-सङ्ग-कर्तृत्वादि-त्यागवॆन्दु हेळिरुत्तारॆ. फल-त्यागवॆन्दरॆ, फलदल्लि आशॆयिल्लदिरुविकॆ; सङ्ग-त्यागवॆन्दरॆ, ई कर्मवु ननगॆ सम्भन्धिसिदुदल्लवॆन्दु भाविसुवदु, आ कर्मवु तनगॆ शेषवादुदल्लवु सर्व-कर्माराध्यनाद सर्वेश्वरनिगॆ शेष-भूतवादुदॆम्बभिप्रायवु; कर्तृत्व-त्यागवॆन्दरॆ, ई कर्मक्कॆ तानु कर्तावल्लवु, सर्वेश्वरने कर्तावागि प्रारम्भिसि, अवने पूरैसिरुत्तानॆम्ब भाववु; इल्लि आदि-शब्ददिन्द कर्मदल्लि फलोपायत्ववुण्टॆन्दु भाविसदिरुविकॆयु; इन्तह त्याग-बुद्धियिन्द प्रपन्ननु समस्त-निवृत्ति-धर्मगळन्नु आचरिसबेकाद प्रयुक्त, सात्त्विक-त्यागवन्नु हेळतक्कद्दु अत्यावश्यकवॆन्दु भाविसि नम्मल्ले ऒन्दु पङ्गडदवरु हेळुत्तारॆ. इन्नॊन्दु पङ्गडदवरु सात्त्विक-त्यागवन्नु हेळुवदिल्लवु. इदक्कॆ कारणवेनॆन्दरॆ:- अवरुगळु अनुष्ठिसुव कर्मवॆल्ला कैङ्कर्य-रूपवु. अन्तह कैङ्कर्यवॆल्ला सर्वेश्वरनदे आगिरुवाग, अदक्कॆ सात्त्विक-त्याग हेळुवदेनो अनावश्यकवादुदे, आदरॆ शास्त्रगळल्ले त्यागवु,
श्री-विष्णवे स्वाहा, श्री-विष्णवे परमात्मने इदं न मम
ऎन्दु हेळिरुत्तदॆ. सात्त्विक-त्याग-क्रम हेगॆन्दरॆ,
भगवान् एव स्व-नियाम्य स्व-रूप-स्थिति-प्रवृत्ति-स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं कर्म स्वस्मै स्व-प्रीतिये स्वयम् एव कारितवान्
ऎन्दु हेळि,
अनेन कर्मणा भगवान् प्रियतां वासुदेवः
ऎन्दु कर्म-परिसमाप्तियन्नु माडुवदु. कर्मारम्भदल्लू हीगॆये हेळि “स्वस्मै स्व-प्रीतिये स्वयम् एव कारयति” ऎन्दु हेळतक्कद्दु. ई अभिप्रायगळन्नु श्रीमदाचार्यरवरु न्यास-दशकवे मॊदलागि अनेक कडॆगळल्लि उपपादिसिरुत्तारॆ. हागॆये भगवद्गीतॆयल्लू
तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गस् समाचर - (गी, ३.९)
योग-स्थः कुरु कर्माणि सङ्गं त्यक्त्वा दनञ्जय - (गी, २.४८)
तस्माद् असक्तस् सततं कार्यं कर्म समाचर - (गी, ३.१९)
ऎम्ब स्थळगळल्लि सङ्ग-त्यागवू,
अहङ्कार-विमूढात्मा कर्ता ऽहम् इति मन्यते - (गी, ३.२७)
ऎम्बल्लि कर्तृत्व-त्यागवू,
कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन - (गी, २.४७)
ऎम्बल्लि फल-त्यागवू हेळिरुत्तदॆ. इदुवरिविगू आचार्यरवरु ई अधिकार-सङ्ग्रह-श्लोकदल्लिरुव, इयान् इत्थं भूतः ऎम्बल्लि इयान् ऎम्ब शब्दार्थवन्नु व्याख्यानमाडि, परिकरगळु इवु इष्टे ऎन्दु स्थापिसिदरु. मुन्दॆ इत्थं भूतः ऎम्बुवदर व्याख्यानवन्नु विवरिसुत्तारॆ. आ परिकरगळिगॆ कारण-प्रयोजनगळन्नु तिळिसुत्तारॆ.
मूलम्
फलसङ्गकर्तृत्वादित्यागम् कर्मयोगम् मुदलाग निवृत्तिधर्मङ्ग ळॆल्लात्तिलुंवरुगैयाले इव्वनुसन्धानम् मुमुक्षुवुक्कु साङ्गसमर्पणदशैयिले कर्तव्यम्।
अङ्ग-हेतु-फले
शेष्य्-अभिमत-वृत्तिः
विजय-राघवः (क) - अवतारिका
ई ऐदु अङ्गगळ आवश्यकतॆ मत्तु प्रयोजनगळु
प्रथमथः आनुकूल्य-सङ्कल्पद प्रातिकूल्य-वर्जनद आवश्यकतॆ एनॆन्दरॆ, ऒन्दु पुरुषार्थक्कागि, लोक-व्यवहारदल्लू ऒब्बनन्नु आश्रयिसुव सन्दर्भदल्लि, तन्न इष्टार्थ-सिद्धिगागि आश्रितन अभिमतानुसार नडॆयतक्कद्दे धर्मवु. हागॆ नडियुवदक्कॆ, तानु सर्वेश्वरनिगॆ शेषनु ऎम्ब ज्ञानवे कारणवु. हागॆ नडॆदरेने शेषियु प्रीतनागि फल-प्रदान माडुवनु. इल्लवादरॆ इल्लवु ऎन्दु मुन्दिन वाक्यदिन्द तिळिसुत्तारॆ.
विश्वास-प्रस्तुतिः
इङ्गु परिकरङ्गळ् आऩ् अवऱ्ऱिल्
आनुकूल्य-सङ्कल्पत्तुक्कुम्
प्रातिकूल्य-वर्जनत्तुक्कुम् निबन्धनम्,
सर्व-शेषिय् आऩ श्रियः-पतियैप् पऱ्ऱ
प्रवृत्ति-निवृत्तिगळाले अभिमतानुवर्तनम् पण्ण-वेण्डुम् बडिय्
इवऩुक्क् उण्ड् आऩ पारार्थ्य-ज्ञानम्। +++(4)+++
नीलमेघः (सं)
अत्र परिकर-भूतेष्व् आनुकूल्य-संकल्प–प्रतिकूल्य-वर्जनयोर् निबन्धनं
सर्वशेषिणः श्रियः पत्युर् विषये
प्रवृत्ति-निवृत्तिभ्याम् अभिमतानुवर्तनस्य कर्तव्यतायाः प्रयोजकम्
एतद्-गतं पारार्थ्य-ज्ञानम् । +++(4)+++
English
Among these aṅgas, the essential condition for the will to do what is pleasing (to the Lord) (ānukülya saṅkalpa)
and the avoidance of what would be displeasing to Him, (prātikulya. varjanam)
is the knowledge that the person exists solely for the Lord of Lakṣmī
for whom all things and all beings exist
and should therefore do whatever would please Him by performance and by abstention from performance.
Español
Among these aṅgas, the essential condition for the will to do what is pleasing (to the Lord) (ānukülya saṅkalpa)
and the avoidance of what would be displeasing to Him, (prātikulya varjanam)
is the knowledge that the person exists solely for the Lord of Lakṣmī
for whom all things and all beings exist
and should therefore do whatever would please Him by performance and by abstention from performance.
४२तमाहोबिल-यतिः
इऩि परिकरङ्गळुक्कु निबन्धनत्तैयुम्, फलत्तैयुम्, अवान्तरफलत्तैयुमरुळिच् चॆय्गिऱार् इङ्गु परिकरङ्गळाऩवऱ्ऱिलित्यादिना, इङ्गु - प्रपत्तियिल्। परिकरङ् गळाऩवऱ्ऱिल् - न्यासः पञ्चाङ्गसंयुतः ऎऩ्गिऱ वचनत्तिले परिकरङ्गळाग सिद्धङ्गळाऩ वऱ्ऱिल्। परिकरङ्गळाग सिद्धङ्गळुडैय मध्यत्तिलेयॆऩ्ऱबडि। आनुकूल्यसङ्कल्पत्तुक्कुम् प्रातिकूल्यवर्जनत्तुक्कुम् निबन्धनमिति । निबन्धनम् - मूलम्। सर्वशेषियाऩ श्रियःप्रतियैप् पऱ्ऱ इति । इङ्गु सर्वशेषियॆऩ्ऱदाल् शेष्यनुकूलाचरणम् शेषऩुक्कु स्वतःप्राप्तमॆऩ्ऱु सूचितम्। श्रियःपतियैप्पऱ्ऱ ऎऩ्ऱदु अङ्गिपोले अङ्गङ्गळुम् विशिष्टविषयङ्गळॆऩ्ऱु सूचिप्पिक्कैक्काग। प्रवृत्तिनिवृत्तिकळाले इति । प्रवृत्तिरनुकूलेषु । निवृत्तिः प्रतिकूलेषु । तथा च, आनुकूल्यसङ्कल्प प्रातिकूल्यवर्जनत्तै निऩैत्तु प्रवृत्तिनिवृत्तिकळालेयॆऩ्ऱदु। अभिमतानुवर्तनम् पण्णवेण्डुम्बडि - स्वामिक्कु अभिमतमाऩ कैङ्गर्यङ्गळै प्रवृत्तियालेयुम्, स्वामिक्कनभिमतमाऩ निषिद्धङ्गळै निवृत्तियालेयुम् पण्णवेण्डुगैक्कु हेदुवाऩ। इवऩुक्कुण्डाऩ पारार्थ्यज्ञानम् - इवऩुक्कुण्डाऩ शेषत्वज्ञानम्। तथा च सर्वशेषियाऩ श्रियःपतिक्कु इवऩुडैय आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनङ्गळाले वरुवदोर् इष्टप्राप्त्यनिष्टनिवृत्तिरूपमाऩ लाभमिल्लाविट्टालुम् शेषऩाऩ इवऩुक्कु प्रवृत्तिनिवृत्तिकळाले शेष्यभिमताचरणमिष्टमागैयाले भगवाऩ् शेषी, नाऩ्शेषऩ् ऎऩ्गिऱ ज्ञानमिल्लाविडिल् अदु सिद्धिक्कादागैयाल् भगवच्छेषत्वज्ञानमे इव्विरण्डङ्गङ्गळुक्कुम् निबन्धनमॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
इङ्गु - मेलॆ नावु परिकरगळु इवे ऎन्दु व्यवस्थॆ माडिद सन्दर्भदल्लि, परिकरङ्गळानवत्तिल् - परिकरगळॆन्दु हेळल्पट्टवुगळल्लि, आनुकूल्य-सङ्कल्पक्कू प्रातिकूल्य-वर्जनॆगू सह, निबन्धनं - कारणवु, यावुदॆन्दरॆ हेळुत्तारॆ :- सर्व-शेषियाद, श्रीयः पतियै पत्त - श्रियः-पतियन्नु कुरितु, प्रवृत्ति-निवृत्ति-धर्मगळिन्द, अभिमतानुवर्तनं - आतन इष्टानुसारवागि नडियोणवन्नु, पण्णवेण्डुम् पडि - माडबेकु ऎम्बुदागि, इवनकुण्डान - ई मोक्षार्थिगॆ उण्टागुव, पारार्थ्य-ज्ञानं - तानु शेषिय प्रयोजनक्कागिये शेष-भूतनादनॆम्ब ज्ञानवु. इवुगळिगॆ कारणव्यावुदॆन्दरॆ, पारार्थ्य-ज्ञानं - ऎन्दरॆ शेषत्व-ज्ञानवु.
विजय-राघवः (क) - तात्पर्यम्
परप्रयोजनक्कागिये तानिरुवदु ऎम्ब ज्ञानवु दासनागिरुववनु तन्न स्वामिय इष्ट-प्रकार नडदरल्लवे तन्निष्टवु कैगूडीतु. विरोधवागि नडॆयकूडदष्टे. आदुदरिन्दले आनुकूल्य-सङ्कल्पवू प्रातिकूल्य-वर्जनवू आवश्यकवु. सर्वेश्वरन विधि-निषेध-वाक्यगळिगॆ गौरव कॊट्टु आतन इष्टदन्तॆ नडिसिदरॆ, आग सर्वेश्वरनू, इवनु महा-प्राज्ञनॆन्दु तिळिदु, “आज्ञापय यथेष्टं वै” ऎन्दु श्री-रामनु विश्वामित्रन इष्टक्कॆ कट्टुबिद्दु नडिसिकॊट्ट हागॆ, नम्म इष्टवन्नु सल्लिसुवनु. हागिल्लदॆ विपरीतानुवर्तनॆयादरॆ कोरिद इष्टवु ईडेरदु. ई चेतननिगॆ हागॆ नडॆयुवदेनो प्रयोजनवु, आ प्रयोजनवेनॆम्बुवदन्नु सप्रमाणवागि मुन्दिन वाक्यदिन्द तिळिसुत्तारॆ. आदरॆ इल्लि इन्नॊन्दु विषयवन्नु चर्चिसबहुदु. हीगॆ ईश्वराभिमतानु-रूप-वर्तनदिन्द ईश्वरनिगेनादरू प्रयोजन उण्टो ऎन्दरॆ, आतनु परिपूर्ण-कामनादुदरिन्द आतनिगेनू प्रयोजनविल्लवु, आतनु सुप्रीतनागुवदे प्रयोजनवु; शेषिगॆ शेष-भूतनु तन्न शास्त्रानुसार वर्तिसुवदु, “यः प्रीणयेत् सुचरितैः पितरं सपुत्रः” ऎन्दु हेळिरुव हागॆ लोकदल्लू तन्दॆगॆ शेष-भूतनाद मगन सन्मार्ग-प्रवर्तनॆयु शेषियाद तन्दॆगॆ हेगॆ आह्लादकरवो, हागॆये शेषियाद लोक-पिताविगॆ पुत्रराद नम्मगळ अभिमतानुवर्तनॆयु परमाह्लादकरवादुदॆम्बुदागि भाववु. आदुदरिन्द “भगवत्-प्रीत्य्-अर्थं” ऎन्दु सङ्कल्पवु.
इल्लि प्रवृत्ति-निवृत्तिगळाले अभिमतानुवर्तनम् ऎन्दु हेळिरुवदु शास्त्र-विहितवादवुगळल्लि प्रवृत्तियू, शास्त्र-निषिद्धवादवुगळल्लि निवृत्तियू, हीगॆ आतन इष्टानुसार नडॆयुवदु ऎम्ब तात्पर्यरवु. आनुकूल्य सङ्कल्प-रीत्या प्रवृत्तियू, प्रातिकूल्य-वर्जन-सङ्कल्प-रीत्या निषिद्ध-निवृत्तियू ऎन्दिट्टुकॊळ्ळतक्कद्दु. ई सन्दर्भदल्लि “तस्माच् छास्त्रं प्रमाणन्ते कार्याकार्य-व्यवस्थितौ”
यावुदु माडतक्कद्दु यावुदु माडतक्कदल्लवु ऎम्ब विषयदल्लि भगवन्तन आज्ञा-रूपवाद शास्त्रवे प्रमाणवु
ऎम्ब गीतावाक्यवु ई सन्दर्भदल्लि अनुसन्धेयवु.
सार-प्रकाशिका
(सा।प्र) इङ्गु परिकरङ्गळाऩवऱ्ऱिल् इत्यादिना ।
“अन्तस्थितोऽहं सर्वेषां
भावनाम् इति निश्चयात् ।
मयीव सर्वभूतेषु
ह्यानुकूल्यं समाचरेत् ।
तथैव प्रातिकूल्यं च
भूतेषु परिवर्जयेत् ।
चराचराणि भूतानि
सर्वाणि भगवद्-वपुः ।
अतस् तद्-आनुकूल्यं मे
कार्यम् इत्येव निश्चयः
इत्यादि प्रमाण-बोधितयोस्
स्वस्य भगवद्-अत्यन्त-पारार्थ्य-ज्ञान-पूर्वकम्
“श्रुति-स्मृती ममैवाज्ञा” इत्युक्त-विहितानुष्ठान–निषिद्ध-निवृत्तिभ्यां सिद्ध्यत्–स्व-रूपयोस्
सर्वानुकूल्य–प्रातिकूल्य-वर्जनयोः प्रयोजकानुकूल्य-सङ्कल्प–प्रातिकूल्य-वर्जन-सङ्कल्पयोर्
भर-न्यास-पूर्व-कालीनयोस् सङ्कल्पितानुष्ठापन-द्वारा
“उपायापायसंयोगे
निष्ठया हीयते न या”
इत्य्-उक्ताधिकारान्तर्गत-मध्य-मवृत्ति-प्रतिबन्धकस्य
तादात्विक-विहिताननुष्ठान–निषिद्धानुष्ठान-रूपापायस्य निवर्तकत्वेनोपयोग इत्यर्थः ।
सङ्कल्पविषयस्याङ्गत्वेऽपि तादात्विकस्यैव तस्याङ्गत्वाद् अयम् एवोपयोगः ।
सार-प्रकाशिका-सङ्ग्रहः
तद्-धेतुस् तद्विरोध्य्-अ-प्रवर्तकं च यत् तत् तन्-निबन्धनम् ।
इत्ताले - पारार्थ्यज्ञानेन सिद्धाङ्गद्वय-मनः प्रधानम्
एतद् +++(अपाय-वर्जनम्)+++ अपि निष्पद्यत इति भावः ।
एतद्-उक्तं भवति -
अनाद्य्-अपराधेन
परं स्वञ् च जानन्
बद्धोऽद्दं हन्त
“चराचराणि भूतानि
सर्वाणि भगवद्वपुः"इत्युक्तः परः ।
एवं विध-परस्यार्थः - अतिशय एवार्थः - परमप्रयोजनं ममेति
अहं परार्थः ।
तस्य भावः पारार्थ्यम् = शेषत्वम्,
एवं स्वपरज्ञोऽहं कथम् अननुकूलः प्रतिकूलश् च स्याम्?
अथ मुमुक्षुर् अहं
सर्व-भूतानुकूल्य-रूप–त्वद्-आनुकूल्ये वर्तिष्ये
सर्व-भूत–प्रातिकूल्य-रूप–त्वत्-प्रातिकूल्यान् निवृत्तश्
चेत्य् अङ्ग-द्वय-सिद्धौ
विहिताकरण–निषिद्ध-करण-रूपापाय-निवृत्तिस् सिद्ध्यतीति
एवम् अङ्ग-द्वय-स्वरूपं तन्-निबन्धनम् ।
मूलम्
इङ्गु परिकरङ्गळाऩवऱ्ऱिल् आनुकूल्यसङ्कल्पत्तुक्कुम् प्रातिकूल्यवर्जनत्तुक्कुम् निबन्धनम्, सर्वशेषियाऩ श्रियःपतियैप्पऱ्ऱ प्रवृत्तिनिवृत्तिकळाले अभिमतानुवर्तनम् पण्णवेण्डुम्बडि यिवऩुक्कुण्डाऩ पारार्थ्यज्ञानम्।
विश्वास-प्रस्तुतिः
इत्ताले
‘‘आनुकूल्य++++(प्रातिकूलवर्जन←)+++इतराभ्यां तु
विनिवृत्तिर् अपायतः’’
(लक्ष्मीतन्त्रम् १७-७६।)
ऎऩ्गिऱ बडिये
अपाय-परिहारं सिद्धम्।
नीलमेघः (सं)
एतेन,
‘‘आनुकूल्य++++(प्रातिकूलवर्जन←)+++इतराभ्यां तु
विनिवृत्तिर् अपायतः’’
(लक्ष्मीतन्त्रम् १७-७६।)
इत्युक्तरीत्या अपायपरिहारः सिद्धः ।
English
From this it follows that
by the determination to do whatever is pleasing
and the other (the avoidance of whatever is displeasing)
one would avoid transgressing the command of the Lord.
Español
From this it follows that
by the determination to do whatever is pleasing
and the other (the avoidance of whatever is displeasing)
one would avoid transgressing the command of the Lord.
४२तमाहोबिल-यतिः
इप्पडि इव्विरण्डिऱ्कुम् निबन्धनत्तैच् चॊल्लि
फलत्तैयुमुपपादिक्किऱार् इत्तालित्यादिना ।
इत्ताल् - इन्द अङ्गद्वयत्ताल्, ऎऩ्गिऱबडिये - इव्वचनोक्तप्रकारत्ताले। अपाय-परिहारम् सिद्धमिति ।
अपायम् आवदु आज्ञातिलङ्घनम्।
मुऩ्बु इव्वधिकारि सॆय्द आज्ञातिलङ्घनसामान्यत्तै भगवदानुकूल्याचरणप्रातिकूल्यवर्जनङ्गळाले भगवाऩ् पॊऱुप्पाऩॆऩ्ऱबडि।
विजय-राघवः (क)
इत्ताल् ऎन्दरॆ ई शेषत्व-ज्ञान-मूलकवागि प्रवृत्ति-निवृत्तिगळल्लि ईश्वराभिमतानुरूपवागिरुवदरिन्द, आनुकूल्येतराभ्यान् तु - आनुकूल्य-सङ्कल्प मत्तु इतराभ्यां प्रातिकूल्य-वर्जन इवॆरडुगळिन्दलू, अपायतः - आज्ञाति-लङ्घन-द्वारा उण्टागुव भगवन्-निग्रहदिन्द विनिवर्तिः - परिहारवुण्टागुत्तदॆ, ऎङ्गिरपडिये - ऎन्दु हेळिरुव हागॆ, अपाय-परिहारम् - कृत्याकरण, अकृत्य-करण-रूप-अपायद परिहारवु, सिद्धं - सिद्धिसुत्तदॆ.
विजय-राघवः (क) - तात्पर्यम्
हीगॆ सर्वेश्वरन अभिमतानुरूपवागि वर्तिसुवदरिन्द अपाय परिहारवागुत्तदॆन्दु हेळि अदक्कागि ई लक्ष्मी-तन्त्र-वाक्यवन्नु (१७. ७६) उदाहरिसिरुत्तारॆ. ई मेलिन ऎरडु वाक्यगळिन्दुपदेशिसल्पट्ट अभिप्रायगळन्नॆल्ला मुन्दॆ काणिसिरुव अहिर्बुध्न्य, विष्णु-धर्मवाक्यगळिन्द ग्रहिसबहुदु :-
अन्त-स्थितो ऽहं सद्वेषां भावानाम् इति निश्चयात् ।
सर्व-भूतेषु मयि च ह्य् आनुकूल्यं स माचरेत् ॥
तथैव प्रातिकूल्यञ् च भूतेषु परिवर्जयेत् ।
चराचराणि सर्वाणि भूतानि भगवद्-वपुः ॥
अतस् तद् आनुकूल्यं मे कार्यम् इत्य् एव निश्चयः ।
मत्तु
श्रुतिस् स्मृतिर् ममैवाज्ञा यस् ताम् उल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोहि मद्-भक्तो ऽपि न वैष्णवः ॥
इदरर्थवेनॆन्दरॆ :- समस्त वस्तुगळल्लि नानु अन्तरात्मावागिरुत्तेनॆम्ब निश्चयदिन्द, सर्व-भूतगळल्लू नन्नल्लू अनुकूलवागि वर्तिसतक्कद्दु. हागॆये नन्नल्लू सर्व-भूतगळल्लू प्रतिकूलवागिरकूडदु. समस्त चराचरगळू भगवन्तन शरीरवु; आदुदरिन्द ऎल्लादक्कू अनुकूलनागिरतक्कद्दे कर्तव्यवॆन्दु निश्चयिसतक्कद्दु; मत्तु श्रुति-स्मृतिगळॆल्ला नन्न आज्ञॆयु, अदन्नॆल्ला उल्लङ्घिसि नडॆदरॆ आतनु नन्न आज्ञॆयन्नतिक्रमिसिदवनागुवनु, ननगॆ द्रोहियू आगुवनु, आतनु ननगॆ भक्तनागि नन्नन्नाश्रयिसिदरू, विष्णुवाद नन्न सम्बन्धियल्लवु. ई आनुकूल्य-सङ्कल्प प्रतिकूल्य-वर्जनगळु भर-न्यास-कालदल्लि इरुवदर प्रयोजनवु सङ्कल्पिसिदुदन्नु अनुष्ठिसुवदु. उत्तर-कालदल्लिरुवदर प्रयोजनवु अपराध निवर्तनॆयु, मुन्दॆ कारण्यद स्व-रूपवन्नू अदर प्रयोजनवन्नू तिळिसुत्तारॆ.
सार-प्रकाशिका-सङ्ग्रहः
अपायनिवृत्तेस् तत्-फलत्वं चोक्तम् ।
मूलम्
इत्ताले ‘‘आनुकूल्येतराभ्यां तु विनिवृत्तिरपायतः’’ (लक्ष्मीतन्त्रम् १७-७६।) ऎऩ्गिऱबडिये अपायपरिहारम् सिद्धम्।
कार्पण्यम्
विश्वास-प्रस्तुतिः
कार्पण्यम् आवदु
मुऩ्बु +++(प्रपत्त्य्-अधिकारत्वेन)+++ सॊऩ्ऩ आकिञ्चन्यादिगळ् उडैय अनुसन्धानम् आदल्,
अद्-अडिय्-आग वन्द गर्व-हानिय् आदल्,
कृपा-जनक-कृपण-वृत्तिय् आदल् आय्
निऩ्ऱु शरण्यऩ्-उडैय कारुण्योत्तंभनार्थमुम् आय्,
नीलमेघः (सं)
कार्पण्यं तावत् +++(प्रपत्त्य्-अधिकारत्वेन)+++ पूर्वोक्तस्या ऽऽकिञ्चन्यादेर् अनुसन्धान-रूपं वा
तन्-निबन्धन-गर्व-हानि-रूपं वा
कृपा-जनक-कृपण-वृत्ति-रूपं वा भवत्
शरण्य-कारुण्योत्तम्भनार्थं च सत्
English
Karpanyam , or helplessness is meditation on one’s ākiñcanya and other attributes (like ananyagatitvam) described in the previous chapter,
or the freedom from pride to which it gives rise.
These generate a feeling of wretchedness or helplessness.
In any one of these ways, it would serve to heighten the compassion of the Saviour (śaraṇya )
Español
Karpanyam , or helplessness is meditation on one’s ākiñcanya and other attributes (like ananyagatitvam) described in the previous chapter,
or the freedom from pride to which it gives rise.
These generate a feeling of wretchedness or helplessness.
In any one of these ways, it would serve to heighten the compassion of the Saviour (śaraṇya )
४२तमाहोबिल-यतिः
इऩि कार्पण्यस्वरूपभेदत्तैयुम् अदऩाल् पूर्वापरादिकालङ्गळिलुण्डागुम् फलत्तै युमरुळिच्चॆय्गिऱार् कार्पण्यमावदु इत्यादिना ।
मुऩ्बु सॊऩ्ऩ - प्रपत्तियोग्याधिकारत्तिले सॊऩ्ऩ।
आकिञ्चन्यादिगळुडैय। इङ्गु आदिपदत्ताल् अनन्यगतित्वसंग्रहः । अनुसन्धानमादलिदि। इदऩाल् आकिञ्चन्यादिसत्वमे तदनुसन्धानरूपकार्पण्यत्तिऱ्कु निबन्धन मॆऩ्ऱु ज्ञापिक्कप्पट्टदु। ‘‘त्यागो गर्वस्य कार्पण्यं’’ ऎऩ्ऱु प्रमाणम् सॊल्लुगिऱदेयॆऩ्ऩ विकल्पेन अदुवुम् कार्पण्यमागलामॆऩ्गिऱार् अदडियाग वन्द गर्वहानियातलॆऩ्ऱु। कृपणस्य वृत्तिः कार्पण्यम् ऎऩ्गिऱ विग्रहत्तैयवलंबित्ताल् कृपणऩुडैय व्यापारसामान्यम् प्रपत्त्यङ्गकार्पण्यमागवेण्डिवरुमागैयाल् अदै कृपाजनकत्वेन विशेषिप्पित्तु कृपाजनक कृपणवृत्तियुम् कार्पण्यमागलामॆऩ्गिऱार् कृपाजनककृपणवृत्तियादलाय् ऎऩ्ऱु कृपणो-दरिद्रः कृपाजनकमाऩ अवऩुडैय वृत्तियावदु पुनः पुनः प्रणिपतनमुम् दन्तदर्शनमुम्, ‘‘बद्धाञ्जलिपुटं दीनं याचन्तं’’ इत्यादिगळिऱ् सॊल्लुगिऱ व्यापारमुम्। निऩ्ऱु - बहुप्रकारमाय् निऩ्ऱु।
इदऱ्कु तात्कालिकमाऩ प्रयोजनत्तै यरुळिच्चॆय्गिऱार् शरण्यऩुडैय इत्यादिना । कारुण्योत्तंभनार्थमुमाय् इति । भगवाऩ् स्वयम् शरणागतरक्षणदीक्षितऩाय् सहजकारुण्यवाऩाय् इरुन्दालुम् अवऩुडैय स्वापराधप्रतिबद्धमाऩ सहजकारुण्यत्तुक्कुम् इदु उत्तंभनमाम्। अदावदु उत्तेजकमामॆऩ्ऱबडि।
विजय-राघवः (क)
कार्पण्यमावदु ? - कार्पण्यवॆन्दरेनु ? मुन्बु शोन्न - हिन्दॆ प्रपत्ति-योग्याधिकारदल्लि, प्रपत्तिगॆ विशेषाधिकारवन्नुपपादिसुव सन्दर्भदल्लि, आकिञ्चन्यादिगळुडैय - आकिञ्चन्यवे मॊदलादवुगळ, इल्लि आदि-शब्ददिन्द अनन्यगतित्ववे मॊदलादवु हेळल्पट्टवु, अनुसन्धानमादल् - अनुसन्धानवागलि, अथवा अदडियाक - आ आकिञ्चन्यादिगळ मूलवागि, गर्वहानियादल् - गर्व-हानिये यागलि, कृपाजनक-कृपण-वृत्ति यादलाय् - सर्वेश्वरन कृपॆयन्नुण्टुमाडुव तन्न दैन्य-वृत्तियागियागलि, निन्रु - आगिद्दु कॊण्डु, शरण्य नुडैय - सर्व-रक्षकनागि, दीन-बन्धुवाद सर्वेश्वरन, कारुण्योत्थम्भनार्थमुमाय् - सर्वेश्वरन सहज-कारुण्यद विकासार्थवागियू मत्तु
मूलम्
कार्पण्यमावदु मुऩ्बु सॊऩ्ऩ आकिञ्चन्यादिगळुडैय अनुसन्धानमादल्, अदडियाग वन्द गर्वहानियादल्, कृपाजनककृपणवृत्तियादलाय् निऩ्ऱु शरण्यऩुडैय कारुण्योत्तंभनार्थमुमाय्,
विश्वास-प्रस्तुतिः
‘‘कार्पण्येनाप्य् उपायानां
विनिवृत्तिर् इहेरिता’’
(लक्ष्मीतन्त्रम् १७-७७।)
ऎऩ्गिऱ-बडिये
पिऩ्बुम् अनन्योपायतैक्कुम् उपयुक्तम् आय् इरुक्कुम्।
नीलमेघः (सं)
‘‘कार्पण्येनाप्य् उपायानां
विनिवृत्तिर् इहेरिता’’
(लक्ष्मीतन्त्रम् १७-७७।)
इत्य् उक्त-रीत्या पश्चाद् अप्य् अनन्योपायताया उपयुक्तं भवति ।
English
and would be useful later on for the promotion of the knowledge
that there is no other upāya.
For it is said :- “Kārpanya is abstention from seeking any other upāya”
Español
and would be useful later on for the promotion of the knowledge
that there is no other upāya.
For it is said :- “Kārpanya is abstention from seeking any other upāya”
४२तमाहोबिल-यतिः
इदिऩ् अङ्ग्यनुष्ठानोत्तरकालिकप्रयोजनत्तैक् काट्टप् पोगिऱवराय् मुदलिल् प्रमाणत्तैक् काट्टुगिऱार् कार्पण्येनाप्युपायानामित्यादिना । उपायानां – कर्मयोगज्ञानयोगभक्तियोगानाम् । विनिवृत्तिः – स्वविषयकेच्छावत्वसंबन्धेन विनिवृत्तिः । अभाव इति यावत् । इहेरिता – इन्द अधिकारिविषयत्तिल् सॊल्लप्पट्टदु। ऎऩ्गिऱबडिये - ऎऩ्ऱु इप्प्रमाणवचनत्तिल् सॊल्लुगिऱबडिये। पिऩ्बुम् - प्रपत्त्यनुष्ठानोत्तरकालत्तिलुम्, अनन्योपायतैक्कुम् - उपायान्तरस्पर्शराहित्यत्तिऱ्कुम्, स्वविषयकेच्छावत्वसंबन्धेनापि उपायाभावत्तिऱ्कुम्। उपयुक्तमायिरुक्कुमिदि। तात्कालिकोपायान्तरस्पर्शाभावम् अङ्गत्वोपयुक्तमाऩालुम् पिऩ्बुम् उपायान्तरस्पर्शाभावम् वेण्डुमोवॆऩ्ऩिल्, अदु अङ्गत्वेनोपयुक्तमागाविट्टालुम् ‘‘उपायापायसन्त्यागी मध्यमां वृत्तिमाश्रितः’’ ऎऩ्ऱु प्रपन्नऩुक्कुच्चॊऩ्ऩ मध्यमवृत्तियिल् घटकमागैयाले उत्तरकालमुम् उपायान्तरस्पर्शाभावम् अवश्यापेक्षितमिति भावः ।
विजय-राघवः (क)
पिन्बुं - प्रपत्त्यनुष्ठिसिद उत्तर-कालदल्लियू कूड, “कार्पण्येनापि - कारण्यदिन्दलू कूड उपायानां - इतर उपायगळ, विनिवृत्तिः - निवृत्तियु, इह - ई सन्दर्भदल्लि, ईरिता - हेळल्पट्टितु” ऎङ्गिरपडिये - ऎन्दु लक्ष्मी-तन्त्रदल्लि (१७ १७) हेळिरुव हागॆ, अनन्योपायतैक्कुमुपयुक्तमायिरुक्कुम् - बेरॆ उपायद सम्बन्धविल्लदिरुवदक्कॆ उपयुक्तवागिरुत्तदॆ.
विजय-राघवः (क) - तात्पर्यम्
ई वाक्यदिन्द मॊदलु कार्पण्य-स्व-रूपक्कॆ मूरु विध अभिप्रायगळन्नु तिळिसि, अनन्तर प्रपत्ति-कालदल्लि अदर प्रयोजनवन्नू प्रपत्त्यनन्तर कालदल्लि अदर प्रयोजनवन्नू तिळिसुत्तारॆ. कार्पण्यवॆन्दरॆ १. प्रपत्ति-योग्याधिकारदल्लि अधिकार-विशेषगळॆन्दु हेळिद आकिञ्चन्य-अनन्य-गतित्वादिगळागबहुदु
“आत्मनो दुर्दशापत्तिं विमृश्य च गुणान् मम ।
मद्-एकोपाय-संवित्तिर् मां प्रपन्नो विमुच्यते
ऎन्दु हेळिरुव हागॆ चेतननिगॆ ईग प्राप्तवागिरुव दुर्दशॆयन्नू मत्तु नन्नल्लिरुव कल्याण-गुणगळाद दया, वात्सल्य, सौलभ्य, सौशील्यादिगळन्नू चन्नागि विमर्शॆ माडि, नाने मुख्योपायनॆम्ब ज्ञान हॊन्दिदवनागि मत्तु शरणागतियन्ननुष्ठिसुववनागि संसार-बन्धदिन्द बिडल्पडुवनु ।” ऎम्ब आकिञ्चन्यानुसन्धानवे कार्पण्यवु. अथवा २. अन्तह आकिञ्चन्यानुसन्धानदिन्दुण्टागुव अभिमान-हानिये कार्पण्यवागबहुदु. इदक्कॆ प्रमाणवु :-
त्यागो गर्वस्य कार्पण्यं श्रुत-शीलादि-जन्मनः ।
अङ्ग-सामग्र्य्-असम्पत्तेर् अशक्तेश् चापि कर्मणाम् ।
अधिकारस्यचासिद्धे देश-काल-गुण-क्षयात् ।
उपायान् एव सिध्यन्ति ह्य् उपाय-बहुलास् तथा ।
इति या गर्व-हानिस् तद्-दैन्यं कार्पण्यम् उच्यते
तानु वेदाध्ययन-सम्पन्ननु, सदाचारनु ऎम्बिवे मॊदलादवुगळिन्दुण्टाद अहङ्कार-त्यागवे कार्पण्यवु, अथवा अङ्ग-सामग्रिगळ सम्पत्ति इल्लदिरुवदरिन्दलू, कर्मगळिगॆ अशक्तनागिरुवदरिन्दलू, देश-काल-गुण-न्यूनतॆगळिन्द अधिकार-सिद्दि इल्लदिरुवदरिन्दलू उपायगळु सिद्धिसुवदे इल्लवु, अपायगळु हॆच्चु ऎम्ब याव गर्व-हानियुण्टो अन्तह दैन्यवु कार्पण्यवॆनिसुत्तदॆ. अथवा (३). सर्वेश्वरन कृपॆयन्नुण्टुमाडुव मत्तु तन्न दैन्यवन्नु तोरिसुव वृत्तियु कार्पण्यवागबहुदु. धृवन हागॆ, अन्न-आहारगळन्नु तॊरॆदु तपस्सु माडुवदु. “बद्धाञ्जलि-पुटं दीनं” - (रामा.यु. १८.२७) “निपपात विभीषणः पादयोश् शरणान्वेषी” - (रामा.यु, १९.२) ऎन्दु हेळिरुव हागॆ, विभीषणन हागॆ कै जोडिसिकॊण्डु दीननागि निन्तिरुवदु, श्री-रामन कालन्नु गट्टियागि हिडिदुकॊळ्ळुवदु.
गोविन्देति यद् आक्रन्दत् कृष्णा मां दूर-वासिनम् ।
ऋणं प्रवृद्धम् इव मे हृदयान् नापसर्पति - (भार.उद्यो)
ऎन्दु हेळिरुव हागॆ, दौपदियु दुष्टनाद दुर्योधनन सभॆयल्लि दुरुळ-दुश्शासननिन्दुण्टाद अवमानक्कागि गोविन्दा ऎन्दु गट्टियागि कूगिक्कॊण्डु “क्वासि यादव-नन्दन” ऎन्दु अळोणवु, इवे मॊदलाद दैन्य-सूचक-व्यापारगळु कार्पण्यवागबहुदु. हीगॆ कार्पण्यक्कॆ (१) आकिञ्चन्यानन्य-गतित्व (२) अथवा गर्व-हानि (३) अथवा दैन्य-सूचक-व्यापारवॆन्दु ई मूररल्लि यावुदादरू ऒन्दु अर्थवन्नु हेळबहुदॆम्ब भाववु. ई कार्पण्यदिन्दुण्टागुव प्रयोजनवेनॆन्दरॆ :-
(१) प्रपत्ति-कालदल्लि इदु सर्वेश्वरन कारुण्योत्थम्भनवन्नुण्टुमाडुत्तदॆ. एकॆन्दरॆ प्रपत्तिगॆ विघ्नवाद अन्योपायावलम्बनवन्नु तिरस्करिसुत्तदॆ. आतनु कृपा-सागरनु, आदुदरिन्द कृपॆयु यावागलू आतनल्लि उण्टे उण्टु. ई कार्पण्यदिन्द आ कृपा-प्रवाहद एक-देशवु तन्न कडॆगॆ तिरुगुत्तदॆ. आ कालदल्लि मात्रवे उत्पन्नवागुवदिल्लवु. आ कारणदिन्दले “उत्थम्भन” ऎम्ब प्रयोगवु; आ उत्थम्भनवॆन्दरॆ ऒळगिरुवदु उक्कि हॊरगॆ बरोणवु.
(२) प्रपत्त्यनन्तर-कालदल्लि तानु कृत-कृत्यनागुवदरिन्द, आगलू अन्योपाय-सम्बन्ध उण्टागुवदिल्लवु. प्रपत्त्यनुष्ठानवागिरुवदरिन्द आग कार्पण्यवेनु अङ्गत्ववागि यल्लवु, ईतन उत्तर-कृत्या-रूप-निष्टॆगू ई कार्पण्यवु साधकवु ऎम्ब भाववु.
लौकिक-दृष्टान्तदल्लू धन मुन्ताद श्रेयस्कामियु, दान-शीलनॆदुरिगॆ तन्न कार्पण्यवन्नु हीगॆये प्रकटिसि फलावाप्तियन्नु पडॆदिरुवदन्नु कण्डिरुवॆवॆयष्टे. हीगॆ गुण-हीननु तन्नभीष्टवन्नु हॊन्दबहुदु. गुण-युक्तनागिद्दु अनुग्रहक्कॆ योग्यनागिद्दरॆ, गर्व-हानियिन्द तन्न मनो-रथवन्नु पडॆयबहुदु.
प्रसीदन्तु भवन्तो मे ह्रीर् एषा हि ममातुला ।
यद् इदृशैर् अहं विप्रैर् उपस्थेयैर् उपस्थितः
ऎन्दरॆ
महनीयराद पूज्यराद विप्ररुगळिन्द नानु हीगॆ अभिमानिसल्पट्टवनॆम्बुवदु यावुदुण्टॆ, अदु ननगॆ असदृश लज्जावहवादुदु. आदुदरिन्द तावुगळु दासनल्लि अनुग्रहवुळ्ळवरागिरबेकु
ऎन्दु हेळिरुव हागॆ ज्ञानिय गर्व-हानियिन्द कार्पण्ययुण्टागबहुदु.
मूलम्
‘‘कार्पण्येनाप्युपायानां विनिवृत्तिरिहेरिता’’ (लक्ष्मीतन्त्रम् १७-७७।) ऎऩ्गिऱबडिये पिऩ्बुम् अनन्योपायतैक्कुम् उपयुक्तमायिरुक्कुम्।
महाविश्वासः
विश्वास-प्रस्तुतिः
महा-विश्वासम्,
‘‘रक्षिष्यतीति विश्वासाद्
+++(प्रपत्त्य्-आख्य-)+++अभीष्टोपाय-कल्पनम्’’
(लक्ष्मीतन्त्रम् १७-७७।)
ऎऩ्गिऱ बडियेय्
नीलमेघः (सं)
महाविश्वासः,
‘‘रक्षिष्यतीति विश्वासाद्
+++(प्रपत्त्य्-आख्य-)+++अभीष्टोपाय-कल्पनम्’’
(लक्ष्मीतन्त्रम् १७-७७।)
इत्य् उक्त-रीत्या
English
For it is said.
“From the faith that He will protect
arises the performance of the desired upāya.”
Español
For it is said.
“From the faith that He will protect
arises the performance of the desired upāya.”
४२तमाहोबिल-यतिः
इतरशास्त्रार्थानुष्ठानत्तिल्बोल् इङ्गुम् शास्त्रार्थविश्वासमे यमैयादो? अदिल् महत्वनिवेशत्तुक्कु प्रयोजनम् ताऩुण्डो वॆऩ्ऩ, महाविश्वासत्तै सप्रयोजनमाग निरूपिक्किऱार् महाविश्वासमित्यादिना । ऎऩ्गिऱबडिये - ऎऩ्ऱु प्रमाणम् सॊल्लुगिऱबडिये,
विजय-राघवः (क)
महा-विश्वासद स्व-रूप-प्रयोजनगळु
महा-विश्वासवॆम्बुवदु, 5 “रक्षिष्यतीति - सर्वेश्वरनु रक्षिसिये बिडुवनेम्ब, विश्वासात् - पूर्ण-नम्बिकॆयिन्द, अभीष्टोपाय-कल्पनं - तनगॆ इष्टवाद फलक्कॆ सर्वेश्वरने उपायवॆन्दु कल्पिसोणवु अथवा स्वीकरिसोणवु”,
विजय-राघवः (क) - तात्पर्यम्
प्रपत्त्यनुष्ठान-कालदल्लि, तन्न मनो-रथ-सिद्धिगॆ श्रियः-पतिये उपायवागि निन्तु नडिसिकॊडुवनॆम्ब पूर्ण-नम्बिकॆयु. इन्तह नम्बिकॆयिल्लद्दिदरॆ “संशयात्मा विनश्यति” ऎन्दु हेळिरुव हागॆ, ईतन प्रपदनानुष्ठानवु सिद्धिसदु. परिपूर्ण-नम्बिकॆगॆ महा-विश्वासवॆन्दु हॆसरु. मुन्दिन अर्ध-वाक्यदिन्द शरणागत्यनुष्ठान-कालदल्लू, तदनन्तरवू अन्तह महा विश्वासदिन्दागुव प्रयोजनवन्नु तिळिसुत्तारॆ :-
विजय-राघवः (क)
ऎङ्गिरपडिये - ऎन्दु लक्ष्मी-तन्त्रदल्लि हेळिरुवहागॆ,
मूलम्
महाविश्वासम्, ‘‘रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम्’’ (लक्ष्मीतन्त्रम् १७-७७।) ऎऩ्गिऱबडियेय्
विश्वास-प्रस्तुतिः
+++(सन्देहाभावात्)+++ अणिय्+++(=उपकरणान्तरम्)+++ इडाद अनुष्ठान-सिद्ध्य्-अर्थमुम् आय्प्
पिऩ्बु निर्भरतैक्कुम् उऱुप्प्+++(=अङ्गम्)+++ आय् इरुक्कुम्।
नीलमेघः (सं)
+++(सन्देहाभावात्)+++ सहायान्तर-निरपेक्षानुष्ठान-सिद्धयर्थः सन्
पश्चात् निर्भरताया अपि प्रयोजको भवति ।
English
Supreme faith or mahāviśvāsa is necessary for the performance of prapatti free from all doubts
and it leads later on to freedom from all care or anxiety.
Español
Supreme faith or mahāviśvāsa is necessary for the performance of prapatti free from all doubts
and it leads later on to freedom from all care or anxiety.
४२तमाहोबिल-यतिः
अणियिडाद - सन्देहियाद, मेल् सॊल्लप्पोगिऱ शङ्का-पञ्चकम् प्रपत्त्य्-अनुष्ठान-विरोधिय् आगैयाले
तन्-निवारण-पूर्वकम् आग ऎऩ्ऩबडि।
इदऩाल् स्व-समानाधिकरण-सन्देह-प्राग्-अभावासमान-कालिकत्वम् विश्वासत्तिल् महत्त्वम् ऎऩ्ऱद् आयिऱ्ऱु।
अनुष्ठान-सिद्ध्य्-अर्थमुम् आय् इति। अङ्गियिऩुडैय अनुष्ठानसिद्ध्यर्थमुमाय्। इङ्गु उम्मैयाल् विवक्षितमाऩ प्रयोजनान्तरत्तैक् काट्टुगिऱार् पिऩ्बु निर्भरतैक्कुमुऱुप्पायिरुक्कुमिति । पिऩ्बु - प्रपत्त्युत्तरकालम्, निर्भरतैक्कुमुऱुप्पायिरुक्कुमिति - प्रपत्त्युत्तरकालम् रक्षिष्यति न वेति सन्देहम् पिऱन्दाल् निर्भरोऽस्मि ऎऩ्गिऱ निश्चयम् घटियातागैयाले उत्तरकालम् सन्देहमुण्डागादबडि निर्भरत्वनिश्चयत्तिऱ्कु हेतुवायिरुक्कुमॆऩ्ऱबडि। इदऩाल् स्वसमानाधिकरणसंशयप्रागभावासमानकालिकत्वमुम् महत्वशब्दार्थमॆऩ्ऱु ज्ञापितमागिऱदु। ऒरुवऩुक्कु निर्भरत्वनिश्चयमिल्लाविडिल् इरुन्दगालम् मनस्सिल् सौख्यमिरादागैयालुम् उपायान्तरस्पर्शम् सम्भावितमागैयालुम् उत्तरकालम् निर्भरत्वनिश्चयम् वेण्डुमिऱे।
विजय-राघवः (क)
अणि यिडाद - अणि ऎन्दरॆ मुन्दॆ शतृविनॊन्दिगॆ युद्ध माडुत्तिरुव सैन्येगॆ हिन्दॆ बॆम्बलवागि बरुत्तिरुव सेनॆयु, यिडाद - ऎन्दरे आवश्यकतॆयिल्लदिरुव, आदुदरिन्द अणियिडादवॆन्दरॆ बेरॆ सहायदपेक्षॆयिल्लदॆ ऎम्बर्थवु कॆलवरु इदक्कॆ निस्सन्देहवाद ऎम्बर्थवन्नू हेळिरुत्तारॆ; अनुष्ठान सिध्यर्थमुमाय् - प्रपदनानुष्ठान-सिद्धिगोस्कर इरुवन्थाद्दागि, पिन्बु - आ प्रपदनानुष्ठानवाद नन्तर, निर्भरतैक्कु - तन्न मेलॆ इन्याव भारवू इल्लवु, तानु ईग कृत-कृत्यनॆम्ब भावक्कू, मुरुप्पायिरुक्कुम् - उपयुक्तवागिरुवदु.
विजय-राघवः (क) - तात्पर्यम्
सर्वेश्वरन मेलॆ सर्व-भारवन्नू हाकिबिट्टु आतनु रक्षिसदे ऎन्दिगू इरलारनॆम्ब पूर्ण-नम्बिकॆयु, शरणागति-कालदल्लि आवश्यकवु. रक्षिसुत्तानो इल्लवो ऎम्ब सन्देहविद्दुदादरॆ, प्रपत्त्यनुष्ठानवे सिद्धिसुवदिल्लवु. हागॆ महा-विश्वासविल्लदिद्दरॆ पुनश्शरणागतियन्नु महा-विश्वासदॊन्दिगॆ अनुष्ठिसबेकॆम्ब भाववु. अन्तह महा-विश्वासवु उत्तर-कालदल्लू इरतक्कद्दु, आग अदरुपयोगवेनॆन्दरॆ स्वामियल्लि तन्न रक्षा-भरवन्नु इट्टुबिट्टिरुवदरिन्द इन्नु तानु कृत-कृत्यनु, इन्नेनू माडतक्क भारवु तन्नल्लील्लवु. तानु “निर्भरो निर्भयो ऽस्मि” - (न्यास-दशक.) ऎन्दु हेळिरुव हागॆ नैर्भर्यवन्नुण्टु माडुव फलवुळ्ळद्दागुत्तदॆन्दुपदेशिसिरुत्तारॆ नैर्भर्यवॆन्दरॆ मोक्षवन्नु हॊन्दलु इन्नेनादरू माडतक्कद्दॆ ऎम्ब विचारद भारविल्लदिरुविकॆयु,
मूलम्
अणियिडाद अनुष्ठानसिद्ध्यर्थमुमाय्प् पिऩ्बु निर्भरतैक्कु मुऱुप्पायिरुक्कुम्।
गोप्तृत्व-वरणम्
विजय-राघवः (क) - अवतारिका
गोप्तृत्व-वरणवु.
आनुकूल्य-सङ्कल्प, प्रातिकूल्य-वर्जनगळू, दैन्यवू पूर्ण-नम्बिकॆगळॆल्ला अङ्गवागिरुवाग, रक्षापेक्षा-रूपवाद गोप्तृत्व-वरणद आवश्यकवेनु ? ऎम्बुव शङ्कॆयु उण्टागबहुदु. इदू अल्लदॆ हिन्दॆ प्रपत्त्यनुष्ठान माडुव कालदल्लि फल-सङ्ग-कर्तृत्वादि-त्यागविरबेकॆन्दु हेळि, ई रक्षापेक्षा-रूपवाद फलदल्लि इच्छॆयन्नु तोरुवदु, “फलेप्सा तद्-विरोधिनी” ऎम्ब अहिर्बुध्न्य-वाक्यक्कॆ विरोधवादुदागुवदिल्लवे? सर्वेश्वरनु महा-करुणाशालियु, सर्वज्ञनु, सर्व-शक्तनु. नावादरो आतन दासरु मत्तु आतन पदार्थवु हीगिरुवल्लि लोकदल्ले स्वामियादवनु तन्न प्रिय-दासनन्नु कापाडिकॊळ्ळुवदू, ऒडवॆय यजमाननु ऒडवॆयन्नु कापाडुवदू अवरवर कर्तव्यवागिरुवल्लि, नावु आतनन्नु रक्षिसु ऎन्दु केळिकॊळ्ळबेके ? आतने रक्षिसबेकल्लवे ? मत्तू इन्तह रक्षापेक्षा-रूप-प्रार्थनॆयु भक्ति-योग-निष्ठनिगू उण्टु. हीगिरुवल्लि ई प्रपत्तिगे अङ्गवॆन्दे हेळबहुदे ? तनगॆ प्रियनाद जीवात्मन स्व-रूपक्कॆ विहितवल्लद तुच्छ-पुरुषार्थगळाद ऐहिकैश्वर्य-सुख, स्वर्ग-भोगादिगळन्नु केळदॆ, परम हितैषियाद सर्वेश्वरनु कॊडतक्कद्देनो सरियल्लवु. निरतिशय-सुख-रूपवाद मोक्षवु परम हितवादुदु. इदन्नु आतनिन्द केळिसिकॊण्डे सर्वेश्वरनु कॊडबेके ? इन्तह शङ्कागळिगॆ समाधानवागि अप्पणॆ कॊडिसुत्तारॆ.
विश्वास-प्रस्तुतिः
स्व-रूपानुचित-पुरुषार्थङ्गळ् पोले
स्व-रूप-प्राप्तम् आऩ अपवर्गमुम् पुरुषार्थम् आम् पोदु
पुरुषऩ् अर्थिक्कक् कॊडुक्क-वेण्डुगैयाले
इङ्गु गोप्तृत्व-वरणमुम् अपेक्षितम्।
नीलमेघः (सं)
स्वरूपानुचित-पुरुषार्थवत् स्व-रूप-प्राप्तो ऽपवर्गो ऽपि पुरुषार्थत्वात्
पुरुषेणार्थितत्वे सत्य् एव दातव्य इत्य्-अतो
ऽत्र गोप्तृत्व-वरणम् अप्य् अपेक्षितम् ।
English
Though mokṣa is the appropriate goal of our essential nature, (svarūpa),
yet when it is sought as the desired end (puruṣārtha),
it has to be asked for, just like other desired objects not so appropriate.
Supplication for protection is necessary
since the thing (viz. mokṣa ) would be given only to one who asks for it.
Español
Though mokṣa is the appropriate goal of our essential nature, (svarūpa),
yet when it is sought as the desired end (puruṣārtha),
it has to be asked for, just like other desired objects not so appropriate.
Supplication for protection is necessary
since the thing (viz. mokṣa ) would be given only to one who asks for it.
४२तमाहोबिल-यतिः
हितैषियाऩ भगवाऩ् प्रयोजनान्तरङ्गळै अपेक्षैयऩ्ऱिक्के कॊडुक्कमाट्टाऩागिलुम् स्वरूपानुगुणमाऩ अपवर्गत्तै त्वं गोपायिता भव ऎऩ्गिऱ अपेक्षैयऩ्ऱिक्के कॊडुक्कक्कूडादो, आगैयाल् गोप्तृत्व-वरणम् आवश्यकमोव् ऎऩ्ऩ,
अदै सप्रयोजनमाग निरूपिक्किऱार् स्वरूपानुचितेत्यादिना । स्वरूपानुचितपुरुषार्थङ्गळ् पोले - धर्मार्थकामङ्गळ्बोले, स्वरूपप्राप्तमाऩ - शेषत्वस्वरूपत्तिऱ्कु अनुगुणमाग वन्द, अपवर्गमुम् - मोक्षमुम्, पुरुषार्थमाम्बोदु - पुरुषार्थव्यवहार विषयमाम्बोदु, पुरुषऩ् अर्थिक्कक् कॊडुक्कवेण्डुगैयाले - पुरुषऩाल् अर्थ्यमानमाय्क्कॊण्डे देयमागैयाले, इङ्गु - इन्द प्रपत्तियिले,
गोप्तृत्व-वरणम् - त्वं मे गोपायिता भव इति प्रकर्षेणार्थनं प्रार्थनम्,
अपेक्षितम् - अङ्गतयापेक्षितमॆऩ्ऱबडि। तथाच अपवर्गम् स्वरूपोचितमागैयाले स्वरूपोचितमॆऩ्गिऱ व्यवहारविषयमाऩालुम् पुरुषऩ् अर्थिक्कामल् कॊडुत्ताल् अदु पुरुषार्थमॆऩ्गिऱ व्यवहारविषयमागादागैयाल् ‘‘चतुर्णां पुरुषार्थानां दाता विष्णुश्चतुर्भुजः’’ इत्यादिगळिल् सॊल्लुगिऱ चतुर्विधपुरुषार्थदायित्वम् भगवाऩुक्कु घटियातॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
Page number 968
स्वरूपानुचित पुरुषार्थङ्गळ् प्पोलॆ - जीवात्मन दिव्य-स्व-रूपवाद ज्ञानत्व, आनन्दत्व, अमलत्वादिगळिगॆ योग्यवल्लद, ईतनु अपेक्षिसुव, स्वर्ग-भोग, इह-लोकद ऐश्वर्य-समृद्धिगळ हागॆ, स्व-रूप-प्राप्तमान - तन्न दिव्य-स्व-रूपक्कॆ योग्यवाद, अपवर्गमुम् - मोक्षवू, इदक्कॆ अपवर्गवॆन्दु एकॆ हॆसरॆन्दरॆ आपवर्ज्यते इति अपवर्गः ऎम्ब व्युत्पत्तियिन्द ऐश्वर्यादि-सांसरिक-भोग-निवृत्तियु आग उण्टागुवदरिन्द अपवर्गवॆन्दरॆ मोक्षवू, पुरुषार्थमाम्पोदु - पुरुषनु अपेक्षिसुवन्थाद्दु यावाग आयितो आग, पुरुषनु अर्थिक्क कॊडुक्कवेण्डु गैयाले - पुरुषनु अर्थिसिदरॆ ऎन्दरॆ प्रार्थिसिदरेने कॊडतक्कदादुदरिन्द, इङ्गु - ई सन्दर्भदल्लि ऎन्दरॆ प्रपत्त्यनुष्ठिसुव सन्दर्भदल्लि, गोप्तृत्व-वरणवू कूड आवश्यकवादुदु.
मूलम्
स्वरूपानुचितपुरुषार्थङ्गळ् पोले स्वरूपप्राप्तमाऩ अपवर्गमुम् पुरुषार्थमाम् पोदुपुरुषऩ् अर्थिक्कक् कॊडुक्कवेण्डुगैयाले इङ्गु गोप्तृत्ववरणमुम् अपेक्षितम्।
विश्वास-प्रस्तुतिः
नऩ्ऱ् आय् इरुप्पद् ऒऩ्ऱैयुम्
इप्-पुरुषऩ् अर्थिक्कक् कॊडाद पोदु
पुरुषार्थङ् कॊडुत्ताऩ् आगाऩ् इऱे।
नीलमेघः (सं)
समीचीनम् अपि कञ्चिद् अर्थं
पुरुषे ऽर्थ्यमाने सत्य् एव ददातीत्य्
अस्याभावे हि न पुरुषार्थं दत्तवान् स्यात् ।
English
No good thing is ever given without its being asked for.
Therefore mokṣa will not be puruṣārtha,
unless it is asked for by the purusha.
Español
No good thing is ever given without its being asked for.
Therefore mokṣa will not be puruṣārtha,
unless it is asked for by the purusha.
४२तमाहोबिल-यतिः
इप्पडि कीऴ् स्वरूपप्राप्तमाऩ अपवर्गमुम् पुरुषार्थमाम्बोदु ऎऩ्ऱु नल्लदाऩ अपवर्गरूपविशेषत्तिऱ्कु पुरुषार्थत्वप्राप्तेरावश्यकत्वे पुरुषऩ् अर्थित्ते कॊडुक्कवेण्डु मॆऩ्ऱुबपादित्तु अन्द न्यायत्तै नल्लदाऩ वस्तुसामान्यत्तिल् व्यतिरेकप्रदर्शनत्ताले दृढीकरिक्किऱार् नऩ्ऱायिरुप्पदॊऩ्ऱैयुमित्यादिना । इन्द न्यायम् अपवर्गेतरविषय मागादोवॆऩ्ऱु शङ्कियामैक्काग नऩ्ऱायिरुप्पदॊऩ्ऱैयुमॆऩ्ऱदु। नल्लदायिरुप्पदु त्रिवर्गमाऩालुम्, अपवर्गमाऩालुमदै यॆऩ्ऱबडि। इप्पुरुषऩ् अर्थिक्कगॊडादबोदु - इदु विशेषणत्तिल् व्यतिरेकनिर्देशम्। पुरुषऩ् अर्थिक्कामल् कॊडुत्तबोदु ऎऩ्ऱबडि। पुरुषार्थङ्गॊडुत्ताऩागाऩिऱे इति । इवऩ् अर्थिक्कादबोदु अवऩ् कॊडुक्कुम् नल्ल वस्तुविऱ्कुम् पुरुषार्थत्वम् किडैयादागैयाल् इदऱ्कु पुरुषार्थत्वम् सिद्धियाददोडु इदैक्कॊडुक्कुमवऩुक्कुम् पुरुषार्थप्रदायित्वम् सिद्धियातॆऩ्ऱबडि।
तथा च गोप्तृत्व-वरणत्तिऱ्कु
भगवता दीयमानम् आऩ अपवर्गत्तिल् पुरुषार्थत्वापादकत्वमुम्,
अदडिय् आग दाताव् आऩ भगवाऩुक्कु
पुरुषार्थ-प्रदायित्वापादनमुम् फलम् ऎऩ्ऱद् आयिऱ्ऱु।
विजय-राघवः (क)
नन्रायि रुप्पदॊन्रेयुम् - चन्नागिरुवदॊन्दन्नू ऎन्दरॆ श्रेयस्करवादुदु यावुदो अदन्नू, ई पुरुषनु, अर्धिक्क कॊडादपोदु - प्रार्थिसिकॊडदे होदरॆ, पुरुषार्थङ्कोडुत्तानाकानिरे - पुरुषार्थवन्नु कॊडुववनु,
विजय-राघवः (क) - तात्पर्यम्
पुरुषार्थ-प्रदाता ऎन्दु हेळिसिकॊळ्ळलारनष्टे, तन्नन्नु प्रार्थिसदे फलवन्नु कॊट्टिदुदादरॆ, प्रार्थिसुवदन्नु कॊडलिल्लवु, बेरॆ कॊट्टनॆम्ब अपवादवु तनगॆ उण्टागुत्तदॆ. आदुदरिन्द प्रार्थिसिये कॊडतक्कद्दु न्यायवु. चतुर्-विध-पुरुषार्थगळल्लि, धर्मार्थ-कामगळु, अल्पास्थिरगळादवु. अवुगळन्नु अप्रार्थितवागि कॊट्टुदादरॆ, नीच-पुरुषार्थगळन्नु सर्वेश्वरनु कॊट्टनु ऎम्ब अपवादक्कॆ गुरियागुवनु. इन्तह अल्पास्थिर पुरुषार्थगळ प्रार्थनॆयू कूड, तन्न पूर्व-कर्मानुसारवादुदरिन्द, हागॆये चेतननु प्रार्थिसि पडॆयुवनु. श्री-पराशररु ई अभिप्रायवन्ने
कौपीनाच्छादन-प्राय-वाञ्छा कल्प-द्रुमाद् अपि ।
जायते यद् अपुण्यानां सो ऽपराधस् स्व-दोष-जः ॥
ऎन्दरॆ “कल्प-वृक्षवु ऎदुरिगॆ निन्तु महदैश्वर्यवन्नु कॊडलु सामर्थ्यविद्दरू, कौपीनाच्छादनॆगॆ स्वल्प बट्टॆयन्नु कॊडु ऎम्ब तुच्छ-प्रार्थनॆयु पापिष्ठरिगॆ उण्टागुत्तदॆ. अदक्कॆ अवर दुष्कृतवे मुख्य-कारणवॆन्दु श्री-विष्णु-पुराणदल्लि (वि. पु. ५. ३० २०) हेळिरुत्तारॆ. ताने जीवात्मर हृदयदल्लि निन्तु अवरवर सुकृत दुष्कृतानुसार इन्तह प्रार्थनॆयुण्टागलॆन्दु सङ्कल्पिसि, तदनुसार जीवात्मर पुरुषार्थ-प्रार्थनॆयुण्टुमाडुत्तानॆ. तानू पुरुषार्थ-प्रदातावॆन्निसिकॊळ्ळुत्तानॆ. हागिल्लदॆ ताने फलगळन्नु कॊडुत्ता बन्दरॆ तनगॆ केळिदुदन्नु कॊडदॆ बेरॆ कॊट्टनॆम्ब अपक्षातियू, वैषम्य-नैर्घृण्यगळिगॆ ऒळपट्टवनॆम्बपयशस्सू उण्टागुत्तदॆ. पुरुषार्थ-दायक शब्दक्कॆ पुरुषनाद जीवात्मनु भक्तियॊन्दिगॆ अपेक्षिसिदुदन्नु कॊडुववनु ऎम्बर्थवु. हागॆ अपेक्षिसल्पट्टु कॊट्टरेने आ बिरुदु सर्वेश्वरनिगॆ सल्लुत्तदॆ. इल्लदिद्दरॆ इल्लवु. तुच्छ-पुरुषार्थगळन्नु यावाग अप्रार्थितनागि कॊडतक्कद्दनुचितवो, हागॆये नाल्कने पुरुषार्थद विषयदल्लू अनुचितवॆम्ब भाववु. ऐहिक-भोगगळल्लियागलि, स्वर्गानुभवदल्लागलि ममतॆयिरुवाग तानागिये मोक्ष-सुखवन्नु कॊडकूडदष्टे, जीवात्मनिगॆ प्रकृति सम्बन्धवु अनादियागि बन्दु बहु-कालवनुभविसिरुत्तानॆ. अन्तह सम्बन्धवन्नु बिडलु आतनिगॆ इष्ट उण्टो इल्लवो आदुदरिन्द प्रकृति-भोग-निवृत्ति बेकॆन्दु आतनु तिळिसतक्कद्दु तुम्बा आवश्यकवु. आ कारणदिन्दले अपवर्ग-शब्दवन्नुपयोगिसिरुत्तारॆ. अपवर्गवॆन्दरॆ समाप्तियु, प्रकृति सम्बन्धद समाप्तियु, इदरिन्द गोप्तृत्व-वरणद प्रयोजनवेनॆन्दरॆ, सर्वेश्वरनिगॆ मोक्ष-रूप-फलवन्नु प्रपन्ननिगॆ कॊडबेकॆम्ब अपेक्षॆयन्नुण्टुमाडुत्तदॆ. हीगॆये श्री-गद्यद भाष्यदल्लि श्रीमदाचार्यरवरु,
सर्वज्ञे ऽपि स्वतो देवे याच्ञा-विज्ञापनादिभिः ।
तत्-तद्-इष्ट-प्रदित्सात्मा प्रीतिर् एव प्रसाध्यते ॥
ऎन्दरॆ, क्रीडा-परनाद सर्वेश्वरनु सर्वज्ञनागिद्दरू कूड, ताने जीवात्मरुगळ प्रार्थनॆ विज्ञापनॆ मॊदलादवुगळिन्द अवरवर अभीष्टवन्नु सल्लिसुव अपेक्षा-रूप-भगवन्तन प्रीतियु साधिसल्पडुत्तदॆ ऎम्बदागि अप्पणॆ कॊडिसिरुत्तारॆ. इदरिन्द भगवत्-प्रीतियुण्टागलु गोप्तृत्व-वरणवु आवश्यकवॆन्दु हेळल्पट्टितु. भर-न्यासद फलक्कू कूड पुरुषार्थवॆम्ब भाववन्नुण्टुमाडुवदे गोप्तृत्व-वरणद प्रयोजनवॆन्दु कॆलवरु हेळुवरु. इदु सरियल्लवॆन्दु सारा-स्वादिनि-व्याख्यातृविनभिप्रायवु. एकॆन्दरॆ :- पुरुषनु अर्थिसुवदरिन्दले मोक्षवू पुरुषार्थवागुवदरिन्द, आग गोप्तृत्व-वरणवु बेडवॆन्दु एर्पडुत्तदॆ. पुरुषनु अर्थिसुव मात्रदिन्दले पुरुषार्थवागि, अन्तह पुरुषार्थ-भावनॆये गोप्तृत्व-वरणवादरॆ, श्रीमदाचार्यरवरु “पुरुषनर्थिक्क वेण्डु गैयाले” ऎन्दु इष्टु मात्रवे बरॆयुत्तिद्दरु. आदरॆ ग्रन्थवु पुरुषनर्थिक्क कॊडुक्कवेण्डु गैयाले ऎन्दु इरुत्तदॆ. आदुदरिन्द भगवन्तनिगॆ फल-प्रदानदल्लि इष्टवन्नुण्टु माडुव प्रीतिय उत्पादनवे गोप्तृत्व-वरणदुपयोगवॆन्दु सारा-स्वादिनियरभिप्रायवु.
आदरॆ सार-दीपिका, सार-प्रकाशिकॆ, सार-विवरणि-व्याख्यातृगळु, भर-न्यासदिन्द साध्यवाद फलक्कॆ पुरुषार्थत्ववन्नुण्टुमाडुवदे, गोप्तृत्व-वरण-रूपवाद अङ्गद प्रयोजनवॆन्दु हेळुत्तारॆ. मूलवन्नु परिशीलिसि नोडिदुदादरॆ ई अभिप्रायवे श्रीमदाचार्यरवरभिप्रायवागिरबहुदागि तोरुत्तदॆ. आदरॆ इन्तह गोप्तृत्व-वरणवु अहिर्बुध्न्य-वाक्यवाद “फलेप्सा तद्-विरोधिनी” ऎम्बुवदक्कॆ, फलाकाङ्क्षॆयन्नुण्टुमाडुवदरिन्द विरोधवागुवदिल्लवे ऎन्दरॆ, एनू विरोधवागुवदिल्लवॆन्दुपपादिसिरुत्तारॆ. “गोपायिता भवेत्य् एवं गोप्तृत्व-वरणं स्मृतम्” ऎन्दु हेळिरुव हागॆ, ननगॆ रक्षकनागु ऎन्दु इष्टु मात्र हेळिदरॆ, फल-सङ्ग-त्यागक्कॆ ऎन्दिगू विरोधवागुवदिल्लवॆन्दु हेळिरुत्तारॆ. एकॆन्दरॆ रक्षकनागु ऎन्दु हेळिदुदरिन्द फलदल्लि इच्छा-रूपवागुवदिल्लवु. हीगॆ ई अभिप्रायवु प्रपदनक्कॆ मात्रवे अङ्गवु, भक्ति-योगक्कॆ अङ्गवागि हेळलिल्लवु.
त्वम् एवोपाय-भूतो मे भवेति प्रार्थना-मतिः शरणागतिः
ऎन्दु शरणागतिगॆ मात्र इदु प्रधानवागि हेळल्पट्टिरुत्तदॆ.
आदरॆ शरणागति लक्षणवन्नु बोधिसुव ई मेलिन वाक्यदल्लि, शरणागतिगॆ उपायत्ववन्नु अङ्गियागि हेळि, पुनः गोप्तृत्व-वरणदिन्द रक्षकत्ववन्नु अङ्गवागि हेळिदुदादरॆ, उपाय-भावदल्लि रक्षणॆयू सेरलिल्लवे ? ऒब्बनु ऒन्दु आभरणवन्नु तन्दु इन्नॊब्बनल्लिट्टरॆ, तनगॆ रक्षिसिकॊळ्ळलु शक्तियिल्लदुदरिन्दल्लवे इन्नॊब्बनल्लि अदन्निडुवदु ? रक्षणॆगॆ उपाय-भूतनागु ऎन्दु प्रार्थिसिदरॆ पुनः अदन्नु रक्षिसु ऎन्दु बेरॆ केळिकॊळ्ळबेकॆ ? ऎन्दरॆ उपायवागि स्वीकरिसोणवू रक्षणॆय ऒन्देयल्लवु. हेगॆन्दरॆ :- “उपाय भूतो मे भव” ऎन्दु उपायनागु ऎन्दु प्रार्थिसुवदरिन्द
“उपाय-साध्यवाद फलवन्नु, उपाय-सहायविल्लदे उपाय-स्थळदल्लि नीने निन्तु रक्षिसुव भारवन्नु वहिसिको
ऎम्ब भाववु हीगॆ अर्थ हेळिदरू कूड, “उपाय भूतो मे भव” ऎम्ब प्रार्थनॆ यावाग आयितो, आग उपाय-साध्य-फलवन्नु उपायापेक्षॆयिल्लदॆ उपाय-स्थानदल्लि नीने निन्तु कॊडु ऎन्दागुवाग बेरे गोप्तृत्व-वरण-रूपवाद रक्षणा प्रार्थनॆयिन्द एनु प्रयोजनवॆन्दु पुनः केळबेकागुत्तदॆ. अदक्कॆ अवरुगळु समाधान हेळुत्तारेनॆन्दरॆ :- आक्षेपवेनो सरियादुदे, एकॆन्दरॆ, उपाय-प्रार्थनॆयू गोप्तृत्व-वरणवू ऒन्देयागि परिणमिसुवहागॆ तोरुत्तदॆ. आदरॆ ऒन्देयल्लवु. उपाय-भावदल्लि, श्रियः-पतियन्नु उपायवागि अङ्गीकरिसुवदीग अभिप्रायवु इदन्नु “उपायं वृणु लक्ष्मीशम्” ऎम्ब प्रमाणदल्लि काणबहुदु. इल्लि वृणु शब्दक्कॆ अङ्गीकारवॆम्ब भाववु. हीगॆ उपायवागि अङ्गीकरिसुवुदरिन्दले “न्यस्यामि ….. आत्म-रक्षा-भरन् त्वयि” ऎन्दु श्री-निगमान्त-देशिकरवरे न्यास-दशकदल्लि हेळिरुत्तारॆ. हागॆये “शरणं प्रपद्ये” ऎम्ब शरणागत्यनुष्ठान-रूपवाद द्वय-वाक्यदल्लि उपायत्व-प्रार्थनॆ एनू इल्लवु, नीनु उपायवागुवि ऎम्ब दृढ-निश्चयवुळ्ळवनागिद्देनॆम्बभिप्रायवु. मोक्षवु पुरुषार्थवॆन्दु तोरुवदक्कागिये “नीनु रक्षकनागबेकॆम्ब” गोप्तृत्व-वरणवु इदरल्ले अन्तर्गतवॆन्दु भाविसतक्कद्दु.
गोप्तृत्व-वरणवु भर-न्यास-साध्य-फलक्कॆ पुरुषार्थ भाववन्नुण्टुमाडुवदे प्रयोजनवॆन्दु इन्नॊन्दु विधदल्लू उपपादिसबहुदु. हेगॆन्दरॆ :- भर-न्यासद फलवु पर्यवसानदल्लि श्रियः-पतिगॆ कैङ्कर्य-रूपवादुदरिन्द, कैङ्कर्य-प्राप्तिये पुरुषार्थ-सिद्दियु, इदु उण्टागबेकादरॆ, चेतननिगॆ सर्व-दोषगळ निवृत्ति-मूलक प्रकृति-सम्बन्धवु तॊलगबेकु. शरीरद कॊळॆगळॆल्ला होगव हागॆ माडिकॊळ्ळुवदु हेगॆ शरीरिगॆ फलकारियो, मत्तु हॆण्डति मक्कळुगळिगॆ आभरणादिगळन्नु केळिकॊण्डु कॊडुवदु पतिगॆ हेगॆ प्रीति मत्तु भोगगळिगॆ वर्धकवो, हागॆये सर्वेश्वरनिगॆ शरीरवाद जीवात्मन सर्व-दोष-निवृत्ति-मूलक, प्राप्तवागुव सर्वेश्वर-कैङ्कर्यदिन्द सर्वेश्वरनिगेने अतिशयवुण्टागुत्तदॆ. मत्तु दास-भूतनागियू पुत्रनागियू इरुव ई चेतननिगॆ उण्टागुव अतिशयवु स्वामियागियू पितावागियू इरुव सर्वेश्वरनिगू अतिशयवन्नुण्टुमाडुत्तदॆ, भर-न्यास-फलवु इन्तह कैङ्कर्य-रूपवादुदरिन्द, अहिर्बुध्न्य-वाक्यदल्लि हेळिरुव फल-सङ्गादि-त्यागवू सिद्धिसुत्तदॆ; गोप्तृत्व-वरणदिन्द शरणागतिगॆ पुरुषार्थत्ववन्नुण्टु माडुव प्रयोजनवू सिद्धिसुत्तदॆ.
आदुदरिन्द शरणागतियन्ननुष्टिसुव कालदल्लि
स्वर्गवन्नु हॊन्दुवनागुवॆनु, अदक्कागि ई यज्ञवन्ननुष्टिसुवॆनु
ऎम्ब सङ्कल्पद हागॆ,
नन्न स्व-रूपक्कुचितवाद भगवत्-कैङ्कर्य उण्टागुवदरिन्द नानु सुखियागुवॆनु, आदक्कागि भगवन्तनल्लि भर-न्यासवन्नु माडुवॆनु
ऎन्दु शरणागतियन्नु माडबारदु. फलेप्सा तद्-विरोधिनी ऎम्ब प्रमाण-वाक्यवु अन्तह शरणागतियन्नु निराकरिसुत्तदॆ
भगवन्तनिगॆ अधीनवाद स्व-रूप-स्थिति-प्रवृत्तिगळुळ्ळ शेष-भूतनाद नानू, नन्न रक्षणॆयाद फलवू सह भगवन्तनाद निनगेने सेरिदुदु
ऎन्दीग शरणागतियन्ननुष्ठिसतक्कद्दु, ई कारणगळिन्द गोप्तृत्व-वरणद प्रयोजनवु शरणागति-फलक्कॆ पुरुषार्थतॆयन्नुण्टुमाडुवदे ऎन्दु ई व्याख्यातृगळ अभिप्रायवु. चेतननु यावुदन्नु नन्रायिरुप्पुदु, चन्नागिदॆ ऎन्दु भाविसि प्रार्थिसुवनो, अदु चतुर्-विध-पुरषार्थदल्लि यावुदे आगिरलि, अदन्ने भगवन्तनु दयपालिसुवनु. आदरॆ मोक्षेतर पुरुषार्थगळु चेतननिगॆ आ कालदल्लि नन्रायिरुप्पदु ऎन्दु तोरिदरू, अल्पास्थिरगळादुदरिन्द तुच्छवादवु. मोक्षवु, नमगॆ नैयायिकनु हेळुवहागॆ पाषाण-समवाद आवस्थॆयल्लदॆ निरतिशयानन्द रूपवादुदरिन्द, अदन्नू कूड प्रपन्ननु अपेक्षिसिदरेने कॊडतक्कद्दु युक्तवु. चेतननु ज्ञान-स्व-रूपनागि, ज्ञानवुळ्ळवनागि, करण-कळेबरादिगळन्नु हॊन्दिरुवदरिन्द सुकृत-दुष्कृतगळन्नु माडुवनु; तदनुसारवागि इवनिगॆ प्रार्थनॆयुण्टागुत्तदॆ. आदुदरिन्द भगवन्तनु प्रार्थिसल्पट्टी चतुर्-विध-पुरुषार्थगळन्नु कॊडुवनु. इदु सर्व-पुरुषार्थ-सामान्यवादुदॆम्बुवदक्कॆ मुन्दॆ प्रमाणगळन्नु उदाहरिसुत्तारॆ.
मूलम्
नऩ्ऱायिरुप्पदॊऩ्ऱैयुमिप् पुरुषऩ् अर्थिक्कक् कॊडादबोदु पुरुषार्थङ् गॊडुत्ताऩागाऩिऱे।
विश्वास-प्रस्तुतिः
आगैयालेयिऱे ‘‘अप्रार्थितो न गोपायेत्’’ (लक्ष्मी-तन्त्रम् १७-७२।) ऎऩ्ऱुम्
नीलमेघः (सं)
अत एव हि “7 अप्रार्थितो न गोपायेत्” इति,
English
That is why it has been stated as follows :-
“No protection would be given when it is not sought”,
Español
That is why it has been stated as follows :-
“No protection would be given when it is not sought”,
४२तमाहोबिल-यतिः
आगैयालेयिऱे इति । इप्पडि पुरुषऩ् अर्थिक्कादबोदु अपवर्गत्तुक्कु पुरुषार्थत्वमुम्, भगवाऩुक्कु पुरुषार्थदायित्वमुम् सिद्धिक्कादागैयालेयिऱे। अप्रार्थितो न गोपायेदिति । इन्द वस्तु ऎऩक्कु वेण्डुमॆऩ्ऱु याचिक्कादबोदु ऒऩ्ऱिलुम् पुरुषैरर्थ्य-मानत्वरूपपुरुषार्थसिद्धियिल्लामैयाल् पुरुषार्थप्रदानरूपरक्षैयैप् पण्णमाट्टाऩॆऩ्ऱ पडि। ऎऩ्ऱुम् - इति ।
विजय-राघवः (क)
आकैयालॆ इरॆ - हीगॆ प्रार्थनॆयु सर्व-पुरुषार्थगळिगू समानवागिरुवदरिन्दल्लवे, 6अप्रार्थितः - भगवन्तनु रक्षिसॆन्दु प्रार्थिसल्पडदॆ, नगोपायेत् - रक्षिसलारनु, ऎन्दू,
मूलम्
आगैयालेयिऱे ‘‘अप्रार्थितो न गोपायेत्’’ (लक्ष्मी-तन्त्रम् १७-७२।) ऎऩ्ऱुम्
विश्वास-प्रस्तुतिः
‘‘गोप्तृत्व-वरणं नाम
स्वाभिप्राय-निवेदनम्’’
(लक्ष्मी-तन्त्रम् १७-७८।)
ऎऩ्ऱुञ् चॊल्लुगिऱदु। +++(5)+++
नीलमेघः (सं)
‘‘गोप्तृत्ववरणं नाम
स्वाभिप्राय-निवेदनम्’’
(लक्ष्मी-तन्त्रम् १७-७८।)
इति चोच्यते ।
English
and " Suppliancy or seeking the Lord as Saviour is to make our mind known (to Him).”
Español
and " Suppliancy or seeking the Lord as Saviour is to make our mind known (to Him).”
४२तमाहोबिल-यतिः
गोप्तृत्व-वरणं नाम स्वाभिप्राय निवेदनमिति । गोप्तृत्ववरणं नाम – गोप्तृत्व-वरण-शब्दार्थम्, स्वाभिप्राय-निवेदनम् - नी ऎऩक्कु इन्द फलत्तैक् कॊडुत्तु इन्द फलप्रदान-रूप-रक्षैयैप् पण्ण-वेण्डुम् ऎऩ्गिऱ स्वाभिप्रायत्तुक्कु बोधकमाऩ शब्दकथनम्। ऎऩ्ऱुम् - इति च । सॊल्लुगिऱदु - वचनङ्गळ् सॊल्लुगिऱदु। इदऩाल् नल्लदाऩ इष्टवस्तुवुमिवऩ् अर्थियादबोदु पुरुषार्थमागादागैयालुम्, इवऩ् याच्नाविज्ञापनादिगळाले स्वाभिप्रायत्तै निवेदनम् पण्णादबोदु भगवाऩुक्कु इवऩ् विषयत्तिल् इष्टप्रदित्सा-पूर्वकपुरुषार्थप्रदायित्वम् सिद्धियादागैयालुम्, गोप्तृत्व-वरणम् आवश्यकम् ऎऩ्ऱु ज्ञापिक्कप्पट्टदु।
विजय-राघवः (क)
7गोप्तृत्व-वरणं नाम - गोप्तृत्व-वरणवॆन्दरॆ, स्वाभिप्राय-निवेदनम् - तन्न अभिप्रायवेनॆम्बुवदन्नु अरिकॆ माडिकॊळ्ळुवदु, ऎन्रु शॊल्लु किरदु - ऎन्दु हेळल्पडुत्तदॆ ऎन्दरॆ,
विजय-राघवः (क) - तात्पर्यम्
इन्तह पुरुषार्थवॆन्दु विशेषिसि हेळदॆ सामान्य-रूपदिन्द हेळल्पट्टिरुत्तदॆ ऎम्ब तात्पर्यवु. लोक-नीतियल्लेनो केळदॆ याव प्रयोजनवू दॊरकुवदिल्लवु. आ न्यायवे ई सर्व-विध-पुरुषार्थगळ विषयदल्लू उण्टु ऎन्दु हेळल्पट्टितु. मोक्ष-विषयदल्लि हागल्लदॆ, अप्रार्थितनागिये कॊडुवनॆम्बुवदु शास्त्र-सम्मतवागिद्द पक्षदल्लि ई लक्ष्मी-तन्त्र-वाक्यगळु ऎल्ला पुरुषार्थगळिगू सामान्यवागुव हागॆ ऎन्दिगू हेळुत्तिरलिल्लवु.
मूलम्
‘‘गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्’’ (लक्ष्मी-तन्त्रम् १७-७८।) ऎऩ्ऱुञ् जॊल्लुगिऱदु।
अङ्गापेक्षा स-निदर्शनम्
विजय-राघवः (क) - अवतारिका
ईग ई ऐदु अङ्गगळ स्व-रूपवू, अवु हेगॆ प्रपत्तिगॆ प्रयोजनवॆम्बुवदू विशदवागि उपदेशिसल्पट्टवु. प्रपत्त्यनुष्ठान-कालदल्लि इवु ऐदू इद्दे इरबेके, अथवा इवुगळल्लि ऒन्दॆरडागलि इद्दरॆ साके ऎम्ब शङ्काविगॆ ऐदू आवश्यकवॆन्दु उत्तर हेळुत्तारॆ :-
विश्वास-प्रस्तुतिः
इप्-पडि इव्व् ऐन्दुम् इव्-विद्याऽनुष्ठान-कालत्तिल्
उपयुक्तङ्गळ् आगैयाल्
इवै इव्व् आत्म-निक्षेपत्तुक्कु अ-विना-भूत–स्व-भावङ्गळ्।
नीलमेघः (सं)
इत्थम् इमानि पञ्चापि एतद्-विद्यानुष्ठान-काले उपयुक्तानीति
इमानि अस्यात्म-निक्षेपस्याविनाभूत-स्व-भावानि ।
English
Since these five are of use at the time of the performance of prapatti,
they are essential for the surrender of one’s self, atma nikṣepa.
Español
Since these five are of use at the time of the performance of prapatti,
they are essential for the surrender of one’s self, atma nikṣepa.
४२तमाहोबिल-यतिः
इव्वैन्दु अङ्गङ्गळुम् अवश्यम् वेण्डुमॆऩ्ऱु निर्बन्धमुण्डो? सयूथ्यर् सॊल्लुगिऱबडि सम्भवस्थलाभिप्रायङ्गळॆऩ्ऱो, यथा कथञ्चित् इवैगळ् उदवुगिऱ मात्तिरमॆऩ्ऱो कॊळ्ळलागादोवॆऩ्ऩवरुळिच्चॆय्गिऱार् इप्पडि इव् वैन्दुमित्यादिना । इप्पडि - परस्परविलक्षणमाय्, सनिबन्धनमाय्, सप्रयोजनमाय्, कीऴे उपपादिक्कप्पट्टबडि। इव्वैन्दुम् - इन्द अङ्गपञ्चकमुम्। इव्विद्यानुष्ठानकालत् तिल् - प्रपत्तिविद्यानुष्ठानसमयत्तिल्। उपयुक्तङ्गळागैयाल् - ‘‘रक्षिष्यतीति विश्वासादभीष्टोपाय-कल्पनम्’’ इत्यादिगळिऱ् सॊल्लुगिऱबडि प्रपत्तिस्वरूपनिष्पत्तिक्के उपयुक्तङ्गळागैयाले। आरादुपकारकङ्गळ्बोल् अदृष्टार्थङ्गळऩ्ऱिक्के सन्निपत्योपकारकङ्गळागैयालॆऩ्ऱ पडि। इवै - इव्वैन्दुम्। इव्वात्मनिक्षेपत्तुक्कु अविनाभूतस्वभावङ्गळिति । इदिल् ओरॊऩ्ऱिऩुबयोगमुम् विलक्षणमायिरुप्पदाल् इदिलॊऩ्ऱिल्लाविडिलुम् आत्मनिक्षेपम् सिद्धिक्कादागैयाल् इवै ऐन्दुम् आत्मनिक्षेपत्तोडु अविनाभूतस्वभावङ् गळ् ऎऩ्ऱबडि।
विजय-राघवः (क)
इप्पडि - ई मेलॆ उपपादिसल्पट्ट रीत्या, इव्वैन्डुम् - ई आनुकूल्य-सङ्कल्प, प्रातिकूल्य-वर्जन, कार्पण्य, महा-विश्वास, गोप्तृत्व-वरणवॆम्बी ऐदु अङ्गगळू, ई प्रपत्तियन्ननुष्ठिसुव कालदल्लि, उपयुक्तङ्गळा कैयाले - प्रयोजनवादवुगळादुदरिन्द, इवै - ई ऐदु अङ्गगळॆल्लवू, ऒन्दॊन्दे अल्लवु ऎम्बभिप्रायवु, इव्वात्म निक्षेपक्कु - इवुगळिगॆ अङ्गियाद आत्म-निक्षेपक्कॆ भगवन्तन पाददल्लि तन्न आत्मवन्नु समर्पिसुवदक्कॆ, अविनाभूत स्वभावङ्गळ् - ऎडबिडदॆ इरतक्कवुगळु.
विजय-राघवः (क) - तात्पर्यम्
इवैदू शरणागत्यनुष्ठान-कालदल्लि मुख्यवागिरतक्कद्दु. ऒन्दॊन्दरुपयोगवू विलक्षणवादुदरिन्द ऐदू सेरिदरेने अङ्गि-निष्पत्तियू प्रपत्तियू सह निष्पन्नवागुत्तवॆ, इल्लवादरॆ इल्लवॆम्ब भाववु. आनुकूल्य-सङ्कल्प प्रातिकूल्य-वर्जनगळिन्द अपाय परिहारवागदॆ, कार्पण्यदिन्द इतरोपाय विनिवृत्ति-मूलक कारुण्योत्थम्भनवागदॆ, महा-विश्वासदिन्द अनुष्ठान-सिद्धिसदॆ, गोप्तृत्व-वरणदिन्द ईश्वरनिगॆ रक्षणा-सङ्कल्प उण्टागदॆ, प्रपत्तियु सिद्धिसलारदॆम्ब भाववु. आदुदरिन्द प्रपत्त्यनुष्ठान-कालदल्लि ऐदु इद्दे इरबेकॆन्दु “अविनाभूत स्वभावङ्गळ्” इल्लदिद्दरागुवदे इल्लवॆम्ब स्वभाववुळ्ळुवुगळॆन्दु अप्पणॆ कॊडिसिरुत्तारॆ. हीगॆ हेळुवाग “निक्षेपापर पर्यायः न्यासः पञ्चाङ्ग-संयुतः” ऎम्ब हिन्दॆ उदाहरिसिद लक्ष्मी-तन्त्र-वाक्यवन्नु (१७.७४) मनस्सिनल्लिट्टवरागि आ वाक्यक्कॆ इल्लि तावे अर्थवन्नु बरॆदिरुत्तारॆ. ई प्रमाणवु शिष्यरुगळिगॆ ज्ञापकक्कॆ बरलॆन्दु, ई विद्यॆगॆ, ऎन्दु हेळदॆ “इवै इव्वात्म निक्षेपत्तुक्कु” ऎन्दु प्रयोगिसिरुत्तारॆ. “पञ्चाङ्ग-संयुतः” ऎम्बल्लि संयुत पदक्कॆ “अविनाभूत स्वभावङ्गळ्” ऎम्बुवदे अर्थवॆन्दु उपदेशिसिरुत्तारॆ,
विकल्प कूडदु, समुच्चयवे आवश्यकवु ऎन्दरॆ ऒन्दॊन्दु अङ्गवे सालदु, ऎल्लवू इरतक्कद्दु ऎम्बुवदर निदर्शनार्थवागि श्री-वाल्मीकि-महर्षियु शरणागति-सार-भूत-शास्त्रवाद रामायणवन्नु अनुग्रहिसिरुवदरिन्द अल्लिरुव ऒन्दॆरडु शरणागत्यनुष्ठान-सन्दर्भवन्नु उदाहरिसि, ऐदु अङ्गगळन्नू व्यक्तपडिसुत्तारॆ.
मूलम्
इप्पडि इव्वैन्दुम् इव्विद्यानुष्ठानकालत्तिल् उपयुक्तङ्गळागैयाल् इवै इव्वात्मनिक्षेपत्तुक्कु अविनाभूतस्वभावङ्गळ्।
त्रिजटा
English
ILLUSTRATION OF THE PRESENCE OF THESE AÑGAS IN SARANĀGATI:
Español
ILLUSTRATION OF THE PRESENCE OF THESE AÑGAS IN SARANĀGATI:
विश्वास-प्रस्तुतिः
इव्व् अर्थम्
पिराट्टियै शरणम् आगप् पऱ्ऱ वारुङ्गोळ्
ऎऩ्ऱु सात्त्विक-प्रकृतिय् आऩ त्रिजटै राक्षसिगळुक्कुच् चॊल्लुगिऱ वाक्यत्तिलुङ् काणलाम्।
नीलमेघः (सं)
अयम् अर्थः “श्रीजानकीं शरणत्वेन वरीतुम् आगच्छते"ति
सात्त्विक-प्रकृतिकया त्रि-जटया
राक्षसीः प्रति उच्यमाने वाक्येऽपि सुदर्शः ।
English
These aṅgas that are essential for prapatti may be seen
in the words of the good Trijata
to the Rākṣasis advising them to seek refuge under Sītādevi.
Español
These aṅgas that are essential for prapatti may be seen
in the words of the good Trijata
to the Rākṣasis advising them to seek refuge under Sītādevi.
४२तमाहोबिल-यतिः
इप्पडि इवै आत्मनिक्षेपाविनाभूतमॆऩ्ऩिल् शरणागतिप्रस्तावप्रकरणत्तिलॆल्लाम् सूचितङ्गळागवादल् इरुक्कवेण्डुमे यॆऩ्ऩ त्रिजटैयिऩुडैय शरणागतिप्रकरणत्तिल् इवैगळैक्काणलामॆऩ्गिऱार् इव्वर्थमित्यादिना । इव्वर्थम् - अङ्गियाऩ निक्षेपत्तिऱ्कु इव्वङ्गङ्गळ् ऐन्दुम् अविनाभूतङ्गळॆऩ्गिऱवर्थम्। पिराट्टियै -सीदैयै। त्रिजटै राक्षसिकळुक्कुच्चॊल्लुगिऱ वाक्यत्तिलुम् काणलामिति । शरणागतिप्रस्ताववाक्यत्तिलेये अङ्गङ्गळ् काणलामॆऩ्ऱाल् तदनुष्ठानवाक्यत्तिल् तत्सत्वम् किमुत ऎऩ्ऱबडि।
विजय-राघवः (क)
ई सन्दर्भदल्लि त्रि-जटा-शरणागतिय उदाहरणॆयु
इव्वर्थम् - प्रपदनानुष्ठान कालदल्लि ई अङ्गियाद आत्म-निक्षेपक्कॆ इतर परिकरगळु अविनाभूतवाद अङ्गगळु ऎम्ब मेलॆ उपपादिसल्पट्ट अभिप्रायवु, पिराट्टियै - सीतॆयन्नु, शरणमाकप्पत्त वारुङ्गोळ् - उपायवागि अवलम्बिसोण बन्नि, ऎन्रु - ऎम्बुदागि, सात्त्विक-प्रकृतियान - सात्त्विक-स्वभाववुळ्ळ, एकॆन्दरॆ सात्त्विक-शिरो-मणियाद विभीषणन पुत्रियादुदरिन्द ईकॆयू सात्त्विक-स्वभाववुळ्ळवळु, अथवा इन्तह शरणागतियल्लि अभिरुचियुण्टागबेकादरॆ, सात्त्विक-स्व-भावविल्लदिद्दरॆ उण्टागलारदॆम्ब भाववु, त्रि-जटॆयु राक्षस-स्त्रीयरुगळिगॆ, चॊल्लुगिर - हेळुव, वाक्यदल्लि, काणबहुदु.
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ ई ऐदु अङ्गगळॊन्दिगेने सीता-सन्निधियल्लि शरणागतियु उपदेशिसल्पट्टिरुत्तदॆ. कॆलवरभिप्रायवु ऐदु अङ्गगळॊन्दिगॆ प्रपत्त्यनुष्ठानवु आवश्यकविल्लवु. प्रपत्त्युत्तर-कालदल्लि ई ऐदु अङ्गगळ आवश्यकतॆये विना आ कालदल्लि आवश्यकविल्लवॆन्दु कॆलवरु अभिप्रायपडुत्तारादुदरिन्द आ अभिप्रायवु सरियल्लवॆन्दु तोरिसुवदक्कागियू, ऐदु अङ्गगळू सेरिद्दरेने शरणागतिय निष्पत्तियुण्टॆन्दु तोरिसुवदक्कागियू त्रि-जटा-वाक्यगळन्नु उदाहरिसुत्तारॆन्दु. तिळियतक्कद्दु
मूलम्
इव्वर्थम् पिराट्टियै शरणमागप्पऱ्ऱ वारुङ्गोळॆऩ्ऱु सात्त्विकप्रकृतियाऩ त्रिजटै राक्षसिकळुक्कुच् चॊल्लुगिऱ वाक्यत्तिलुङ् गाणलाम्।
विजय-राघवः (क) - तात्पर्यम्
प्रकणवेनॆन्दरॆ:- रावणनु सीतॆयन्नु अपहरिसितन्दु अशोक-वनदल्लिट्टु त्रि-जटॆयन्नू इतर राक्षसरन्नू सह कावलिट्टु, अवरिगॆ सीतॆयु तन्नन्नु वरिसुव हागॆ यत्न माडतक्कद्दॆन्दु आज्ञापिसिद्दनु. ई राक्षसीयरु ऎष्टु प्रयत्नपट्टरू सीतॆयन्नु ऒडम्बडिसलु आगलिल्लवु. तुम्बा क्रूर-वाक्कुगळिन्द आकॆयन्नु बॆदरिसि, ऒप्पद पक्षदल्लि आकॆयन्नु कॊन्दुबिट्टु प्रातराशार्थवागि उपयोगिसि बिडुवदागि भयपडिसुत्तिद्दरु. इदन्नॆल्ला वृक्षदल्लि बच्चिट्टु कॊण्डिद्द आञ्जनेयनु नोडुत्तिरुवागले त्रि-जटॆगॆ स्वप्नवुण्टागिदॆ. रावण-कुम्भकर्णादि-सर्व-राक्षसर-नाशवू, विभीषणनिगॆ लङ्का-राज्यवू, श्री-रामनिगॆ जयवू, सीतॆयॊन्दिगॆ संश्लेषवू उण्टाद हागॆ आद स्वप्नवन्नु तन्न सखियरिगॆ त्रिजटॆयु तिळिसि, इवळु तम्बा सात्त्विक-स्वभाववुळ्ळवळादुदरिन्द, इतर राक्षसियरिगॆ बुद्धिवादवन्नु हेळुत्ताळॆ :-
विश्वास-प्रस्तुतिः
‘‘तद् अलं क्रूर-वाक्यैर् वः’’ (रामायणम् सुन्दरकाण्डम् २७-४१।)
ऎऩ्ऱु प्रातिकूल्य-वर्जनञ् चॊल्लप्-पट्टदु।
नीलमेघः (सं)
“ तदलं क्रूरवार्यैर्वः” इति प्रातिकूल्य-वर्जनम् अभ्यधायि ।
English
“Enough of your cruel words.”
This states the avoidance of what is displeasing.
Español
“Enough of your cruel words.”
This states the avoidance of what is displeasing.
४२तमाहोबिल-यतिः
अन्द प्रकरणत्तिल् तत्तदङ्गव्यञ्जकवाक्यङ्गळै उदाहरिक्किऱार् तदलं क्रूरवाक्यैर्वः इत्यादियाल् तत् – दुःस्वप्नदर्शनत्ताले राक्षसर्गळुक्कु भयमुपस्थितमागैयाले ऎऩ्ऱबडि। क्रूरवाक्यैः ऎऩ्ऱदु प्रातिकूल्यङ्गळ् ऎल्लावऱ्ऱिऱ्कुमुपलक्षकम्। ऎऩ्गैयाले - ऎऩ्ऱु सॊल्लुगैयाले।
विजय-राघवः (क)
एनॆन्दरॆ १. “तद् अलं क्रूर-वाक्यैर् वः, - (रामा, सुन्दर, २७. ४१.) तत् - आदकारणदिन्द, वः - निम्मगळ, क्रूर-वाक्यैः - इन्तह क्रूरवाद कॆट्ट वाक्कुगळिन्द, अलं - साकु ऎन्दरॆ इन्नु मेलॆ बिट्टुबिडि” ऎङ्गैयालॆ - ऎन्दु हेळिरुवदरिन्द, प्रातिकूल्य-वर्जनवु हेळल्पट्टितु.
मूलम्
‘‘तदलं क्रूरवाक्यैर्वः’’ (रामायणम् सुन्दरकाण्डम् २७-४१।) ऎऩ्ऱु प्रातिकूल्यवर्जनञ् जॊल्लप्पट्टदु।
विश्वास-प्रस्तुतिः
‘‘सान्त्वम् एवाभिधीयताम्’’ ऎऩ्गैयाले
+++(“मनः पूर्वरूपम्, वाग् उत्तर-रूपम्” इत्य्-उक्त-रीत्या)+++
मनः-पूर्वकम् आग-वल्लदु वाक्-प्रवृत्तिय् इल्लामैयाले
आनुकल्य-संकल्पम् आकृष्टम् आयिऱ्ऱु।
नीलमेघः (सं)
“10 सान्त्वम् एवाभिधीयताम् ” इत्युक्तेः,
+++(“मनः पूर्वरूपम्, वाग् उत्तर-रूपम्” इत्य्-उक्त-रीत्या)+++
मनःपूर्वकत्वम् अन्तरा वाक्-प्रवृत्तेर् अ-संभवात्
आनुकूल्य-संकल्पाकर्षणं फलितम् ।
English
" Use only conciliatory language".
This states implicitly the intention or will to do what is pleasing,
since the utterance of speech is impossible
without being preceded by mental resolution.
Español
" Use only conciliatory language".
This states implicitly the intention or will to do what is pleasing,
since the utterance of speech is impossible
without being preceded by mental resolution.
४२तमाहोबिल-यतिः
आनुकूल्यसङ्कल्पद्योतकवाक्यत्तैक् काट्टुगिऱार् सान्त्वमेवाभिधीयतां ऎऩ्गैयाले इति । इदऩाल् सान्त्ववचनम् विधिक्कप्पडुगिऱदेयॊऴिय आनुकूल्यसङ्कल्पम् ज्ञापिक्कप्पडविल्लैयेयॆऩ्ऩ, इदु ज्ञापकमागुम् प्रकारत्तैक् काट्टुगिऱार् मनःपूर्वकमागवल्लदु वाक्प्रवृत्तियिल्लामैयाले इति । इदऩाल् आनुकूल्यसङ्कल्पो यदि न स्यात्, वाचि सान्त्ववचनाभिधानप्रवृत्तिर्न स्यात् । तस्मात् मनसि आनुकूल्यसङ्कल्पम् सिद्धमिति अर्थापत्तिप्रमाणत्ताले इन्द वचनम् आनुकूल्यसङ्कल्पत्तिऱ्कु ज्ञापकमागुमॆऩ्ऱु ज्ञापिक्कप् पट्टदु। आनुकूल्यसङ्कल्पम् आकृष्टमायिऱ्ऱु इति । वाचकशब्दमिल्लाविडिलुम् अर्थतः सिद्धमायिऱ्ऱु ऎऩ्ऱबडि।
विजय-राघवः (क)
२. मुन्दिनु पादवाद सान्त्वम् एवाभिधीयताम् ऎम्बुवदरिन्द आनुकूल्य-सङ्कल्पवु उपदेशिसल्पट्टितु 8“सान्त्वम् एव - सान्त्वोक्तिगळन्नु ऎन्दरॆ समाधान-रूपवाद ऒळ्ळे मातुगळन्नॆ, अभिधियतां - हेळल्पडलि” ऎम्बुवदरिन्द, मनःपूर्वक माकवल्लदु वाक्प्रवृत्ति यिल्लामैयालॆ - मनस्सिन सङ्कल्पविल्लदॆ वाक्किन प्रवृत्ति ऎन्दरॆ माताडुवदु इल्लवादुदरिन्द, आनुकूल्य-सङ्कल्पवु, अकृष्टमायित्तु - अर्थात् प्राप्तवायितु.
विजय-राघवः (क) - तात्पर्यम्
इल्लि सान्त्वम् एवाभिधीयताम् ऎन्दु इष्टे हेळिरुवदरिन्द, ऒळ्ळे मातनाडिरि ऎन्दु वाक्-प्रवृत्ति मात्रवे हेळिरुवदरिन्द आनुकूल्य सङ्कल्पवु आ वाक्यदल्लि काणबरलिल्लवल्ला ऎम्बाक्षेप उण्टादीतॆन्दु भाविसि वाक्-प्रवृत्तियु मनस्सिन सङ्कल्पविल्लदॆ उण्टागलारदादुदरिन्द अर्थात् सङ्कल्पवू तोरिबरुत्तदॆ ऎम्ब तात्पर्यवु.
“यन् मनसा ध्यायति तद् वाचा वदति तत् कर्मणा करोति” ऎन्दरॆ
यावुदन्नु मनस्सिनिन्द सङ्कल्पिसुत्तानो, अदन्ने वाक्किनिन्द हेळुवनु, अदन्ने कर्म-मूलक माडुवनु
ऎन्दु हेळिरुवदरिन्द, मेलिन “सान्त्वम् एवाभिधीयतां” ऎम्ब वाक्यदल्लि आनुकूल्य-सङ्कल्पवु तोरिबरुत्तदॆम्ब भाववु. साधारणवागि मनुष्यनु वञ्चकनल्लदे इद्दरॆ, “मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनां” ऎन्दु हेळिरुवहागॆ मनस्सु, वाक्कु, कर्म मूरु एकीभविसिरुत्तदॆ. अन्तवनु महात्मनु, हागिल्लदॆ “मनस्य् एकं वचस्य् एकं कर्मण्य् एकं दुरात्मनां” ऎन्दु हेळिरुव हागॆ मनस्सिनल्ले ऒन्दु, मातिनल्ले ऒन्दु, कर्मदल्ले ऒन्दु, हीगॆ वञ्चकनिगॆ बेरॆ बेरॆयागिरुत्तदॆ. ई सन्दर्भदल्लादरो, वञ्चनॆगॆ कारणविल्लदिरुवदरिन्द, मनद सङ्कल्पानुगुणवागि वाक्किन प्रवृत्तियिरुत्तदॆम्बभिप्रायवु.
मूलम्
‘‘सान्त्वमेवाभिधीयताम्’’ ऎऩ्गैयाले मनःपूर्वकमागवल्लदु वाक्प्रवृत्तियिल्लामैयालेआनुकल्यसंकल्पम् आकृष्टमायिऱ्ऱु।
विश्वास-प्रस्तुतिः
‘‘राघवाद् +धि भयं घोरं
राक्षसानाम् उपस्थितम्’’
(रामायणम् सुन्दरकाण्डम् २७-४३)
ऎऩ्ऱु पोक्क्+++(=गति)+++ अऱ्ऱु निऱ्किऱ निलैयैच् +++(→अन्-अन्य-गतिकता)+++ चॊल्लुगैयाले
अधिकारम् आऩ आकिञ्चन्यमुम्
अदिऩ्-उडैय अनुसन्धान-मुखत्ताले वन्द
गर्व-हान्य्-आदि-रूपम् आय् अङ्गम् आऩ कार्पण्यमुञ् जॊल्ल्-इऱ्ऱ् आय्-इऱ्ऱु।
नीलमेघः (सं)
“11 राघवाद्धि भयं घोरं
राक्षसानाम् उपस्थितम्”
इत्य् अनन्य-गतिकत्वावस्थायाः प्रतिपादनाद्
अधिकार-भूतम् आकिञ्चन्यम्,
तद्-अनुसन्धान-मुखेन प्राप्तं गर्व-हान्य्-आदि-रूपम् अङ्ग-भूत-कार्पण्यं चाभिहितं भवति ।
English
“Terrible dread has, indeed, befallen the Rākṣasās from Rāma."
By describing the state of helplessness in which they stand,
this shows their ākiñcanya which is a qualification (for prapatti)
and it reveals their kārpaṇya also,
for, by reflecting on their helplessness
they would give up their arrogance and the like,
which leads to kārpaṇya, one of the aṅgas.
Español
“Terrible dread has, indeed, befallen the Rākṣasās from Rāma."
By describing the state of helplessness in which they stand,
this shows their ākiñcanya which is a qualification (for prapatti)
and it reveals their kārpaṇya also,
for, by reflecting on their helplessness
they would give up their arrogance and the like,
which leads to kārpaṇya, one of the aṅgas.
४२तमाहोबिल-यतिः
कार्पण्य प्रकाशकमायुम् तद्विषयीभूताकिञ्चन्यादिरूपाधिकारप्रदर्शकमायुमुळ्ळ वाक्यत्तैक् काट्टुगिऱार् राघवाद्धीत्यादियाल्। ऎऩ्ऱु - इति । इदु सॊल्लुगैयाल् ऎऩ्बदोडन्वयिक्किऱदु। पोक्कऱ्ऱु निऱ्किऱ निलैयैच् चॊल्लुगैयाले इति । पोक्कु - सीताशरणवरणभिन्नमार्गगतिः । अऱ्ऱु - इल्लामल्। निऱ्किऱ स्थितमाऩ। निलैयै - अवस्थैयै। गत्यन्तरशून्यत्वावस्थैयैच् चॊल्लुगैयाले यॆऩ्ऱबडि। अधिकारमाऩ आकिञ्चन्यमुमिति । इदऱ्कु सॊल्लिऱ्ऱायिऱ्ऱु ऎऩ्बदोडन्वयम्। अदिऩुडैय अनुसन्धानमुखत्ताले - अदिऩ् अनुसन्धानरूपकार्पण्यमुखत् ताले। वन्द - प्राप्तमाऩ, गर्वहान्यादि रूपमाय् - गर्वहान्यादिस्वरूपमायिरुक्किऱ। अङ्गमाऩ कार्पण्यमुम् - इङ्गु उम्मै उक्तमाऩ अधिकारसमुच्चायकम्।
विजय-राघवः (क)
३ हीगॆ आनुकूल्य-सङ्कल्प प्रातिकूल्य-वर्जनॆ तोरुव वाक्यगळन्नु निदर्शिसि मुन्दॆ मूरनॆयदाद कार्पण्यक्कॆ निदर्शन-वाक्यवन्नु तोरिसुत्तारॆ. हि - याव कारणदिन्द, 9राघवात् - श्री-रामन दॆशॆयिन्द, राक्षसानां - राक्षसराद नमगॆ, घोरवाद भयवु, उपस्थितं - सन्निहितवागि प्राप्तवागिरुत्तदो, आ कारणदिन्द मुन्दॆ “अभिपात-प्रसन्ना हि मैथिली जनकात्मजा” ऎन्दरॆ सीतॆयु शरणागतरिगॆ प्रसन्नळादवळु, आदुदरिन्द अवळॊब्बळे नम्मन्नु रक्षिसलु समर्थळु ऎन्दिरुत्तदॆ. श्री-रामन दॆशॆयिन्द इन्तह घोरवाद भयवु राक्षसराद तमगॆ प्राप्तवागिदॆ ऎन्दु, पोक्कत्तु - बेरॆ गतियिल्लदॆ, निर्किरनिलैयै - इरुव स्थितियन्नु, चॊल्लुगैयाले - हेळुवदरिन्द, अधिकारमान आकिञ्चन्यमुम् - अधिकार विशेषवॆन्दु हेळिसिकॊळ्ळुव आकिञ्चन्यवू, अदि नुडैय - आ आकिञ्चन्यद, आनुसन्धान मुखत्तालॆ - स्मरणॆ मूलक, वन्द - वन्द ऎन्दरॆ उण्टाद, गर्वहान्यादि रूपमाय् - गर्व-शून्यतॆये मॊदलाद रूपदिन्द, अङ्गवाद कार्पण्यवू, शोल्लित्तायित्तु - हेळल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
इल्लि अदि-शब्ददिन्द दैन्य-सूचकॊक्तियु सूचिसल्पट्टितु. राक्षसरिगॆल्ला घोर-भय-प्राप्तवागिदॆ ऎन्दु हेळिरुवदरिन्द कार्पण्यवु तनगॆ बेरॆ गतियिल्लवे ऎम्बुवदरिन्दलागलि, अदरिन्द तोरिबरुव गर्व-हानि, दैन्य इवुगळिन्दलागलि तोरि बरुत्तदॆम्ब भाववु. मुन्दॆ महा विश्वास-तोरुव वाक्यवन्नु कुरितु हेळुत्तारॆ.
मूलम्
‘‘राघवाद्धि भयं घोरं
राक्षसानामुपस्थितम्’’ (रामायणम् सुन्दरकाण्डम् २७-४३) ऎऩ्ऱु पोक्कऱ्ऱु निऱ्किऱ निलैयैच् चॊल्लुगैयाले अधिकारमाऩ आकिञ्चन्यमुम् अदिऩुडैय अनुसन्धानमुखत्ताले वन्द गर्वहान्यादिरूपमाय् अङ्गमाऩ कार्पण्यमुञ्जॊल्लिऱ्ऱायिऱ्ऱु।
विश्वास-प्रस्तुतिः
‘‘अलम् एषा परि+++(→सर्वेभ्यः)+++-त्रातुं
राक्षस्यो महतो भयात्’’
(रामायणम् सुन्दरकाण्डम् २७-४४)
ऎऩ्गैयालुम्
नीलमेघः (सं)
‘‘अलमेषा परि+++(→सर्वेभ्यः)+++-त्रातुं
राक्षस्यो महतो भयात्’’
(रामायणम् सुन्दरकाण्डम् २७-४४)
इत्युक्तेः,
विश्वास-टिप्पनी
नेयं मोक्षार्थ-प्रपत्तिर् इत्य् अतो नात्र लक्ष्मीविशिष्ट-नारायण एव शरण्यः।
English
“She is capable of protecting us,
O Rākṣasis, from this great danger”,
Español
“She is capable of protecting us,
O Rākṣasis, from this great danger”,
४२तमाहोबिल-यतिः
विश्वासद्योतकवाक्यङ्गळैक् काट्टुगिऱार् अलमेषा इत्यादि । हे राक्षस्यः! महत्ताऩ रामभयत्तिल् निऩ्ऱुम् नम्मै, परि-त्रातुं – रक्षिक्कैक्कु, एषा अलं – पर्याप्ता । समर्थेति यावत् । ऎऩ्गैयालुम् - ऎऩ्ऱु त्रिजटै सॊल्लुगैयालुम्।
विजय-राघवः (क)
10“हे राक्षस्यः - ओ राक्षस-स्त्रीयरुगळिरा, महतो भयात् - महत्ताद भयदिन्द, परित्रातुं - रक्षिसलु, एषा - ई सीतॆयु, अलं - समर्थळु” ,ऎङ्गैयालुम् - ऎन्दु हेळिरुवदरिन्दलू, मत्तु
मूलम्
‘‘अलमेषा परित्रातुं राक्षस्यो महतो भयात्’’ (रामायणम् सुन्दरकाण्डम् २७-४४) ऎऩ्गैयालुम्
विश्वास-प्रस्तुतिः
इत्तै विवरित्तुक्कॊण्डु
‘‘अलम् एषा परित्रातुं
राघवाद् राक्षसी-गणम्’’ (रामायणम् सुन्दरकाण्डम् ५८-९१।)
ऎऩ्ऱु तिरुव्-अडि+++(→हनुमत्)+++-अनुवदिक्कैयालुम्,
नीलमेघः (सं)
एतद्-विवरणतया
‘‘अलमेषा परित्रातुं
राघवाद् राक्षसीगणम्’’ (रामायणम् सुन्दरकाण्डम् ५८-९१।)
इति श्रीहनूमता ऽनुवादाच् च
English
which is elaborated by Hanuman into
" She is capable of protecting these Rākṣasis from Rāma".
Español
which is elaborated by Hanuman into
" She is capable of protecting these Rākṣasis from Rāma".
४२तमाहोबिल-यतिः
इत्तै विवरित्तुक्कॊण्डु - इलङ्गैयिल् निऩ्ऱुम् तिरुम्बिप्पोऩ हनूमाऩ् वानरवीरर्गळुक्कु त्रिजटावाक्यङ्गळै अनुवदिक्कुम्बोदु इन्द वाक्यत्तै ‘‘अलमेषा परित्रातुं राघवाद्राक्षसीगणम्’’ ऎऩ्ऱु त्रिजटावाक्यत्तिल् महतो भयात् ऎऩ्ऱु सामान्यमागच् चॊऩ्ऩ भयात् – भयजनकऩाऩ राघवात् परित्राणमागच् चॊल्लुगैयाले विवरित्तुक्कॊण्डु। अलमेषा परित्रातुं राघवाद्राक्षसीगणम् ऎऩ्ऱु - ऎऩ्गिऱ श्लोकत्ताले। तिरुवडि - हनुमान् । अनुवदिक्कैयालुम् अर्थतः अनुवदिक्कैयालुम्।
विजय-राघवः (क)
इत्तै - ई वाक्यवन्ने" विवरित्तुकॊण्डु - विवरिसि ऎन्दरॆ व्याख्यान-रूपवागि विस्तरिसि, “अलम् एषां परित्रातुं राघवाद् राक्षसी-गणं” - (रामा, सुन्दर ५८-९१.) ऎन्दु, तिरुवडि - आञ्जनेयनु, अनुवदिक्कैयालुम् - अङ्गद मोदलाद वानर-प्रमुखर सन्निधियल्लि वृत्तान्तवन्नु अरिकॆमाडिकॊळ्ळुवाग अनुवाद माडि हेळिरुवदरिन्द,
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ
महत्ताद भयदिन्द रक्षिसलु ई जनक-नन्दनॆयु शक्तळु
ऎन्दु हेळिद वाक्यदल्लि महत्ताद भयव्यावुदॆन्दरॆ, शिष्ट-परिपालनॆगागि दुष्ट-निग्रहदल्लि बद्ध-कङ्कणनागि सर्व शास्तावाद श्री-रामनिन्दुण्टाद भयदिन्द रक्षिसलु ईकॆ ईग समर्थळु ऎन्दु अनुवादमाडि आञ्जनेयनु अरिकॆ माडिकॊण्डुददरिन्दलू,
मूलम्
इत्तै विवरित्तुक्कॊण्डु
‘‘अलमेषा परित्रातुं राघवाद्राक्षसीगणम्’’(रामायणम् सुन्दरकाण्डम् ५८-९१।) ऎऩ्ऱु तिरुवडि अनुवदिक्कैयालुम्,
विश्वास-प्रस्तुतिः
पॆरु-माळ् ऒरुत्तऩै निग्रहिक्कप् पार्क्किलुम्
अवर् सीऱ्ऱत्तैय्+++(=क्रेधम्)+++ आऱ्ऱिय्+++(=शीतली-कृत्य)+++ इवळ् रक्षिक्क वल्लवळ् आगैयाले
रक्षिष्यतीति विश्वासञ् चॊल्लप्-पट्टदु।
नीलमेघः (सं)
भगवति कञ्चिन् निजिघृक्षत्य् अपि
तत्-क्रोधं प्रशमय्येयं रक्षणे समर्थेति,
रक्षिष्यतीति विश्वासो ऽभ्यधायि ।
English
This shows the great faith or mahavisvāsa
that she will protect,
for even when the Lord is intent on punishing one (for his or her mis-deeds )
she can turn his mind from anger.
Español
This shows the great faith or mahavisvāsa
that she will protect,
for even when the Lord is intent on punishing one (for his or her mis-deeds )
she can turn his mind from anger.
४२तमाहोबिल-यतिः
परित्रातुं राघवाद्राक्षसीगणमॆऩ्ऱु सॊल्लप्पट्ट राघवऩिडत्तिऩिऩ्ऱुम् सीताकर्तृकपरित्राणप्रकारत्तै उपपादित्तुक्कॊण्डु महाविश्वासम् सॊल्लप्पट्टदॆऩ्गिऱार् पॆरुमाळॊरुत्तऩै निग्रहिक्कप्पार्क्किलुमित्यादिना । पॆरुमाळ् - त्रातुं न शक्ता युधि रामवध्य मॆऩ्ऱु ख्यातिपॆऱ्ऱ पॆरुमाळ्। ऒरुत्तऩै - सामान्यमाऩ ऒरुवऩै निग्रहिक्कप्पार्क्किलुम् - अपराधभूयस्तैयाले निग्रहिक्क निऩैक्किलुम्। अवर् सीऱ्ऱत्तैयाऱ्ऱि - सीऱ्ऱम् - सीऱुगै; कोबमॆऩ्गै। आऱ्ऱि -
‘‘किम् एतन् निर्दोषः? क इह जगतीति त्वम् उचितैर् उपायैर् विस्मार्य स्वजनयसि’’
ऎऩ्गिऱ-बडिये
उचितङ्गळ् आऩ उपायङ्गळाले यवऩ् मऱन्दुबोगुम्बडि आऱुदल् सॆय्दु। रक्षिक्कवल्लवळागैयाले - रक्षिक्क समर्थैयागैयाले। इवळ् परतन्त्रैयागिलुम् कोबत्तैमाऱ्ऱि रक्षिक्कुम्बडियाऩ वाल्लभ्यमुडैयवळागैयाले यॆऩ्ऱु करुत्तु।
रक्षिष्यतीति विश्वासञ्जॊल्लप् पट्टदु इति । इन्द श्लोकत्तिल् अवळ् रक्षणसमर्थैयॆऩ्ऱु सॊऩ्ऩदु रक्षिष्यतीति विश्वासम् सॊल्लुगैक्कागवागैयाल् रक्षिष्यतीति विश्वासम् सॊल्लप्पट्टदॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
पॆरुमाळ् - सर्वेश्वरनु, ऒरुत्तनै - ऒब्ब अधर्मियन्नु, निग्रहिक्क पार्किलुम् - निग्रहिसबेकॆन्दिद्दरॆ, अवर् शीतत्तै यात्ति - अवर ऎन्दरॆ तन्न पतियाद सर्वेश्वरन कोपवन्नु आरिसि, इवळ् - ई सर्वेश्वर-पत्नियु रक्षिसलु समर्थळादुदरिन्द, रक्षिष्यतीति विश्वासम् - रक्षिसिये रक्षिसुवळॆम्ब महा विश्वासवु, शॊल्लपट्टदु - हेळल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
श्रीमन्नारायणनु शिष्ट-परिपालनॆयल्लि कङ्कण-बद्धनु. अन्तह शिष्टरिगॆ वैरिगळागियू, अधर्म-पररागियू, इरुव दुष्टर निग्रहवू कूड नारायणनिगॆ अत्यावश्यकवु, सर्वेश्वरनु शिष्टरिगॆ अनुग्रह माडुव कॆलसवन्नु तन्न सतिगॆ कॊट्टु दुष्टरन्नु शिक्षिसुव कॆलसवन्नु शास्तावागि तानु वहिसिरुत्तानॆ. हीगॆ कार्य-विभागवन्नु माडिकॊण्डिरुत्तारे. (५९८ नॆय पुटवन्नु पराम्बरिसि). आदुदरिन्द लक्ष्मिगॆ निग्रहवु अष्टु इष्टवादुदल्लवु, “अनुग्रहमयीं वन्दे नित्यम् अज्ञात-निग्रहां” ऎन्दु इवरे यति-राज-सप्ततियल्लि हेळिरुव हागॆ, अनुग्रहदल्ले ईकॆगॆ इष्टवु. आदुदरिन्द ईग ई राक्षस-स्त्रीयरु रावण-प्रीत्यर्थवागि इन्तह अनुग्रहमयळाद सीतॆगेने क्रूरवागि नटिसि हिंसिसिरुत्तारॆ. आदुदरिन्द श्री-रामनु शास्तावादुदरिन्द कोपगॊण्डु शिक्षिसुवदेनो निश्चयवु. आदुदरिन्द ई अनुग्रहमयळाद सीतॆय अनुग्रहक्कॆ तावु पात्ररादरॆ, तन्न वाल्लभ्यातिशयद माहात्म्येयिन्द श्री-रामन कोपदिन्द रक्षिसलु ईकॆये शक्तळु ऎन्दु त्रि-जटॆयु महतो भयत् परित्रातुम् अलं - ऎन्दु हेळिदळु. ई त्रि-जटा अभिप्रायवन्नु विवरिसि, आ महद्भयवु ऎत्तणदु ऎन्दरॆ श्री-रामन कोप-मूलवादुदॆन्दु विवरिसि आञ्जनेयनु हेळिदनु ऎम्ब तात्पर्यवु. आदरॆ, हीगॆ रक्षिसलु शक्तळु ऎन्दु इष्टु मात्र हेळिदरॆ महा-विश्वासवन्नु हेळिद हागॆ हेगायितॆन्दरॆ, सर्वेश्वरनिगॆ ईकॆयु अधीनळादरू, तन्न पतियन्नू कूड वशमाडिक्कॊण्डु, आतन कोपदिन्दलू रक्षिसुव सामर्थ्यविद्दरॆ सर्व-शक्ततॆयुण्टॆम्बुवदु तोरिबरुवदरिन्द, अन्थावळु रक्षिसुवदरल्लि महा-विश्वासवु ऎन्दरॆ पूर्ण-नम्बिकॆयुण्टॆम्बुवदु स्वतस्सिद्धवु. ई प्रकरणवु लक्ष्मिगॆ सर्वेश्वरन हागॆ उपायत्व पुरुषकारत्वगळुण्टॆम्ब शास्त्रार्थवन्नु व्यक्तपडिसुत्तदॆ. ई अंशगळॆल्ला बहु विस्तारवागि श्री-स्तुति-चतुश्-श्लोकीगळ व्याख्यानदल्लि उपपादिसल्पट्टिवॆ. मुन्दॆ गोप्तृत्व-वरणवन्नु निदर्शिसुव वाक्यवन्नु उदाहरिसुत्तारॆ.
मूलम्
पॆरुमाळॊरुत्तऩै निग्रहिक्कप् पार्क्किलुम् अवर् सीऱ्ऱत्तैयाऱ्ऱि यिवळ् रक्षिक्क वल्लवळागैयाले रक्षिष्यतीति विश्वासञ् जॊल्लप्पट्टदु।
विश्वास-प्रस्तुतिः
‘‘अभियाचाम वैदेहीम्
एतद्धि मम रोचते ।
भर्त्सिताम् अपि याचध्वं
राक्षस्यः किं +++(“रक्षिष्यति न वे"ति)+++ विवक्षया’’
+++(अप्रतिशापादि-लिङ्गैः)+++
(रामायणम् सुन्दरकाण्डम् २७-४१, ४३।)
नीलमेघः (सं)
‘‘अभियाचाम वैदेहीम्
एतद्धि मम रोचते ।
भर्त्सिताम् अपि याचध्वं
राक्षस्यः किं +++(“रक्षिष्यति न वे"ति)+++ विवक्षया’’
+++(अप्रतिशापादि-लिङ्गैः)+++
(रामायणम् सुन्दरकाण्डम् २७-४१, ४३।)
English
“Let us beg Sītā (to protect us).
This is what I consider proper.
Though you threatened her before,
beg of her now; O Rākṣasis,
do not ask whether she will protect.
Sach talk is vain.”
Español
“Let us beg Sītā (to protect us).
This is what I consider proper.
Though you threatened her before,
beg of her now; O Rākṣasis,
do not ask whether she will protect.
Sach talk is vain.”
४२तमाहोबिल-यतिः
गोप्तृत्ववरणप्रकाशकवचनत्तैक् काट्टुगिऱार् अभियाचामेत्यादिना । अभियाचाम – रक्षिक्कवेण्डु मॆऩ्ऱु याचिप्पोम्। ‘‘अप्रार्थितो न गोपायेत्’’ ऎऩ्गिऱ शरण्यऩ् पडिगळै योसित्ताल् इवळ् विषयत्तिलुमिन्दवभियाचनमे युक्तमॆऩ्ऱु ऎऩक्कु रुचिक्किऱदु। एतावत्पर्यन्तम् इवळै कडुवाग भर्त्सनम् पण्णिऩोमे; इऩि नम् अभियाचनम् फलिक्कुमो वॆऩ्गिऱ राक्षसिकळुडैय अभिप्रायत्तै इङ्गितत्तालेयऱिन्दु अदऱ्कु उत्तरम् सॊल्लुगिऱाळ् भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया इति । सर्वंसहैयाय्, नित्यं अज्ञातनिग्रहैयाऩ इवळ् विषयत्तिल् इन्द भर्त्सनोक्तिकळ् निरर्थकङ्गळॆऩ्ऱु करुत्तु। ‘‘अभियाचाम’’ ‘‘याचध्वं’’ ऎऩ्ऱु पिऱर्क्कु उपदेशित्तदालेये अभियाचनमुम् सॊऩ्ऩ प्रायम्।
विजय-राघवः (क)
11वैदेहीं -सीतॆयन्नु कुरितु अभियाचाम -चन्नागि अभयवन्नु प्रार्थिसोण, एतद् धि - इदीग, मम रोचते - ननगॆ अभिमतवादुदु, हे राक्षस्यः - ओ राक्षस-स्त्रीयरुगळिरा, भर्त्सिताम् अपि - निम्मगळिन्द इदक्कॆ मुञ्चॆ सीतॆयु भयपडिसल्पट्टिद्दरू कूड, याचध्वं - अभयवन्नपेक्षिसिरि, विवक्षया - हागॆ भयपडिसल्पट्टवळादुदरिन्द अन्थावळु नम्म विषयदल्लि प्रसन्नळागुवळो इल्लवो ऎम्ब सन्देहदिन्द, किं - एनु प्रयोजनवु”
मूलम्
‘‘अभियाचाम वैदेहीमेतद्धि मम रोचते । भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया’’ (रामायणम् सुन्दरकाण्डम् २७-४१, ४३।)
विश्वास-प्रस्तुतिः
ऎऩ्गैयाले गोप्तृत्व-वरणञ् जॊल्लिऱ्ऱ्-आयिऱ्ऱु।
नीलमेघः (सं)
इत्युक्तया गोप्तृत्ववरणमभ्यधायि ।
English
This is supplication for protection.
Español
This is supplication for protection.
विजय-राघवः (क)
ऎङ्गैयालॆ - ऎन्दु हेळिरुवदरिन्द, गोप्तृत्व-वरणवु, शोल्लित्तायित्तु - हेळल्पट्टिद्दायितु.
विजय-राघवः (क) - तात्पर्यम्
इल्लि अभय-प्रार्थनॆयु, अभियाचाम, याचध्वं ऎम्ब पदगळिन्द तोरिबरुत्तदॆ. इल्लि साधनोपायवु हेळल्पट्टरू अदरल्लि अन्तर्गतवागिरुव गोप्तृत्व-वरणवू हेळल्पट्टितु. भर्त्सिताम् अपि याचध्वं - हेळिरुवदरिन्द, ऎष्टु दोषियागिद्दरू यावाग शरणागति अनुष्ठिसल्पट्टितो, आग सीतॆयु प्रसन्नळागि रक्षिसुवळॆम्बुवदु सिद्धवु. रावण-वधानन्तर ई राक्षस-स्त्रीयरुगळु तुम्बा सीतॆगॆ हिंसॆ कॊट्टिद्दरिन्द अवरुगळन्नॆल्ला कॊन्दुबिडलु, आञ्जनेयनु सीतॆय अनुज्ञॆयन्नु प्रार्थिसलु, आग आकॆयु
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।
कार्यं करुणम् आर्येण न कश्चिन् नापराध्यति ॥
ऎन्दु हेळि, यारु ताने दोषिगळल्लवु, दोषिगळ विषयदल्लू करुणॆयन्नु तोरिसुवदु पूज्यर लक्षणवॆन्दु हेळिदुदरिन्द, त्रि-जटॆगॆ सीतॆयु दोषिगळन्नू रक्षिसुवळॆम्बुवदरल्लि पूर्ण-नम्बिकॆयु, आदुदरिन्द भर्त्सिताम् अपि याचध्वम् ऎन्दु अपि प्रयोगवु, ई विषयदल्लि महा-विश्वासवु आवश्यकवॆन्दु हेळलु हॊरटु, किं विवक्षया ऎन्दु उपदेशिसुत्ताळॆ. हीगॆ त्रि-जटा उपदेशदिन्द, प्रपत्तियु गुरु-मुखेन अनुष्ठिसतक्कद्दॆम्बुवदु व्यक्तवु. शिष्यनल्लि कार्पण्य महा-विश्वासादि अङ्गगळु इरुवदु मुख्यवे विना, आतनु दोषि अथवा दोषियल्लवॆम्ब विवेचनवु बेकिल्लवु ऎम्बुवदू इदरिन्द तोरिबरुत्तदॆ, एकॆन्दरॆ “अहन् त्वा सर्व-पापेभ्यो मोक्षयिष्यामि” ऎम्ब वाग्दानदिन्दले इदु सुव्यक्तवु.
ई अङ्गगळॆल्ला ई मेलिन वाक्यगळिन्द तोरिबरुत्तदॆन्देनो ऒप्पबहुदु. आदरॆ अङ्गियाद आत्म-निक्षेपवे इल्लदिद्दरॆ, अङ्गगळिरुवदु व्यर्थवु आदुदरिन्द इल्लि आत्म-निक्षेपवन्नू कूड निदर्शिसुत्तारॆ.
मूलम्
ऎऩ्गैयालेगोप्तृत्ववरणञ् जॊल्लिऱ्ऱायिऱ्ऱु।
विश्वास-प्रस्तुतिः
इव्व् ऐन्दुक्कुम् अङ्गिय् आऩ आत्म-निक्षेपम्
‘‘प्रणिपात-प्रसन्ना हि
मैथिली जनकात्मजा’’
(रामायणम् सुन्दरकाण्डम् २७-४३।)
ऎऩ्ऱु प्रसाद-कारण-विशेषत्तैच् चॊल्लुगिऱ प्रणिपात-शब्दत्ताले
विवक्षितम् आयिऱ्ऱु।
नीलमेघः (सं)
एषां पञ्चानाम् अप्य् अङ्गिभूत आत्म-निक्षेपः,
‘‘प्रणिपात-प्रसन्ना हि
मैथिली जनकात्मजा’’
(रामायणम् सुन्दरकाण्डम् २७-४३।)
इति प्रसाद-कारण-विशेष-प्रतिपादकेन प्रणिपात-शब्देन विवक्षितः सिद्धः ।
विश्वास-टिप्पनी
रघुवंशेऽनूच्यते -
अपनीत-शिरस्-त्राणाः
शेषास् तं शरणं ययुः ।
प्रणिपात-प्रतीकारः
संरम्भो हि महात्मनाम् ॥
अपनीत-शिरस्-त्राणाः इत्यनेन कार्पण्यम् उक्तं शरणागत्य्-अङ्गम्।
द्वितीयार्धेन महाविश्वासः, शरणागति-साफल्यं च।
English
The surrender of the self, ātma nikṣepa,
which is the aṅgī
and which has these five as ita aṅgas
is intended in the word pranipāta (obeisance )
which states the cause that produces the graciousness, in the śloka :
“Sītā, the daughter of Janaka,
is surely bent on showing her graciousness to those who do her obeisance”.
Español
The surrender of the self, ātma nikṣepa,
which is the aṅgī
and which has these five as ita aṅgas
is intended in the word pranipāta (obeisance )
which states the cause that produces the graciousness, in the śloka :
“Sītā, the daughter of Janaka,
is surely bent on showing her graciousness to those who do her obeisance”.
नीलमेघः (सं)
अङ्गियाऩ आत्मनिक्षेपत्तै सकार्यमाग सूचिप्पिक्कुम् वचनत्तैक् काट्टुगिऱार् इव् वैन्दुक्कुम् अङ्गियाऩ आत्मनिक्षेपम् प्रणिपातेत्यादिना । इव्वैन्दुक्कुम् - कीऴ् उदाहरित्त वचनङ्गळाले सूचितङ्गळाऩ इन्द ऐन्दु अङ्गङ्गळुक्कुम्। ‘‘प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा’’ ऎऩ्ऱदाल् इवळ् पिऱन्द देशत्तिऩुडैयवुम्, इवळैप् पॆऱ्ऱ तगप्पऩुडैयवुम्, माहात्म्यं, जनको ह वैदेहः’’ ऎऩ्गिऱ श्रुतिप्रसिद्धमॆऩ्ऱु ज्ञापित मागिऱदु। इङ्गु हिशब्दत्ताल् इवळुडैय स्वभावप्रसिद्धिद्योतितम्। ऎऩ्ऱु - इति । प्रसादकारणविशेषत्तैच् चॊल्लुगिऱ प्रणिपातशब्दत्ताले विवक्षितमायिऱ्ऱु इति । प्रणिपातशब्दम् कायिकमाऩ दण्डवत् प्रणामत्तिलुम् प्रसिद्धमाऩालुम् इङ्गु अन्द प्रणिपातत्तै प्रसादकारणविशेषमागच् चॊल्लुगैयाल् इङ्गुळ्ळ प्रणिपातशब्दत्ताले आत्मनिक्षेपमे विवक्षितमाग वेण्डुमॆऩ्ऱु करुत्तु। इन्द प्रणिपातम् शरणागतिरूपमॆऩ्बदु मेल् ‘‘भवेयं शरणं हि वः’’ ऎऩ्ऱु सॊल्लुगिऱ पिराट्टियिऩुडैय भरस्वीकारत्तालुम् सिद्धम्। आगैयाल् - इप्पडि ऐन्दु अङ्गङ्गळुम् अङ्गियुम् तात्पर्यवृत्त्या इङ्गु सूचितङ्गळागैयाले। न्यासः पञ्चाङ्गसंयुतः ऎऩ्गिऱ शास्त्रार्थम् - इन्द वचनत्तिल् सॊऩ्ऩ पञ्चाङ्गविशिष्ट-न्यासरूपशास्त्रार्थम्।
विजय-राघवः (क)
६. इवै ऐन्दुक्कुम् - ई मेलॆ हेळिद ऐदु अङ्गगळिगू, आङ्गियाद आत्म-निक्षेपवु, 12“मैथिली - मिथिलाधिपतिय मगळाद, जनकात्मजा - राजर्षियाद जनक-महा-राजन पुत्रियादुदरिन्दले सीतॆयु प्रणिपात-प्रसन्ना हि - दण्डवत्-प्रणामदिन्द ऎन्दरॆ शरणागतियिन्द, प्रसन्नळष्टे” ऎन्रु - ऎन्दु, प्रसाद-कारण-विशेषत्तै - अनुग्रहक्कॆ विशेषवाद कारणवन्नु, चॊल्लुगिर - बोधिसुव, प्रणिपात शब्ददिन्द, विक्षितमाय्त्तु - निर्देशिसल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
प्रणिपात-प्रसन्ना हि ऎम्बुववाक्यदल्लि आत्म-निक्षेपवु हेळल्पट्टितु ऎम्बभिप्रायवु. प्रणिपात शब्दक्कॆ प्रकर्षेण निपातवॆम्ब व्युत्पत्तियिन्द दण्डवत्-प्रणामवु हेळल्पट्टितु. ई नमस्कारवे शरणागतियु, तन्न आत्मावन्नू मत्तु तन्न रक्षाभरणवन्नू समर्पिसुवदे रशणागतियु, इदक्कॆ न्यास, भर-न्यास, आत्म-निक्षेपगळॆम्ब हॆसरुगळुण्टु. इदे द्वय-मन्त्रद नमः ऎम्ब शब्ददिन्द बोधितवागुत्तदॆ. आदुदरिन्दले प्रणिपात शब्द-प्रयोगवु. इदन्ने महर्षियू “द्रौपद्या सहितास् सर्वे नमश् चक्रुर् जनार्दनं” -(भार. आर. १९२,५६) ऎम्बल्लि, ब्रौपदियॊन्दिगॆ पाण्डवरॆल्लरू शरणागतियन्ननुष्ठिसिदरु ऎन्दु हेळलु नमश् चक्रुः ऎन्दु प्रयोगिसिरुत्तारॆ. महा कर्म-निष्ठनाद शास्त्रज्ञनाद जनक-महा-राजन हत्तिर बॆळदवळादुदरिन्द शरणागत-वात्सल्यातिशयवन्नु चन्नागि अरितवळागि, प्रणिपात-प्रसन्नळु ऎम्बभिप्रायवु. कॆलवु कोशगळल्लि प्रणिपात-शब्दक्कॆ बदलागि अभिपातवॆन्दिरुत्तदॆ, अभिपातवॆन्दरॆ अभिमुखवागि दण्डवत्-प्रणामवॆम्बर्थवु, हिन्दॆ उपपादिसि निदर्शिसिद रीतियल्लि ऐदु अङ्गगळू ई त्रि-जटॆयु उपदेशिसिद शरणागतियल्लि अडगिवॆ ऎन्दु सङ्ग्रहिसि मुन्दिन वाक्यदल्लि हेळुत्तारॆ.
मूलम्
इव्वैन्दुक्कुम् अङ्गियाऩ आत्मनिक्षेपम् ‘‘प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा’’ (रामायणम् सुन्दरकाण्डम् २७-४३।) ऎऩ्ऱु प्रसादकारणविशेषत्तैच् चॊल्लुगिऱ प्रणिपातशब्दत्ताले विवक्षितमायिऱ्ऱु।
विश्वास-प्रस्तुतिः
आगैयाल् ‘‘न्यासः पञ्चाङ्गसंयुतः’’ (लक्ष्मीतन्त्रम् १७-७४।) ऎऩ्गिऱ शास्त्रार्थम्
इङ्गे पूर्णम्।
नीलमेघः (सं)
अतः, ‘‘न्यासः पञ्चाङ्गसंयुतः’’ (लक्ष्मीतन्त्रम् १७-७४।) इति शास्त्रार्थोऽत्र पूर्णः ।
English
Therefore the statement in the śāstrās that “Nyāsa has five aṅgas’’ is seen in its completeness here (in the prapatti of the Rākṣasis ).
Español
Therefore the statement in the śāstrās that “Nyāsa has five aṅgas’’ is seen in its completeness here (in the prapatti of the Rākṣasis ).
४२तमाहोबिल-यतिः
इङ्गे - इन्द प्रकरणत्तिले, पूर्णमिति । सिल शरणागतिप्रकरणङ्गळिल् अङ्गिमात्रद्योतनत्तालुम् साङ्गभरसमर्पणत्तै सिद्धवत्करिक्क वेण्डियिरुन्दालुम् इन्द प्रकरणत्तिल् अङ्गाङ्गिकळुडैय ज्ञापनम् पूर्णमागविरुप्पदाल् शास्त्रार्थम् इङ्गे परिपूर्ण मॆऩ्ऱबडि।
विजय-राघवः (क)
आगैयाल् - ई मेलॆ उदाहरिसिद वाक्यगळल्लि ऎल्ला अङ्गगळू अङ्गियू सह शाब्दवागियागलि आर्थवागियागलि तोरिबरुवदरिन्द, “न्यासवु ऐदु अङ्गगळिन्द सेरिदुदु” -(लक्ष्मी-तन्त्र १७-७४) ऎम्ब शास्त्रार्थं - शास्त्राभिप्रायवु, इङ्गे - ई त्रि-जटा स्वप्न-प्रकरणद उपदेशदल्लि, पूर्णं - सम्पूर्णवागि तोरिबरुत्तदॆ.
विजय-राघवः (क) - तात्पर्यम्
इल्लि शास्त्रार्थवॆन्दु हेळिरुवदरिन्द ई न्यास-विद्यॆयु कल्पितवल्लवु, शास्त्रगळल्लि उपपादिसल्पट्टिरुत्तदॆन्दु हिन्दॆ हेळिद अभिप्रायवे पुनः समर्थिसल्पट्टिरुत्तदॆ.
हीगॆ प्रपत्तियन्नु ऐदु अङ्गगळिन्द युक्तवागि, अनुष्ठिसुवदु युक्तवॆन्दु त्रि-जटॆयिन्द उपदेशिसल्पट्टितु. हीगॆ शरणागतियन्नु अनुष्ठिसिदुदादरॆ, अन्तह शरणागतियु फलकारियागुवदरल्लि निस्सन्देहवॆन्नुवदक्कॆ प्रमाणवन्नु तोरिसुवदू, अल्लदॆ शिष्यरिगागि गुरुवु साङ्ग-प्रपदनवन्नु माडुवदरिन्द शिष्यरु फलवन्नु हॊन्दबहुदॆन्दू, आदरॆ अवरल्लि प्रातिकूल्य-वर्जनॆ आवश्यकवॆन्दू तोरिबरुत्तवॆ. इल्लि त्रि-जटॆयु शरणागतियन्नु माडिदवळु; राक्षसियरु आनुष्ठिसलिल्लवु. आदरू त्रि-जटा शरणागतियल्लि राक्षसियरू अन्तर्भूतरादुदरिन्द त्रि-जटॆयॊन्दिगॆ राक्षसियरू संरक्षिसल्पट्टरॆन्दु मुन्दिन वाक्यदिन्द हेळुत्तारॆ.
मूलम्
आगैयाल् ‘‘न्यासः पञ्चाङ्गसंयुतः’’ (लक्ष्मीतन्त्रम् १७-७४।) ऎऩ्गिऱ शास्त्रार्थमिङ्गे पूर्णम्।
विश्वास-प्रस्तुतिः
इप्-पडिय् उपदेशिक्क राक्षसिगळ् विलक्काद+++(←विलक्षिक्काद=अनिषेध)+++-मट्टे+++(=मानम्)+++ पऱ्ऱ्-आस्+++(=आलम्बनम्)+++ आगप् पिराट्टि +++(5)+++
तऩ् वात्सल्यातिशयत्ताले
‘‘भवेयं शरणं हि वः’’ (रामायणम् सुन्दरकाण्डम् ५८-८९।)
ऎऩ्ऱ् अरुळिच् चॆय्दाळ्।
नीलमेघः (सं)
इत्थम् उपदिष्टे सति
राक्षसीनाम् अनिवारणम् एवोपघ्नी-कृत्य
श्रीजानकी स्वकीय वात्सल्यातिशयेन, “18 भवेयं शरणं हि वः” इत्यनुजग्राह ।
English
The Rākṣasis did not reject this advice
and even this (mere) acquiescence (namely, non-rejection ) made Sītā become their refuge
owing to her extreme love and graciously say:-
“I will be your refuge.”
Español
The Rākṣasis did not reject this advice
and even this (mere) acquiescence (namely, non-rejection ) made Sītā become their refuge
owing to her extreme love and graciously say:-
“I will be your refuge.”
४२तमाहोबिल-यतिः
इप्पडि उपदेशित्त पिऱगुम् प्रपत्तियै अनुष्ठियादिरुक्क पिराट्टि ‘‘भवेयं शरणं हि वः’’ ऎऩ्ऱु सॊल्लक्कूडुमो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्पडि उपदेशिक्क इत्यादिना । विलक्कादमट्टे - विलक्कादमात्तिरत्तैये, पऱ्ऱासाग - ‘‘अप्रतिषिद्धमनुमतं’’ ऎऩ्गिऱ न्यायत्ताले व्याजमाग। इदऩाल् स्वाचार्यऩ् ऒरुवऩुक्कु प्रपत्तियैप् पण्णुवदागच् चॊल्लुम्बोदु शिष्यऩुडैय विलक्कामैये यपेक्षितमॆऩ्ऱदायिऱ्ऱु। इप्पडि आर्द्रापराधिकळ् विषयत्तिले व्याजमात्रत्तैक्कॊण्डु भरस्वीकारम् पण्णवमैयुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् तऩ् वात्सल्यातिशयत्ताले इति । लोकत्तारुक्कु अदु अमैयादागिलुम् नित्यमज्ञातनिग्रहैयाऩ पिराट्टिक्कु वात्सल्यातिशययत्ताले अदावदु दोषादर्शित्वरूप तम्मुडैय गुणविशेषत्ताले, इप्पडि भरस्वीकारम् पण्णुवदु अमैयुमॆऩ्ऱु करुत्तु। वः – उङ्गळुक्कु, शरणं – उपायमाग भवेयं – आगक्कडवेऩ् इत्यर्थः ।
विजय-राघवः (क)
इप्पडि - ई मेलॆ उपपादिसिद रीतियल्लि. उपदेशिक्क - ऐदु अङ्गगळिन्दलू कूडिद प्रपत्तियु कर्तव्यवॆन्दु उपदेशिक्क - उपदेशिसलागि, राक्षसिगळ् - राक्षस-स्त्रीयरु, विलक्कादमट्टे - प्रतिकूलाचरणॆ इल्लदिरुवदन्नॆ, पत्ताशाक - आश्रयिसिदागि भाविसि ऎन्दरॆ सीतॆयन्नु कुरितु भर्त्सन मॊदलादवुगळन्नु माडदिरुवदन्ने व्याजीकरिसि, पिराट्टितन्वात्सल्यातिशयत्तालॆ - सीतॆयु तन्नन्नाश्रयिसिदवरल्लिरुव वात्सल्यातिशयदिन्द, वात्सल्यवॆन्दरॆ, अपराधगळन्नॆल्ला मन्निसि आकळु करुवन्नु प्रीतिसुव हागॆ आश्रितरन्नु प्रीतिसुव स्वभाववु, रिपूणाम् अपि वत्सला ऎम्ब प्रयोगदल्लि ई अभिप्रायवु व्यक्तपडुत्तदॆ; “भवेयं शरणं हि वः, - (रामा, सुन्दर, ५८-८९) वः - निमगॆ, शरणं - रक्षकळु, भवेयं - अगुवॆनु.” ऎन्रु अरुळिच्चॆय्दाळ् - कृपॆमाडि हेळिदळु
विजय-राघवः (क) - तात्पर्यम्
ततस् सा ह्रीमति बाला भर्तुर् विजय-हर्षिता ।
अवोचत् यदि तत् तथ्यं भवेयं शरणं हि वः ॥
ऎम्बुवदु पूरा श्लोकवु. “प्रणिपात-प्रसन्ना हि” ऎन्दु, “अभियाचाम वैदेहीं” ऎन्दु त्रि-जटॆयु हेळि आकॆयु माडिद शरणागतियन्नु अङ्गीकरिसिद सीतॆयु, त्रि-जटा मॊदलाद राक्षसियरन्नु तन्न कृपा-कटाक्षदिन्द वीक्षिसि हेळुव मातागिरुत्तदॆ. अवरुगळु तन्न भर्ताविगॆ विजय उण्टॆन्दु स्वप्नाभिप्रायवन्नु तिळिसलु, अदक्कॆ लज्जा-युक्तळागि, नीवु हेळुवदु सत्यवादुदादरॆ नानु निमगॆ रक्षकळागुवॆनॆन्दु भरवसॆयन्नु कॊट्टळु ऎम्ब तात्पर्यवु. हीगॆ सीतॆयु हेळिदुदागि त्रि-जटा-स्वप्न-कथन-प्रकरणवाद २७ने सर्गियल्लि हेळलिल्लवु. बळिक आञ्जनेयनु, लङ्कॆयन्नु बिट्टु तन्न परिवारवन्नु सेरि, अङ्गदादिगळिगॆ नडॆद वृत्तान्तवन्नॆल्ला अरिकॆ माडिकॊळ्ळुवाग, सीतॆयु हीगॆ हेळिदुदागि बरॆदिरुत्तदॆ. महर्षियु हीगॆ पौनरुक्तियन्नु तप्पिसिकॊळ्ळुवदक्कागि ऒन्दु सल नडॆद वृत्तान्तवन्नु इन्नॊन्दु समयदल्लि व्यक्तपडिसुवदुण्टु.
आदरॆ सीतॆयु स्त्रीयु, स्त्रीयरिगॆ आत्म-प्रशंसॆयल्लि स्वाभाविकवागि इष्टवु; इदू अल्लदॆ बालळु, पराधीन-दॆशॆयल्लि दीनतॆयन्नु हॊन्दिरुवाग, तन्न पतिगॆ जयवागुत्तदॆम्ब शुभ-वार्तॆयिन्दुण्टाद हर्षदिन्द चित्त-विभ्रमवुळ्ळवळु. इन्थावळु स्व-शक्ति ऎष्टॆम्बुवदन्नरियदॆ राक्षसीयरिगॆल्ला उपायवागि रक्षकळागुवळॆन्दु हेळिकॊण्डळॆन्दु कॆलवरु भाविसबहुदु. आदरॆ अन्तह सन्देहक्कॆ कारणवे इल्लवॆन्दू लक्ष्मियू कूड सर्वेश्वरन हागॆ उपायवू रक्षकळू हौदु ऎम्बुवदक्कॆ पूर्वाचार्यरल्लि पूज्यराद श्री-पराशर-भट्टरवर दिव्य-सूक्तिय प्रमाणवन्नु उदाहरिसुत्तारॆ.
मूलम्
इप्पडियुपदेशिक्क राक्षसिकळ् विलक्कादमट्टे पऱ्ऱासागप् पिराट्टि तऩ् वात्सल्यातिशयत्ताले ‘‘भवेयं शरणं हि वः’’ (रामायणम् सुन्दरकाण्डम् ५८-८९।) ऎऩ्ऱरुळिच्चॆय्दाळ्।
विश्वास-प्रस्तुतिः
+++(सीताया)+++ इप्-पासुरम् स-हृदयम् आय्
फल-पर्यन्तम् आऩ-बडियै
नीलमेघः (सं)
+++(सीताया)+++ अस्य वाक्यस्य सहृदयतां फलपर्यन्ततां च
English
That these words were from the very heart
and ultimately bore fruit has been declared
Español
That these words were from the very heart
and ultimately bore fruit has been declared
४२तमाहोबिल-यतिः
इप्पासुरम् उपच्छन्दनमात्रमागादोवॆऩ्ऩवरुळिच् चॆय्गिऱार् इप्पासुरमित्यादिना । इप्पासुरम् - भरस्वीकारप्रतिपादकमाऩ इन्द वचनम्, सहृदयमाय् - सहृदयमागवे, अहृदयमाय् उपच्छन्दनमात्रमऩ्ऱिक्के यॆऩ्ऱबडि। फलपर्यन्तमाऩ पडियै - राक्षसिकळुडैय रक्षणरूपफलत्तोडु तलैक्कट्टिऩबडियै
विजय-राघवः (क)
इप्पाशुरं - “भवेयं शरणं हि वः” ऎम्ब सीता-वाक्यवु, सहृदयमाय् - तन्न अभिप्रायक्कनुसारवागि, फलपर्यन्तमानपडियै - फल-प्रदवाद रीतियन्नु,
मूलम्
इप्पासुरम् सहृदयमाय् फलपर्यन्तमाऩबडियै
विश्वास-प्रस्तुतिः
‘‘मातर् मैथिलि राक्षसीस् त्वयि तथैवार्द्र+++(→क्रियमाण-)++++अपराधास् त्वया
+++(सम्मुख-प्रणिपाताभावेऽपि, प्रार्थित-राघवाभयम् अन्तरा हनुमद्-रावणाभ्याम् अपि)+++
रक्षन्त्या +++(←)+++पवनात्मजाल्, लघुतरा +++(शुष्कापराध-क्षामकी)+++ रामस्य गोष्ठी कृता ’’
(श्रीगुणकोशम् ५०।)
ऎऩ्ऱु अभियुक्तर् वॆळियिट्टार्गळ्।
नीलमेघः (सं)
‘‘मातर् मैथिलि राक्षसीस् त्वयि तथैवार्द्र+++(→क्रियमाण-)++++अपराधास् त्वया
+++(सम्मुख-प्रणिपाताभावेऽपि, प्रार्थित-राघवाभयम् अन्तरा हनुमद्-रावणाभ्याम् अपि)+++
रक्षन्त्या +++(←)+++पवनात्मजाल्, लघुतरा +++(शुष्कापराध-क्षामकी)+++ रामस्य गोष्ठी कृता ’’
(श्रीगुणकोशम् ५०।)
इत्य् अभियुक्ताः प्रकाशयाम् आसुः ।
English
by the great Parāśara Bhattar renowned for his learning and wisdom in the śloka :
“O Mother Maithili, by the protection which you gave to the offending Rākṣasis from Hanuman,
you reduced Rāma and His council (Sugrīva and others) to a lower position,
(for Rāma protected Vibhishana (who had committed no offence)
and Kakasura (who had offended)
when they were able to ask for protection
whereas you protected the Rākṣasis while they were in the very act of offending, and even when they did not themselves beg of you to do so, (at the intercession of Trijata),”
Español
by the great Parāśara Bhattar renowned for his learning and wisdom in the śloka :
“O Mother Maithili, by the protection which you gave to the offending Rākṣasis from Hanuman,
you reduced Rāma and His council (Sugrīva and others) to a lower position,
(for Rāma protected Vibhishana (who had committed no offence)
and Kakasura (who had offended)
when they were able to ask for protection
whereas you protected the Rākṣasis while they were in the very act of offending, and even when they did not themselves beg of you to do so, (at the intercession of Trijata),”
४२तमाहोबिल-यतिः
मातर्मैथिलीत्यादि । इदु श्रीगुणरत्नकोशत्तिल् भट्टर् अरुळिच्चॆय्ददु। ‘‘काकन्तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतस्सानस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी’’ ऎऩ्बदिदिऩुत्तरार्धम्।
इदिऩर्थम्, हे मातः मैथिलि - तायाराऩ मिथिलाधिपऩ् पुत्रियाऩ पिराट्टिये। त्वयि - उऩ् विषयत्तिल्, तथैवार्द्रापराधाः – वाचामगोचरमाऩ तदानीन्तनमाऩ अपराधङ्गळैयुडैय, राक्षसीः – राक्षसिकळै, पवनात्मजात् – हनुमारिडत्तिल् निऩ्ऱुम्, रक्षन्त्या – शरणमॆऩ्गिऱ उक्तियैच् चॊल्लाम लिरुक्कच्चॆय्देयुम् विलक्कामैये पऱ्ऱासागक् कॊण्डु रक्षित्त, त्वया - उऩ्ऩाल्, काकं - कागत्तैयुम्, तं च विभीषणं - अन्द विभीषणऩैयुम्, शरणमित्युक्तिक्षमौ – राघवं शरणं गतः इत्याद्युक्तिक्षमौ, काकासुरऩ् मूऩ्ऱु उलगङ्गळैयुम् सुऱ्ऱि तिरुवडिगळिल् विऴुगैयालुम्, अक्कालत्तिल् पक्षिकळुम् शरणमॆऩ्गिऱ उक्तियैच् चॊल्ल समर्थङ्गळागैयालुम्,
‘‘त्रींल् लोकान् सम्परिक्रम्य तमेव शरणं गतः’’
ऎऩ्ऱु वाल्मीकि भगवाऩ् अरुळिच्चॆय्गैयालुम् कागत्तिऱ्कुम् शरणमित्युक्तिक्षमत्वम् सॊऩ्ऩदु। रक्षतो रामस्य गोष्ठी – रामसम्बन्धियाऩ तिरुवोलक्कम्, लघुतरा कृता – अनादरविषयीकृता ।
ऎऩ्गै। अभि-युक्तर् - पराशरभट्टर्, वॆळियिट्टार्गळ् - प्रकाशप्पडुत्तिऩार्गळ्।
विजय-राघवः (क)
“मातर् मैथिलि” ऎम्ब श्लोक-मूलक, अभियुक्तर् - पूज्यराद श्री-पराशर-भट्टरु, वॆळियिट्टार् गळ् - प्रचुर माडिदरु अथवा प्रकाशपडिसिदरु. आ श्लोकार्थवेनॆन्दरॆ:- 13 हे मैथिलि - ओ मिथिलाधिपतिय कुमारियाद सीतॆयॆ, हे मातः - ओ लोक-जननिये, त्वयि - निन्न विषयदल्लि, तथैव - हागॆये, तदैव ऎम्ब पाठान्तरवुण्टु, तदैव - आगतानॆ ऎम्बर्थवु. आर्द्रापराधाः - इन्नू ऒणगदे ऒद्दॆयागिरुव अपराधवुळ्ळवळॆन्दरॆ इन्नू आगताने हॊसहॊसदागि अपराधगळन्नु माडुत्तिरुव, राक्षसीः - राक्षस-स्त्रीयरुगळन्नु, पवनात्मजात् - अवरन्नु कॊल्लबेकॆन्दिरुव वायु-पुत्रनाद आञ्जनेयनिन्द, रक्षन्त्या - रक्षिसिद, त्वया - अनुग्रहमयळाद निन्निन्द, रामस्य गोष्ठी - श्री-रामन सभॆयु, श्री-राम, लक्ष्मण, सुग्रीव, आञ्जनेयादिगळिन्द कूडिद सभॆयु, लघुतरा - महिमॆयल्लि कम्मियादुदागि, कृता - माडल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
एकॆन्दरॆ उत्तरार्धदिन्द हेळुत्तारॆ.
काकन्तञ्च विभीषणं शरणम् इत्य् उक्ति-क्षमौ रक्षतः ।
सा नस् सान्द्र-महागसस् सुखयितु क्षान्तिस् तवाकस्मकी॥
श्री-रामनादरो, काकं - काकासुरनन्नू, तञ् च विभीषणं - महा-प्रसिद्धनागि महा-प्राज्ञनाद आ विभीषणनन्नू कूड, ऎन्दरॆ अन्तह सत्त्व-गुण-युक्तनाद विभीषणनन्नू कूड ऎन्दु हेळिद हागॆ, शरणम् इत्य् उक्ति-क्षमौ - निन्नन्नु शरण हॊन्दिदॆवॆन्दु हेळलु योग्यरादाग, रक्षतः - रक्षिसिदन्थावनाद श्री-रामनु. अन्थावन गोष्ठियु लघतराकृता. इन्द्र-पुत्रनाद काकासुरनू, रावणन सहोदरनाद विभीषणनू सह इब्बरू बन्दु शरणागतरागि कालिन मेलॆ बिद्दु प्रार्थिसिद नन्तर रक्षिसल्पट्टरु. काकनेनो महापराधियु, आतनु शरणागतनादरू “ततस् तस्याक्षि काकस्य हिनस्ति स्म सदक्षिणं” - (रामा. सुन्दर. ३८-३७.) ऎन्दु हेळिरुव हागॆ ऒन्दु कण्णु कित्तु रक्षिसिदनु. इदादरू होगलि. “तञ् च विभीषणं” अन्तह विभीषणनन्नू सह, ऎन्तवनॆन्दरॆ, सत्त्व-गुण-निधियागि महर्षिये मॊदलादवरिन्दलू, कॊनॆगॆ रामनिन्दलू सह, “विभीषणो महा-प्राज्ञः” ऎन्दु हॊगळल्पट्टवनागि, परम-भागवतोत्तमनागि, इद्दरू कूड, निवेदयत मां क्षिप्रम् ऎन्दु भागवतर मूलक शरणागतियन्ननुष्ठिसिद्दरू कूड सभॆयल्लि चर्चॆमाडि, श्री-रामनु, आतनन्नु तन्न पङ्गडक्कॆ सेरिसिकॊण्डनु. सीतॆयादरो इन्नू तनगॆ अपराध माडुत्तले इद्द दुष्ट राक्षस-स्त्रीयरन्नू सह, प्रपत्त्यनुष्ठानवु आवश्यकवॆम्ब त्रि-जटा वाक्यवन्नु सम्पूर्णवागि अङ्गीकरिसदिद्दरू, त्रि-जटॆयु अनुष्ठिसिद शरणागति मात्रदिन्दलॆ, दण्डिसलु आज्ञॆयन्नु केळिद आञ्जनेयन भयदिन्द आ राक्षसियरन्नु रक्षिसिबिट्टळु. आदुदरिन्द अनुग्रहमयळाद सीतॆयु राम-गोष्ठिगिन्त महिमॆयल्लि अधिकळु ऎम्ब भाववु. आदुदरिन्द, सा - अन्तह अनुग्रहमयवाद, आकस्मिकी - निर्हेतुकवाद, अन्तह कृपॆगॆ अर्हवाद ऒन्दु सुगुण कूड इल्लदिद्दरू निर्हेतुकवाद, क्षान्तिः - क्षमॆयु, अपराधगळन्नॆल्ला सहिसुव स्व-भाववु, सान्द्र-महागसः - अपराध-सहस्र-भाजिनम् ऎन्दु हेळिरव हागॆ निबिडवागिरुव महापराधगळुळ्ळ, नः - नम्मगळन्नु, सुखयितु - निरतिशयानन्दवन्नु कॊट्टु सुखिगळन्नागि माडलि ऎम्ब प्रार्थनॆयु.
ई श्लोकदल्लि उपपादिसल्पट्ट राक्षस-स्त्रीयरु माडुत्तिद्द प्रतिकूलाचरणॆयन्नु स्वल्प बिट्टिदुदरिन्द, अवरु सीतॆयिन्द रक्षिसल्पट्टरॆन्दरॆ अतिशयोक्तियागुवदिल्लवे ? अवरु शरणागतियन्नु अनुष्ठिसदे इरुव कालदल्लि अवरु रक्षणॆगॆ हेगॆ योग्यरादारु ? ऎम्ब शङ्काविगॆ मुन्दिन वाक्यदिन्द समाधानवन्नु हेळुत्तारॆ.
मूलम्
‘‘मातर्मैथिलि राक्षसीस्त्वयि तथैवार्द्रापराधास्त्वया रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता’’ (श्रीगुणकोशम् ५०।) ऎऩ्ऱु अभियुक्तर् वॆळियिट्टार्गळ्।
विश्वास-प्रस्तुतिः
इव्व्-इडत्तिल् त्रिजटैय्-उडैय आत्मात्मीय-भर-समर्पणत्तिलेय्
अवळुक्कुप् पिऱवित्-तुवक्काले+++(=अनुबन्धतः)+++
नम्म्-अवर्गळ् ऎऩ्ऱु कण्-णोट्टम्
पिऱक्कुम् राक्षसिकळुम् अन्तर्-भूतैगळ्।
नीलमेघः (सं)
यत्र त्रिजटाया आत्मात्मीय-समर्पणे
तस्या औत्पत्तिक-संबन्धात्
“अस्मदीया” इति कटाक्षस्य विषय-भूता राक्षस्यो ऽप्य् अन्तर्भूताः ।
English
In this surrender, by Trijata, of the responsibility (for protection) of herself and of others connected with her,
the Rakṣasis who were related to Trijata by birth
and who had won her affection, were included.
Español
In this surrender, by Trijata, of the responsibility (for protection) of herself and of others connected with her,
the Rakṣasis who were related to Trijata by birth
and who had won her affection, were included.
४२तमाहोबिल-यतिः
इप्पडि उक्तियुमऩ्ऱिक्के विलक्कामैमात्रत्तैयवलम्बित्तु रक्षित्ताळॆऩ्ऱाल् अतिप्रसङ्गम् वारादोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इव्विडत्तिलित्यादिना । इव्विडत्तिल् - त्रिजटैयिऩुडैय शरणागति प्रस्तावप्रकरणत्तिल्। त्रिजटैयिऩुडैय आत्मात्मीयभरसमर्पणत्तिले इति । त्रिजटै ‘‘प्रणिपातप्रसन्ना हि’’ ऎऩ्ऱु सॊऩ्ऩदालुम् ‘‘मनः पूर्वो वागुत्तरः’’ ऎऩ्गिऱ न्यायत्ताले इन्द वार्त्तैक्कु हेतुभूतमाऩ भरसमर्पणम् अवळ् हृदयत्तिल् सिद्धमाग यिरुक्कवेण्डुमागैयालुम्, अदैयऱिन्द सर्वज्ञैयाऩ पिराट्टि ‘‘भवेयं शरणं हि वः’’ ऎऩ्ऱु अवर्गळैच् चेर्त्तुच् चॊल्लुगैयालुम् त्रिजटैयिऩुडैय आत्मात्मीयभरसमर्पणत्तिलेयॆऩ्ऱु सिद्धवत्करित्तुच् चॊऩ्ऩदु।
अवळुडैय आत्मीयभरसमर्पणत्तिल् हेतुवरुळिच्चॆय्गिऱार् अवळुक्कित्यादिना ।
पिऱवित्तुवक्कु - जन्म-सम्बन्धम्, नम्मवर् कळ् ऎऩ्ऱु कण्णोट्टम्बिऱक्कुम् - मदीया इति दृष्टिविशेषविषयत्वत्तिऱ्कु आश्रयिकळाऩ। राक्षसिकळुमन्तर्भूतैकळ् - इदऱ्कु आत्मात्मीयभरसमर्पणत्तिलेयॆऩ्ऱु सॊऩ्ऩ तोडन्वयम्। अन्तर्भूतैकळ् - घटकैकळ्। इप्पडि राक्षसिकळुक्कुम् त्रिजटैयिऩुडैय आत्मात्मीयभरसमर्पणमागिऱ उपायत्तोडु तुवक्किरुप्पदाल् अतिप्रसक्तियिल्लै यॆऩ्ऱु करुत्तु। इप्पडियाऩाल् विलक्कामैयैये पऱ्ऱासागक्कॊण्डॆऩ्ऱु विलक्कामैक्के रक्षणत्वम् सॊऩ्ऩदऱ्कभिप्रायमॆऩ्ऩॆऩ्ऩिल् अवर्गळिडत्तिलुळ्ळ व्याजम् तावन्मात्रमॆऩ्ऱभिप्रायम्।
विजय-राघवः (क)
तानु माडुव भर-समर्पणॆयल्लि उद्दिश्यराद तन्नवरू अन्तर्भूतरु.
इव्विडत्तिल् - ई स्थळदल्लि ऎन्दरॆ ई सन्दर्भदल्लि, त्रिजटॆयुडैय आत्मात्मीय भरसमर्पणत्तिले - त्रि-जटॆय तन्न मत्तु तनगॆ सम्बन्धपट्टु उद्दिश्यरादवर रक्षणॆय भरवन्नु समर्पिसिद प्रपत्तियल्लिये, अवळुक्कु पिरवितुवक्कालॆ - आ त्रि-जटॆय जन्म-सम्बन्धदिन्द ऎन्दरॆ ई राक्षसियरू त्रि-जटॆयू अनुबन्धिगळागि राक्षसरागि हुट्टिदुदरिन्द, नम्मवर्गळेन्रु - त्रि-जटॆगॆ तन्नवरॆम्ब कणोट्टम् पिरुक्कुम् - दृष्टि-प्रसरणवु उण्टागुव हागॆ इरुव ऎन्दरॆ अभिमानवु उण्टागुव हागॆ इरुव, राक्षसीगळु सह अन्तर्भूतरु.
विजय-राघवः (क) - तात्पर्यम्
ऒब्बरु माडिद भर-समर्पणॆयिन्द इन्नॊब्बरू कूड फल-सिद्धियन्नु हॊन्दलु अर्हरॆम्बुवदक्कॆ निदर्शनवन्नु तोरिसुत्तारॆ. इल्लि त्रि-जटॆयु सीतॆय सन्निधियल्लि शरणागतियन्ननुष्ठिसिदळु. तन्न अनुबन्धिगळाद राक्षसीयरिगॆ प्रतिकूलाचरणॆय निषेधवन्नुपदेशिसि, अवरु तत्कालदल्लि हागॆये नडॆसिदुदरिन्द, तनगागियू अवरिगागियू प्रपत्तियन्नु अनुष्ठिसिदुदरिन्द अवरू कूड फल-सिद्धियन्नु हॊन्दिदरु. आञ्जनेयनिन्दुण्टाद भय-विमोचनॆयू, श्री-रामनिन्दलू एनॊन्दू भयविल्लदिरोणवू सह फल-सिद्धियु. इल्लि नम्मवर्गळॆन्रु कण्णोट्टं पिरक्कुं ऎम्ब प्रयोगविरुवदरिन्द, परस्पर-देह-सम्बन्ध अथवा गुरु-शिष्य-सम्बन्धवुळ्ळवरागि ऒन्दे कालदल्लिरुववर विषयदल्लि ई आत्मात्मीय-प्रपत्तियु कार्य कारियागुत्तदॆम्बुवदु श्रीमदाचार्यरवर अभिप्रायवागि तोरुत्तदॆ. आदरॆ कॆलवरभिप्रायवु भिन्नवादुदागिरुत्तदॆ. श्री-भाष्यकाररे श्री-वैष्णवर परवागि प्रपदनानुष्ठानवन्नु माडिरुवदरिन्द, ईग नावुगळॆल्ला अनुष्ठिसुवदु अनावश्यकवॆन्दु हेळुत्तारॆ. आदरॆ नाथ-मुनिगळागलि, यामुनेयरागलि हागॆ अनुष्ठिसिरबहुदागि, श्री-भाष्यकाररवरू अनुष्ठिसिदुदु अनावश्यकवॆन्दू कूडा हेळबहुदष्टे, पिता पुत्ररन्नु त्यजिसि, धन-वसन-धान्यादिगळल्लि ममतॆयन्नु तॊरॆदु, विरक्तियन्नु हॊन्दि “त्यक्ता पुत्रांश् च दारांश् च राघवं शरणङ् गतः” ऎन्दु शरणागतियन्नु माडिदुदू सरियल्लवागुत्तदॆ. एकॆन्दरॆ पितामह-प्रपितामह मॊदलादवरल्लि यारादरू शरणागतियन्ननुष्ठिसदे इरुत्तारॆये ? आदुदरिन्द आ सुकृतवे नम्मन्नु कायबहुदल्लवे ? ऎम्बाक्षेप उण्टागबहुदु, आदरॆ “एकः पापानि कुरुते फलं भुङ्क्ते महा-जनः” ऎन्दु हेळिरुव हागॆ, ऒब्बनु पापक्कॆ बदलागि सुकृतवन्नाचरिसिदरू कूड आ फलवू इतररिगॆ एकॆ कूडदु ? मत्तु प्रपितामहनु सुकृत-विशेषदिन्द गळिसिद हणक्कॆ पौत्रनु हक्कुदारनागुवदिल्लवे ऎन्दरॆ, फल-सिद्दियेनो उण्टु, आदरॆ शिष्यनादवनु गुरुविन आज्ञॆगळाद प्रतिकूलाचरणॆय निषेध मॊदलादवुगळिगॆ सरियाद प्रवृत्तिगळुळ्ळवनागि तानू हिन्दिनवरु माडिद शरणागतियल्लि उद्दिश्यनागिद्दरॆ आगबहुदु. हीगॆ इन्तह मुख्यवाद विषयवु हिन्दिनवरु माडिदरो इल्लवो ऎम्ब सन्देहवुळ्ळ स्थितियल्लि बिट्टिरुवदु सरियल्लवादुदरिन्दलागलि, गुरु-मुखेन प्रपत्तियन्ननुष्ठिसुवुदु विवेकवाद मार्गवॆन्दागलि, भाविसतक्कद्दु. ई त्रि-जटा प्रपत्तियल्लि आकॆय अनुबन्धिगळाद राक्षसिगळू अन्तर्भूतरॆम्ब न्यायक्कॆ इन्नॊन्दु निदर्शनवन्नु हेळुत्तारॆ.
मूलम्
इव्विडत्तिल् त्रिजटैयुडैय आत्मात्मीयभरसमर्पणत्तिले यवळुक्कुप् पिऱवित्तुवक्काले नम्मवर्गळॆऩ्ऱु कण्णोट्टम् पिऱक्कुम् राक्षसिकळु मन्तर्भूतैकळ्।
विभीषणः
विश्वास-प्रस्तुतिः
अप्-पडिये श्री-विभीषणाऴ्वाऩोडु कूड वन्द नालु राक्षसरुम्
अवर्-उडैय उपायत्तिले अन्तर्-भूतर्।
नीलमेघः (सं)
एवम् एव श्री-विभीषणेन सहाऽऽगताश् चत्वारो राक्षसा अपि
तदीयोपाये ऽन्तर्भूताः ।
English
So also the four Rākṣasas
who came along with Vibhishana
were included in the upāya adopted by him.
Español
So also the four Rākṣasas
who came along with Vibhishana
were included in the upāya adopted by him.
४२तमाहोबिल-यतिः
इप्पडि राक्षसिकळुक्कु त्रिजटैयिऩुडैय आत्मात्मीयभरसमर्पणत्तिल् अन्तर्भावम् सॊल्लि, इन्द न्यायत्तै विभीषणऩोडु कूड वन्द मन्त्रिकळ् विषयत्तिलु मतिदेशिक्किऱार् अप्पडिये इत्यादिना । नालु राक्षसरुम् - ‘‘उत्पपात गदापाणिः चतुर्भिस्सह राक्षसैः’’ ऎऩ्ऱु सॊल्लप्पट्ट नालु राक्षसर्गळुम्, अवरुडैय उपायत्तिले - अवरुडैय आत्मात्मीयभरसमर्पणत्तिले। अन्तर्भूतरिति ।
‘‘सर्वलोकशरण्याय
राघवाय महात्मने ।
निवेदयत मां क्षिप्रं
विभीषणमुपस्थितम् ॥’’
ऎऩ्गिऱ भरसमर्पणद्योतकश्लोकत्तिले ‘‘मां’’ ऎऩ्ऱु सर्वनामशब्दम् प्रयुक्तमागैयालुम् बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नशक्तमाऩ अन्द पदम् नालु राक्षसर्गळोडु विशिष्टऩाऩ विभीषणऩैये सॊल्लुमागैयालुम् ‘‘मां निवेदयत’’ ऎऩ्बदाल् विभीषणाऴ्वाऩ्-उडैय आत्मात्मीयभरसमर्पणम् द्योतितमागैयाले अदिले अन्तर्गतर्गळॆऩ्ऱबडि।
विजय-राघवः (क)
अप्पडिये - ई राक्षसियरु हेगॆ तावु अनुवर्तिसि, गुरुवागि भाविसिद त्रि-जटॆय शरणागतियल्लि अन्तर्भूतरादरो, हागॆये श्री-विभिषणाळ्वानोडु कूडवन्द - श्री-विभीषणनॊन्दिगॆ बन्द नालु राक्षसरुम् - नाल्कु मन्दि राक्षसरू कूड, अवरुडैय उपायत्तिल् - आ श्री-विभीषणरनुष्ठिसिद उपायवाद शरणागतियल्लिये, अन्तर्भूतर् - सेरिदवरु, ऎन्दरॆ आ शरणागतिये ई नाल्वरिगू उपायवागि परिणमिसि, फल-सिद्धिगॆ हेतुवायितु ऎम्बभिप्रायवु.
विजय-राघवः (क) - तात्पर्यम्
इल्लि प्रपदनवन्नु अनुष्ठिसिदवनिगू इतरनिगू सम्बन्ध-मात्रविरुवदे फल-सिद्धिगॆ सालदॆन्दु तिळिसुत्तारॆ. भर-समर्पणॆयु सुम्मनॆ आत्म-भर-समर्पणॆयादरॆ सालदु, इतररिगू अदर फल-सिद्धियुण्टागबेकादरॆ, आ भर-समर्पणॆयु आत्मीयरिगागियू इरतक्कदॆम्बुवदन्नु तिळिसुवदक्कागि आत्मात्मीय-भर-समर्पणत्तिलॆ अन्तर्भूतर् ऎन्दु प्रयोगिसिरुत्तारॆ. आदुदरिन्दले विभीषणनु रजो-गुणदिन्द गर्वितनाद भ्रातावाद रावणनिगॆ प्रातिकूल्य-वर्जन-रूपवाद १ “प्रदीयतां दाशरथाय मैथिली” - (रामा. युद्ध. १४-३.) श्री-रामनिगॆ सीतॆयन्नु कॊट्टु शरणागतनागु ऎन्दु उपदेशवन्नु माडिदरू, निरर्थकवादुदन्नु कण्डु, अन्था दुष्कर्मियॊन्दिगिरुवदु तनगॆ स्व-रूपवल्लवॆन्दु, “त्यक्त्वा पुत्रांश् च दारांश् च” - (रामा. युद्ध. १७-१४.) ऎन्दू, “परित्यक्त्वा मया लङ्का मित्राणि च धनानि वै” -(रामा. यु. १९-२०.) ऎन्दू, हेळिरुवहागॆ, सर्ववन्नू त्यजिसि श्री-राघवनन्नु शरणवन्नु हॊन्दलु हॊरटाग, विभीषणनन्ने गुरुवागि भाविसि, आतनन्ने आश्रयिसि आतनन्ने हिम्बालिसि “उत्पपात गदा-पाणिश् चतुर्भिस् सह राक्षसैः” - (रामा. यु. १६-१६.)ऎन्दु हेळिरुवहागॆ ई नाल्कु जनरू ऎल्ला सम्बन्धवन्नू त्यजिसि, परम-भागवतनाद विभीषणनल्ले सर्व-भरवन्निट्टु, अनन्तर आतनु स्वामिय पाददल्लि बिद्दागलू
स तु रामस्य धर्मात्मा निपपात विभीषणः ।
पादयोः शरणान्वेषी चतुर्भिस् सह राक्षसैः । - (रा.मा. युद्ध. १९-३.)
ऎन्दु हेळिरुव हागॆ ई नाल्वरू जॊतॆयल्ले इद्दुकॊण्डु, तम्म आचार्यनाद विभीषणनन्नु अनुवर्तिसि नडॆदुदरिन्द, आ विभीषणन शरणागतियल्ले ई नाल्वरू अन्तर्भूतरु ऎम्बभिप्रायवु. हीगॆ शिष्यरुगळु तम्म गुरुगळाद महा-भागवतरन्नु आश्रयिसुवदु परम सुलभवाद निस्सन्देहवाद मार्गवु. विभीषणन विषयदल्लादरो शरणागत-वत्सलनु स्वल्प चर्चॆयन्नादरू नडिसिदनु, सुग्रीवादिगळु प्रतिभटिसिदरु. ई नाल्वरु राक्षसर विषयदल्लि यारू प्रतिभटिसलिल्लवु. आदुदरिन्दले आ विभीषणन शरणागतियल्ले इवरू अन्तर्भूतरु.
मूलम्
अप्पडिये श्रीविभीषणाऴ्वाऩोडु कूड वन्द नालु राक्षसरुम् अवरुडैय उपायत्तिले अन्तर्भूतर्।
विश्वास-प्रस्तुतिः
अङ्ग्-उऱ्ऱ+++(←ळ्ळ??)+++ अभय-प्रदान-प्रकरणत्तिलुम्
इव्व्-अङ्गाङ्गि-वर्गम् अडैक्कल् आम्।
नीलमेघः (सं)
तत्रत्ये अभय-प्रदान-प्रकरणे ऽप्य्
अयम् अङ्गाङ्गि-वर्गः अन्तर्गमयितुं शक्यः ।
English
In that context also where protection was granted (by Rāma ),
it is possible to fit in the aṅgī and the aṅgas.
Español
In that context also where protection was granted (by Rāma ),
it is possible to fit in the aṅgī and the aṅgas.
४२तमाहोबिल-यतिः
इन्द अतिदेशवाक्यत्ताले अभयप्रदानप्रकरणम् बुद्धिस्थमाऩदाल् अन्दप्रकरणत्तिलुम् इव्वङ्गाङ्गिवर्गत्तै यडैक्कलामॆऩ्गिऱार् अङ्गुऱ्ऱ अभयप्रदान-प्रकरणत्तिलुमिव्वङ्गाङ्गिवर्गमडैक्कलामिति ।
विजय-राघवः (क)
श्री विभीषण शरणागतियल्लू अङ्गाङ्गिगळ प्रदर्शनवु
अङ्गुत्त - आ सन्दर्भद, अभय-प्रदान-प्रकरणत्तिलुम् -
२. सकृद् एव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्व-भूतेभ्यो ददाम्य् एतद् वृतं मम ॥ - (रामा. युद्ध. १८-३३,)
ऎन्दु प्रतिभटिसिद गोष्ठिगॆ तम्म सङ्कल्पवन्नु तिळिसि श्री-रामनु विभीषणनिगॆ अभयवन्नु कॊट्ट प्रकरणदल्लू, ई अङ्गाङ्गिगळन्नॆल्ला अडैक्कलाम् - अङ्गीकरिसबहुदु;
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ त्रि-जटा शरणागतियल्लि सुव्यक्तवागि तोरुव हागॆ इल्लदिद्दरू, परिशीलिसि नोडिदुदादरॆ अवुगळन्नॆल्ला तिळियबहुदॆम्ब भाववु. ऎल्लॆल्लि आ अङ्गाङ्गिगळन्नु तिळियबहुदॆन्दरॆ हेळुत्तारॆ.
मूलम्
अङ्गुऱ्ऱ अभयप्रदानप्रकरणत्तिलुम् इव्वङ्गाङ्गिवर्गमडैक्कलाम्।
प्रातिकूल्य-वर्जनम्
विश्वास-प्रस्तुतिः
ऎङ्ङऩेय् ऎऩ्ऩिल्;
प्रातिकूल्यत्तिले व्यवस्थितऩ् आऩ रावणऩुक्कुङ् कूड
‘‘प्रदीयतां दाशरथाय मैथिली’’ (रामायणम् युद्ध-काण्डम् १४-३।)
विश्वास-टिप्पनी
दाशरथयय् इति नोक्तम्, दाशरथायेत्य् एव।
तेन रामस्याप्राकृतत्वं विभिषणेन ज्ञातम् इत्य् ऊह्यम्।
इति केचित्।
नीलमेघः (सं)
[[20]]
कथमिति चेत् — प्रातिकूल्ये व्यवस्थितस्य रावणस्यापि
‘‘प्रदीयतां दाशरथाय मैथिली’’ (रामायणम् युद्ध-काण्डम् १४-३।)
English
And it is in this way - Since (Vibhishana) tells Ravana who is determined to continue in his evil career,
“Let “Sītā be given back to Rāma”,
Español
And it is in this way - Since (Vibhishana) tells Ravana who is determined to continue in his evil career,
“Let “Sītā be given back to Rāma”,
४२तमाहोबिल-यतिः
अडैक्कुम् प्रकारत्तै प्रश्नपूर्वकमाग उपपादिक्किऱार् ऎङ्ङऩेयॆऩ्ऩिलित्यादि । ऎङ्ङऩेयॆऩ्ऩिल् - कथमित्यर्थः । प्रातिकूल्यत्तिले व्यवस्थितऩाऩ रावणऩुक्कुम् कूड इति । इदऱ्कु हितञ्जॊल्लुगैयाले ऎऩ्बदोडन्वयम्। इङ्गु प्रतिकूलऩाऩ रावणऩुक्कुमॆऩ्ऱु अपिशब्दप्रयोगत्ताले अनुकूलर्गळुक्कु इवऩ् सॊल्लुवाऩॆऩ्बदु कैमुतिकन्यायसिद्धमागैयाले ‘‘आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता’’ ऎऩ्गिऱ आनुकूल्यत्तिल् इवरुक्कु सङ्कल्पमुण्डॆऩ्ऱु तोऱ्ऱुगिऱदु ऎऩ्ऱु तिरुवुळ्ळम्।+++(5)+++
हितवचनत्तै उदाहरिक्किऱार् प्रदीयतामित्यादियाल्।
विजय-राघवः (क)
ऎङ्गने ऎन्निल् - ऎल्लि इवुगळन्नु तिळियबहुदु ऎन्दरॆ :-
१. प्रातिकूल्यत्तिलॆ व्यवस्थितनान - प्रातिकूल्याचरणॆयल्लि स्थिर-बुद्धियुळ्ळ, रावणनिगू कूड “प्रदीयतां दाशरथाय मैथिली” -(रामा. युद्ध. १४-३.) ऎन्दरॆ दशरथ कुमारनाद श्री-रामनिगॆ मिथिलाधिपति-कुवरियाद सीतॆयु समर्पिसल्पडलि ऎन्दू मत्तु
मूलम्
ऎङ्ङऩेयॆऩ्ऩिल्; प्रातिकूल्यत्तिलेव्यवस्थितऩाऩ रावणऩुक्कुङ्गूड ‘‘प्रदीयतां दाशरथाय मैथिली’’ (रामायणम् युद्ध-काण्डम् १४-३।)
विश्वास-प्रस्तुतिः
‘‘सीताञ् च रामाय निवेद्य देवीं
वसेम राजन्निह वीतशोकाः’’
(रामायणम् युद्ध-काण्डम् १५-१४।)
नीलमेघः (सं)
‘‘सीताञ्च रामाय निवेद्य देवीं
वसेम राजन्निह वीतशोकाः’’
(रामायणम् युद्ध-काण्डम् १५-१४।)
English
and “Let us give Sītā Devi to Rāma
and live here, O King, free from all anxiety,”
Español
and “Let us give Sītā Devi to Rāma
and live here, O King, free from all anxiety,”
विजय-राघवः (क)
14रामाय - श्री-रामनिगोस्कर, सीतां च देवीं - सीतादेवियन्नादरो, निवेद्य - समर्पिसि, हे राजन् - ओ राजनाद रावणने, इह - ई लङ्कॆयल्ले, वीत-शोकाः - होगलाडिसल्पट्ट शोकवुळ्ळवरागि, वसेम - सुखवागिरोण"
मूलम्
‘‘सीताञ्च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः’’ (रामायणम् युद्ध-काण्डम् १५-१४।)
विश्वास-प्रस्तुतिः
ऎऩ्ऱु हितञ् चॊल्लुगैयाले आनुकूल्य-सङ्कल्पन् तोऱ्ऱिऱ्ऱु।
नीलमेघः (सं)
इति हितवचनात् आनुकूल्य संकल्पः सिद्धः ।
English
Vibhishana’s intention to do whatever is pleasing (anukulya saṅkalpa ) is disclosed.
Español
Vibhishana’s intention to do whatever is pleasing (anukulya saṅkalpa ) is disclosed.
विजय-राघवः (क)
ऎन्रुम् - ऎन्दू, हितम् शोल्लु गैयालॆ - हितवाद बुद्धिवादवन्नु हेळिरुवदरिन्द, आनुकूल्य-सङ्कल्पं - आनुकूल्य सङ्कल्पवु, तोत्तित्तु - तोरिबरुत्तदॆ.
विजय-राघवः (क) - तात्पर्यम्
पर-स्वानां च हरणं पर-दाराभिमर्शनम् ।
सुहृदाम् अतिशङ्का च त्रयो दोषाः क्षयावहाः ।
महर्षीणां वधो घोरस् सर्व-देवैश् च विग्रहः ।
अभिमानश् च कोपश् च वैरित्वं प्रतिकूलता ॥ - (रामा. युद्ध. ८७-२३,२४.)
पर-स्वत्तन्नु अपहरिसोणवू, पर-दार-ग्रहणवू, स्नेहितरल्लि सन्देहवू, ऎम्बीनाश-हेतुगळाद मूरु दोषगळू, मत्तु महर्षिगळन्नु वधिसोणवू, समस्त-देवतॆगळॊन्दिगू कलहवू, गर्ववू, कोपवू, शत्रुतनवू, श्रेयस्सुगळिगॆ प्रतिकूलतॆयू “एते दोषा मम भ्रातुर् जीवितैश्वर्य-नाशनाः,” इन्तह दोषगळु तन्नण्णनिगॆ प्राण मत्तु ऐश्वर्यगळिगॆ हानिकरगळॆन्दु विभीषणने इन्नॊन्दु प्रकरणदल्लि हेळिरुत्तानॆ. आदुदरिन्द राक्षसो पाप-निश्चयः ऎन्दु हेळिरुवहागॆ प्रातिकूल्यदल्लि निश्चय-बुद्धियुळ्ळवनॆन्दु प्रयोगिसिरुत्तारॆ. इन्तह पाप-निश्चय-बुद्धियुळ्ळवनिगू कूड उपदेशिसबेकादरॆ, तन्न अण्णनु वृथा नाशवन्नु हॊन्दुत्तानल्ला ऎम्ब तुम्बा परितापदिन्द विभीषणनु बुद्धि-वादवन्नु हेळिदनॆन्दु ऊहिसबहुदु. अथवा, आनुकूल्य-सङ्कल्पवॆन्दरॆ “आनुकूल्यम् इति प्रोक्तं सर्व-भूतानुकूलता” ऎन्दु हेळिरुव रीत्या सर्व-चेतनरिगू अनुकूलवागिरुवॆनॆम्ब सङ्कल्पवु. इन्तह भगवद्-वेषियाद रावणनिगू अनुकूलनागिरुववनु इतररिगू अनुकूलनागिये इरुवनॆम्बुवदु कैमुतिक न्यायसिद्धवु. आदरॆ रावणनु तुम्बा कष्ट-दॆशॆयल्लिद्दरू, ज्येष्ठ-भ्राता पितृ-समः ऎन्दिरुवदरिन्द तन्दॆगॆ समाननाद अण्णनिगॆ अन्तह दुर्दॆशॆयु ऒदगिदाग अण्णनन्नू बिट्टिदल्लदॆ अग्नि-साक्षियागि विवाह माडिकॊण्ड हॆण्डतियन्नु बिडबहुदे ? मक्कळन्नु त्यजिसबहुदे ? हीगॆ माडिदुदु प्रतिकूलाचरणॆयागुवदिल्लवे ? ऎन्दरॆ अन्तह अण्णनन्नू दार-पुत्रादिगळन्नु त्यजिसलु इष्टविल्लदेने, अण्णनिगॆ तुम्बा दूर उपदेश माडि, “वसेम राजन्न् इह वीत-शोकाः” सुखवागि लङ्कॆयल्ले इरोणवॆम्बपेक्षॆयिन्दले, यत्निसि नोडिदनु. आदरॆ आतनु कर्म-वश्यनादुदरिन्द ईतनु हेळिद हितोपदेशवु आतनिगॆ अहितवागि परिणमिसितु. पर-दाराभिमर्शनादिगळु तुम्बा अधर्म-कृत्यवु. अन्थावन संसर्गवू, तत्सम्बन्धीयर संसर्गवू कूड प्रपन्ननिगॆ योग्यवादुदल्लवु. प्रपन्ननु इरतक्क स्थानवल्लवॆन्दु स्थान-विशेषाधिकारदल्लि उपदेशिसुत्तारॆ. अन्तह दुर्वृत्तर संसर्गवु तन्न स्व-रूपक्कॆ तुम्बा कुन्दकवु. आदुदरिन्द अन्तह प्रतिकूलाचरणॆय शङ्कागळिगॆ कारणविल्लवॆम्ब भाववु.
२. विभीषणनु महा-प्राज्ञनादुदरिन्द तन्न अण्णनिगॆ तुम्बा हानियु प्राप्तवागबहुदॆन्दु चन्नागि तिळिदवनादुदरिन्दले तुम्बा दूर हितोपदेशवन्नु माडिदरू,
मूलम्
ऎऩ्ऱु हितञ्जॊल्लुगैयाले आनुकूल्यसङ्कल्पन्दोऱ्ऱिऱ्ऱु।
विश्वास-प्रस्तुतिः
इन्द हितवचनम् पित्तोपहतऩुक्कुप् पाल् कैक्कुम्+++(=तिक्तम्)+++ आप्-पोलेय्
अवऩुक्कु उद्वेग-हेतुव् आयिऱ्ऱु।+++(5)+++
नीलमेघः (सं)
इदं हित-वचनं तिक्ततया भासमानं क्षीरम् इव तस्योद्वेगहेतुः समपद्यत ।
English
This wholesome speech caused anger in Ravana’s mind
in the same way as milk tastes bitter to the person suffering from (excess of) pitta bile.
Español
This wholesome speech caused anger in Ravana’s mind
in the same way as milk tastes bitter to the person suffering from (excess of) pitta bile.
४२तमाहोबिल-यतिः
इदु रावणऩुक्कु हितवचनमागिल् उद्वेगहेतुवावाऩेऩ्? अदु अवऩुडैय दोषत्ताले यॆऩ्ऩिल्, नल्लदाऩ ऒरु वस्तु पुरुषदोषत्ताले विपरीतमागत् तोऩ्ऱक्कूडुमोव् ऎऩ्ऩ, अदिलनुरूपदृष्टान्तत्तै यरुळिच्चॆय्दु इदऩुडैय हितत्वत्तै स्थापिक्किऱार् इन्द हितवचनम् पित्तोपहतऩुक्कु पाल् कैक्कुमाप्पोले यवऩुक्कु उद्वेगहेतुवायिऱ्ऱु इति ।
विजय-राघवः (क)
इन्द हितवचनं - ई हितवाद बुद्धिवादवु, पित्थदिन्द पीडितनादवनिगॆ, पालु कैक्कु माप्पोलॆ - हालु कहियागि तोरुव हागॆ, अवनुक्कु - आ रावणनिगॆ, उद्वेग हेतुवाय् त्तु - कोप-तापक्कॆ कारण-भूतवायितु.
विजय-राघवः (क) - तात्पर्यम्
हालु आरोग्य-भाग्यवन्नु हॊन्दिदवनिगॆ अमृत-सदृशवागिरुव रुचियाद हितवाद पदार्थवु अदे पित्थ-रोग-पीडितनिगॆ कहियागि तोरुत्तदॆ. हागॆये सात्त्विक-शिखा-मणिगॆ हितोपदेशवु तुम्बा इष्टवादुदु. आदरॆ कर्म-वश्यनाद राजस-प्रकृतियाद रावणनिगॆ अदु अहितवागि परिणमिसिदुदरिन्द,
स च न प्रतिजग्राह रावणः काल-चोदितः ।
उच्यमानं हितं वाक्यं विपरीतम् इवौषधम् ॥ - (रामा. युद्ध १७,१३)
आ रावणनु मृत्यु प्रेरितनादुदरिन्द, ई हितोपदेशवन्नु, मृत्यु-वशनागुवनु सञ्जीवन रूपवाद औषधवन्नु हेगॆ अङ्गीकरिसुवदिल्लवो, हागॆ अङ्गीकरिसलिल्लवु ऎम्ब भाववु. हागॆ उद्वेग हेतुवादुदरिन्दले “अब्रवीत् परुषं वाक्यं रावणः काल-चोदितः” - (रामा. युद्ध १६-२) रावणनु मृत्यु-प्रेरितनादुदरिन्द बहु क्रूरवाद मातन्नाडि विभीषणनन्नु निन्दिसुत्तानॆ. “जानामि शीलं ज्ञातीनां” - (रामा. युद्ध .१६.३) “ज्ञातिगळ नडतॆयन्नु कण्डिरुवॆनु” ऎन्दु प्रारम्भिसि, “हृष्यन्ति व्यसनेषु” - (रामा. युद्ध .१६.३) तनगॆ व्यसन-प्राप्तवागिरुवाग, ज्ञातिगळु सन्तोषिसुवरु ऎन्दू, (३) “विद्यते ज्ञातितो भयं” - (रामा, युद्ध.१६-९.) ऎन्दरॆ ज्ञातियु ऎन्दु यावाग आयितो आग आतनिन्द भयवुण्टॆम्बुवदु सिद्धवु ऎन्दू हेळि, निन्नन्तह अनार्यन सम्बन्धवु परम-विघात-रूपवादुदु ऎन्दु निरोधिसि, कडॆगॆ
अन्यस् त्व् एवं विधं ब्रूयाद् वाक्यमे एतन् निशाचर ।
अस्मिन् मुहूर्ते न भवेत् त्वन् तु धिक् कुल-पांसनम् ॥ - (रामा, युद्ध. १६-१५.)
ऎन्दरॆ, ओ राक्षसने, तम्मनाद नीनल्लदॆ इन्नु यावनादरू इन्तह मातुगळन्नाडिद्दरॆ ई क्षणवे इल्लदॆ होगुत्तिद्दनु,
मूलम्
इन्द हितवचनम् पित्तोपहतऩुक्कुप्पाल् कैक्कुमाप्पोले यवऩुक्कु उद्वेगहेतुवायिऱ्ऱु।
विश्वास-प्रस्तुतिः
‘‘त्वां तु धिक् कुल-पांसनम्’’ (रामायणम् युद्ध-काण्डम् १६-१५)
ऎऩ्ऱु धिक्-कारम् पण्णिऩ पिऩ्बु
नीलमेघः (सं)
‘‘त्वां तु धिक् कुल-पांसनम्’’ (रामायणम् युद्ध-काण्डम् १६-१५)
इति धिक्कारे कृते सति,
English
(ForthcomingThese words were uttered by him) after Ravana cursed him saying: “Shame on thee, O thou that bringest disgrace to our race.”
Español
(ForthcomingThese words were uttered by him) after Ravana cursed him saying: “Shame on thee, O thou that bringest disgrace to our race.”
४२तमाहोबिल-यतिः
प्रातिकूल्यवर्जनाभिसन्धियै उपपादिक्कक् करुदि अङ्गुळ्ळ सिल वचनङ्गळुक्कु भावमरुळिच्चॆय्गिऱार् ‘‘त्वान्तु धिक्कुलपांसनं’’ ऎऩ्ऱु धिक्कारम् पण्णिऩ पिऩ्बु इत्यादिना । कुलपांसनः– कुलदूषकः । इङ्गु विभीषणविषयक रावणकर्तृकधिक्कारवचनत्तै उदाहरित्तदु ऐम्बदु लक्षम् वरुषमाग ज्येष्ठभ्रातावाऩ रावणऩाले पोषितऩाऩ विभीषणऩ् अवऩै निष्कारणमाग युद्धसमयत्तिल् विडक्कूडुमो वॆऩ्ऱु धर्मसौक्ष्म्यम् तॆरियाद मन्दर्गळुडैय मदिमयक्कत्तै मात्तुगैक्काग। इन्द वचनत्ताल् ‘‘परमापद्गतस्यापि धर्मे मम मतिर्भवेत्’’ ऎऩ्ऱु वरम् वाङ्गिऩ विभीषणाऴ्वाऩ्, ज्येष्ठऩुडैय अपन्यायङ्गळै यॆल्लाम् सहित्तुवन्दुम् लोगमादाविऩ् विषयत्तिल् अवऩ् पण्णिऩ अपराधत्तै सहिक्क मुडियामल् मन्त्रालोचनसमयत्तिलावदु अवऩुक्कु हितञ्जॊल्ल प्रतीक्षित्तिरुन्दु मन्त्रालोचनम् प्राप्तमाऩवाऱे ‘‘प्रदीयतां दाशरथाय मैथिली’’ ऎऩ्ऱु हितोपदेशम् पण्ण, अदैक्केळाददोडु, ‘‘अन्यस्त्वेवंविधो ब्रूयात्’’ ‘‘अस्मिन्मुहूर्ते नभवेत्’’ ‘‘त्वां तु धिक्कुलपासन्नम्’’ ऎऩ्ऱु धिक्कारम् पण्णुगैयालुम्, लोकमाताविऩ् विषयत्तिल् महापाराधप्पडुगैयालुम् विभीषणकर्तृकरावणपरित्यागम् निष्कारणमऩ्ऱॆऩ्ऱुम्, अवऩै त्यजिप्पदे धर्ममॆऩ्ऱुम् स्पष्टमाग ज्ञापिक्कप्पडुगैयाल् पूर्वोक्तमन्दमतिकळुडैय शङ्गै निरस्तमायिऱ्ऱु।
विजय-राघवः (क)
“त्वान् तु धिक् कुल-पांसनं” कुल-नाशकनाद निन्नन्नु सुडबेकु" ऎन्दु निन्दिसि, धिक्कारमं पण्णिन पिन्बु - तिरस्कारवन्नु माडिद नन्तर,
मूलम्
‘‘त्वां तु धिक्कुलपांसनम्’’ (रामायणम् युद्ध-काण्डम् १६-१५) ऎऩ्ऱुधिक्कारम् पण्णिऩ पिऩ्बु
विश्वास-प्रस्तुतिः
इऩिय् इवऩुक्कु उपदेशिक्कवुम् आगादु,
नीलमेघः (सं)
इतः परम् अस्मै नोपदेशो युक्तः,
English
He then came to the conclusion that there was no use of giving him advice any more,
Español
He then came to the conclusion that there was no use of giving him advice any more,
४२तमाहोबिल-यतिः
इऩि इवऩुक्कु उपदेशिक्कवुमागादु इति । इऩि - उपदेशम् निरर्थमाऩवळवऩ्ऱिक्के धिक्कारपर्यवसानमाऩ पिऱगु, इवऩुक्कु - परमहितम् सॊऩ्ऩ तऩ्विषयत्तिल् आचार्यविषयत्तिल्बोल् बहुमति पण्णवेण्डियिरुक्क धिक्कारपर्यन्तमाग अवमानम् पण्णिऩ इवऩुक्कु। उपदेशिक्कवुमागादु - ‘‘न जिह्मबुद्धये प्रदेयमेतत्’’ ऎऩ्ऱु सॊऩ्ऩबडि इवऩुक्कु उपदेशमे प्रत्यवायावहमॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
इनि - इन्नु मेलॆ, इवनुक्कु - ई रावणनिगॆ, उपदेशिक्कुवु माकादु - बुद्दिवादवन्नु हेळलूबारदु;
मूलम्
इऩि यिवऩुक्कु उपदेशिक्कवुमागादु,
विश्वास-प्रस्तुतिः
इवऩोडु अनुबन्धित्त विभूतिगळुम् आगादु,
नीलमेघः (सं)
एतेनानुबद्धा विभूतयोऽपि नोचिताः,
English
that he should not enjoy any further the glories of being with him
Español
that he should not enjoy any further the glories of being with him
४२तमाहोबिल-यतिः
इवऩोडु अनुबन्धित्त विभूतिकळुमागादु -
‘‘न तेषां पुण्यतीर्थेषु
गतिस् संसर्गिणाम् अपि’’
ऎऩ्गिऱबडिये इवऩ् संसर्गत्ताल् दुष्टङ्गळाऩ विभूतिकळुमागादु।
विजय-राघवः (क)
इवनोडु अनुबन्धित्त - इवनिगॆ सेरिद,विभूतिगळु माकादु - नियाम्य वर्गगळू गृहाराम धन-कनक-वसनादिगळु दास-वर्ग मॊदलादवु कूड तनगॆ ऒळ्ळेदल्लवु;
मूलम्
इवऩोडु अनुबन्धित्त विभूतिकळुमागादु,
विश्वास-प्रस्तुतिः
इवऩ् इरुन्दव् इडत्तिल् इरुक्कवुम् आगाद् ऎऩ्ऱ् अऱुदिय्+++(=निश्चयम्)+++ इट्टु
नीलमेघः (सं)
एतदधिष्ठितस्थाने निवासोऽपि न युक्त इति निश्चित्य
English
and that he should not even stay in the place where he was.
Español
and that he should not even stay in the place where he was.
४२तमाहोबिल-यतिः
अऱुदियिट्टु - निश्चयित्तु
विजय-राघवः (क)
इवनिरुन्द विडत्तिलिरुक्कुवु माकादु - ई रावणनिरुव स्थळदल्लि इरलू कूडदु, ऎन्ररुदियिट्टु - ऎन्दु निश्चयिसि,
मूलम्
इवऩिरुन्द विडत्तिलिरुक्कवुमागा तॆऩ्ऱऱुदियिट्टु
विश्वास-प्रस्तुतिः
‘‘त्यक्त्वा पुत्रांश् च दारांश्च’’
(रामायणम् युद्ध-काण्डम् १७-१४),
नीलमेघः (सं)
‘‘त्यक्त्वा पुत्रांश् च दारांश्च’’
(रामायणम् युद्ध-काण्डम् १७-१४),
विश्वास-टिप्पनी
अनेन विभीषणो न राज्यार्थं शरणम् आगतः (यथा दक्षिणकलार्या ऊचुः), अपि तु कैङ्कर्यार्थम् इति वेङ्कटनाथार्यः।
English
“I seek refuge under Rāma having given up (my) sons and wives”,
Español
“I seek refuge under Rāma having given up (my) sons and wives”,
विजय-राघवः (क)
“त्यक्त्वा पुत्रांश् च दारांश् च” “हॆण्डति मक्कळन्नु बिट्टु” ऎन्दू,
मूलम्
‘‘त्यक्त्वा पुत्रांश्च दारांश्च’’ (रामायणम् युद्ध-काण्डम् १७-१४),
विश्वास-प्रस्तुतिः
‘‘परित्यक्ता मया लङ्का
मित्राणि च धनानि च’’
(रामायणम् युद्ध-काण्डम् १९-५।)
नीलमेघः (सं)
‘‘परित्यक्ता मया लङ्का
मित्राणि च धनानि च’’
(रामायणम् युद्ध-काण्डम् १९-५।)
English
and
“Lanka, friends, and all kinds of wealth
have been abandoned by me,”
Español
and
“Lanka, friends, and all kinds of wealth
have been abandoned by me,”
विजय-राघवः (क)
“मया - नन्निन्द, लङ्कॆय मित्ररू धनवू सह, परित्यक्ता - सम्पूर्णवागि स्वल्पवागलि अदरल्लि वासना इल्लद हागॆ तॊरॆदु,
मूलम्
‘‘परित्यक्ता मया लङ्का मित्राणि च धनानि च’’ (रामायणम् युद्ध-काण्डम् १९-५।)
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ स्ववाक्यत्तिऩ् पडियेय्
अङ्गु तुवक्क्+++(=सम्बन्ध)+++-अऱ्ऱुप्-पोरुगैयाले
प्रातिकूल्य-वर्जनाभिसन्धि तोऱ्ऱिऱ्ऱु।
नीलमेघः (सं)
इति स्व-वाक्योक्त-रीत्या तत्रत्य-संबन्ध-विच्छेदेनावस्थानात्
प्रातिकूल्य-वर्जनाभिसन्धिः सिद्धः ।
English
The intention to avoid what is displeasing (prātikulya varjanam) is revealed
in his coming (to ŚrīRāma) having given up all attachment to Lanka
in accordance with his words.
Español
The intention to avoid what is displeasing (prātikulya varjanam) is revealed
in his coming (to ŚrīRāma) having given up all attachment to Lanka
in accordance with his words.
४२तमाहोबिल-यतिः
अङ्गु - लङ्कापुत्रदारादिगळिले तुवक्कऱ्ऱु - सम्बन्धमऱ्ऱु, पोरुगै याले - पोगैयाले। प्रातिकूल्यवर्जनाभिसन्धि तोऱ्ऱिऱ्ऱु इति । प्रातिकूल्यवर्जनाभिसन्धि यिल्लाविट्टाल् अङ्गु तुवक्कऱुत्तुप्पोरमाट्टादिऱे।
विजय-राघवः (क)
ऎम्ब स्व-वाक्यत्तिन् पडिये - विभीषणन स्वन्त-वाक्य दल्लि हेळिरुव प्रकार, तुवक्कत्तुप्पोरु गैयालॆ - सम्बन्धवन्नु त्यजिसि होगुवदरिन्द, प्रातिकूल्य-वर्जनद अभिसन्दियु - अभिप्रायवु तोत्तित्तु - तोरिबरुत्तदॆ.
विजय-राघवः (क) - तात्पर्यम्
(सात्त्विक-शिरो-मणिगॆ राजस-तामस-प्रकृतियुळ्ळवर संसर्गवु अनर्थगळिगॆ कारणवादीतु. प्रतिकूलाचरणॆयुळ्ळवरॊन्दिगॆ स्नेहवू, अवरुगळिन्दुण्टागुव धन-वसनादिगळू, अवरुगळ सम्बन्धदिन्दुण्टागुव हॆण्डति, तन्मूलक हुट्टुव मक्कळू अवरुगळिरुव स्थळदल्लि वासवू, ऎल्लवू दोषावहगळॆन्दु भाविसि ऎल्लवन्नु बिट्टवनादुदरिन्द विभीषणनु प्रातिकूल्य-वर्जनवन्नु आ कालदल्लि आचरिसिदनॆन्दु तात्पर्यवु. हागादरॆ इष्टु दिवसगळु अन्तह प्रतिकूलाचरणॆयल्लि मग्ननाद अण्णनॊन्दिगॆ इरबहुदो ऎन्दरॆ, ज्येष्ठ-भ्राता पितृ-समः ऎन्दिरुवदरिन्द अन्थावनु अपराध माडिदरॆ, अन्थावनन्नु हेगादरू माडि सन्मार्गक्कॆ बरुव हागॆ माडतक्कद्दु तनगॆ कर्तव्यवु, अदक्कागि विशेष-प्रयत्न माडबेकादुदु, कर्तव्यवादुदरिन्द, इद्दिद्दायितु. अदरॆ अन्यायवागि अधर्म-प्रवर्तनॆयिन्द लङ्काधिपत्यवन्नू लङ्कॆयन्नू सह नाशमाडिकॊळ्ळुत्तानल्ला ऎन्दु हितवन्नु हेळिदुदक्कॆ पूर्ण-सभॆयल्लि “त्वान् तु धिक् कुल-पांसनं” ऎन्दु अवमर्यादॆयुण्टाद नन्तर इन्नु इरबारदॆन्दु निष्कर्षिसि हॊरटु बन्दनु ऎन्दु तिळिसिरुत्तारॆ. इन्नु मुन्दॆ कार्पण्य तोरुव वाक्यगळन्नु उदाहरिसुत्तारॆ.
मूलम्
ऎऩ्गिऱ स्ववाक्यत्तिऩ् पडिये यङ्गु तुवक्कऱ्ऱुप्पोरुगैयाले प्रातिकूल्यवर्जनाभिसन्धि तोऱ्ऱिऱ्ऱु।
कार्पण्यम्
विश्वास-प्रस्तुतिः
‘‘रावणो नाम दुर्वृत्तः’’ (रामायणम् युद्ध-काण्डम् १७-१०)
ऎऩ्ऱु तुडङ्गि
सर्व-जित्-आऩ रावणऩ्-ओट्टै विरोधत्ताले
ताम् पोक्क् अऱ्ऱु निऱ्किऱ निलैयैच् चॊल्लुगैयालुम्,
नीलमेघः (सं)
“२ रावणो नाम दुर्वृत्तः” इत्य् आरभ्य
सर्वजिता रावणेन सह विरोधात् स्वस्यागतिकतयाऽवस्थितेर्वर्णनेन,
English
Vibhishana’s karpanya or feeling of helplessness is stated
in his words beginning with,
“The wicked Ravana"
Español
Vibhishana’s karpanya or feeling of helplessness is stated
in his words beginning with,
“The wicked Ravana"
४२तमाहोबिल-यतिः
कार्पण्यद्योतकवचनङ् गळै उदाहरिक्किऱार् रावणो नाम दुर्वृत्तः ऎऩ्ऱु तुडङ्गि इत्यादिना । सर्वजित्ताऩ रावण ऩोट्टै विरोधत्ताले - दिक्पालजेतावाऩ रावणऩोडु विरोधत्ताले, पोक् कऱ्ऱु निऱ्किऱ निलैयै - गत्यन्तरशून्यावस्थैयै। सॊल्लुगैयालुम् - इदऱ्कु कार्पण्यम् सॊल्लप्पट्टदॆऩ्बदोडन्वयम्।
विजय-राघवः (क)
15"कार्पण्यवु. रावणो नाम दुर्वृत्तः - रावणनॆम्ब हॆसरुळ्ळ प्रसिद्धनाद कॆट्ट नडतॆयुळ्ळवनु" ऎन्दु, तुडङ्गि - प्रारम्भिसि, सर्वजित्तान - समस्तरन्नू जयिसिरुव, रावणनॊट्टै - रावणनॊन्दिगॆ, विरोधत्तालॆ - विरोधदिन्द, ताम् पोक्कत्तु - तानु बेरॆ उपायविल्लदॆ, निर्किर निलैयै - इरुव दुस्थितियन्नु, चॊल्लुगैयालुम् - सुग्रीवादिगळ समीपदल्लि हेळिकॊण्डिरुवदरिन्दलू,
मूलम्
‘‘रावणो नाम दुर्वृत्तः’’ (रामायणम् युद्ध-काण्डम् १७-१०) ऎऩ्ऱु तुडङ्गि सर्वजित्ताऩ रावणऩोट्टै विरोधत्ताले ताम् पोक्कऱ्ऱु निऱ्किऱ निलैयैच् चॊल्लुगैयालुम्,
विश्वास-प्रस्तुतिः
पिऩ्बुम्
‘‘अनुजो रावणस्याहं
तेन चास्म्य् अवमानितः ।
भवन्तं सर्व-भूतानां
शरण्यं शरणं गतः’’
(रामायणम् युद्ध-काण्डम् १९-४)
ऎऩ्गैयालुम् कार्पण्यञ् चॊल्लप्पट्टदु।
नीलमेघः (सं)
पश्चाद् अपि
‘‘अनुजो रावणस्याहं
तेन चास्म्य् अवमानितः ।
भवन्तं सर्व-भूतानां
शरण्यं शरणं गतः’’
(रामायणम् युद्ध-काण्डम् १९-४)
इत्युक्तया च कार्पण्यं प्रत्यपादि ।
English
and in his saying that he has no other course left open owing to his enmity with the all-conquering Ravana
and in his declaring a short while after:
“I am the younger brother of Ravana and have been put to disgrace by him;
I have sought Thy protection, O Thou Saviour of all.”
Español
and in his saying that he has no other course left open owing to his enmity with the all-conquering Ravana
and in his declaring a short while after:
“I am the younger brother of Ravana and have been put to disgrace by him;
I have sought Thy protection, O Thou Saviour of all.”
४२तमाहोबिल-यतिः
पिऩ्बुम् - शरणागतियैप् पण्ण पिऩ्बुम्। अनुज इत्यादि । ऎऩ्गैयालुम् - गत्यन्तरशून्यत्वावस्थैयै अनुवदिक्कैयालुम्, विश्वासानुमापकङ्गळाऩ विश्वासकार्यङ्गळैच् चॊल्लि।
विजय-राघवः (क)
पिन्बुं - अनन्तरवॆन्दरॆ श्री-रामनिन्द अभय-प्रदानवादनन्तरवू, “अनुजो रावणस्याहं - नानु रावणन तम्मनु, तेन च - अवनिन्दलू कूड, अवमानितः - अवमानपडिसल्पट्टवनू, अस्मि - आगिद्देनॆ, सर्व-भूतानां - सर्व-प्राणिगळिगू, शरण्यं - रक्षकनाद, भवन्तं - निम्मन्नु, शरणं गतः - शरणवन्नु हॊन्दिरुत्तेनॆ” ऎन्गैयालु - ऎन्दु आमेलॆ श्री-रामनल्लि हेळिकॊण्डिरुवदरिन्दलू, कार्पण्यवु हेळल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः ।
तस्याहम् अनुजो भ्राता विभीषण इति श्रुतः ॥
ऎम्बुवदु पूरा श्लोकवु. इल्लि रावयतीति रावणः ऎन्दागुवदरिन्द, ऎल्लरन्नू हिंसिसि कूगिसुवनादुदरिन्दले दुर्वृत्तनू हौदु, मत्तू सर्वजित्तु हौदु. इदू अल्लदॆ स्वयं राक्षसनु, मेलू राक्षसेश्वरनु. अन्थावनिगॆ बुद्धिवादवन्नु हेळलु आतनॊन्दिगॆ प्रबल-विरोधवन्नु कट्टिकॊण्डिदुदरिन्द तनगिन्न्यारू गतियिल्लवॆम्ब अनन्य-गतित्ववू कारण्य-रूप-अधिकार-विशेषवू तोरिबरुत्तदे “तेन चास्म्य् अवमानितः” ऎन्दु हेळिरुवदरिन्द, तनगॆ गर्व-हानियू प्राप्तवायितॆम्बुवदु व्यक्तवादुदरिन्द, गर्व-हानियिन्द तोरुव कार्पण्यवु निदर्शिसल्पट्टितु. ई अभिप्रायगळन्ने श्री-निगमान्त-देशिकरवरु अभय-प्रदानसारदल्लि नाल्कने अधिकारदल्लि उपपादिसिरुत्तारॆ. अल्लि हेळिरुवदेनॆन्दरॆ “रावणो नाम दुर्वृतः” ऎन्रु तुडङ्गि “सो ऽहं परुषितस् तेन दासवच् चावमानितः” ऎन्ररुदियाक दुष्पृकृतियान रावणनक्कु तान् हितोपदेशम् पण्णि, पाळुक्कु नीरिरैत्तु परिभूत नानपडि शॊल्लुगैयालुवम्, “स्वरेण महता महान्” ऎन्गिर वार्तस्वरत्तालुम्, “निवेदयत मां क्षिप्रं” ऎन्गिर त्वरातिशयत्तालुम्, “प्रवादश् च महान् एषः ततो ऽस्य भयम् आगतं” ऎन्गिर सर्वज्ञनान शरण्यनुडैय वाक्यत्तालुम् कार्पण्य शॊल्लप्पट्टदु. इल्लि आ दुरुळ रावणनु सेवकनिगॆ अवमानमाडि धिक्करिसुव हागॆ निन्दिसिदुदरिन्दलू, आतनिगॆ हितोपदेश माडि हाळु भूमिगॆ नीरु ऎत्तिद हागॆ प्रयासपट्टु बळलिदुदरिन्दलू, आर्त-स्वरदिन्द “निवेदयत मां क्षिप्रम्” ऎन्दु कूगिकॊण्डिदुदरिन्द तोरुव त्वरातिशयदिन्दलू, श्री-रामने ज्ञाति भयवु इवनिगॆ उण्टागिदॆ ऎन्दु हेळिदुदरिन्दलू, कार्पण्यवु निदर्शिसल्पट्टितॆन्दु, अल्लि उपपादिसिरुत्तारॆ. मुन्दॆ महा-विश्वासवन्नु निदर्शिसुव पद-वाक्यगळन्नु उदाहरिसुत्तारॆ.
मूलम्
पिऩ्बुम् ‘‘अनुजो रावणस्याहं तेन चास्म्यवमानितः । भवन्तं सर्वभूतानां शरण्यं शरणं गतः’’ (रामायणम् युद्ध-काण्डम् १९-४) ऎऩ्गैयालुम् कार्पण्यञ्जॊल्लप्पट्टदु।
महाविश्वासः
विश्वास-प्रस्तुतिः
अञ्जादे वन्दु किट्टि
‘‘सर्व-लोक-शरण्याय
राघवाय महात्मने’’
(रामायणम् युद्ध-काण्डम् १७-१५।)
ऎऩ्ऱु सॊल्लुम् पडि पण्णिऩ महाविश्वासम्
नीलमेघः (सं)
निर्भयम् आगत्योपसृत्य,
‘‘सर्व-लोक-शरण्याय
राघवाय महात्मने’’
(रामायणम् युद्ध-काण्डम् १७-१५।)
इत्येवं प्रार्थनस्य प्रयोजको महा-विश्वासः,
English
His supreme faith (mahāvisvāsa) which made him approach without fear and say:
“I have sought, as my refuge or upāya, Raghava
who is the protector of the whole world "
Español
His supreme faith (mahāvisvāsa) which made him approach without fear and say:
“I have sought, as my refuge or upāya, Raghava
who is the protector of the whole world "
४२तमाहोबिल-यतिः
इदु कारणकथनत्तालुम् सॊल्लप्पट्टदॆऩ्गिऱार् अञ्जादे वन्दु किट्टि इत्यादिना । अञ्जादे वन्दु किट्टि ऎऩ्बदु विश्वासकार्यम्। मऩस्सिल् रक्षिष्यतीति विश्वासमिल्लाविट्टाल् ‘‘आजगाम मुहूर्तेन यत्र रामस्सलक्ष्मणः’’ ऎऩ्गिऱबडि शङ्कैयऱ्ऱु तऩ् स्थलत्तिऱ्कु वरुवदुबोल् वरमाट्टाऩिऱे। जगाम ऎऩ्ऱु सॊल्लामल् आजगाम ऎऩ्ऱु सॊल्लुगैयाल् शङ्कैयऱ्ऱु स्वस्थानत्तिऱ्कु वरुवदुबोल् आगमनम् तोऱ्ऱुगिऱदिऱे। ‘‘सर्वलोकशरण्याय राघवाय महात्मने’’ ऎऩ्ऱु सॊल्लुगैयुम् विश्वासकार्यमिऱे। महाविश्वासमे सर्वलोकशरण्याय ऎऩ्ऱु सॊल्लप् पण्णिऱ्ऱिऱे।
विजय-राघवः (क)
(४) अञ्जादॆ वन्दु किट्ट - भयपडदॆ बन्दु श्री-रामन समाजवन्नु हॊन्दि, 16सर्व-लोक-शरण्याय - समस्त-लोकक्कू रक्षकनाद, महात्मने - महत्ताद मनोभिप्रायवुळ्ळ अथवा परमात्मनाद, राघवाय - रघु-कुलोत्पन्ननादुदरिन्द शरणागत परिपालनदल्लि महा उदार स्वभाववुळ्ळ श्री-रामनिगोस्वर नन्नन्नु शीघ्रवागि समर्पसि ऎम्बदागि मुन्दक्कॆ “निवेदयत मां क्षिप्रं विभीषणम् उपस्थितम् ऎन्दिरुत्तदॆ; ऎन्रुं शॊल्लुम् पडि पण्णिन महाविश्वासम् - ऎन्दु हेळुव हागॆ माडिद महा-विश्वासवु,
मूलम्
अञ्जादे वन्दु किट्टि ‘‘सर्वलोकशरण्याय राघवाय महात्मने’’ (रामायणम् युद्ध-काण्डम् १७-१५।) ऎऩ्ऱु सॊल्लुम्बडि पण्णिऩ महाविश्वासम्
विश्वास-प्रस्तुतिः
‘‘विभीषणो महाप्राज्ञः+++(=महा-प्रज्ञः)+++’’ (रामायणम् युद्ध-काण्डम् १९-३५।)
ऎऩ्ऱु कारण-मुखत्ताले सॊल्लप्पट्टदु।
नीलमेघः (सं)
‘‘विभीषणो महाप्राज्ञः+++(=महा-प्रज्ञः)+++’’ (रामायणम् युद्ध-काण्डम् १९-३५।)
इति कारणमुखेन प्रत्यपादि ।
English
is indicated in the words
“ Vibhishana who was great in wisdom”
as being the cause (of this faith).
Español
is indicated in the words
“ Vibhishana who was great in wisdom”
as being the cause (of this faith).
४२तमाहोबिल-यतिः
‘‘विभीषणो महाप्राज्ञः’’ ऎऩ्ऱु कारणमुखत्ताले सॊल्लप्पट्टदु इति । महाप्राज्ञत्वरूपकारणमिल्लाविडिल् महाविश्वासम् पिऱवादिऱे।
विजय-राघवः (क)
विभीषणो महा-प्राज्ञः - (रामा, युद्ध. १९.३५) ऎन्दरॆ विभीषणनु विशेष तिळुवळिकॆयुळ्ळवनु ऎन्दु, कारणमुखत्तालॆ शोल्लपट्टदु - आ महा-विश्वासक्कॆ कारणवु महा-प्राज्ञतॆयन्नु हॊन्दिरुवदु ऎम्बभिप्रायदिन्द आ महा-विश्वासक्कॆ कारण-रूपवादुदागि हेळल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
सर्व-लोक-शरण्यतॆयु श्री-रामनल्लिदॆ ऎन्दु चन्नागि तिळिदवनादुदरिन्दले, तनगू कूड शरण्यनागुवदरल्लि सन्देहविल्लवॆन्दु तोरुवदरिन्द महा-विश्वासवु सुव्यक्तवु. मत्तु रघु-कुलद राजरु शरणागत-रक्षणॆयल्लि स्थिर-सङ्कल्पवुळ्ळवरु; श्री-रामनादरो रघु-कुल-तिलकनु, आश्रित-रक्षणॆ ऎम्बुव व्रतवन्नु कैकॊण्डिरुववनु, आदुदरिन्द राघवाय ऎम्बभिप्रायवु. इदरिन्दलू महा-विश्वासवु व्यक्तवु, मत्तु आश्रयिसुवनु ऎष्टु दोषियागिद्दरू “यदि वा रावणस् स्वयं” ऎन्दु हेळि “आनयैनं” ऎन्दु हेळुव उदारियु ऎन्दु चन्नागि तिळिदवनु; दुष्टनाद रावणनन्नु इदुवरिविगू अश्रयिसिद्दनॆम्ब दोष-भाववन्नु ऎन्दिगू मनदल्लि ऎणिसनु ऎन्दु तिळिदु महात्मने ऎन्दु हेळिदुदरिन्दलू, विभीषणनु महा-विश्वास-युक्तनागि बन्दु निर्भयवागि “आजगाम मुहूर्तेन यत्र रामस् स-लक्ष्मणः लक्ष्मणनॊन्दिगिरुव रामनु ऎल्लिद्दनो अल्लिगे ऒन्दु मुहूर्तदल्लि बहु त्वरॆयिन्द बन्दुबिट्टनु ऎन्दु हेळिरुवदरिन्द महा-विश्वास-रूपवाद अङ्गवु इत्तॆम्बुवदन्नु अर्थात ऊहिसबहुदॆम्बुवदु तात्पर्यवु. अन्तह महा-विश्वास उण्टागबेकादरॆ, ई विभीषणनिगॆ पूर्णवाद प्राज्ञतॆयिरबेकु. अन्तह सम्पूर्ण प्राज्ञतॆयु, महा-विश्वासक्कॆ कारण-भूतवादुदागि आ विभीषणनल्लित्तॆन्दु, महर्षियु “विभीषणो महा-प्राज्ञः” ऎम्ब प्रयोगदिन्द व्यक्तपडिसिरुत्तारॆ. प्राज्ञतातिशयविद्दरेने विश्वासातिशय उण्टागुत्तदॆन्दु तिळिसुवदक्कागि ऎरडु कडॆयल्लू महच्-छब्दवु उपयोगिसल्पट्टिरुत्तदॆ. फलदल्लि शङ्का-युक्तनागिरुवननु, स्वल्प भयदिन्द समयासमयगळन्नालोचिसि सावकाशवागि तानु आश्रयिसबेकॆम्बुवनल्लिगॆ होगुवनु. हागिल्लदॆ निर्भयनागि, त्वरॆयिन्द होगि आश्रयिसिरुवदरिन्द महा-विश्वास उण्टॆम्बुवदु तोरिबरुत्तदॆम्ब भाववु.
मूलम्
‘‘विभीषणो महाप्राज्ञः’’ (रामायणम् युद्ध-काण्डम् १९-३५।) ऎऩ्ऱु कारणमुखत्ताले सॊल्लप्पट्टदु।
विश्वास-प्रस्तुतिः
प्राज्ञतैयै विशेषिक्किऱ महच्-छब्दत्ताले
विश्वासातिशयन्-दाऩे विवक्षितम् आगवुम् आम्।
नीलमेघः (सं)
प्राज्ञता-विशेषकेन महच्-छब्देन विश्वासातिशय एव विवक्षित इति वा ।
English
The world “great " which qualifies " wisdom”
is intended also to show his supreme faith;
Español
The world “great " which qualifies " wisdom”
is intended also to show his supreme faith;
४२तमाहोबिल-यतिः
इप्पडि महाविश्वासकारण माऩ महाप्राज्ञतैयैच् चॊल्लुगैयाल् तत्कार्यमाऩ महाविश्वासम् महाप्राज्ञशब्दत्ताले लक्षणया सॊल्लप्पट्टदॆऩ्ऱु सॊल्लि महाप्राज्ञशब्दम् अभिधावृत्तियाले महाविश्वासत्तै सॊल्लुमॆऩ्गिऱार् प्राज्ञतैयै इत्यादिना ।
यद्यपि महच्छब्दम् प्राज्ञविशेषणम्।
तथापि परमसुन्दर इत्यादौ सुन्दरऩै विशेषिक्किऱ परम-शब्दम् सौन्दर्यत्तिलुम् अन्वयित्तु
परमसौन्दर्यवान् ऎऩ्गिऱ बोधत्तै युण्डुबण्णुमाप् पोले
इङ्गुम् महांश्चासौ प्राज्ञश्च ऎऩ्गिऱ व्युत्पत्तियाले
प्राज्ञऩै विशेषिक्किऱ महच्छब्दम्
‘‘असति बाधके
सति चावश्यकत्वे
विशिष्टान्वयिनः विशेषणान्वयित्वं’’
ऎऩ्गिऱ न्यायत्ताले विशेषणत्तिलुमन्वयित्तु महत्ताऩ प्राज्ञतैयै अदावदु महत्ताऩ विश्वासत्तै युडैयवऩॆऩ्गिऱ बोधत्तै वाच्यवृत्तियिऩालेये सॊल्लु मॆऩ्ऱु करुत्तु।+++(5)+++
विजय-राघवः (क)
प्राज्ञतॆयै विशेषिक्किर - प्राज्ञनॆम्ब पदवन्नु विशेषिसुव, महच्छब्दत्तालॆ - महत्तॆम्ब शब्ददिन्द, विश्वासातिशयन्ताने - हॆच्चाद विश्वासवे ऎन्दरॆ महा-विश्वासवु ताने, विवक्षितमाक वुमाम् - चॆन्नागि तोरिबरुत्तदॆ.
विजय-राघवः (क) - तात्पर्यम्
आ प्राज्ञतॆयु ऎन्थाद्दॆन्दरॆ आ महानुभावनाद श्री-रामनन्नु राक्षस-शत्रुवॆन्दु भाविसदॆ मित्र-भावदिन्द नोडिदरॆ, ऎन्दरॆ “सर्वस्य शरणं सुहृत्” ऎन्दु हेळिरुव हागॆ “मित्र-भावेन सम्प्राप्तं न त्यजेयं कथञ्चन” ऎन्दु हेळुवनॆम्ब पूर्ण-नम्बिकॆयिन्द, तन्न आश्रयवाद स्वामि यल्लि, उदार-भाव, कृपा, सौशील्य, सौलभ्यादि महा-गुणगळिवॆ ऎन्दु तिळियोणवु.
मूलम्
प्राज्ञतैयै विशेषिक्किऱ महच्छब्दत्ताले विश्वासातिशयन्दाऩे विवक्षितमागवुमाम्।
गोप्तृत्व-वरणम्
विजय-राघवः (क) - अवतारिका
(५) मुन्दॆ गोप्तृत्व-वरणवॆम्बुवदु कूड अर्थात् तोरिबरुत्तदॆन्दु तोर्पडिसुत्तारॆ. यावाग शरणु हॊन्दिदनॆन्दु हेळल्पट्टितो, अदरल्ले गोप्तृत्व-वरणवू अन्तर्भूतवॆन्दु तिळिसुत्तारॆ,
विश्वास-प्रस्तुतिः
‘‘राघवं शरणं गतः’’ (रामायणम् युद्ध-काण्डम् १७-१४।) ऎऩ्गैयाले
उपाय-वरणान्तर्-नीतम् आऩ गोप्तृत्व-वरणञ् +++(=स्वाभिप्राय-निवेदनम्)+++ जॊल्लिऱ्ऱ् आयिऱ्ऱु।
नीलमेघः (सं)
‘‘राघवं शरणं गतः’’ (रामायणम् युद्ध-काण्डम् १७-१४।)
इत्य् उक्तया उपाय-वरणान्तर्-नीतं गोप्तृत्व-वरणम् उक्तं भवति ।
४२तमाहोबिल-यतिः
गोप्तृत्ववरणप्रकाशकमाऩ वाक्यत्तै उदाहरिक्किऱार् राघवं शरणं गतः इत्यादि याल्। ऎऩ्गैयाले - ऎऩ्ऱु सॊल्लुगैयाले, उपायवरणान्तर्नीतमाऩ - शरणं गतः ऎऩ्गिऱविडत्तिल् शरणशब्दम् उपायपरम्। गतः ऎऩ्ऱु गत्यर्थानां बुद्ध्यर्थत्वात् वरणपरम्। प्रार्थनात्मकबुद्धिपरमॆऩ्ऱबडि। तदन्तर्नीतमाऩ - तद्घटकमाऩ।
विजय-राघवः (क)
सोहं परुषितस् तेन दासवच् चाननानितः ।
त्यक्त्वा दारांश् च पुत्रांश् च राघवं शरणङ् गतः ॥
ऎम्ब श्लोकदल्लि, “राघवं शरणङ् गतः” - (रामा, युद्ध १७,१४) श्रीरामनन्नु तानु हॊन्दिदवनु, ऎन्गैयाले - ऎन्दु हेळिरुवदरिन्द, उपाय वरणान्तर्नीतमान - उपायवन्नु अवलम्बिसुवदरल्ले अन्तर्भूतवाद, गोप्तृत्व-वरणवु, शॆल्लित्तायित्तु - हेळिदन्तायितु.
विजय-राघवः (क) - तात्पर्यम्
इल्लि गोप्तृत्व-वरणवु साक्षात्तागि शाब्द-रूपवागि हेळदिद्दरू अर्थात् सिद्धवॆम्ब भाववु. इल्लि “शरणङ् गतः” ऎम्बल्लि उपायानुष्ठान मात्र हेळल्पट्टितु, इल्लि गोप्तृत्व-वरणवु हेळलिल्लवल्ला ऎन्दरॆ, अदरल्ले ई गोप्तृत्व-वरणवू अन्तर्नीतवॆन्दु हेळुत्तारॆ. उपायानुष्ठानवु गोप्तृत्व-वरणक्किन्तलू भिन्नवादुदेनू अल्लवॆम्ब अभिप्रायदिन्द अदरल्ले अन्तर्भूतवॆन्दु हेळिरुत्तारॆ. हेगॆ अन्तर्भूतवॆन्दरॆ, सर्वज्ञनागि सर्व-रक्षकनागिरुव गोप्ताविन सामीप्यदल्लि माडिद उपायवु रक्षणॆ-रूपवाद गोप्तृत्व-प्रार्थनॆयागि परिणमिसदे ऎन्दिगू होगलारदु. गोप्ताविन समीपदल्लि माडुव उपायवु सामान्यवु, अदु विशेषवाद गोप्तृत्व-रूप-प्रार्थनॆयागुवदरल्लेनू सन्देहविल्लवु. निक्षेप-रक्षॆयल्लि शरण-शब्दवू गोप्तृत्व-शब्दवू समानार्थ उळ्ळवुगळागिये हेळल्पट्टिरुत्तदॆ. आदुदरिन्द “शरणङ् गतः” ऎन्दु यावाग हेळल्पट्टितो, आवाग गोप्तृत्व-वरणवू सह हेळल्पट्टितॆन्दु भाविसतक्कद्दु. उपायान्तर-स्थानदल्लि श्रियः-पतियन्निट्टु नन्न रक्षा-भरवु निन्नल्ले ऎम्ब भर-न्यासवे उपाय वरणवु, इदिल्लदे बेरॆ इन्न्याव उपायवू इरुवदिल्लवु. आदुदरिन्दले, गोप्तृत्व-वरणवु उपाय-वरणदल्ले अन्तर्नीतवु.
हीगॆ ई विभीषण-शरणागति-प्रकरणदल्लि ऐदु अङ्गगळू इवॆ ऎन्दु तोर्पडिसिदवरागि मुन्दॆ अङ्गियाद आत्म-निक्षेपवू कूड हेळल्पट्टिदॆ ऎन्दु व्यक्तपडिसुत्तारॆ.
English
his supplication for protection (Goptritva varaṇam) is conveyed in the words,
“I have sought Raghava “,
for it is included within them.
Español
his supplication for protection (Goptritva varaṇam) is conveyed in the words,
“I have sought Raghava “,
for it is included within them.
मूलम्
‘‘राघवं शरणं गतः’’ (रामायणम् युद्ध-काण्डम् १७-१४।) ऎऩ्गैयाले उपायवरणान्तर्नीतमाऩ गोप्तृत्ववरणञ्जॊल्लिऱ्ऱायिऱ्ऱु।
आत्म-निक्षेपः
विश्वास-प्रस्तुतिः
उपाय-वरण-शब्दत्ताले व्यञ्जितम् आगिऱव् अळव् अऩ्ऱिक्के
‘‘निवेदयत मां क्षिप्रं
विभीषणम् उपस्थितम्’’
(रामायणम् युद्ध-काण्डम् १७-१५।)
ऎऩ्गैयाले घटक+++(=“पुरुष-कार”)+++-पुरस्-सरम् आऩ आत्म-निक्षेपम् सॊल्लिऱ्ऱु।
नीलमेघः (सं)
उपाय-वरण-शब्देन व्यञ्जितत्व-मात्रातिरेकेण,
‘‘निवेदयत मां क्षिप्रं
विभीषणम् उपस्थितम्’’ (रामायणम् युद्ध-काण्डम् १७-१५।)
इत्य् उक्तया घटक+++(=“पुरुष-कार”)+++-पुरस्–सर आत्म-निक्षेपः प्रतिपादितो भवति ।
English
Besides the indirect suggestion of the supplication for protection, his speech,
“Offer me ( Vibhishana) to him at once "
shows the surrender of his self (atmanikṣepa)
done with the help of those who could promote this surrender (ghatake).
Español
Besides the indirect suggestion of the supplication for protection, his speech,
“Offer me ( Vibhishana) to him at once "
shows the surrender of his self (atmanikṣepa)
done with the help of those who could promote this surrender (ghatake).
४२तमाहोबिल-यतिः
गोप्तृत्ववरणम् सॊल्लिऱ्ऱा यिऱ्ऱु इति । उपायवरणमावदु अकिञ्चनऩ् चेतनऩाऩ भगवाऩै मोक्षोपायमाग वरिक्किऱदु। अदावदु अकिञ्चनऩाऩ ऎऩक्कु मोक्षोपायमाऩ भक्तियैप् पण्ण शक्तियिल्लै। अन्द भक्तिरूपोपायस्थानत्तिले नीरे निऩ्ऱु। अदावदु अन्द भक्तिरूपोपायान्तरनिरपेक्षऩाय्क्कॊण्डु रक्षिक्क वेण्डुमॆऩ्गिऱ प्रार्थनै ।
उपायान्तरनिरपेक्षरक्षकत्वप्रार्थनेति यावत् ।
अन्द विशिष्टत्तिल् रक्षकत्वप्रार्थनै विशेष्यम् आय्गॊण्डु अन्तर्नीतम्।
तथाच निरपेक्षरक्षकत्वप्रार्थनारूपोपायवरणत्तिल् रक्षकत्वप्रार्थनारूपगोप्तृत्ववरणम् अन्तर्नीतमॆऩ्ऱबडि। एवमेवानुगृहीतं निक्षेपरक्षायाम् –
‘‘तत्र गोप्तृत्व-समानार्थ एव ।
गोप्तृत्व-बहिष्ठोपायत्वस्य दुर्निरूपत्वात् ।
कथं तर्हि रक्षितृत्व-व्युदासेन
‘‘साम्प्रतं त्व् एष उपायार्थैक-वाचकः’’ इति निष्कर्ष इति चेत् – श्रूयताम् अवधानेन ।
उपायान्तर-शून्यस्य हि प्रपदने अधिकारः ।
भगवतश् च रक्षितृत्वं उपायान्तरवति तद्-रहिते च समानम् ।
प्रपद्यमानेन च स्वस्य निरुपायत्वं पुरस्कार्यम् ।
तद्-अभिप्रायेण हि‘‘अहम् अस्म्य् अपराधानाम्
आलयो ऽकिञ्चनो ऽगतिः’’,‘‘त्वम् एवोपायभूतो मे
भवेति प्रार्थनामतिः’’इत्यादिकम् उच्यते ।
तदेवं गोप्तर्य् एव भगवति
प्रपित्सोर् उपायान्तर-निवृत्तिम् अभिसन्धाय
उपायत्व-वाचो युक्तिः ।
तेन निरपेक्ष-रक्षकत्वम् अनुसंहितं भवति’’
इति ।
आत्मनिक्षेपप्रकाशकवाक्यत्तैक् काट्टुगिऱार् निवेदयत इत्यादिना । इन्द आत्मनिक्षेपम्
‘‘आकिञ्चन्य–भर-न्यासोपायत्व-प्रार्थनात्मनाम् ।
त्रयाणां सौहृदं सूक्ष्मं’’
ऎऩ्ऱु मेले सॊल्लप्पोगिऱ पडि उपायवरणमुम् आत्मनिक्षेपमुम् एकाधिकारिनियतमागैयाले ‘‘राघवं शरणं गतः’’ ऎऩ्ऱु उपायवरणम् सॊऩ्ऩदालेये व्यञ्जितमाऩालुम् वाचकशब्दमुमिरुप्पदाल् बोद्ध्यवृत्ति यिऩालुम् सॊल्लक्कूडुमॆऩ्गिऱ अभिप्रायत्ताल् उपायवरणशब्दत्ताले व्यञ्जितमागिऱ वळवऩ्ऱिक्के ऎऩ्ऱदु।
इङ्गु निवेदयत ऎऩ्ऱु विज्ञापनमेयऩ्ऱो शीघ्रं प्रतीतमागिऱदु;
आत्मनिक्षेपम् प्रतीतमागविल्लैये यॆऩ्ऩवरुळिच्चॆय्गिऱार् घटकपुरस्सरमाऩ आत्मनिक्षेपम् सॊल्लिऱ्ऱु इति ।
इङ्गु निवेदयत ऎऩ्गिऱ शब्दम् आत्मनिक्षेपपरमॆऩ्ऱु तिरुवुळ्ळम्।
अप्पडियाऩाल् “निवेदयामि” ऎऩ्ऱु स्वकर्तृकम् आगच् चॊल्ल वेण्डामोव्
ऎऩ्ऱु शङ्कियामैक्काग घटकपुरस्सरमाऩ ऎऩ्ऱदु।
स्व-कर्तृकम् आऩ भर-समर्पणत्तै
+++(यथाधिकारम् आचार्य-द्वारक-पक्षे)+++ आचार्य-पुरस्-सरम् आग अनुष्ठिप्पदु पोल्
+++(परिचय-नाविन्य-प्रभुत्वावतारत्वादि विचिन्त्य साक्षाद्-उपसर्पणे स्वायोग्यतां मत्वा)+++
घटकर्गळ् नेरुम् इडत्तिल् घटक-पुरस्-सरम् आग अनुष्ठिप्पदु उचितम् आगैयाले
निवेदयत ऎऩ्ऱदु।
+++(लोके स्वनिष्ठ-प्रपत्तौ न तावत् परिचय-नावीन्यादि वर्तते।)+++
‘‘सख्यम् आत्मनिवेदनं’’
‘‘निवेदयीत स्वात्मानं विष्णावमलतेजसि’’
‘‘आत्मानं देवाय विनिवेदयेत्’’
ऎऩ्ऱु आत्मनिक्षेपत्तिलुम् निवेदनशब्दप्रयोग-प्राचुर्यम् इरुप्पदाल्
इप्प्रकरणत्तिल् अदुवे विवक्षितमागक्कडवदु।
विजय-राघवः (क)
उपाय-वरण-शब्दत्तालॆ - उपायानुष्ठानवन्नु बोधिसुव शब्ददिन्द, अदु यावुदॆन्दरॆ, राघवं शरणङ् गतः ऎम्बल्लिरुव शरण-शब्ददिन्दले, व्यञ्जितमागिर वळवन्रिक्कॆ - तोरिबरुवदु मात्रवे अल्लदॆ, [^vr_1_999]”उपस्थितं - शत्रु-पक्षवॆन्दु भाविसदॆ तनगॆ मित्र-पक्षवागि सर्व-विधदल्लू रक्षकनॆम्ब महा-विश्वासदिन्द अभिमुखवागि सन्निहितनागिरुव, विभीषणं - विभीषणनागिरुव, मां - नन्नन्नु, क्षिप्रं - बेगनॆ, निवेदयत - आ श्री-रामन पाददल्लि समर्पिसिरि ऎन्दरॆ नन्नन्नु अवर पाददल्लि समर्पिसिद पुण्यवन्नु हॊन्दिरि ऎम्ब भाववु.” ऎन्गैयालॆ - ऎन्दु हेळिरुवदरिन्द, घटक-पुरस्सरमान - हागॆ सेरिसुवराद हनुमन्तने मॊदलादवरुगळन्नु मुन्दिट्ट, आत्म-निक्षेपं शॊल्लित्तु - अङ्गियाद आत्म-निवेदनवु हेळल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
ई प्रकरणदल्लि अङ्गियाद आत्म-निक्षेपवु हेळल्पट्टितॆम्बुवदन्नु ऎरडु विधवागि तिळियबहुदॆन्दु उप देशिसुत्तारॆ. “राघवं शरणङ् गतः” ऎन्दु विभीषणनु हेळिकॊण्डिरुव वाक्यदल्लि उपाय-वरण शब्दवु यावुदॆन्दरॆ शरणङ् गतः ऎम्बुवदु. हिन्दॆये (९४८ नॆय पुटवन्नु पराम्बरिसि) लक्ष्मी-तन्त्र-वाक्यवाद,
निक्षेपापर-पर्यायो न्यासः पञ्चाङ्ग-संयुतः ।
संन्यासस् त्याग इत्य् उक्तश् शरणागतिर् इत्य् अपि ॥
ऎम्ब प्रमाणदल्लि आत्म-निक्षेपक्कॆ बेरॆ हॆसरे शरणागतियु ऎन्दु हेळि उपपादिसिरुवदरिन्द शरणङ् गतः ऎम्बुवदरिन्दले आत्म-निक्षेपवु व्यञ्जितवायितु ऎन्दु तिळिसुवदक्कागि व्यञ्जित मागिगिर वळवन्रिक्कॆ - ऎन्दु प्रयोगिसिरुत्तारॆ. यावाग शरणङ् गतः ऎन्दु हेळल्पट्टितो, अदरिन्दले आत्म-निक्षेपवु हेळल्पट्टितॆम्ब भाववु. इदू अल्लदॆ इन्नॊन्दु विधवागियू आत्म-निक्षेपवन्नु ग्रहिसबहुदु. निवेदयत मां क्षिप्रं ऎन्दरॆ नन्नन्नु, राघवाय महात्मने - आ श्री-रामनिगोस्करवागि समर्पिसिरि ऎन्दु आञ्जनेयादिगळन्नु मुन्दिट्टु प्रार्थिसिरुत्तानॆ. हिन्दॆ तादर्थ्य-रूप-चतुर्थियू, हविस्सन्नु समर्पिसुव हागॆ तोरुव निवेदन शब्दवू इरुवदरिन्द आत्म-निक्षेपवु बहु स्वारस्यवागि तोरिबरुत्तदॆ. हेगॆन्दरॆ, ई आत्मनु सर्वेश्वरनिगागिये ऎन्दरॆ आतन स्वत्तागि आतनिगेने शेष-भूतनागिरुवदरिन्द आतनल्ले तन्नन्नू तन्न रक्षा-भरवन्नू इट्टिरुवॆनु ऎन्दु तिळिसि ऎम्ब भाववु. “वसुरण्यो विभूर् असि” ऎम्ब मन्त्रदल्लि हेळिरुव हागॆ हविस्समर्पणॆ रूपवागि आत्म-निक्षेपवन्नु हेळुवदक्कागि इल्लि निवेदयत ऎम्ब प्रयोगवु. तानागिये स्वतः निवेदनॆ माडदॆ, आञ्जनेयादिगळन्नु मुन्दिट्टु समर्पिसिदनॆन्दु तिळिसिरि ऎम्ब प्रार्थनॆ एतक्कॆन्दरॆ, भर-न्यासवु सर्वेश्वरनिगॆ अन्तरङ्ग सखराद आचार्यर मूलक नडिसुवदे सुकरवु, शास्त्र-सम्मतवादुदॆन्दु तिळिसुवदक्कागिये महर्षिय निवेदयत ऎम्ब प्रयोगवु. ई महर्षिय हृदयवन्नरित सम्पूर्ण ज्ञान-निधिगळाद श्रीमदाचार्यरु अदर व्याख्यानवन्नु विवरिसुवदक्कागि, घटक-पुरस्सरमान आत्म-निक्षेपवॆन्दु उपदेशिसिरुत्तारॆ,
निवेदयत-शब्दक्कॆ इष्टॆल्ला अर्थवे ? निवेदयत ऎन्दरॆ श्री-रामनल्लि नानु बन्दिरुवदागि विज्ञापिसिरि ऎन्दु इष्टु मात्र अर्थवागुवदिल्लवे ? ऎन्दरॆ, हागॆ अर्थमाडुवदु निस्सारवाद अभिप्रायवागुत्तदॆ. अष्टु मात्र विज्ञापिसि बिट्टरॆ, शत्रु-पक्षदिन्द बन्दवनागुदरिन्द प्रत्यक्ष-विरोधवादीते विना कार्य-कारियागुवदिल्लवादुदरिन्द, विभीषणन अभिप्रायवु हागल्लवु. फलकारिये आगबेकु, अन्यथा आगकूडदॆन्दिरुवदरिन्द विभीषणनिगॆ निवेदयत ऎन्दु हेळुवाग आत्म-रक्षा-भर-समर्पणॆयल्लू, नीवुगळू पुरुषकार-रूपदल्लि सहायवागतक्कद्दॆम्बभिप्रायदल्लू आदरवु, ऎम्बुवदु सुव्यक्तवादुदरिन्द, निस्सारवाद विज्ञापन मात्र अर्थवन्नु निवेदन शब्दक्कॆ हेळतक्कद्दुचितवल्लवॆन्दु मुन्दिन वाक्यदिन्द तिळिसुत्तारॆ.
मूलम्
उपायवरणशब्दत्ताले व्यञ्जितमागिऱवळवऩ्ऱिक्के ‘‘निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्’’ (रामायणम् युद्ध-काण्डम् १७-१५।) ऎऩ्गैयाले घटकपुरस्सरमाऩ आत्मनिक्षेपम् सॊल्लिऱ्ऱु।
विश्वास-प्रस्तुतिः
इप्-प्रकरणत्तिले निवेदन-शब्दं विज्ञापन-मात्र-परम् आऩाल् निष्प्रयोजनम्।
नीलमेघः (सं)
अस्मिन् प्रकरणे निवेदन-शब्दो विज्ञापन-मात्र-परत्वे निष्प्रयोजनः ।
विश्वास-टिप्पनी
रामस्य निवेदक-कपिभिस् सहैव वर्तमानत्वम्,
विभीषणस्य तारस्वरत्वम् … इति प्रकरणगतांशाः।
वाल्मीकिर् अपि
‘‘सीताञ् च रामाय निवेद्य देवीं
इति निवेदनशब्दं निक्षेपार्थे प्रयुङ्क्ते।
English
The word Nivedayata, which here means “offer to Him” would be of no use,
if it were interpreted as ‘inform’.
Español
The word Nivedayata, which here means “offer to Him” would be of no use,
if it were interpreted as ‘inform’.
४२तमाहोबिल-यतिः
निवेदनशब्दम् विज्ञापनपरमॆऩ्ऱाल् प्रकरणानौचित्यमुम् उण्डॆऩ्गिऱार् इप्प्रकरणत्तिलित्यादिना ।
प्रपत्ति-प्रकरणत्तिल् अङ्गाङ्गि-विवक्षैये उचितम् आगैयाले
अपेक्षितम् आऩ अङ्गि-प्रतिपादनत्तै विट्टु
अनपेक्षित-विज्ञापनपरत्वे प्रयोजनम् इल्लै यॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
इप्प्रकरणत्तिल् - ई सन्दर्भदल्लि ऎन्दरॆ विभीषणनु निवेदयत ऎन्दु हेळिरुव सन्दर्भदल्लि अथवा ई शरणागतिय उपपादनॆय सन्दर्भदल्लि, निवेदन-शब्दं निवेदयित ऎम्बल्लिरुव निवेदन शब्दवु विज्ञापन-मात्र परमानाल् - विज्ञापनॆयन्नु मात्र तिळिसुत्तदॆ ऎन्दरे, निष्प्रयोजनम् - निस्सारवादुदागुवदरिन्द निष्प्रयोजनवु.
विजय-राघवः (क) - तात्पर्यम्
अथवा आग अदु विभीषणनिगॆ फलकारियागदॆयू होगबहुदादुदरिन्द निष्प्रयोजनवु. अथवा शरणागतिगॆ अङ्गिये इल्लदुदरिन्द, हिन्दॆ हेळिद शरणङ् गतः ऎम्बुवदक्कॆ विरोधवागि शरणागतिये निष्प्रयोजनवागुत्तदॆम्ब भावगळु तोरिबरुत्तवॆ. इल्लि प्रकरणवु शरणागतियु, तानु शरणागतियन्नवलम्बिसिरुत्तेनॆन्दु तिळिसबेकॆम्बुवदु विभीषणन मनोभिप्रायवु इदन्नु बिट्टु तानु बन्दिद्देनॆन्दु तिळिसि ऎम्ब विज्ञापनापरवॆन्दु हेळिदरॆ निष्प्रयोजनवागुत्तदॆम्ब भाववु. इदू अल्लदॆ विभीषणनु गोप्यवागि बरलिल्लवु. ऎल्लरू काणुव हागॆ बन्दु “उवाच च महा-प्राज्ञः स्वरेण महता महान्” ऎन्दु हेळिरुवदरिन्द राम-लक्ष्मणरू कूड केळुव हागॆ हेळिरुत्तानॆ आदुदरिन्द बरी विज्ञापनॆयु इल्लि अनावश्यकवादुदरिन्द, निवेदनक्कॆ बरी विज्ञापनॆयन्नु हेळुवदु निष्ट्रयोजनवादुदु. आत्म-निक्षेपार्थदल्लि निवेदन शब्दवन्ने उपयोगिसिरुवदक्कॆ, “सख्यम् आत्म-निवेदनं” ऎम्ब, “किङ्करो ऽस्मीति चात्मानं देवायैवं निवेदयत्” ऎम्ब प्रमाणगळू उण्टु. ई अभिप्रायगळन्नॆल्ला श्रीमदाचार्यरवरु **“अभय-प्रदान-सार”**दल्लि बहु चन्नागि उपपादिसिरुत्तारॆ.
हीगॆ मेलॆ हेळिद त्रि-जटा विभीषण शरणागतिगळल्लि ई ऐदु अङ्गगळन्नू अङ्गियन्नू सह तोरिसिदवरागि इन्नु लौकिक-दृष्टान्तगळल्लू ई ऐदु अङ्गगळन्नू अङ्गियन्नू काणबहुदॆन्दु उपपादिसुत्तारॆ.
मूलम्
इप्प्रकरणत्तिले निवेदनशब्दम् विज्ञापनमात्रपरमाऩाल् निष्प्रयोजनम्।
लौकिक-निक्षेपे
विश्वास-प्रस्तुतिः
इप्पडि मऱ्ऱुम् उळ्ळ प्रपत्ति-प्रकरणङ्गळिलुम्
लौकिक-द्रव्य-निक्षेपङ्गळिलुम्
संक्षेप-विस्तर-प्रक्रियैयालेय् इव्वर्थङ्गळ् काणलाम्।
नीलमेघः (सं)
[[९५]]
इत्थमन्यान्येषु प्रपत्तिप्रकरणेषु
लौकिक-द्रव्य-निक्षेपेषु च
संक्षेप-विस्तर-प्रक्रियया इमेऽर्थाः सुदर्शाः ।
English
These ideas can be found either briefly or at length in all other contexts of prapatti
and in all deposits of property on trust with others in ordinary life.
Español
Estas ideas se pueden encontrar brevemente o extensamente en todos los demás contextos de Prapatti.
y en todos los depósitos de propiedad en confianza con otros en la vida ordinaria.
४२तमाहोबिल-यतिः
इप्पडि सिलविडङ्गळिल् अङ्गङ्गळुक्कु अङ्गियोडु नैयत्यम् कण्ड मात्रत्ताले सर्वत्र नैयत्यम् सॊल्लक्कूडुमोवॆऩ्ऩवरुळिच्चॆय्गिऱार् इप्पडि मऱ्ऱुमुळ्ळ प्रपत्तिप्रकरणङ्गळिलुमित्यादिना । मऱ्ऱुमुळ्ळ प्रपत्तिप्रकरणङ्गळिल् - काककपोतगजेन्द्रादिप्रपत्तिप्रकरणङ्गळिल्। इप्पडि भूयोदर्शनमिरुन्दालुम् क्वचिदनैकान्त्यमुम् कूडादोवॆऩ्ऩिल्, अङ्गाङ्गिकळुडैय स्वभावत्तै निरूपित्तुप् पार्त्ताल् ओरिडत्तिलुम् अनैकान्त्यम् वारादॆऩ्गिऱ अभिप्रायत्ताले अरुळिच्चॆय्गिऱार् लौकिकद्रव्यनिक्षेपङ्गळिलुम् सङ्क्षेपविस्तरप्रक्रियैयाले इव्वर्थम् काणलामिति ।
विजय-राघवः (क)
लोक-दृष्टानदल्लू ई अङ्गाङ्गिगळ प्रदर्शनवु
इप्पडि - ई मेलॆ हेळिद, तत्त्व-हित-पुरुषार्थगळन्नु बोधिसुव श्रीमद्-रामायणदल्लि महर्षियिन्द उपपादितवागिरुव ऎरडु शरणागति प्रकरणगळल्लिन हागॆ, मत्तु मुळ्ळ - इतर, प्रकरणङ्गळिलुम् - काक, गजेन्द्र, कपोतादि प्रकरणगळल्लू, मत्तु लौकिक-द्रव्य-निक्षेपङ्गळिलुम् - ई लोकदल्लि हणवन्नु इन्नॊब्बरल्लि इट्टिरुव सन्दर्भगळल्लू, सङ्क्षे-पविस्तार-प्रक्रियै यालॆ - ऒन्दु सन्दर्भदल्लि सङ्क्षेपवागियू इन्नॊन्दु सन्दर्भदल्लि विस्तारवागियू इरोण हेगो हागॆ, इव्वर्थङ्गळ् - ई अङ्गाङ्गिगळिरुवदन्नु, काणलां - तिळियबहुदु.
विजय-राघवः (क) - तात्पर्यम्
ई वाक्यदल्लि द्रव्य-शब्दवु हणवन्नागलि, अथवा हॆच्चु बॆलॆयुळ्ळ आभरण मॊदलाद याव वस्तुवन्नागलि बोधिसबहुदु. लौकिक-द्रव्य-निक्षेप-दृष्टान्तदल्लू ई ऐदु अङ्गगळू मत्तु अङ्गियू सह अविनाभूतवागि सेरिरुत्तवॆ ऎन्दु मुन्दिन वाक्यदिन्द तोर्पडिसुत्तारॆ.
मूलम्
इप्पडि मऱ्ऱुमुळ्ळ प्रपत्तिप्रकरणङ्गळिलुम् लौकिकद्रव्यनिक्षेपङ्गळिलुम् संक्षेपविस्तरप्रक्रियैयाले यिव्वर्थङ्गळ् काणलाम्।
विश्वास-प्रस्तुतिः
ताऩ् रक्षिक्क-माट्टादद् ऒरु वस्तुवै
रक्षिक्क-वल्लऩ् ऒरुवऩ् पक्कलिले समर्पिक्कुम् पोदु
नीलमेघः (सं)
स्वेन रक्षितुम् अशक्यस्य कस्यचिद् वस्तुनः
रक्षण-समर्थस्य कस्यचित् सन्निधौ समर्पणावसरे
English
When depositing, with a capable person, property or wealth
which one is oneself unable to keep safe,
Español
Al depositar, con una persona capaz, propiedad o riqueza Cual es el que no puede mantenerse a salvo …
४२तमाहोबिल-यतिः
लौकिकद्रव्यनिक्षेपप्रकारत्तैक् काट्टुगिऱार् ताऩित्यादियाल्। सिल वस्तुक्कळैत् तामे रक्षित्तुक्कॊळ्ळविल्लैयो? अप्पडिये इदुवुमागादोवॆऩ्ऱु शङ्गियामैक्काग वस्तुवै विशेषिक्किऱार् ताऩ् रक्षिक्कमाट्टाददु ऎऩ्ऱु। तथाच तऩ्ऩाल् रक्षिक्कमुडियाद वस्तुवुक्के ऎङ्गुम् समर्पणम् ऎऩ्ऱदायिऱ्ऱु। अन्द वस्तु सीरिय धनम् मुदलाऩवै। रक्षिक्कवल्लऩॊरुवऩ् पक्कलिले - दुष्प्रवेशमाऩ गृहमुम्, दुर्भेद्यमाऩ अयःपेटिकादिगळुमुळ्ळवऩायुम्, अत एव रक्षिक्क सामर्थ्यमुळ्ळवऩायुमिरुक्किऱ ऒरुवऩ् पक्कलिले। इदऩाल् असमर्थऩ् समर्थऩिडत्तिल् निक्षेपम् पण्ण वेण्डुमॆऩ्ऱदायिऱ्ऱु। समर्पिक्कुम्बोदु - समर्पिक्किऱ कालत्तिल्।
विजय-राघवः (क)
तान् रक्षिक्कमाट्टाद दॊरुवस्तुवै - तानु रक्षिसलु शक्तियिल्लदिरुव ऒन्दु वस्तुवन्नु, ऎन्दरॆ अदु हॆच्चु बॆलॆयुळ्ळदादुदरिन्द यारादरू अपहरिसिबिट्टारॆम्ब भीतियिन्द, तनगॆ रक्षिसिकॊळ्ळलु शक्तियिल्लद वस्तुवन्नु ऎम्ब भाववु, रक्षिक्कवल्लनॊरुवन् पक्कलिले - रक्षिसलु शक्तियुळ्ळ ऒब्बनल्लि, समर्पिक्कुम्पोदु - समर्पिसुवाग, इट्टिरबेकॆन्दु तानु प्रार्थिसुवाग,
मूलम्
ताऩ् रक्षिक्कमाट्टाद तॊरु वस्तुवै रक्षिक्कवल्लऩॊरुवऩ् पक्कलिले समर्पिक्कुम्बोदु
विश्वास-प्रस्तुतिः
ताऩ् अवऩ्-तिऱत्तिल्+++(=विषये)+++
अनुकूलाभिसन्धियैय् उडैयऩ् आय्
प्रतिकूलाभिसन्धियैत् तविर्न्दु+++(=हित्वा)+++
नीलमेघः (सं)
स्वयं तद्-विषये अनुकूलाभिसन्धिमान् भूत्वा
प्रतिकूलाभिसन्धिं हित्वा
English
has it not been seen that
one intends to do what is pleasing
and to give up the intention to displease that person ?
Español
no se ha visto que uno tiene la intención de hacer lo que es agradable Y renunciar a la intención de desagradar a esa persona?
४२तमाहोबिल-यतिः
ताऩवऩ् तिऱत्तिल् अनुकूलाभिसन्धियै युडैयऩायिति । इदऩाल् आनुकूल्यसङ्कल्पम् काट्टप्पट्टदु। रक्षगऩिडत्तिल् अनुकूलाभिसन्धियिल्लाविट्टाल् रक्ष्यवस्तुवै ताऩ् समर्पिक्कमाट्टाऩिऱे। प्रतिकूलाभिसन्धियैत् तविर्न्दु इति । रक्षकऩिडत्तिल् तमक्कु प्रातिकूल्याचरणमिरुप्पदाल् प्रतिकूलाचरणम् पण्णुगिऱ नम् वस्तुवै रक्षित्तुत् तरमाट्टाऩोवॆऩ्गिऱ सन्देहत्ताल् समर्पिक्कमाट्टाऩिऱे। इदऩाल् लौकिकद्रव्यसमर्पणत्तिलुम् रक्षगविषयत्तिल् प्रातिकूल्याभिसन्धिवर्जनम् आवश्यकमॆऩ्ऱदायिऱ्ऱु। तविर्न्दु - विट्टु,
विजय-राघवः (क)
तानवन् तिरत्तिल् - तानु अवन विषयदल्लि, अनुकूलाभिसन्धियै युडैयनाय् - अनुकूलनागिरुव सङ्कल्पवन्नुळ्ळवनागियू, (इदरिन्द आनुकूल्य-सङ्कल्पवु उदाहरिसल्पट्टितु) प्रतिकूलाभिसन्धियै तविर्न्दु - प्रतिकूलाचरणॆयन्नु बिट्टु, (इदरिन्द प्रातिकूल्य-वर्जनवु हेळल्पट्टितु.)
मूलम्
ताऩवऩ्दिऱत्तिल् अनुकूलाभिसन्धियै युडैयऩाय्
प्रतिकूलाभिसन्धियैत् तविर्न्दु
विश्वास-प्रस्तुतिः
इवऩ् रक्षिक्क-वल्लऩ्
अपेक्षित्ताल् रक्षिप्पदुञ् सॆय्युम्
ऎऩ्ऱु तेऱित्+++(=निश्चित्य)+++,
ताऩ् रक्षित्तुक्-कॊळ्ळ-माट्टामैयैय् अऱिवित्तु
नीलमेघः (सं)
अयं रक्षण-समर्थः,
अपेक्षायां कृतायां रक्षणं कुर्याच्चेति विश्वस्य,
स्वस्य रक्षणासामर्थ्यं विनिवेद्य
English
One believes that the person ( so trusted ) can keep it safe
and will do so if required,
tells him of one’s inability to take care of it
Español
Uno cree que la persona (tan confiable) puede mantenerlo a salvo
y lo hará si es necesario,
le dice la incapacidad de uno para cuidarlo
४२तमाहोबिल-यतिः
इवऩ् रक्षिक्क वल्लऩ् - रक्षिक्क समर्थऩ् अपेक्षित्ताल् रक्षिप्पदुम् सॆय्युमॆऩ्ऱु तेऱि इति । तेऱि - विश्वसित्तु, इदऩाल् रक्षगऩिडत्तिल् रक्षणसामर्थ्यबुद्धिपूर्वकरक्षिष्यतीति महाविश्वासम् वेण्डुमॆऩ्ऱदायिऱ्ऱु। प्रधानमाऩ इव् विश्वासमिल्लाविट्टाल्रक्ष्यवस्तुवै समर्पिक्कमाट्टाऩिऱे। ताऩ् रक्षित्तुक्कॊळ्ळ माट्टामैयैयऱिवित्तु इति । इदऩाल् कार्पण्यम् सॊल्लप्पट्टदु। इप्पडि तऩ्ऩुडैय असामर्थ्यत्तै वॆळियिडाविट्टाल् रक्षकऩ् नीये रक्षित्तुक्कॊळ्, उऩक्कुम् सामर्थ्यमिरुक्किऱदे यॆऩ्ऱु सॊल्लि रक्षणभरत्तै स्वीगरिक्कमाट्टाऩिऱे।
विजय-राघवः (क)
“अवन् - अवनु, रक्षिक्कवल्लन् - रक्षिसुव शक्तियुळ्ळवनु, अपेक्षित्ताल् - प्रार्थिसिदरॆ, रक्षिप्पदुं शॆय्युं - रक्षणॆयन्नू माडुवनु”, ऎन्रुतेरि - ऎन्दु विश्वासवन्नु तोरि, (इदरिन्द महा-विश्वासवु प्रदर्शिसल्पट्टितु.) तान् रक्षित्तु कॊळ्ळमाट्टामैय्यै यरिवित्तु - तनगॆ रक्षिसिकॊळ्ळलु शक्तियिल्लवे ऎम्ब आकिञ्चन्यवन्नु विज्ञापिसि, (इदरिन्द कार्पण्यवु तिळिसल्पट्टितु.)
मूलम्
इवऩ् रक्षिक्कवल्लऩ् अपेक्षित्ताल् रक्षिप्पदुञ् जॆय्युमॆऩ्ऱु तेऱित् ताऩ् रक्षित्तुक्कॊळ्ळमाट्टामैयै यऱिवित्तु
विश्वास-प्रस्तुतिः
नी रक्षिक्क-वेणुम् ऎऩ्ऱ् अपेक्षित्तु
रक्ष्य-वस्तुवैय् अवऩ्-पक्कलिले समर्पित्तु
नीलमेघः (सं)
त्वया संरक्षितव्यमिति प्रार्थ्य
रक्ष्यवस्तु तत्-सन्निधौ समर्प्य
English
and begs him to be its custodian.
Then one leaves it with him
Español
y le ruega que sea su custodio.
Entonces uno lo deja con él
४२तमाहोबिल-यतिः
नी रक्षिक्क वेण्डुमॆऩ्ऱु अपेक्षित्तु इति । इदऩाल् गोप्तृत्ववरणम् सॊल्लप्पट्टदु। इन्दवपेक्षैयिल्लाविट्टाल् रक्षगऩ्, उऩ्ऩुडैय असामर्थ्यमुम् उऩक्कु ऎऩ्ऩिडत्तिलुळ्ळ महाविश्वासमुम् ऎऩक्कुत् तॆरिन्दिरुन्दालुम्, नी अपेक्षिक्कामल् नाऩाग ऎप्पडि रक्षिप्पदॆऩ्ऱु सॊल्लि, रक्षणत्तिल् उदासीनऩाग निऱ्पाऩिऱे। इव्वळविरुन्दुम् रक्ष्यवस्तुवै समर्पिक्काविडिल् अवऩुक्कु रक्ष्यवस्तु स्वीगारमुम् इवऩुक्कु निर्भरतैयुमुण्डागादागैयाल् प्रधानमाऩ रक्ष्यवस्तुसमर्पणत्तैयवऩ् पक्कलिले सॆय्यवेण्डुमॆऩ्गिऱार् रक्ष्यवस्तुवै अवऩ् पक्कलिले समर्पित्तु इति ।
विजय-राघवः (क)
नीरक्षिक्कवेणुमॆन्रु अपेक्षित्तु - नीनु रक्षिसबेकु ऎन्दु प्रार्थिसि, (इदरिन्द गोप्तृत्व-वरणवु हेळल्पट्टितु.) रक्ष्य-वस्तुवै - रक्षिसबेकाद वस्तुवन्नु, अवन्पक्कलिलॆ - अवन सन्निधियल्लि, समर्पित्तु - समर्पिसि, (इदरिन्द आत्म-निक्षेपक्कॆ समानवाद निक्षेपवु तोरिसल्पट्टितु.)
मूलम्
नी रक्षिक्कवेणुमॆऩ्ऱपेक्षित्तु रक्ष्यवस्तुवै यवऩ्बक्कलिले समर्पित्तु
विश्वास-प्रस्तुतिः
ताऩ् निर्भरऩ् आय्
भयङ् कॆट्टु
मार्बिले+++(=उरसि)+++ कैवैत्तुक्-कॊण्डु
किडन्द्+++(=शयित्वा)+++ उऱङ्गक्+++(=स्वापं)+++
काणा निऩ्ऱोम् इऱे।
नीलमेघः (सं)
स्वयं निर्भरः
निर्भयम् उरसि हस्तं निधाय
शयित्वा स्वपितीत्य् एतद् अध्यक्षयामः किल ।
English
and sleeps care-free, without any fear
and with one’s arms on one’s chest.
Español
y duerme sin cuidado, sin miedo
y con los brazos de uno en el pecho.
४२तमाहोबिल-यतिः
ताऩ् निर्भरऩाय् भयङ्गॆट्टु - मडियिलिरुन्द भरत्तै रक्षकऩिडत्तिले समर्पित्ताल् निर्भरऩाय्, इदऱ्कॆऩ्ऩ तीङ्गुवरुमोवॆऩ्गिऱ भयमुम् पोय्। मार्बिले कै वैत्तुक्कॊण्डु किडन्दुऱङ्गक् काणानिऩ्ऱोमिऱे इति । इदऩाल् निर्भरत्वकार्यम् सॊल्लप्पट्टदु। मडियिले भरमिरुन्दाल् सर्वदा अदिल् कैवैत्तुक् कॊण्डुम् तूङ्गवुम् माट्टाऩिऱे। अदु कऴिन्दमैयाल् स्वच्छन्दमाग मार्बिले कैवैत्तुक् कॊण्डु तूङ्गवुम् काण्गिऱोमिऱे। इदु लोकदृष्टियैच् चॊल्लुगिऱदु। इन्द लौकिकद्रव्यसमर्पणत्तिल् कीऴ्च्चॊऩ्ऩ आनुकूल्यादिगळिलॊऩ्ऱिल्ला विडिलुम् समर्पणम् घटियातॆऩ्ऱु उपपादित्तबडियाल् इव्वैन्दुगळुम् समर्पणत्तिऱ्कु अविनाभूतङ्गळॆऩ्ऱुम्, इव्वङ्गङ्गळुम् अङ्गियुम् अनुष्ठितमाऩ पिऱगु ताऩ् निर्भरतै युण्डागुमॆऩ्ऱुम् ज्ञापिक्कप्पट्टदु।
विजय-राघवः (क)
तान् निर्भरनाय् - तानु अदन्नु रक्षिसुव भारविल्लदवनागि, (इदरिन्द शरणागतियिन्दुण्टागुव निर्भरत्ववु सूचिसल्पट्टितु.) भयम् कॆट्ट - भयवन्नु त्यजिसि, (इदरिन्द निर्भयत्ववु, “निर्भरो निर्भयो ऽस्मि” - (न्यास-दशक) ऎन्दु हेळिरुव निर्भयवू प्रदर्शिसल्पट्टितु.) मारिलॆ कैवैत्तुकॊण्डु - वक्ष-स्थळदल्लि तन्न कैयन्निट्टुकॊण्डु, किडन्दु - मलगि, उरङ्ग - निद्रिसुवदन्नु, (इदरिन्द तनगॆ समानरिल्लवॆम्ब भाव तोरिबरुवदरिन्द शरणागति माडिदवन कृत-कृत्यतॆयु सूचिसल्पट्टितु.) काणानिन्रॊमिरे - कण्डिरुवॆवष्टे.
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ माडतक्कद्दन्नु माडिबिट्टु कृत-कृत्यनाद हागॆ निश्चिन्तॆयिन्द मलगि निद्रॆ माडुवदन्नु कण्डिरुवॆवु अल्लवे ऎन्दु हेळुत्तारॆ. हीगॆ लौकिक-दृष्टान्तदल्लू ऐदु अङ्गगळू ऒन्दु अङ्गियन्नू कण्डिरुवॆवु ऎन्दु हेळि, द्वय-मन्त्रवु शरणागत्यनुष्ठान-रूपवादुदरिन्द अदरल्ले ई ऐदु अङ्गगळू अङ्गियू सह इवॆये ऎन्दरॆ, उण्टु ऎन्दु समर्थनॆ माडि मुन्दिन वाक्यदिन्द हेळुत्तारॆ.
मूलम्
ताऩ् निर्भरऩाय् भयङ्गॆट्टु मार्बिले कैवैत्तुक्कॊण्डु किडन्दुऱङ्गक् काणा निऩ्ऱोमिऱे।
द्वये
English
THE PRESENCE OF THESE AṅGAS AND THE AṅGĪ IN DVAYA:
Español
La presencia de estos aṅgas y el aṅgī en dvaya:
विश्वास-प्रस्तुतिः
इक् कट्टळैय्+++(=नियतम्)+++ ऎल्लाम्
क्रियमाणार्थ-प्रकाशकम् +++(→मन्त्र-लक्षणम् ← [लट्, सम्बोधनम्…])+++ आऩ द्वयाख्य-मन्त्रत्तिले अनुसन्धिक्कुम् बडिय् ऎङ्ङऩेय्
ऎऩ्ऩिल्;
नीलमेघः (सं)
एवं नियतम् इदं सर्वं
क्रियमाणार्थ-प्रकाशके +++(→मन्त्र-लक्षणम् ← [लट्, सम्बोधनम्…])+++ द्वयाख्य-मन्त्रे कथम् अनुसन्धेयम्
इति चेत् —
English
It may be asked how these aṅgas are to be understood in the mantra called Dvaya
which reveals the meaning of the action (prapatti) to be performed.
The answer is as follows:–
Español
Se puede preguntar cómo se deben entender estos aṅGas en el mantra llamado dvaya
lo que revela el significado de la acción (Prapatti) que se realizará.
La respuesta es la siguiente:-
४२तमाहोबिल-यतिः
अनुष्ठेयार्थप्रकाशकमाऩ द्वयत्तिलुम् इव्वङ्गाङ्गिवर्गङ्गळै अनुसन्धिक्कुम् स्थलङ्गळै प्रश्नपूर्वकमुपपादिक्किऱार् इक्कट्टळैयॆल्लामित्यादिना ।
विजय-राघवः (क)
द्वय-मन्त्रदल्लि ई अङ्गाङ्गिगळ अनुसन्धान स्थळवु. ऐदु विध विश्वास-प्रतिबन्धक-शङ्कागळु, अवुगळ निवृत्तियू
इक्कट्टळॆयल्लाम् – ई अङ्गाङ्गिगळ प्रकारवन्नॆल्ला, ई आङ्गाङ्गिगळ कट्टिळॆ ऎन्दु हेळिरुवदरिन्द, इवुगळॆल्ला व्यवस्थॆ हॊन्दिदवु ऎन्दू, मत्तु इवुगळॆल्ला शरणागति वेळॆयल्लि तुम्बा आवश्यकवॆम्ब भाववू तोरिबरुत्तदॆ; क्रियमाणार्थ-प्रकाशकमान - द्वयवु करण-मन्त्रवागिरुवदरिन्द आग माडबेकागिरुवदर अभिप्रायगळन्नु प्रकाशपडिसुव, द्वयाख्य-मन्त्रत्तिलॆ - द्वयवॆम्ब मन्त्रदल्लि, अनुसन्धिक्कप्पडि ऎङ्गने ऎन्निल् - अनु सन्धान माडुव प्रकारवु हेगॆ ऎन्दरॆ हेळुत्तारॆ.
विजय-राघवः (क) - तात्पर्यम्
मॊदलु आनुकूल्य-सङ्कल्प प्रातिकूल्य-वर्जन प्रदर्शक-स्थळवन्नु मन्त्रदल्लि तोरिसुत्तारॆ; द्वय-मन्त्रद श्रीमच्-छब्ददल्लू, नारायण-शब्ददल्लू इवुगळन्नु अर्थवागि अनुसन्धान माडबहुदॆन्दु तिळिसि, मुन्दॆ अदन्ने उपपादिसुत्तारॆ. हीगॆ उपपादिसुवदक्कॆ मुञ्चितवागि ऐदु शङ्कागळ स्व-रूपवन्नुपपादिसि, अनन्तर आ शङ्कागळ परिहारवन्नु माडुत्तारॆ. आ ऐदु शङ्कागळु यावुवॆन्दरॆ :-
(१) सार्वज्ञ सर्व-शक्तियुक्तनाय् सर्वेश्वरन् अनन्तापराधङ्गळै युडैयार्कु अभिगम्यनागैयुम् कूडुमो ? ऎम्बुवदु प्रथम शङ्कॆयु.
(२) कर्मानुरूप फल-प्रदनाय् सर्वेश्वरन् प्राप्ति-विरोधियान अनन्तापराधङ्गळै युडैयार्कु अळविल्लाद फलत्तैत्तरुगैयुम् कूडुमो? ऎम्बुवदु ऎरडनॆय शङ्कॆयु.
(३) सर्वोपकार निरपेक्षनाय् सर्वेश्वरन् अल्प-व्यापारत्तुक्कु तरुगैयुम् कूडुमो ? ऎम्बुवदु मूरनॆय शङ्कॆयु.
(४) क्षुद्र-देवतैगळैप्पोलॆ क्षिप्र-कारियन्रिक्कॆ यिरुप्पनाय् सर्वेश्वरन् ताळादॆ तरुगैयुम् कूडुमो ? ऎम्बुवदु नाल्कनॆय शङ्कॆयु.
(५) समाधिकदरिद्रनान सर्वेश्वरन् तरम्पारादॆ तरुगैयुम् कूडुमो ? ऎम्बुवदु ऐदनॆय शङ्कॆयु,
हीगॆ सर्वेश्वरनिगॆ ऐदु विशेषणगळन्नु कॊट्टु, आ कारणगळिन्द सर्वेश्वरनु अनेक जीवात्मरुगळिगॆ कृपॆ माडलारनॆम्ब शङ्कागळिगॆ समाधानवागि, आमेलॆ हेळिद सर्वेश्वरन विशेषणगळे कृपॆमाडलु ई कारणवॆन्दु बहु स्वारस्यवागि तोर्पडिसुत्तारॆ. शङ्कागळ अभिप्रायवेनॆन्दरॆ :-
मूलम्
इक् कट्टळैयॆल्लाम् क्रियमाणार्थप्रकाशकमाऩ द्वयाख्यमन्त्रत्तिले अनुसन्धिक्कुम्बडि यॆङ्ङऩेयॆऩ्ऩिल्;
भगवत्-स्वरूपम् ५-धा
विश्वास-प्रस्तुतिः
सार्वज्ञ-सर्वशक्ति-युक्तऩ् आय्,
कर्मानुरूप-फल-प्रदऩ् आय्,
सर्वोपकार-निरपेक्षऩ् आय्,
नीलमेघः (सं)
सार्वज्ञ्य–सर्व-शक्ति–युक्तस्य
कर्मानुरूप-फल-प्रदस्य
सर्वोपकार-निरपेक्षस्य
English
Doubts might arise whether the Lord of all
(1) who is omniscient and omnipotent,
(2) who rewards in proportion to the karma (performed by one),
(3) who does not require any help or assistance,
Español
Pueden surgir dudas si el Señor de todos
(1) quien es omnisciente y omnipotente
(2) quien se recompensa en proporción al karma (realizado por uno),
(3) quien no requiere ayuda o asistencia
४२तमाहोबिल-यतिः
आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनङ्गळुडैय अनुसन्धानस्थलम् श्रीमच्छब्दमुम् नारायणशब्दमुमॆऩ्ऱु काट्टप्पोगिऱवराय् अन्द शब्दङ्गळुक्कु शङ्कापञ्चकनिवर्तकगुणविशेषप्रतिपादकत्वरूपोत्कर्षत्तैच् चॊल्ल निऩैत्तुमुदलिल् शङ्कापञ्चकत्तैक् काट्टुगिऱार् सार्वज्ञसर्वशक्तियुक्तऩायिति । नम् अपराधत्तै यऱियक्कूडियवऩाय्, अदैयऱिन्दाल् नम्मुडैय अपराधानुगुणमाऩ निग्रहत्तिले शक्तियुळ्ळवऩाय् ऎऩ्ऱबडि। इदु अनन्तापराधङ्गळैयुडैयार्क्कु अभिगम्यऩाग कूडुमोवॆऩ्गिऱ शङ्गैक्कुक् कारणम्। ऒरुवऩ् नम्मुडैय अपराधत्तै यॆल्लाम् स्पष्टमाग अऱिन्दवऩायुम् नम्मै निग्रहिक्क शक्तऩायुमिरुन्दालवऩ् नम्माल् किट्टमुडियाऩिऱे। कर्मानुरूपफलप्रदऩायिति । सत्कर्मत्तिऱ्कु सत्फलत्तैयुम् प्राप्तिविरोधियाऩ कर्मत्तिऱ्कु प्राप्तिनिरोधफलत्तैयुम्, अल्पकर्मत्तिऱ्कु अल्पफलत्तैयुम् कॊडुक्किऱवऩायॆऩ्ऱबडि। इदु प्राप्तिविरोधियाऩ अनन्तापराधङ्गळैयुडैयार्क्कु अळविल्लाद फलत्तैत् तरुगै कूडुमोवॆऩ्गिऱ शङ्गैक्कुक् कारणम्। प्राप्तिविरोधिकर्ममुडैयवऩुक्कु प्राप्तियै प्रतिबन्धिक्कवेण्डुमेयॊऴिय अळविल्लाद फलत्तैक् कॊडुक्कक्कूडुमोवॆऩ्बदु शङ्काभिप्रायम्। सर्वोपकारनिरपेक्षऩायिति । इदु अल्पव्यापारत्ताल् तारामैक्कु हेतूपन्यासम्। बहुविधमहोपकारङ्गळिलुम् अपेक्षैयिल्लादवऩ् इन्द अल्पव्यापारत्तैयपेक्षित्तु महाफलम् तरक्कूडुमोवॆऩ्बदु शङ्काभिप्रायम्।
विजय-राघवः (क)
(१) सार्वज्ञ सर्व-शक्तियुक्तनाय् ऎन्दरॆ अपराधिगळ दोषवन्नु तिळियुव सर्वज्ञत्व, ऎष्टु बलिष्ठरागिद्दरू दण्डिसुव शक्तियुळ्ळवनागि सर्वेश्वरनु,
(२) कर्मानुरूप-फल-प्रदनागिरुव सर्वेश्वरनु,
(३) सर्वोपकार-निरपेक्षनाय् - परिपूर्ण-कामनादुदरिन्द यावुदॊन्दु उपकारवन्नु अपेक्षिसदवनागि,
मूलम्
सार्वज्ञसर्वशक्तियुक्तऩाय्, कर्मानुरूपफलप्रदऩाय्, सर्वोपकार निरपेक्षऩाय्,
विश्वास-प्रस्तुतिः
… क्षुद्र-देवतैगळैप्-पोले क्षिप्र-कारिय् अऩ्ऱिक्केय् इरुप्पाऩ् आय्,
नीलमेघः (सं)
क्षुद्र-देवतावत् क्षिप्र-कारित्वम् अन्तरा वर्तमानस्य
English
(4) who does not take action immediately like minor deities and
Español
(4) who does not take action immediately like minor deities and
४२तमाहोबिल-यतिः
क्षुद्रदेवतैगळैप्पोले क्षिप्रकारियऩ्ऱिक्के यिरुप्पाऩायिति ।
‘‘त्वं हि रुद्र महाबाहो
मोहशास्त्राणि कारय ।
दर्शयित्वाल्पम् आयासं
फलं शीघ्रं प्रदर्शय’’
‘‘क्षिप्रं हि मानुषे लोके
सिद्धिर्भवति कर्मजा’’
इत्यादिगळिऱ्पडिये क्षिप्रकारियाऩ देवतान्तरम् पोलऩ्ऱिक्के यिरुप्पाऩाय् ऎऩ्ऱबडि। इदु ताऴादे अल्लदु विळम्बियादे प्रतिगृहीतृनैच्यानादरेण तरुगै कूडुमोवॆऩ्गिऱ शङ्गैक्कुक् कारणम्।
विजय-राघवः (क)
(४) क्षुद्र-देवतैगळ्ळैप्पोलॆ - निकृष्टराद देवतॆगळ हागॆ, ब्रह्म-रुद्रेन्द्रादि-देवतॆगळॆल्ला परमात्मनिगॆ होलिसिदरॆ निकृष्टरे, आदुदरिन्द “आविरञ्चाद मङ्गळं” चतुर्-मुख मॊदलुगॊण्डु सर्वरू अमङ्गळवॆन्दू, परमात्मनॊब्बने “मङ्गळानां च मङ्गळं” ऎन्दू महर्षिगळु हेळिरुत्तारॆ; अन्तह क्षुद्रराद देवतॆगळ हागॆ, क्षिप्रकारियन्रिक्कॆ - शीघ्र-फलवन्नु उण्टुमाडदे, यिरुप्पनाय् - इरुवनागि,
मूलम्
क्षुद्रदेवतैगळैप्पोले क्षिप्रकारि यऩ्ऱिक्के यिरुप्पाऩाय्,
विश्वास-प्रस्तुतिः
… समाधिक-दरिद्रऩ् आऩ सर्वेश्वरऩ्
नीलमेघः (सं)
समाधिक-दरिद्रस्य सर्वेश्वरस्य
English
(5) who is destitute of equals and superiors–
Español
(5) who is destitute of equals and superiors–
४२तमाहोबिल-यतिः
समाधिकदरिद्रऩाऩ सर्वेश्वरऩ् इति ।
इदु तरम् पारादे अदावदु तारतम्यमिल्लादे तरुगै कूडुमोवॆऩ्गिऱ शङ्गैक्कुक् कारणम्। निस्समाभ्यधिकऩाऩवऩ् तारदम्यम् पारादे तरमाट्टाऩॆऩ्बदु शङ्काभिप्रायम्।
विजय-राघवः (क)
(५) समाधिकदरिद्रनाय् - तनगॆ समरू अधिकरू इल्लदिरुवनागि, न तत्-समश् चाभ्यधिकश् च दृश्यते ऎन्दल्लवे श्रुतियु उद्घोषिसुत्तदॆ. हीगिरुव सर्वेश्वरनु,
मूलम्
समाधिकदरिद्रऩाऩ सर्वेश्वरऩ् अनन्तापराधङ्गळै युडैयार्क्कु अभिगम्यऩागैयुम्,
५ शङ्काः
विश्वास-प्रस्तुतिः
अनन्तापराधङ्गळैय् उडैयार्क्कु अभिगम्यऩ् आगैयुम्,
नीलमेघः (सं)
अनन्तापराधवद्भिर् अभिगन्तव्यत्वम्,
English
(1) whether the Lord who is of such a nature could ( at all) be accessible to those who have committed unlimited transgressions
Español
(1) Si el Señor que es de tal naturaleza
podría (en absoluto) ser accesible para aquellos
que han cometido transgresiones ilimitadas
विजय-राघवः (क)
अनन्तापराधिगळुडैयार्कु - हॆच्चाद अपराधगळन्नु हॊन्दिरुववरिगॆ अभिगम्यनागैयुम् - प्राप्य नागिरुवदु, कूडुमो - सल्लुत्तदो ? ऎम्बुवदु मॊदलिन शङ्कॆयु,
विजय-राघवः (क) - तात्पर्यम्
अनेकापराधगळन्नु माडिरुवदन्नॆल्ला सर्वेश्वरनु तिळिदिरुवनु, सर्व-शक्तनादुदरिन्द नम्म अपराधानुगुणवागि शास्तावागि दण्डिसलु शक्तियुवनु, इन्थावनु ऎन्दिगादरू प्राप्यनागिरुवने ऎम्बदागि शङ्कॆयु.
मूलम्
अनन्तापराधङ्गळैय् उडैयार्क्कु अभिगम्यऩ् आगैयुम्,
विश्वास-प्रस्तुतिः
प्राप्ति-विरोधिय् आऩ अनन्तापराधङ्गळैय्-उडैयार्क्कु
अळव्-इल्लाद फलत्तैत् तरुगैयुम्,
नीलमेघः (सं)
प्राप्ति-विरोध्य्-अनन्तापराधवद्भ्यो ऽपरिमित-फल-दातृत्वम्,
English
(2) whether He would grant fruits beyond all measure
to those who have committed unlimited transgressions
which are hindrances to their attainment,
Español
(2) si otorgaría frutas más allá de toda medida
a aquellos que han cometido transgresiones ilimitadas
que son obstáculos para su logro,
विजय-राघवः (क)
प्राप्तिविरोधियान - भगवत्-पाप्तिगॆ विरोधवाद, अनन्तापराधङ्गळै युडैयार्कु - अनेकापराधगळन्नु हॊन्दिरुववरिगॆ, अळविल्लाद फलत्तै तरुगैयुम् - अपरिमित फलवाद मोक्षवन्नु कॊडुवदु कूडुमो - सल्लुत्तदो ?
विजय-राघवः (क) - तात्पर्यम्
“शुभकृच् छुभम् आप्नोति पापकृत् पापम् अश्नुते” “शुभ-कॆलसगळन्नु माडिदवनु मङ्गळगळन्नु हॊन्दुवनु; पाप-कार्यगळन्नु माडिदवनु अमङ्गळगळन्नु हॊन्दुवनु” ऎन्दू हेळिरुव हागॆ सत्-कर्मक्कॆ सत्-फलवू, दुष्कर्मक्कॆ दुष्फलवू, महत्-वर्मक्कॆ महत्-फलवू, अल्प-कर्मक्कॆ अल्प-फलवू, हीगॆ सर्वेश्वरनु कर्मानुरूप-फलप्रदनु. हीगिरुवाग, अनन्तापराधगळिरुवाग अनन्त-दुष्फलगळन्नु कॊडदॆ, सत्-फलवन्नु सर्वेश्वरनु कॊडुवनो, अदरल्लू प्राप्ति-विरोधियाद महा-पापगळन्नु माडिरुवाग, निरतिशय-फलवाद मोक्षवन्नु कॊडुवनो ऎम्बुवदु ऎरडनॆय शङ्कॆयु,
मूलम्
प्राप्तिविरोधियाऩ अनन्तापराधङ्गळैयु टैयार्क्कु अळविल्लाद फलत्तैत् तरुगैयुम्,
विश्वास-प्रस्तुतिः
… अल्प-व्यापारत्तुक्कुत् तरुगैयुम्,
नीलमेघः (सं)
अल्प-व्यापारस्य कृते दानम्,
English
(3) whether He would give (these blessings ) in return for insignificant actions (on the part of the persons concerned),
Español
(3) Si él daría (estas bendiciones) a cambio de acciones insignificantes (por parte de las personas en cuestión),
विजय-राघवः (क)
सर्वेश्वरनु, अल्प व्यापारत्तुक्कु तरुगैयुम् - अल्प-व्यापारवाद प्रपदनानुष्ठानदिन्द महत्ताद फलवाद मोक्षवन्नु कॊडुवदु, कूडुमो - साध्यवो ?
विजय-राघवः (क) - तात्पर्यम्
सर्वेश्वरनु परिपूर्ण-कामनादुदरिन्द अतनिगॆ यावुदॊन्दु उपकारवू बेकागिरुवदिल्लवु. हीगिरुवाग ई अल्पवाद भर-न्यासदिन्द महत्ताद वैकुण्ठ-प्राप्तियु ऎन्दिगादरू साध्यवे ? ऎम्बुवदु मूरनॆय शङ्कॆयु
मूलम्
अल्पव्यापारत्तुक्कुत् तरुगैयुम्,
विश्वास-प्रस्तुतिः
… ताऴादे तरुगैयुम्,
नीलमेघः (सं)
अविलम्बेन दानम्,
English
(4) whether - he would grant them without delay and
Español
(4) Si - él les concedería sin demora y
विजय-राघवः (क)
सर्वेश्वरनु, ताळादॆ तरुगैयुम् कूडुमो - काल-विळम्बविल्लदॆ मोक्षवन्नु कॊडुवनॆम्बुवदु उण्टो ? ऎन्दु नाल्कने शङ्कॆयु,
विजय-राघवः (क) - तात्पर्यम्
विवेकविल्लदॆ दूरालोचनॆयिल्लदॆ, केळिदुदरिन्दले परम-प्रीतरागि शीघ्रदल्ले वरगळन्नु दयपालिसुववरु ब्रह्म-रुद्रेन्द्रादिगळु. रावण, नरकासुर, बाणासुर, मॊदलादवरुगळाद अविवेकिगळिगॆ वरगळन्नु शीघ्रदल्लित्तु लोकक्कॆ तुम्बा सङ्कटवन्नुण्टुमाडि तावू तुम्बा परितापक्कॆ ऒळगादरु, सर्वेश्वरनादरो हीगॆ अविवेकदिन्द केळिद ऒडनॆये निरतिशयवाद मोक्ष-सुखवन्नु ऎन्दिगादरू कॊडुवनो ऎम्बुवदु नाल्कनॆय शङ्कॆयु. ब्रह्म-रुद्रेन्द्रादिगळादरो स्व-महात्म्यॆल्लि तुम्बा अदरविरुवदरिन्द केळिद ऒडनॆये क्षुद्र-फल-रूप-प्राप्तियन्नु कॊडुवरु. सर्वेश्वरनादरो सर्वरिगू तिळिद महात्म्येयन्नु हॊन्दिदवनादुदरिन्द हागॆ ऎन्दिगू शीघ्र-फलदायकनल्लवु. हीगिरुवल्लि शरणागतियन्ननुष्टिसिद मात्रदिन्दले आर्तन विषयदल्लि ऒडनॆये, दृप्तन विषयदल्लू सह देहावसानानन्तरवे, आगुवदरिन्द हीगॆ शीघ्रवागि पुनर्जन्मविल्लदॆ मोक्षवन्नु अनुग्रहिसुवने ऎम्बदागि नाल्कनॆय शङ्कॆयु.
मूलम्
ताऴादे तरुगैयुम्,
विश्वास-प्रस्तुतिः
… तरम् पारादे+++(=अदृष्ट्वा)+++ तरुगैयुङ्
कूडुमोव्?
ऎऩ्गिऱ शङ्कैकळुक्कु निवर्तकङ्गळुमाय्,
नीलमेघः (सं)
तारतम्यानादरेण दानं च
कथं घटेरन्
इति शङ्कानां निवर्तकान्
English
(5) whether He would be absolutely indifferent to the status of the suppliant.
To remove these doubts one should know that
Español
(5) Si sería absolutamente indiferente al estado del suplicante.
Para eliminar estas dudas, uno debe saber que
४२तमाहोबिल-यतिः
शङ्कैकळुक्कु निवर्तकङ्गळुमायिति । वक्ष्यमाणरीत्या शङ्कानिवर्तनसमर्थङ्गळा यॆऩ्ऱबडि।
विजय-राघवः (क)
तरम्पारादॆ - तारतम्यवन्नु विचार माडदॆ, तरुगैयुम् कूडुमो - निरतिशय मोक्ष-प्राप्तियन्नुण्टुमाडुवनॆम्बुवदु सल्लुत्तदॆये ? ऎम्बुवदु ऐदनॆय शङ्कॆयु, महा-महिमॆयुळ्ळवनागि, उभय-विभूति-युक्तनागि, कल्याण-गुणाकरनागि, हेय-गन्धवे इल्लदिरुवनागि, महा-प्रभुवादवनु तुम्बा अल्प-महिमॆयुळ्ळवरागि विभूति-शून्यरागि, हेयरागि अल्परागिरुववरिगॆ ई शरणागति व्याज-मात्रदिन्द निरतिशय मोक्ष-सुखवन्नु कॊडुवनो ऎम्ब आक्षेपवु. इन्तह ई ऐदु शङ्कागळिगू, निवर्तकङ्गळुमाय् - परिहार-रूपवागि,
मूलम्
तरम्बारादे तरुगैयुङ्गूडुमो वॆऩ्गिऱ शङ्कैकळुक्कु निवर्तकङ्गळुमाय्,
५ आकाराः
विश्वास-प्रस्तुतिः
यथा-संभवम् उपायत्व-प्राप्यत्वोपयुक्तङ्गळुम् आय् इरुन्द्-उळ्ळ
पुरुष-कार–सम्बन्ध–गुण–व्यापार–प्रयोजन+++(इति ५)+++-विशेषङ्गळ् आगिऱ शेषियिऩुडैय आकारङ्गळैप्
नीलमेघः (सं)
यथा-संभवम् उपायत्व-प्राप्यत्वोपयुक्ततया स्थितान्
पुरुष-कार–संबन्ध–गुण–व्यापार–प्रयोजन-विशेष-रूपान् शेषिण आकारान्
English
the Lord has certain features like
(1) helpful recommendation (purushakāra) from Lakṣmī,
(2) the relationship of the Master to his servants,
(3) attributes and qualities like love (to His creatures ).
(4) the will or determination (to redeem them) and
(5) His own satisfaction in saving them.
Español
El Señor tiene ciertas características como
(1) Recomendación útil (Purushakāra) de Lakṣmī,
(2) la relación del maestro con sus sirvientes,
(3) Atributos y cualidades como el amor (para sus criaturas).
(4) la voluntad o determinación (para redimirlos) y
(5) Su propia satisfacción para salvarlos.
४२तमाहोबिल-यतिः
यथासम्भवं – यथायोग्यम्। पुरुषकारम् उपायत्वोपयुक्तम्; सम्बन्धगुणङ्गळ् उभयत्रोपयुक्तङ्गळ्। पुरुषकारमावदु अपेक्षितत्तैक् कॊडुक्कक्कूडिय आश्रयणीयऩुक्कुम् आश्रयिप्पवऩुक्कुम् घटकमाऩ चेतनान्तरम्। सम्बन्धमावदु स्वामित्वदासत्वरूपम्। गुणङ्गळ् दयावात्सल्यादिगळ् व्यापारम् सृष्ट्यादिगळ्। प्रयोजनम् आश्रितप्रयोजनैकप्रयोजनत्वम्। प्रयोजनविशेषङ्गळागिऱऎऩ्गिऱ विडत्तिल् विशेषपदम् द्वन्द्वान्ते श्रूयमाणमागैयाल् पुरुषकारादि प्रत्येकङ्गळिलुमन् वयिक्किऱदु। शेषियिऩुडैय - भरसमर्पणोद्देश्यऩाऩ स्वामियिऩुडैय।
विजय-राघवः (क)
यथा सम्भवं - याव याव सन्दर्भदल्लि हेगॆ योग्यवो हागॆ, उपायत्व-प्राप्यत्योपयुक्तङ्गळुमायिरुन्दुळ्ळ - उपाय भावक्कू उपेय भावक्कू उपयोगवागिरुव, पुरुष-कार-सम्बन्ध गुणव्-यापार-प्रयोजन-विशेषङ्गळागिर - ई पददल्लिरुव विशेष-शब्दवु पुरुष-कारादि ऐदू सेरिरुव द्वन्द्व-समास-युक्तवादुदक्कॆ सेरिरुवदरिन्द, प्रतियॊन्दक्कू सेरिसि पुरुष-कार-विशेष, सम्बन्ध-विशेष, गुण-विशेषवॆन्दु इट्टुकॊळ्ळ तक्कद्दु.
विजय-राघवः (क) - तात्पर्यम्
पुरुष-कार-विशेषवु लक्ष्मियु; पुरुष-कारवॆन्दरॆ आश्रयिसुवनन्नु आश्रयनादवनल्लि सेरिसुव चेतनवु. लक्ष्मिय वाल्लभ्यातिशयत्व, अनुग्रहमयत्व, अज्ञात-निग्रहादिगळिन्द, आकॆयु स्वामिय उपायत्वक्कॆ उपयुक्तळु; आकॆय आनन्द सौन्दर्यादिगळिन्द प्राप्यत्वदल्लू सेरिरुविकॆगू अर्हळागिरुववळु. आदुदरिन्दले उपायत्व प्राप्यत्वक्कुपयुक्तङ्गळागिर ऎम्बदागि प्रयोगवु. ई अभिप्रायवन्ने श्री-पराशर-भट्टरवरू “नेतृत्वं नित्य-योगं” - (अष्ट-श्लोकी) ऎम्बुवदरिन्द तिळिसिरुत्तारॆ. नेतृत्वं ऎन्दरॆ पुरुष-कारत्ववन्नु ऎम्बर्थवु, इदु श्रीमच्-छब्ददिन्द तोरिबरुत्तदॆ.
सम्बन्ध-विशेषवॆन्दरॆ स्वामित्व-सम्बन्धवु. इदु उपायत्वक्कु उपयुक्तवादुदु; हेगॆन्दरॆ विधेयनागि शरणागतनाद दासनिगॆ एनादरू सरियाद मार्ग तोरिसि आतनन्नु ऒळ्ळॆ स्थितिगॆ तरबेकॆम्बुवदु कल्याण-गुणाकरनाद स्वामिगॆ सेरिदुदादुदरिन्द ई सम्बन्धवु उपायत्वक्कॆ उपयुक्तवादुदु, मत्तु दासनागि ईतनु प्राप्य-दॆशॆयल्लि माडुव कैङ्कर्यवू कूड स्वामियादवनिगॆ तुम्बा इष्टवादुदरिन्द, प्राप्यत्वक्कू कूड ई सम्बन्धवु उपयुक्तवादुदु इदु नारायण-शब्ददल्लि अडगिरुव अर्थवु. नार शब्दक्कॆ सेरिरुव चेतनरुगळे यारिगॆ आधारवो अवनु ऎम्ब बहुव्रीहि अर्थदल्लि तोरुव अन्तर्यामित्व-सौलभ्यगळिन्द उपायत्वक्कॆ ई सम्बन्धवु उपयुक्तवादुदॆम्ब भाववु.
गुण-विशेषवॆन्दरॆ, उपायत्वक्कॆ उपयुक्तवाद गुणगळाद स्वामित्व, सौशील्य, वात्सल्य, सौलभ्यादिगळु; मत्तु उपेयत्वक्कॆ उपयुक्तवाद सौन्दर्य-लावण्यादिगळु;
चन्द्र-कान्ताननं रामम् अतीव प्रिय-दर्शनम् ।
रूपौदार्य-गुणैः पुंसां दृष्टि-चित्तापहारिणम् ॥
ऎम्बुवदरल्लि तोरुव गुणगळु, इदु नारायण शब्ददल्लि तोरिबरुवन्थाद्दु. इदन्ने श्री-पराशर-भट्टरवरु “समुचित-गुण-जातम्” ऎन्दु व्याख्यान माडिरुत्तारॆ.
व्यापार-विशेष - इदु सर्वेश्वरन सङ्कल्प-रूपवादुदु. इदु उपायत्व प्राप्यत्वगळॆरडक्कू उपयुक्तवादुदु. “मित्र भावेन सम्प्राप्तं न त्यजेयं कथञ्चन” वॆम्ब मत्तु “अभयं सर्व-भूतेभो ददाम्य् एतद् व्रतं मम” ऎम्ब अमोघ-सङ्कल्प-रूपवादुदु. अथवा व्यापारवु सृष्टि-दॆसॆयल्लि करण-कळेबर-योग-शास्त्र-दीप-प्रदान-रूपवादुदॆन्दू भाविसबहुदु. श्रीमदाचार्यरवरे मुन्दॆ उपपादिसिरुवदरल्लि सङ्कल्प-रूपवॆन्दे उपपादिसिरुत्तारॆ.
प्रयोजन-विशेष – आश्रितर अभीष्टवन्नु दयपालिसुवदे तनगॆ मुख्य-प्रयोजनवॆन्दु भाविसुविकॆयु. इदु उपायत्वक्कॆ उपयुक्तवादुदु मत्तु प्राप्य-दॆसॆयल्लि कैङ्कर्यवे फलवादुदरिन्द आगलू कूड सर्वेश्वरनिगेने प्रयोजन-रूपवादुदरिन्द प्राप्यत्वक्कू उपयुक्तवादुदु.
ई ऐदु विशेषगळागिरुव, शेषियिनुडैय आकारङ्गळै - नमगॆ शेषियागिरुव सर्वेश्वरन विशेषणगळन्नु,
मूलम्
यथासंभवम् उपायत्वप्राप्यत्वोपयुक्तङ्गळुमायिरुन्दुळ्ळ पुरुषकारसम्बन्धगुणव्यापारप्रयोजन विशेषङ्गळागिऱ शेषियिऩुडैय आकारङ्गळैप्
विश्वास-प्रस्तुतिः
… पॊदिन्दु+++(=संवृत्य/खचित)+++ कॊण्ड् इरुक्किऱ श्रीमच्-छब्दत्तिलुम्, नारायण-शब्दत्तिलुम्
+++(वक्ष्यमाण-रीत्या शेषित्वतः)+++ आर्थम् आग
आनुकूल्य-सङ्कल्पमुम् प्रातिकूल्यवर्जनमुम् अनुसन्धेयम् आगक्-कडवदु।
नीलमेघः (सं)
… गर्भी-कुर्वति श्रीमच्छब्दे नारायणशब्दे च
+++(वक्ष्यमाण-रीत्या शेषित्वतः)+++ आर्थतया ऽऽनुकूल्य-संकल्पः प्रातिकूल्य-वर्जनं चानुसन्धेयं भवितुम् अर्हतः ।
English
These features of the śeṣī (Bhagavān ) which are needed, respectively, for the upāya or means and for the attainment
lie imbedded, as it were, in the words Śrīmat (with Śrī or Lakṣmī ) and Nārāyaṇa (the refuge of all men )
and these features will not, in reason, be available for salvation
if there is no determination on the part of the Jīva
to do what is pleasing: (anukulya saṅkalpa)
and the avoidance of what is displeasing (prātikulya varjana).
This should be considered as referred to in those two words in Dvaya.
Español
Estas características del Śeṣī (Bhagavān) que son necesarios, respectivamente, para el upāya o los medios y para el logro
mentir incrustado, por así decirlo, en las palabras śrīmat (con Śrī o Lakṣmī) y Nārāyaṇa (el refugio de todos los hombres)
y estas características no estarán, en razón, disponibles para la salvación
Si no hay determinación por parte del Jīva
Para hacer lo que es agradable: (Anukulya Saṅkalpa)
y la evitación de lo que es desagradable (Prātikulya varjana).
Esto debe considerarse como se hace referencia en esas dos palabras en Dvaya.
४२तमाहोबिल-यतिः
पॊदिन्दु कॊण्डिरुक्किऱ - तात्पर्यविषयङ्गळाऩ अर्थङ्गळैयन्तर्भवित्तुक्कॊण्डिरुक्किऱ। इदु हेतुगर्भविशेषणम्। पॊदिन्दु कॊण्डिरुप्पदाल् श्रीमच्छब्दत्तिलुम् नारायण शब्दत्तिलुम् आर्थमाग आनुकूल्यसङ्कल्पमुम् प्रातिकूल्यवर्जनमुम् अनुसन्धेयमागक् कडवदॆऩ्ऱबडि।
विजय-राघवः (क)
पॊदिन्दुकॊण्डिरुक्किर - गर्भिकरिसिकॊण्डिरुव, श्रीमच्-छब्दत्तिलुम् - द्वय-मन्त्रद श्रीमत् ऎम्ब पददल्लू, नारायण-शब्दत्तिलुम् - नारायण-शब्ददल्लू, अर्थमाक - अर्थ-रूपदल्लि, आनुकूल्य-सङ्कल्पमुम् प्रातिकूल्य-वर्जनमुं, अनुसन्धेयमाकक्कडवदु - अनुसन्धान माडल्पडुवदु.
विजय-राघवः (क) - तात्पर्यम्
द्वय-मन्त्रद श्रीमच्-छब्ददिन्द आर्थ-रूपवागि ई आनुकूल्य-सङ्कल्पवू, प्रातिकूल्य-वर्जनवू हेगॆ सिद्धिसुत्तदॆ ऎन्दरॆ, तानु हिन्दॆ माडिद सहस्रापराधगळ फल-रूपवाद भगवन्-निग्रह-निवृत्तिगागि लोक-मातॆयन्नु आश्रयिसिदवनागि, आकॆय पुरुष-कारत्ववन्नु अपेक्षिसिदवनागि, आनुकूल्य-सङ्कल्पवू प्रातिकूल्य-वर्जनवू इल्लदिद्दरॆ पुरुष-कारवु सिद्धिसलारदादुदरिन्द, श्रीमच्-छब्ददिन्द इवॆरडू सिद्धिसुत्तवॆ. हागॆये द्वय-मन्त्रद नारायण शब्ददिन्द सर्वेश्वरनिगॆ सर्वान्तर्यामित्ववू सर्व-स्वामित्ववू बोधितवागुवदरिन्द, आतन स्वत्तागि पराधीननाद ई चेतननिगॆ सर्वेश्वरन अभिमतानुरीत्यावर्तनवू आतनिगॆ अनभिमतवादवुगळिन्द निवृत्तियू कूड सिद्धिसुत्तवॆ ऎम्ब भाववु. ई अभिप्रायगळु शब्दतः तोरदॆ अर्थतः तोरुवदरिन्द आर्थमाक ऎन्दु प्रयोगिसिरुत्तारॆ.
ई मेलिन अभिप्रायगळन्ने मनस्सिनल्लिट्टवरागि, मुन्दिन वाक्यदिन्द श्रीमच्-छब्ददिन्दलू नारायण-शब्ददिन्दलू ई आनुकूल्य-सङ्कल्प प्रातिकूल्य-वर्जनगळु सिद्धिसुत्तवॆ ऎन्दु तिळिसुत्तारॆ.
मूलम्
पॊदिन्दुगॊण्डिरुक्किऱ श्रीमच्छब्दत्तिलुम् नारायणशब्दत्तिलुम् आर्थमाग आनुकूल्यसङ्कल्पमुम् प्रातिकूल्यवर्जनमुम् अनुसन्धेय मागक्कडवदु।
आनुकूल्य-सङ्कल्पादेर् आर्थता
विश्वास-प्रस्तुतिः
+++(तद् एवम् -)+++ इप्पडि विशिष्टऩ् आऩ स्वामियैक् काट्टुगिऱ +++(श्रीमन्-नारायण-)+++ शब्दङ्गळ्
औचित्यत्ताले अवऩ् तिऱत्तिल्+++(=पक्षे)+++ प्राप्तम् आऩ
अभिमतानुवर्तन-सङ्कल्पत्तैयुम्
अनभिमत-निवर्तनत्तैयुम् प्रकाशिप्पिक्किऩ्ऱऩ।
नीलमेघः (सं)
एवं विशिष्टं स्वामिनं प्रकाशयन्तौ शब्दौ
औचित्यात् तद्-विषये प्राप्तम् अभिमतानुवर्तन-संकल्पम्
अनभिमत-निवर्तनं च प्रकाशयतः ।
[[१६]]
English
These words which show that the master has these features
reveal by their appropriateness (the need for) the determination to perform what would please Him
and the avoidance of what would cause displeasure.
Español
Estas palabras que muestran que el maestro tiene estas características
revelar por su idoneidad (la necesidad de) la determinación de realizar lo que le agradaría
y la evitación de lo que causaría disgusto.
४२तमाहोबिल-यतिः
आनुकूल्यसङ्कल्पादिगळ् आर्थमाग सिद्धिक्कुम् प्रकारत्तैक् काट्टुगिऱार् इप्पडि विशिष्टऩाऩ स्वामियै इत्यादिना । इप्पडि विशिष्टऩाऩ स्वामियै - पूर्वोक्तप्रकारविशिष्टऩाऩ स्वामियै, पुरुषकारादिविशिष्टऩाऩ स्वामियै यॆऩ्ऱबडि। काट्टुगिऱ शब्दङ्गळ् - श्रीमच्छब्दनारायणशब्दङ्गळ्। औचित्यत्ताले इति । इत्तऩैगालम् आनुकूल्यवर्जनप्रातिकूल्यानुवर्तनङ्गळाले वन्द निग्रहनिवृत्त्यर्थमे पुरुषकारसम्बन्धादिगळ् अपेक्षितङ्गळायिऱ्ऱु। इन्द शब्दङ्गळिल् पुरुषकारादिपञ्चकङ्गळैयुमनुसन्धित्तबिऱगु अदैयुडैयवऩिडत्तिल् अनुकूलऩाय् प्रातिकूल्यान्निवृत्तऩाय्प्पोरुवदु उचितमामिऱे। आगैयाल् अवैयिरण्डिऱ्कुम् इव्विरण्डु पदङ्गळ् आर्थमाग प्रकाशकङ्गळ् ऎऩ्ऱु करुत्तु।
विजय-राघवः (क)
इप्पडि विशिष्टनान स्वामियै - हीगॆ पुरुषकारभूतॆयाद लक्ष्मि-विशिष्टनाद सर्वेश्वरनन्नु, अथवा हीगॆ पुरुष-कार-सम्बन्ध-गुण-व्यापार-प्रयोजन-विशिष्टनाद सर्वेश्वरनन्नु, काट्टु किर शब्दङ्गळ् - तोरिसुव शब्दगळाद श्रीमत्, नारायण ऎम्ब पदगळु, श्रीमच्-छब्दवु पुरुष-कार-भूतॆयाद लक्ष्मिय सम्बन्धवन्नु तोरिसुत्तदॆ, सम्बन्ध-गुण व्यापार-प्रयोजनगळुळ्ळ भाववन्नु नारायण-शब्दवु तोरिसुत्तदॆ ऎम्बभिप्रायवु, औचित्यत्तालॆ - स्वामिय विषयदल्लि नडॆयबेकादुदु उचितवादुदरिन्द, अवन्ति रत्तिल् - अवन विषयदल्लि, प्राप्तमान - उण्टाद, अभिमतानुवर्तन सङ्कल्पत्तै - इष्टानुसार नडॆयुवनॆम्ब सङ्कल्पवन्नू ऎन्दरॆ आनुकूल्य-सङ्कल्पवन्नू, अनभिमतनिवर्तनत्तैयुम् - आ सर्वेश्वरनिगॆ इष्टविल्लदुदर निवृत्तियन्नू ऎन्दरॆ प्रातिकूल्य-वर्जनवन्नू, प्रकाशिप्पिक्किन्रन - प्रकाशगॊळिसुत्तवॆ.
विजय-राघवः (क) - तात्पर्यम्
हीगॆ ई पुरुष-कारादि ऐदु विशेषणगळिन्द युक्तनाद सर्वेश्वरनन्ने बोधिसुव ई द्वय-मन्त्रदल्लिरुव श्रीमत्, नारायण-शब्दगळु आनुकूल्य-सङ्कल्प, प्रातिकूल-वर्जनगळन्नु तोरिसुत्तवॆ ऎन्दु उपदेशिसुत्तारॆ.
मूलम्
इप्पडि विशिष्टऩाऩ स्वामियैक् काट्टुगिऱ शब्दङ्गळ् औचित्यत्ताले अवऩ् तिऱत्तिल् प्राप्तमाऩ अभिमतानुवर्तनसङ्कल्पत्तैयुम् अनभिमतनिवर्तनत्तैयुम् प्रकाशिप्पिक्किऩ्ऱऩ।
५ आकार-विशेषाः
विजय-राघवः (क) - अवतारिका
मेलिन ऐदु शङ्कागळ परिहारवु.
हिन्दॆ पुरुष-कारादि ऐदु पदगळिन्द सेरिद द्वन्द्व-समासद कॊनॆयल्लि हेळल्पट्ट विशेष-शब्दवु ऐदक्कू अन्वयिसुत्तदॆन्दु हेळि पुरुष-कार-विशेष, सम्बन्ध-विशेष, गुण-विशेषादिगळॆन्दु इट्टुकॊळ्ळतक्कद्दॆन्दु हेळल्पट्टितु. ईग आ विशेषगळु यावुवॆन्दु तिळिसल्पडुववु.
विश्वास-प्रस्तुतिः
इप्-पुरुष-कारादिगळ् अञ्जुक्कुम् विशेषङ्गळ् आवऩ +++(क्रमशः)+++-
नीलमेघः (सं)
एषां पुरुषकारादीनां पञ्चानां विशेषास् तावत् +++(क्रमशः)+++-
English
These five,
namely helpful recommendation from Śrī,
the relationship of the Master to His servants,
His attributes and qualities,
His activity in redeeming and the satisfaction (prayojana) He receives
have, respectively, the following specific properties:
Español
Estos cinco,
a saber, recomendación útil de Śrī,
la relación del maestro con sus sirvientes,
Sus atributos y cualidades,
Su actividad en redimir
y la satisfacción (Prayojana) recibe
tener, respectivamente, las siguientes propiedades específicas:
मूलम्
इप्पुरुषकारादिगळञ्जुक्कुम् विशेषङ्गळावऩ:-
४२तमाहोबिल-यतिः
इप् पुरुषकारादिगळिऩ् विशेषत्तै अनुसन्धित्तालुम् आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनङ्गळ् सिद्धङ्गळामॆऩ्गिऱ अभिप्रायत्ताले यवैगळैक्काट्टुगिऱार् इप्पुरुषकारादिगळञ्जुक्कुम् विशेषङ्गळावऩ इत्यादिना ।
विजय-राघवः (क)
ई पुरुष-कारादिगळैन्दुक्कु - ई पुरुष-कारवे मॊदलाद ऐदक्कू, विशेषङ्गळावन ? - विशेषगळु यावुवु ?
विश्वास-प्रस्तुतिः
+++(पुरुष-कारस्य)+++ मऱुक्कव् ऒण्णामैयुम्,
+++(सम्बन्धस्य)+++ ऒऴिक्कव्+++(=नाशे)+++ ऒऴियामैयुम्+++(=अविरामः →अनर्हता)+++,
+++(गुणानां)+++ निरुपाधिकम् आगैयुम्,
+++(व्यापारस्य)+++ सहकारियैप् पार्त्त् इरुक्क वेण्डामैयुम्,
+++(प्रयोजनस्य)+++ तण्णियर् आऩ पिऱर्-उडैय पेऱे+++(=पुरुषार्थं हि)+++ तऩ् पेऱ् आगैयुम्।+++(5)+++
नीलमेघः (सं)
- +++(पुरुष-कारस्य)+++ अ-प्रत्याख्येयत्वं
- +++(सम्बन्धस्य)+++ नाशयितुम्-अशक्यत्वं
- +++(गुणानां)+++ निरुपाधिकत्वं
- +++(व्यापारस्य)+++ सहकारि-प्रतीक्षा-राहित्यम्
- +++(प्रयोजनस्य)+++ अतिनीचानां परेषां पुरुषार्थस्यैव स्व-प्ररुषार्थत्वं चेति ( यथा-संख्यम् ) ।
English
(1) inability to refuse,
(2) impossibility of dissociating (Himself from His servants),
(3) the unconditioned Nature of His grace,
(4) the absence of the need for accessory help and
(5) His feeling that the gain of those who are below Him is His own gain.
Español
(1) Incapacidad para rechazar,
(2) imposibilidad de disociar (él mismo de sus sirvientes),
(3) La naturaleza incondicionada de su gracia,
(4) La ausencia de la necesidad de ayuda accesoria y
(5) Su sentimiento de que la ganancia de quienes están debajo de él es su propia ganancia.
नीलमेघः (सं)
एषां पुरुषकारादीनां पञ्चानां विशेषास् तावत् -
+++(पुरुष-कारस्य)+++ अ-प्रत्याख्येयत्वं,
+++(सम्बन्धस्य)+++ नाशयितुम् अशक्यत्वं,
+++(गुणानां)+++ निरुपाधिकत्वं,
+++(व्यापारस्य)+++ सहकारि-प्रतीक्षा-राहित्यम्,
+++(प्रयोजनस्य)+++ अतिनीचाना परेषां पुरुषार्थस्यैव स्व-प्ररुषार्थत्वं चेति ( यथासंख्यम् ) ।
मूलम्
मऱुक्कवॊण्णामैयुम्, ऒऴिक्कवॊऴियामैयुम्, निरुपाधिकमागैयुम्, सहकारियैप् पार्त्तिरुक्कवेण्डामैयुम्, तण्णियराऩ पिऱरुडैय पेऱे तऩ्बेऱागैयुम्।
४२तमाहोबिल-यतिः
मऱुक्कवॊण्णामै - अतिक्रमिक्कक्कूडामै। इदु पुरुषकारत्तुक्कु विशेषम्। लोकत्तिल् सिल लौकिकेश्वरर्गळ् पुरुषकारत्तिऩ् वार्तैयै अनादरित्तु अवऩै मऱुत्तुविडुवार्गळिऱे। अप्पडियऩ्ऱिऱे वाल्लभ्यातिशयमुळ्ळ पिराट्टि। ऒऴिक्कवॊऴियामैयुमिति ।
ऒऴिक्क निऩैक्किलुम् ऒऴियामैयुमॆऩ्ऱबडि। ऒरुवऩ् भगवच्छेषत्वत्तै विट्टु देवतान्तरशेषत्वत्तै आश्रयिक्क निऩैत्तालुम् इन्द स्वाभाविकशेषत्वम् पोगादॆऩ्ऱु करुत्तु। इदु भगवच्छेषत्वादि सम्बन्धत्तिऱ्कु विशेषम्। भृति-दानप्रयुक्तङ्गळाऩ अन्यशेषत्वादिसम्बन्धङ्गळ् भृत्यदाने भृतिग्रहणानिच्छायां वा ताऩागवे ऒऴिन्दु पोमिऱे। निरुपाधिकम् आगैयायुमिति । इदु गुणङ्गळुक्कु विशेषम्। भगवाऩुडैय दयाकारुण्यादिगळ् सोपाधिकङ्गळऩ्ऱिऱे। अप्पडियाऩाल् उपाधिनिवृत्तियाले यवैगळ् निवृत्तङ्गळागवेण्डिवरुमिऱे। सहकारियैप् पार्त्तिरुक्क वेण्डामैयुमिति । इदु व्यापारत्तिऱ्कु विशेषम्। भगवाऩ् सृष्ट्यादिव्यापारङ्गळैच् चॆय्वदऱ्को रक्षणादिसङ्कल्परूपव्यापारत्तैच् चॆय्वदऱ्को सहकार्यन्तरम् वेण्डामिऱे। तण्णियराऩ पिऱरुडैय पेऱे तऩ् पेऱागैयुमिति । इदु प्रयोजनत्तिऱ्कु विशेषम्। तण्णियराऩ - अत्यन्तम् नीचऩाऩ, पिऱरुडैय - इतरऩुडैय, पेऱे - लाभमे, इतरऩुक्कु वरुम् लाबमे यॆऩ्ऱबडि। तऩ्बेऱागैयुम् - इतरर्गळ्बोलऩ्ऱिक्के भगवाऩ् मिगवुम् ताऴ्न्दवरुक्कु वरुम् लाभत्तैयुम् तऩक्कु पुरुषार्थमाग ऎण्णुवाऩिऱे।
विजय-राघवः (क)
मरुक्कपॊण्णामैयुम् - वल्लभ्यातिशयदिन्द हेळिद मातिगॆ तिरस्करिसदिरोणवु, इदु पुरुष-कारक्कॆ विशेषवु. लक्ष्मियल्लि सर्वेश्वरनिगॆ विशेष-प्रीत्यतिशयविरुवदरिन्द अनुग्रहमयळाद आकॆय पुरुष-कारतॆय विषयदल्लि उल्लङ्घिसदिरोणवु; आदुदरिन्द ई चेतननु महापराधियागिद्दरू “किम् एतन् निर्दोषः क इह जगतीति त्वम् उचितैर् विस्मार्य स्व-जनयसि माता तदसि नः” ऎन्दु श्री-भट्टरवरुपपादिसिरुव हागॆ, शिक्षिसबारदु ऎन्दु हेळि समाधानमाडि, चेतनन सर्वापराधवन्नू क्षमिसुव हागॆ लक्ष्मियु माडुवळादुदरिन्द आकॆय पुरुष-कारत्ववन्नु सर्वेश्वरनु उल्लङ्घिसलारनॆम्ब भाववु.
[[P1012]]
ऒळिक्क ऒळियामैयुम् - बिडबेकॆन्दरू बिडलु साध्यविल्लदिरोणवु. इदु म स्वामित्व-सम्बन्धक्कॆ विशेषवु. ई चेतननु स्वामियाद तन्नन्नु बिट्टु अन्य-देवताश्रयण माडुवदरिन्द भगवन्-निग्रहक्कॆ पात्रनागु वदरिन्द त्यजिसलर्हनादरू, सर्वेश्वरनिगॆ ईतनु “स्वं” ऎन्दरॆ स्वत्तादुदरिन्द अपृथक्सिद्ध-विशेषणनागि त्यजिसलसाध्यनॆम्ब भाववु :-
न च सीता त्वया हीना न चाहम् अपि राघव ।
महूर्तम् अपि जीवाव मत्स्याव् इव जलोद्धृतौ
ऎम्ब लक्षणोक्तियु इदन्नु उपपादिसुत्तदॆ.
निन्नन्नु बिट्टु सीतॆयागलि जीवात्मनाद नानागलि ऒन्दु क्षणवागलि प्रत्येकवागिरलु साध्यविल्लवु; नीरन्नु बिट्टु मत्स्यगळु हेगॆ इरलारवो हागॆ
ऎम्बुवदु ई श्लोक-तात्पर्यवु. स्वामित्व-दासत्व-सम्बन्धवु तप्पिद्दल्लवादुदरिन्द, कर्मानुगुण फलवन्नु सर्वेश्वरनु कॊडुवनागिद्दरू, ईतनु माडुव प्रपदनवन्नु व्याजीकरिसि पुत्रनिगॆ दाय-भाग-क्रमदल्लि निरतिशय-फल कॊडुवनादुदरिन्द ई सम्बन्धवु ऎन्दिगू तप्पिद्दल्लवॆम्ब भाववु.
निरुपाधिकवागैयुम् - निर्हेतुकवागिरोणवु. गुणक्कॆ विशेषवु. आदुदरिन्दले अल्प-व्यापारवाद प्रपदनानुष्ठानक्कॆ फलवागि महत्ताद मोक्षवन्नु कॊडबहुदॆम्ब भाववु. आतन निर्हेतुक-दयौदार्यादि-गुणगळिगॆ अन्तह माहात्म्येयुण्टॆम्बभिप्रायवु.
सहकारियै पार्तिरुक्क वेण्डामैयुम् - बेरॆ इन्नु याव सहायवन्नू निरीक्षिसदे इरोणवु. इदु सर्वेश्वरन सङ्कल्प-रूप-व्यापारक्कॆ विशेषणवु. इन्तह सत्य-सल्पल्प-रूप-व्यापारक्कॆ यावुदॊन्दू तडॆयिल्लदुदरिन्द शीघ्रवागिये, “ताळादॆ तरुम्” ऎन्दु हेळिरुव हागॆ निरतिशय फलवन्नु कॊडुवनॆम्ब भाववु. याव प्रतिबन्ध ऒदगिदरू, “तान् हन्याम् इच्छन्” ऎन्दु हेळिरुव हागॆ, अवुगळन्नॆल्ला प्रतिभटिसि शरणागतन कोरिकॆयन्नु अपेक्षिसिद कालदल्ले सल्लिसुवनादुदरिन्द आतनिगॆ सहकारिय अपेक्षॆयु इल्लवॆम्ब भाववु.
[[P1013]]
तण्णियरान - अत्यन्त निकृष्टराद, पिररुडैय - इतरर, ऎन्दरॆ चेतनर, पेरॆ - प्रयोजन, तन् पेरागैयुम् - तन्न प्रयोजनवागि भाविसोणवु. इदु प्रयोजनक्कॆ विशेषवु. हीगॆ सर्वेश्वरनु भाविसुवदरिन्द, तरम्पारादॆ - तारतम्यवन्नु नोडदॆ कॊडुवनु ऎम्ब भाववु.
विजय-राघवः (क) - तात्पर्यम्
ई चेतनन कुल, गुण, व्यापार मॊदलादवुगळल्लि यावुदन्नू नोडदॆ, शरणागतनादुदरिन्द मोक्ष-सुखवन्नु कॊडुवदरिन्द, ई चेतनर प्रयोजनवे तन्न प्रयोजनवॆन्दु भाविसुवनॆम्ब तात्पर्यवु.
आकार-विशेषैः शङ्का-परिहार-प्रकारः
विश्वास-प्रस्तुतिः
इव्-विशेषङ्गळ्-अञ्जालुम् शङ्का-परिहारम् पिऱन्द बडिय् ऎङ्ङऩेय् ऎऩ्ऩिल्,
नीलमेघः (सं)
एभिः पञ्चभिर् विशेषैः शंकापरिहारः कथं जात इति चेत्
English
If it is asked how the doubts (about salvation by prapatti) stated before are removed by these specific properties,
the answer is as follows:-
Español
Si se pregunta cómo las dudas (sobre la salvación de Prapatti) declaradas anteriormente son eliminadas por estas propiedades específicas,
La respuesta es la siguiente:-
मूलम्
इव्विशेषङ्गळञ्जालुम् शङ्कापरिहारम् पिऱन्दबडि यॆङ्ङऩेयॆऩ्ऩिल्,
४२तमाहोबिल-यतिः
इव्वैन्दु विशेषङ्गळालुम् शङ्कापञ्चकनिवृत्ति ऎप्पडि यॆऩ्ऱु प्रश्नपूर्वकमाग निवृत्तिप्रकारत्तै यरुळिच्चॆय्गिऱार् इव्विशेषङ्गळञ्जालुमित्यादिना ।
विजय-राघवः (क)
“इव्विशेषगळ्ळैन्दालुम् - हीगॆ ई ऐदु विशेषगळिन्दलू, शङ्का-परिहारम् - मेलॆ उपादिसल्पट्ट महा-विश्वासक्कॆ विरोधिगळाद ऐदु शङ्कागळ निवृत्तियू उण्टागुत्तदॆम्बुवदु, ऎङ्गने ऎन्निल् - हेगॆ ऎन्दरॆ ? ई ऐदु विशेषगळिन्दलू क्रमवागि ई महा-विश्वासक्कॆ विरोधियाद शङ्कागळ निवृत्तियु हेगॆ उण्टागुत्तदॆम्बुवदन्नु उपपादिसुत्तारॆ :-
अ-प्रत्याख्येय-घटकताया अभिगम्यता
विश्वास-प्रस्तुतिः
सर्वज्ञऩ् आय् सर्वशक्तिय् आय् इरुन्-दाऩेय् आगिलुम्
मऱुक्कव्+++(=तिरस्-कार)+++ ऒण्णाद पुरुष-कार-विशेषत्ताले
अन्तः-पुर-परिजन-विषयत्तिऱ् पोले
अभिगन्तव्यता-विरोधिगळाऩ अपराधङ्गळैय् ऎल्लाम् क्षमित्तु
इवऱ्ऱिल् +++(अपराधेषु)+++ “अविज्ञाता” ऎऩ्ऩुम् बडि निऩ्ऱु अभिगन्तव्यऩ् आम्।
नीलमेघः (सं)
सर्वज्ञः सर्वशक्तिश् च सन्न् अपि
+++(ततः)+++ अप्रत्याख्येय-पुरुष-कार-विशेषेण
अन्तः-पुर-परिजन-विषय इव
अभिगन्तव्यता-विरोध्य् अनन्तापराधान् क्षमित्वा,
एषां विषये +++(अपराधेषु)+++ ‘अविज्ञाता’ इति वर्णनार्हतया ऽवस्थितो ऽभिगन्तव्यो भवति ।
English
(1) Though He is omniscient and omnipotent,
He can not ignore recommendations of certain kinds
and will pardon all faults which stand in the way of His accessibility
in the same way as a king will pardon the faults of servants of the zenaną (on the recommendation of the royal ladies).
He will appear as if he is unaware of these faults and be easily accessible.
Español
(1) Aunque es omnisciente y omnipotente,
No puede ignorar las recomendaciones de ciertos tipos
y perdonará todas las fallas que se interponen en el camino de su accesibilidad
De la misma manera que un rey perdonará las fallas de los sirvientes del Zenaną (por recomendación de las Royal Ladies).
Aparecerá como si no fuera al tanto de estas fallas y se puede acceder fácilmente.
मूलम्
सर्वज्ञऩाय् सर्वशक्तियायिरुन्दाऩेयागिलुम् मऱुक्कव् ऒण्णाद पुरुषकारविशेषत्ताले
अन्तःपुरपरिजनविषयत्तिऱ्पोले अभिगन्तव्यताविरोधिकळाऩ अपराधङ्गळैयॆल्लाम् क्षमित्तु
इवऱ्ऱिल् अविज्ञाता ऎऩ्ऩुम्बडि निऩ्ऱु अभिगन्तव्यऩाम्।
४२तमाहोबिल-यतिः
सर्वज्ञऩाय् सर्वशक्ति यायिरुन्दाऩेयागिलुमिति । इदऩाल् शङ्काबीजमिरुन्दालुम् शङ्कापरिहारङ्गळै निऩैत्तालदु अकार्यकरमामॆऩ्ऱु द्योतितम्। मऱुक्कवॊण्णाद पुरुषकारविशेषत्ताले इति । पिराट्टियागिऱ पुरुषकारम् पॆरुमाळैक्किट्टि इवऩुडैय अपराधम् उमक्कुत् तॆरियुमागिलुम्, इवऩै तण्डिक्क उमक्कु शक्तियिरुन्दालुम् इवऩ् नम्मुडैय मनुष्यऩागैयाल् दोषत्तै मऱन्दु शक्तियै यडक्कि इवऩै रक्षित्ते तीरवेण्डुम्। अपराधमिल्लादवर्गळ् ऒरुवरुमिल्लै यॆऩ्ऱु पारुमॆऩ्ऱु सॊऩ्ऩाल् अवऩ् दोषत्तै उपेक्षित्तुप्पोगवेण्डुमेयॊऴिय अन्द वार्तैयै अनादरित्तु इन्द पुरुषकारम् भगवाऩुक्कुम् मऱुक्कमुडियादिऱे। इदिल् दृष्टान्तत्तैक् काण्बित्तु अभिगन्तव्यऩागुम् प्रकारत्तै यरुळिच्चॆय्गिऱार् अन्तःपुरपरिजन विषयत्तिऱ्पोले इति । अन्तःपुरपरिजन ऎऩ्ऱदाल् पुरुषकारप्राबल्यम् सूचितम्। पुरुषकारप्राबल्यमिरुन्दालुम् पण्णिऩ अपराधत्तिऱ्कु परिहारम् वेण्डावो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् अभिगन्तव्यताविरोधिकळाऩ अपराधङ्गळैयॆल्लाम् क्षमित्तु इति । पुरुषकारम् प्रबलमाम्बोदु अभिगन्तव्यताविरोधिपापङ्गळुक्कु क्षमैगॊळ्वदे परिहारमॆऩ्ऱु करुत्तु। सर्वज्ञऩाऩ भगवाऩ् तॆरिन्दिरुन्दुम् ऒरुवऩुडैय पापत्तै क्षमै कॊळ्व तॆप्पडि यॆऩ्ऩिल्, अदिऩ् प्रकारत्तैक् काट्टुगिऱार् इवऱ्ऱिल् अविज्ञाता ऎऩ्ऩुम् पडि निऩ्ऱु इति । अपराधङ्गळिले अज्ञऩ् पोल् अत्यन्तनिर्विकारत्वत्तै अभि-नयित्तु अभिगन्तव्यऩामॆऩ्ऱु करुत्तु। अप्पडि अभिनयिक्काविडिल् आश्रयिप्पवऩ् स्वापराधत्तै निऩैत्तु इदु भगवद्विदितमाऩाल् ऎऩ्सॆय्वदॆऩ्ऱु शङ्कित्तु किट्टुगैक्कु भयप्पडुवाऩिऱे।
विजय-राघवः (क)
१. सर्वज्ञनागि सर्व-शक्तियुळ्ळवनागिद्दरू, मरुक्कवॊण्णाद पुरुष-कार विशेषत्तालॆ - अतिलङ्घिसलु साध्यविल्लद लक्ष्मिय पुरष-कार-विशेषदिन्द, अन्तःपुर-परिजन विषयत्तिर्पोलॆ - लोकदल्लि पट्ट-महिषिय कडॆय जनगळ विषयदल्लि हेगो हागॆ, अभिगन्तव्यताविरोधिगळान - तन्न प्राप्तिगॆ विरोधिगळाद, अपराधगळन्नॆल्ला क्षमिसि, इवत्तिल् 17“अविज्ञाता” ऎन्रुम् पडि - ई अपराधगळ विषयदल्लि ई “अविज्ञाता” ऎन्दरॆ तिळुवळिकॆ इल्लदवनु ऎन्दरॆ भक्तर दोषद विषयदल्लि अनभिज्ञनु, ऎन्रुम्पडि - ऎन्दु हेळुव हागॆ निन्रु अभिगन्तव्यनाम् - इद्दुकॊण्डु प्राप्यनागुवनु.
[[P1014]]
विजय-राघवः (क) - तात्पर्यम्
सर्वज्ञनादुदरिन्द नम्म अपराधगळन्नॆल्ला तिळिदिरुवनु; सर्व-शक्तनादुदरिन्द अपराधानुगुणवागि दण्डिसुव सामर्थ्यवुळ्ळवनु, इन्थावनु महापराधिगळिगॆ शरणागति माडिदुदरिन्द दण्डिसदिरुवने ऎन्दु शङ्का हिन्दॆ हेळल्पट्टितु. आ सर्वज्ञतॆये ईग ईतननुष्ठिसिद शरणागतिय मूलक ईतनु भक्तनॆन्दरितु सर्व-शक्तनादुदरिन्द आतन अपराधगळन्नॆल्ला होगलाडिसबल्लनु; ऎन्दरॆ ईतनु पुरुष-कार-भूतळागि अनुग्रहमयळागिरुव लक्ष्मी-युक्तनागिरुवदरिन्द, आकॆय वाल्लभ्यातिशयक्कॆ कट्टुबिद्दु, आकॆयु अनुग्रहिसबेकॆन्दिरुववन विषयदल्लि तानु शास्तावागदॆ, अन्थावनिगू कूड प्राप्यनागलु सन्देहविल्लवॆम्बभिप्रायवु. आदुदरिन्दले श्री-भाष्यकाररवरु लक्ष्मियल्लि शरणागतियन्नु माडि अनन्तर नारायणनल्लि शरणागतियन्ननुष्ठिसिदहागॆ शरणागति-गद्यदल्लि अप्पणॆ कॊडिसिरुत्तारॆ. ई पुरुष-कार-माहात्म्येयिन्द शास्तावाद नारायणनु “नस्मरत्य् अपकाराणां शतम् अप्यात्मवत् तया - (रामा. अयोध्या) ई भक्तन शतापराधगळन्नु परिगणसदिरुवदरिन्दले “अविज्ञाता” ऎन्दु हेळिसिकॊळ्ळुवनु. सर्वज्ञनेयादरू ई विषयदल्लि अविज्ञतॆ युळ्ळवनु,
[[P1015]]
अ-नाश्य-सम्बन्धतः क्षमया फलदता
विश्वास-प्रस्तुतिः
कर्मानुरूप-फल-प्रदऩेय् आगिलुम्
इप्-प्रपत्ति-रूप-व्याजत्ताले प्रसन्नऩ् आय्
स्वामित्व-दासत्व-सम्बन्धोपाधिकम् आय्
दायम् पोले स्वतः प्राप्तम् आऩ अळव्-इल्लाद फलत्तैयुन् तरुम्।
नीलमेघः (सं)
कर्मानुरूप-फल-प्रदः सन्नपि,
अनेन प्रपत्ति-रूप-व्याजेन प्रसन्नः सन्
स्वामित्व-दासत्व-संबन्धोपाधिकतया
दायवत् स्वतःप्राप्तम् अपरिमितं फलं ददीत ।
English
(2) Though He rewards in accordance with one’s karma,
he will become gracious owing to the performance of prapatti,
which is something like an apology for greater things, a vyāja or gesture,
and grant even that fruit which is beyond all measure
and which is one’s natural right like an inheritance,
on account of its being due to the relationship of master and servant.
Español
(2) Aunque recompensa de acuerdo con el karma de uno,
se volverá amable debido a la actuación de Prapatti,
que es algo así como una disculpa por cosas más grandes, un vyāja o gesto,
y concede incluso esa fruta que está más allá de toda medida
y que es el derecho natural como una herencia,
Debido a su ser debido a la relación de maestro y sirviente.
मूलम्
कर्मानुरूपफलप्रदऩे यागिलुम् इप्प्रपत्तिरूपव्याजत्ताले प्रसन्नऩाय् स्वामित्वदासत्वसम्बन्धोपाधिकमाय् दायम् पोले स्वतः प्राप्तमाऩ अळविल्लाद फलत्तैयुन्दरुम्।
४२तमाहोबिल-यतिः
कर्मानुरूपफलप्रदऩेयागिलुमिति । इतरफलङ्गळैक् कॊडुक्कुम्बोदु स्वतःप्रवृत्तऩागामैयाल् कर्मानुरूपफलप्रदऩेयागिलुमॆऩ्ऱबडि। इदऱ्कु सम्बन्धोपाधिकमाय् अळविल्लाद फलत्तैत् तरुमॆऩ्बदोडन्वयम्। प्राप्ति विरोधिपापङ्गळ् अनन्तङ्गळायिरुक्क तत्फलदानमुम् आवश्यकमायिरुक्क, इप्पडि सम्बन्धमात्रत्ताले अळविल्लाद फलम् तरलामो वॆऩ्ऱु शङ्कियामैक्काग प्रसन्नऩायॆऩ्ऱदु। प्रसन्नऩाय् - प्रसादवाऩाय्। प्राप्तिविरोधिकळाऩ पापङ्गळै यॆल्लाम् पॊऱुत्तवऩायॆऩ्ऱबडि। इदऩाल् प्राप्तिविरोधिपापङ्गळुक्कु फलप्रदानम् वेण्डामॆऩ्ऱदायिऱ्ऱु। इप्पडि आकस्मिकमाग इवऩ् विषयत्तिल् क्षमिक्कलामो वॆऩ्ऱु शङ्कियामैक्काग इप्प्रपत्तिरूपव्याजत्तालेयॆऩ्ऱदु। स्वामित्वदासत्वसम्बन्धोपाधिकमाय् दायम्बोले स्वतःप्राप्तमाऩवळविल्लाद फलत्तैयुम् तरुमिति । प्रपत्तिरूपव्याजत्ताले प्राप्तिविरोधिपापनिवृत्तिये साध्यमागैयालुम्, स्वामित्वदासत्वसम्बन्धोपाधिकमाऩवळविल्लाद फलम् स्वतः प्राप्तमागैयालुम्, कर्मोपाधिकमाग वन्ददिल्लैयागैयालुम् सम्बन्धमात्रत्तै प्रधानमागक्कॊण्डु अदैत् तरक्कूडुमॆऩ्ऱु तिरुवुळ्ळम्।
विजय-राघवः (क)
२. कर्मानुरूप फल-प्रदनेयाकिलुम् - सर्वेश्वरनु चेतनर कर्मानुसारवागि फलवन्नु कॊडुववनेयादरू, ई प्रपत्ति ऎम्ब व्याजदिन्द, प्रसन्ननागि, स्वामित्व-दासत्व-सम्बन्धोपाधिकमाय् - तानु स्वामि, चेतननु दासनु, ऎम्ब सम्बन्धवन्नॆ कारण माडिकॊण्डु, दायम्पोलॆ - स्वामियादवनु तन्न दासनिगागियागलि, अथवा पितावादवनु पुत्रनिगागियागलि इट्ट धनद हागॆ, स्वतः प्राप्तमान - निरायासवागि उण्टाद, अळविल्लाद फलतैयुम्तरुम् - निरवधिकवाद मोक्ष-फलवन्नू कॊडबल्लनु.
विजय-राघवः (क) - तात्पर्यम्
सर्वेश्वरनु कर्मानुगुणवागि फल-प्रदनागिरुवाग अनन्तापराधगळन्नु माडिरुव चेतननिगॆ ऎल्लियादरू निरतिशय-सुख-रूप-मोक्षवन्नु कॊडुवने ऎम्बदागि हिन्दॆ ऎरडने शङ्का हेळल्पट्टितु. अदक्कॆ समाधान हेळुत्तारॆ. सर्वेश्वरनु सार्वत्रिकवागि कर्मानुरूपवागि फलवन्नु कॊडुवदेनो सत्यवु. आदरॆ प्रपन्नन विषयदल्लादरो आतन पूर्व-कर्मगळॆल्ला नाशवागि उत्तर-कर्मगळॆल्ला अण्टदिरुवदरिन्द, हागॆ फलकॊडदॆ चेतननिगू तनगू इरुव सम्बन्धवु ऎन्दिगू तप्पिद्दल्लवादुदरिन्द करुणाळुवाद तन्दॆयु मगनिगॆ विभागिसिट्ट हणदोपादियल्लि, निरतिशय-मोक्ष-सुखवन्नु कॊडुवनु. आदरॆ हीगॆ अनन्तापराधगळ निवृत्तियु ई अल्प-व्यापारवाद प्रपत्तियिन्द साध्यवे ऎम्ब चोद्य-परिहारक्कागि, स्वामियु ई प्रपत्तियन्नु व्याजीकरिसि, अन्तह अनन्तापराध-निवृत्ति-मूलक निरतिशय-सुख-रूप-प्राप्तियन्नु सङ्कल्पिसिरुवदरिन्द “प्रपत्ति-रूप व्याजत्ताले” ऎम्ब प्रयोगवु, लोकदल्लियू महापराधियु प्रणिपातादिगळ मूलक तन्न अपराध-क्षमापणॆयन्नु बेडिकॊण्डरॆ महापराधवन्नू कूडि क्षमिसिरुवदन्नु कण्डिरुवॆवु. आ सन्दर्भदल्लि प्रणिपातादिगळु हेगॆ व्याजगळादवो हागॆये इल्लियू प्रपदनवु व्याज-मात्रवादुदॆन्दु हेळल्पट्टितु. यावाग चेतनरु नियमेन दासरादरो आवाग आतनु कॊडुव निरतिशय-सुखक्कॆ स्वतः हक्कुळ्ळवरादरॆम्बभिप्राय तोरुवहागॆ, दायम्पॊलॆ - ऎन्दु प्रयोगिसिरुत्तारॆ.
[[P1016]]
निरुपाधिक-गुणेभ्यो व्याज-साफल्यम्
विश्वास-प्रस्तुतिः
अवाप्त-समस्त-कामतैयाले सर्वोपकार-निरपेक्षऩेय् आगिलुम्
+++(क्षुद्रोपहार-निभ)+++ अल्प-व्याजत्ताले वशी-कार्यऩ् आऩ सु-जन–सार्व-भौमऩैप्-पोले
तऩ् निरुपाधिक-कारुण्यादिगळाले
इवऩ् सॆय्गिऱ सिल्व् आऩ व्यापारत्तैत्
तऩक्कु परमोपकारम् आग आदरित्तुक्-कॊण्डु +++(5)+++
कृत-ज्ञऩ् आय् कार्यञ् जॆय्युम्।
नीलमेघः (सं)
अवाप्त-समस्त-कामत्वात् सर्वोपकार-निरपेक्षः सन्न् अपि,
+++(क्षुद्रोपहार-निभ)+++ अल्प-व्याज–वशी-कार्य–सु-जन–सार्व-भौमवत्
स्वकीय-निरुपाधिक-कारुण्यादिभिः
एतत्-कृतं क्षुद्र-व्यापारम् अपि
स्वस्य परमोपकारतया ऽऽद्रियमाणः+++(5)+++ सन्
कृतज्ञः कार्यं कुर्वीत ।
English
(3) Although He has all objects of desire
and does not require any help or assistance,
He looks upon the little action (prapatti) performed by one
as if it were an act of supreme help to Him
because of His supreme and unconditioned compassion;
for He is like a generous emperor
who is easily won over by even little tokens of homage.
Thus he becomes grateful and acts ( accordingly).
Español
(3) Aunque tiene todos los objetos de deseo
y no requiere ninguna ayuda o asistencia,
Mira la pequeña acción (Prapatti) realizada por una
como si fuera un acto de ayuda suprema para él
Debido a su compasión suprema e incondicionada;
porque él es como un generoso emperador
quien es fácilmente ganado por incluso pequeñas tokens de homenaje.
Así se vuelve agradecido y actúa (en consecuencia).
मूलम्
अवाप्तसमस्तकामतैयाले सर्वोपकारनिरपेक्षऩेयागिलुम् अल्पव्याजत्ताले वशीकार्यऩाऩ सुजनसार्वभौमऩैप्पोले तऩ् निरुपाधिककारुण्यादिगळाले इवऩ् सॆय्गिऱ सिल्वाऩ व्यापारत्तैत् तऩक्कु परमोपकारमाग आदरित्तुक्कॊण्डु कृतज्ञऩाय् कार्यञ्जॆय्युम्।
४२तमाहोबिल-यतिः
अवाप्तसमस्तकामतैयाले सर्वोपकार निरपेक्षऩेयागिलुमिति ।
इदऩाल् तऩ्ऩुडैय परिपूर्णतैयाले महोपकारङ्गळैयुम् अपेक्षिक्कादवऩ् कैमुतिकन्यायत्ताले अल्पोपकारत्तै अपेक्षित्तु फल-प्रदानम् पण्णमाट्टाऩॆऩ्गिऱ शङ्काबीजमनूदितम्। तऩ् निरूपाधिककारुण्यादिगळाले इति । कारुण्यादिगळुक्कु निरुपाधिकत्वमावदु आनुषङ्गिकमागवरुवदॊरु फलत्तैक् कणिसियामल् स्वत एव प्रसरिक्कै। इवऩ् सॆय्गिऱ सिल्वाऩ व्यापारत्तै - इवऩनुष्ठिक्कुम् अञ्जलिबन्धभरन्यासादिरूपस्वल्पमाऩ व्यापारत्तै, तऩक्कु परमोपकारमाग आदरित्तुक्कॊण्डु - तऩक्कु वैषम्यनैर्घृण्यनिवारकमागैयालुम् कारुण्यपरवशऩागैयाले इवऩ् सॆय्युम् किञ्चित्कारत्तैयुम् स्वीकरित्तालऩ्ऱि धरिक्कमाट्टामैयालुम् स्वोज्जीवनार्थमवऩ् अनुष्ठिक्किऱ व्यापारत्तै सर्वनिरपेक्षऩाऩ तऩक्कु इदऱ्कुमेल् वेऱु उपकारान्तरमिल्लै यॆऩ्ऱु आदरित्तुक्कॊण्डु। कृतज्ञऩाय् - इवऩाले सॆय्यप्पट्ट इन्द अल्पव्यापारत्तैयुम् बहुवाग ऎण्णिक्कॊण्डु। कार्यञ्जॆय्युमिति । कैङ्कर्यपर्यन्तमाऩ स्वानुभवत्तैत् तरुमॆऩ्ऱबडि।
इप्पडि लोकत्तिल् परिपूर्णऩाऩवऩ् अल्पव्याजत्तै आदरित्तु कार्यञ्जॆय्यक्कण्डदुण्डो, प्रत्युत उपेक्षकऩायऩ्ऱो काण्गिऱोमॆऩ्गिऱ शङ्कैयै यनुरूपदृष्टान्तप्रदर्शनत्ताले परिहक्किऱार् अल्पव्याजत्ताले वशीकार्यऩाऩ सुजनसार्वभौमऩैप्पोले इति । सौजन्यमिल्लादार् तऩ् परिपूर्णतैयाले उपेक्षकर्गळाऩालुम् सुजनसार्वभौमऩाऩवऩ् परिपूर्णतैयै मऱन्दु तण्णियर्विषयत्तिल् अल्पव्याजत्तालुम् कार्यञ्जॆय्यक् काण्गिऱोमॆऩ्ऱु लोकसिद्धमाऩ दृष्टान्तकथनम्।
विजय-राघवः (क)
३. अवाप्त-समस्तकामनाकैयालॆ - परिपूर्ण कामनादुदरिन्द, सर्वोपकार-निरपेक्षनेयागिलुम् - यावदॊन्दुपकारवू आ सर्वेश्वरनिगॆ बेकागिल्लदिद्दरू, अल्पत्तालॆ वशीकार्य नान सुजन सार्वभौम नैप्पोलॆ - ऒन्दु निम्बेहण्णिन नजरु, मुन्ताद अल्प-मर्यादॆयिन्द प्रीतनागि प्रसन्ननाद ऒळ्ळॆ चक्रवर्तिय हागॆ; सार्वभौमनु सुजननागिद्दरल्लवे कारुण्यौदार्य-युक्तनागि प्रसन्ननागि ईतन कोरिकॆयन्नु सल्लिसुवनु. हागिल्लदॆ दुष्टनादरॆ ऎन्दिगू हीगॆ वश्यनागनु, तानु राजनॆम्ब हॆम्मॆयिन्द अलक्षदिन्द काणुवनु ऎम्बभिप्रायवु. तन्निरुपाधिक-कारुण्यादिगळालॆ - तन्न निर्हेतुकवाद कारुण्य मॊदलाद गुणगळिन्द, इल्लि आदि-शब्ददिन्द औदार्य सौलभ्य सौशील्य वात्सल्यादि गुणगळु बोधिसल्पट्टवु, इवन्शॆय्गिर - ई चेतननु माडुव, शिल्वान व्यापारत्तै - ई अल्प-व्यापारवाद शरणागतियन्नु, तनक्कु परमोपकारवाग आदरित्तुकॊण्डु - तनगॆ परमोपकारवॆन्दु भाविसिकॊण्डु, कृतज्ञनाय् - माडिदुदन्नु तिळियुवनागि, अदक्कागि कृतज्ञता-भाववुळ्ळवनागि, कार्यम् शॆय्युम् - कार्यवन्नु माडुवनु.
विजय-राघवः (क)
सर्वेश्वरनु परिपूर्ण-कामनु, आदुदरिन्द आतनिगॆ यारिन्दलू एनॊन्दू प्रयोजनवू बेकागिरुवदिल्लवु, इन्थावनु ई अल्प-व्यापारक्कॆ कट्टुबिद्दु अन्तह महत्ताद फल-रूपवाद मोक्षवन्नु ऎन्दिगादरू दयपालिसुवने ऎम्ब शङ्काविगॆ समाधानवन्नु हेळुत्तारॆ. लोकदल्ले सुजन-सार्वभौमनु, तन्नन्नु प्रार्थिसुवनिन्द एनॊन्दु प्रयोजनवु तनगॆ उण्टागदिद्दरू कृपौदार्य-गुणगळिन्द आतन प्रार्थनॆयिन्दलू आतनु माडुव प्रणामादि-अल्प-मर्यादॆयिन्दलू प्रीतनागि महत्ताद अभीष्टगळन्नु दयपालिसुव तॆरदि, ई राजाधिराजनू कूड ई चेतननु महा-दैन्यदिन्द माडुव ई अल्प-व्यापारवाद शरणागतिगॆ कट्टुबिद्दवनागि, तन्न निरुपाधिक गुणगळिन्द प्रेरितनागि ईतनु परमोपकारवन्नु ऎसगिदनु ऎन्दु भाविसि, उदार-भावदिन्द आतनिगॆ मोक्ष-सुखवन्नु ईयुवनु, ईतनु माडिद शरणागतियु ऒन्दु व्याज-मात्रवु. अदरिन्दले प्रीतनागि सकलाभीष्टगळन्नू कॊडुवनु. अल्प-व्यापारदिन्दले प्रीतनागवनॆम्बुवदक्कॆ
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥
[[P1017]]
ऎम्ब गीता-प्रमाणविरुत्तदॆ. कुचेलन पृथुक-तण्डुलवे सर्वैश्वर्यवन्नु आतन पत्निगॆ उण्टुमाडितु. ई चेतननु माडुव अल्प-व्यापारगळाद प्रणामगळिगॆ प्रीतनागि तन्न औदार्य-महात्म्येयन्नु प्रकाशपडिसिदवरॆन्दु भाविसि “उदारास् सर्व एवैते ज्ञानी त्व् आत्मैव मे मतं” (गी, ७.१८) ऎन्दु हेळिरुव हागॆ कृतज्ञता-भावदिन्द अन्थावरन्नु उदारिगळागि सर्वेश्वरनु भाविसुवनु. हागॆये, द्रौपदिय विषयदल्लि
गोविन्दति यदाक्रन्दत् कृष्णा मां दूर-वासिनम् ।
ऋणं प्रवृद्धम् इव मां हृदयान् नापसर्पति ॥
आ दिन दुरुळ दुर्योधनन सभॆयल्लि दुश्शासननिन्द अवमान हॊन्दि गोविन्दा ऎन्दु आर्त-ध्वनि-युक्तळागि द्रौपदियु शरणागतियन्नु माडिदुदन्नु श्री-कृष्णनु ऒन्दु प्रवृद्धवाद ऋणवागि भाविसिद हागॆ कृतज्ञता-भावदिन्द हेळिकॊण्डिरुत्तानॆ. हागॆये श्री-रामनू कूड तन्न तम्मनाद भरतनु माडिद शरणागतिगॆ कट्टिबिद्दु कृतज्ञता-भावदिन्दुण्टाद परितापदिन्द
मां निवर्तयितुं यो ऽसौ चित्र-कूटम् उपागतः ।
शिरसा याचितो यस्य वचनं न कृतं मया ॥ - (रामा, युद्ध. १२५-२०.)
भरतनु आष्टु दैन्यदिन्द तलॆयन्नु भागि याचिसिदरू आतन मातन्नु नडिसिकॊड ॆ? होदनल्ला ! ईगलादरू नडिसिकॊडबेकॆन्दु विभीषणनिगॆ हेळुत्तानॆ. आदुदन्द अन्तह प्रपन्नर विषयदल्लि कृतज्ञनाय् कार्यम् शॆय्युम् ऎन्दु हेळिरुत्तारॆ. मत्तु विभीषणनु इन्नू कामादिगळ समुद्र-तरणक्कॆ मॊदले बन्दु शरणागतनाद ऒडनॆये, श्री-रामनु आतनिगॆ लङ्का-राज्यक्कागि अभिषेक माडिसिदनु. तानु सत्य-सङ्कल्पनादुदरिन्द अदन्नु नॆरवेरिसुव भरवसॆयु तनगॆ इत्तु. अनन्तर रावणादि मुख्य राक्षसरॆल्ला हतराद बळिक
अभिषिच्य च लाङ्कायां राक्षसेन्द्रं विभीषणम् ।
कृत-कृत्यस् तदा रामो विज्वरः प्रमुमोद ह
ऎन्दु हेळिरुव रीतियल्लि विभीषणनन्नु राक्षस-राजनन्नागि पुनः अभिषेक माडिसि, तानु आग कृत-कृत्यनादवनॆन्दु भाविसिकॊण्डनु. भक्तनिगॆ इन्नू एनन्नू माडलिल्लवे ऎन्दिद्द अन्तर्ज्वरवन्नु होगलाडिसिकॊण्डनु; मत्तु विशेष सन्तोषवन्नू हॊन्दिदनु ऎन्दु हेळल्पट्टिरुत्तदॆ. आदुदरिन्दले अल्प-व्यापारदिन्द प्रीतनागि, कृतज्ञनागि भक्ताभीष्टवन्नु सर्वेश्वरनु कॊडुवनु.
[[P1018]]
सह-कार्य्-अनपेक्ष-व्यापारतो ऽविलम्बः
विश्वास-प्रस्तुतिः
+++(निरुपाधिक-सम्बन्धतो हित-कारित्वात्)+++
क्षुद्र-देवतैगळैप् पोले क्षिप्र-कारिय् अऩ्ऱ् आगिलुम्
मऱ्ऱ्-उळ्ळ शास्त्रार्थङ्गळुक्कु विळम्बित्तु फलङ् कॊडुत्-ताऩेय् आगिलुम्
अनन्य-शरणऩ्-उडैय प्रपत्तिक्कु
औदार्यादि-गुण-सहितम् आय्, सह-कार्य्-अन्तर निरपेक्षम् आऩ तऩ्-सङ्कल्प-मात्रत्ताले
काक-विभीषणादिगळुक्कुप् पोलेय्
इवऩ् कोलिऩ कालत्तिले अपेक्षितम् कॊडुक्कुम्।
नीलमेघः (सं)
+++(निरुपाधिक-सम्बन्धतो हित-कारित्वात्)+++
क्षुद्र-देवतावत् क्षिप्र-कारी अभवन्न् अपि,
इतरेषां शास्त्रार्थानां विलम्बेन फलं ददानोऽपि,
अनन्य-शरणस्य प्रपत्तेः,
औदार्यादि-गुण-सहितेन सह-कार्य्-अन्तर-निरपेक्षेण स्व-संकल्प-मात्रेण
काक-विभीषणादिभ्य इव एतद्-उद्दिष्ट-काले, अपेक्षितं ददीत ।
English
(4) Though He does not (in general) act quickly like inferior deities
and rewards those who adopt other means laid down in the Śāstras only after (some) delay,
yet when a man who has no other protector or refuge has performed prapatti,
He grants whatever is desired
at the very time when it is wanted,
as He did in the case of Kakasura and Vibhishana,
by His mere will
which is accompanied with generosity
and which does not require any other help or aid.
Español
(4) Aunque él (en general) no actúa rápidamente como deidades inferiores
y recompensa a aquellos que adoptan otros medios establecidos en los Śāstras solo después de (algunos) retraso,
Sin embargo, cuando un hombre que no tiene otro protector o refugio ha realizado Prapatti,
Otorga lo que se desee
en el momento en que se quiere
Como lo hizo en el caso de Kakasura y Vibhishana,
por su mera voluntad
que está acompañado de generosidad
y que no requiere ninguna otra ayuda.
मूलम्
क्षुद्रदेवतैगळैप्पोले क्षिप्रकारियऩ्ऱागिलुम् मऱ्ऱुळ्ळ शास्त्रार्थङ्गळुक्कु विळम्बित्तु फलङ्गॊडुत्ताऩेयागिलुम् अनन्यशरणऩुडैय प्रपत्तिक्कु औदार्यादिगुणसहितमाय् सहकार्यन्तर निरपेक्षमाऩ तऩ् सङ्कल्पमात्रत्ताले काकविभीषणादिगळुक्कुप् पोलेयिवऩ् कोलिऩ कालत्तिले अपेक्षितम्गॊडुक्कुम्।
४२तमाहोबिल-यतिः
क्षुद्रदेवतेत्यादि । मऱ्ऱुळ्ळ शास्त्रङ्गळ् - यजनभजनादिगळ्, अनन्यशरणऩुडैय - अनन्योपायऩाऩ प्रपन्नऩुडैय, इदऩाल् भक्तऩुक्कुम् शीघ्रं फलम् वेण्डावो वॆऩ्गिऱ शङ्कै निरस्तमायिऱ्ऱु। अवऩ् उपायान्तररहितऩऩ्ऱिऱे। प्रपत्तिक्कु इति । इदऱ्कु अपेक्षितम् कॊडुक्कुमॆऩ्बदोडन्वयम्। सहकार्यन्तरनिरपेक्षमाऩ इति । सहकार्यन्तरम् - स्वाधीन सहकारिव्यतिरिक्तसहकारी, तन्निरपेक्षमाऩ ऎऩ्ऱबडि। निरपेक्षमाऩ ऎऩ्ऱु सिद्धवदनुवादत्ताल् शरण्यऩुडैय फलप्रदानसङ्कल्पसामान्यम् सहकार्यन्तर निरपेक्षमॆऩ्ऱुम् भक्त्यादिगळिल् विलम्ब्य फलप्रदत्वसङ्कल्पमुम् सहकार्यन्तरापेक्षैयालऩ्ऱु; किन्तु स्वातन्त्र्यात् ऎऩ्ऱु सूचितमागिऱदु। इप्पडि स्वातन्त्र्यत्ताले शीघ्रफलप्रदत्वसङ्कल्पत्तैप् पण्णुगिऱाऩॆऩ्ऩिल्, इदु क्वचिद्व्यभिचरितमागादो वॆऩ्ऱु शङ्कियामैक्काग औदार्यादिगुणसहितमायॆऩ्ऱदु। औदार्यमिल्लादवऩ् विषयत्तिल् स्वातन्त्र्यम् व्यभिचारहेतुवाऩालुम् औदार्यसहितमाऩ इन्द स्वतन्त्रसङ्कल्पत्तुक्कु क्वचिदपि व्यभिचारम् वारादॆऩ्ऱु करुत्तु। इतरर्गळुक्कु विळम्बकारियाऩ इवऩ्प्रपन्नर्गळ् विषयत्तिल् अविळम्बेन फलप्रदऩागक् कण्डदुण्डो वॆऩ्ऱु शङ्कियामैक्काग काकविभीषणादिगळुक्कुप्पोले ऎऩ्ऱदु। इवऩ् कोलिऩ कालत्तिले अपेक्षितम् कॊडुक्कुमिति । मऱ्ऱ विषयङ्गळिल् ईश्वरऩ् स्वतन्त्रऩाऩालुम् कालम् कोलुम् विषयत्तिल् इवऩिच्छैयै अनुसरित्तु अवऩ् कोलिऩ कालत्तिलेये अपेक्षितङ् गॊडुक्कुमॆऩ्ऱबडि। एतावता अल्लाद शास्त्रार्थङ्गळिल् विळम्बमुम् प्रपत्तिक्कु फलाविळम्बमुम् स्वतन्त्रसङ्कल्पनियतमॆऩ्ऱदायिऱ्ऱु।
विजय-राघवः (क)
४. क्षुद्र-देवतैगळै प्पोलॆ क्षिप्रकारियन्राकिलुम् - सर्वेश्वरनु ब्रह्म-रुद्रेन्द्रर हागॆ शीघ्र-फल-दायकनल्लदिद्दरू, मत्तुळ्ळ शास्त्रार्थङ्गळुक्कु - मिक्क इतरगळाद शास्त्रदल्लि हेळल्पट्टिरुव यजन-भजनादिगळिगू, योगक्कू, विळम्बित्तु फलं कॊडुत्ताने यागिलुम् - सर्वेश्वरनु सावकाशवागि फलवन्नु कॊट्टरू, अनन्य-शरणनुडैय - सर्वेश्वरनल्लदे बेरॆ गतियिल्लदिरुव प्रपन्ननु माडिद, प्रपत्तिक्कु - प्रपदनक्कॆ, औदर्यादि-गुण-सहितमाय् - औदार्यवे मॊदलाद गुणगळिन्द युक्तनागि, इल्लि आदि पददिन्द कारुण्य-वात्सल्य-सौशील्य-सौलभ्य-गुणगळू सङ्ग्रहिसल्पट्टवु, सहकार्यन्तर निरपेक्षमान - बेरॆ याव सहायवू बेकागदिरुव, तन् सङ्कल्प मात्रत्तालॆ - तन्न सङ्कल्प-मात्रदिन्दले, काक-विभीषणादिगळुक्कुप्पोलॆ - काकासुर-विभीषणादिगळिगॆ हेगो हागॆ इल्लि आदि शब्ददिन्द इतर इतिहासगळल्लि प्रख्यातराद, शरणागतरु बेळल्पट्टरु. ग्रन्थकर्तरे इन्नॊन्दु कडॆयल्लि अनेक शरणागतरन्नु कुरितु हेळिरुत्तारॆ.
कयाधु-सुत–वायस–द्वि-रद-पुङ्गव–द्रौपदी– ।
विभीषण–भुजङ्गम-व्रज–गणाम्बरीषादयः ॥
(अभीतिस्तव ८३ ने पुटवन्नवलोकिसि.) इवन् कोलिन कालत्तिल् - ई प्रपन्ननु अपेक्षिसिद कालदल्ले, अपेक्षितम् - अपेक्षितवादुदन्नु, मोक्षवे आगलि इन्यावदु अपेक्षितवो अदन्नेयागलि, कॊडुक्कुम् - कॊडुवनु.
[[P1019]]
विजय-राघवः (क) - तात्पर्यम्
इल्लि सन्देहवेनॆन्दरॆ ब्रह्म-रुद्रेन्द्रादिगळ हागॆ ई सर्वेश्वरनु शीघ्र-फलवन्नु कॊडुवनल्लवु; इवरीग केळिद ऒडनॆये अनेक राक्षसरिगॆ वरगळन्नु कॊट्टु लोकक्कॆ तॊन्दरॆयन्नुण्टुमाडिदरु, सर्वेश्वरनादरो हागॆ विमर्शॆयिल्लदॆ कॊडलारनु. हीगिरुवल्लि ई शरणागतियन्नु माडिद मात्रदिन्दले क्षिप्रदल्लि मोक्ष-सुखवन्नु देहावसानवाद ऒडनॆये कॊट्टु बिडुवने ऎन्दाक्षेपवु. अदक्कॆ समाधान हेळुत्तारॆ. सर्वेश्वरनेनो ब्रह्म-रुद्रादिगळ हागॆ विळम्बविल्लदॆ फलवन्नु कॊडुवदिल्लवु[[??]] अदु याव सन्दर्भदल्लि ऎन्दरॆ यजन, उपासन मुन्तादवुगळल्लि विळम्बिसि कॊडुवनु. एकॆन्दरॆ आतनु उपायवन्नु अवलम्बिसिदुदरिन्द, आ योगवु साङ्गवागि नडॆदु, प्रारब्ध-कर्मवु क्षयवागबेकागि सर्वेश्वरनु सङ्कल्पिसिरुवुदरिन्द हागॆ विळम्बवु. इल्लि ई प्रसन्ननु अनन्य-शरणनागि महा-विश्वास-कार्पण्यगळिन्द शरणागतियन्नु माडिरुवदरिन्द आतन विषयदल्लि, आर्तनादरॆ बहु-क्षिप्रदल्ले अन्दरॆ ऒडनॆये, दृप्तनादरॆ, देहावसानदल्ले, मुक्तियन्नु कॊडुवदागि सङ्कल्पिसिरुत्तानॆ. आदुदरिन्द ईतनिगॆ क्षिप्र-फल-प्राप्तिगॆ कारणवन्नु हेळुवदक्कागिये अनन्य-शरणनॆम्ब प्रयोगवु. इन्तह व्यत्यासक्कॆ कारणवु सर्वेश्वरन सङ्कल्पवु ऎन्दु हेळल्पट्टितु. हीगॆ व्यत्यासवु सरिये ऎन्दरॆ लोकदल्लि पितावादवनु बेरॆ गतियुळ्ळ पुत्रन विषयदल्लि विळम्बिसि सहाय माडुवदू, निर्गतिकनाद पुत्रन विषयदल्लि ऒडनॆ सहायमाडुवदू सहजवादुदे, हीगॆ सङ्कल्प एतरिन्दॆन्दरॆ :- अनन्य-शरणन विषयदल्लि कृपौदार्यादिगळ महिमॆयिन्द ऎन्दु हेळिरुत्तारॆ. हीगॆ क्षिप्रकारियागि फलवन्नु कॊडुवदक्कॆ यावुदर सहायवेनादरू बेको ऎन्दरॆ सर्वेश्वरनिगॆ यावुदर सहायवू बेकिल्लवु. प्रपन्ननिन्दलेयागलि, इतररिन्दलेयागलि सहाय बेकिल्लवु. सत्य-सङ्कल्पद महिमॆयु अमोघवादुदु. अदक्कॆ यावुदू तडॆयिल्लवु. इदक्केनादरू निदर्शनगळुण्टो ऎन्दरॆ, काक-विभीषणादिगळ दृष्टान्तवन्नु हेळुत्तारॆ. इवरुगळु अपेक्षिसिद ऒडनॆये अवरुगळ कोरिकॆगळन्नु दयपालिसिदरु. विभीषणन विषयदल्लादरो आतन शरणागतिगॆ कट्टु बिद्दु लङ्का-राज्याधिपतियागि माडलपेक्षिसि इन्नू समुद्रवन्नु दाटदिद्दरू, युद्धोपक्रमविल्लदिद्दरू, रावणनु हतनागदिद्दरू, श्री-रामनु लक्ष्मणनन्नु कुरितु,
[[P1020]]
समुद्राज् जलम् आनय ।
तेन चेमं महा-प्राज्ञं अभिषिञ्च विभीषणम् ।
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद
ओ लक्ष्मणने समुद्रद नीरन्नु तरिसि अदरिन्द ई महा-प्राज्ञनाद विभीषणनिगॆ अभिषेकवन्नु माडि ईतनन्नु, नानु प्रसन्ननागुवदॊन्दे सावकाशवु, प्रसन्ननाद बळिक बेग राक्षस-राजनन्नागि माडु ऎन्दु इल्लियू, क्षिप्रम् ऎम्ब शब्दवन्नु महर्षियु उपयोगिसि, आतन सङ्कल्पक्कॆ यावुदॊन्दु सहकारियू बेकिल्लवु, अदु अप्रतिहत वादुदॆन्दु बहु स्वारस्यवागि तोर्पडिसिरुत्तारॆ. आदुदरिन्द “सहकारियै पार्त्तिरुक्क वेण्डामैयुम्” ऎम्ब विशेषदिन्द ई शङ्का-परिहारवॆन्दु तिळियतक्कद्दु.
पर-रक्षण-प्रयोजनत्वतस् तारतम्याभावः
विश्वास-प्रस्तुतिः
समाधिक-दरिद्रऩेय् आगिलुम्
स्वातन्त्र्य्-आदि-गुण-विशिष्टऩ् आय्
तऩ् प्रयोजनम् आग आश्रितर्क्कु अपेक्षितञ् जॆय्गिऱाऩ् आगैयाल्
कोसल-जन-पदत्तिल् जन्तुक्कळुक्कुप् पोले
कुमारऩोड् ऒक्क तिर्यक्क् आऩ किळिक्कुप् पाल् ऊट्टुङ् कणक्किले +++(5)+++
तरम् पारादे+++(=अदृष्ट्वा)+++ कॊडुक्कुम्।
नीलमेघः (सं)
समाधिकदरिद्रः सन्न् अपि
यतः स्वातन्त्र्यादि-गुण-विशिष्टः स्व-प्रयोजनतया ऽऽश्रितानाम् अपेक्षितं साधयति
अतः, कोसल-जन-पद स्थित-जन्तुभ्य इव
कुमारेण सह तिरश्चे शुकाय क्षीर-प्रदान-न्यायेन +++(5)+++
तार-तम्यम् अनवलोकयन् ददीत ।
English
(5) Though He is destitute of equals and superiors,
He has such attributes as independence
and does what is desired by His dependants
for His own satisfaction;
so He grants (their request ) without any consideration of their status or rank as ( ŚrīRāma did) in the case of all creatures in Kosala
and in the same way as a man feeds his parrot and his child alike with milk.
Español
(5) Aunque es indigente de iguales y superiores,
Tiene tantos atributos como la independencia
y hace lo que desean sus dependientes
por su propia satisfacción;
Entonces él otorga (su solicitud) sin consideración de su estado o rango como (Śrīrāma lo hizo) en el caso de todas las criaturas en Kosala
y de la misma manera que un hombre alimenta a su loro y a su hijo por igual con leche.
मूलम्
समाधिकदरिद्रऩेयागिलुम् स्वातन्त्र्यादिगुणविशिष्टऩाय् तऩ् प्रयोजनमाग आश्रितर्क्कु अपेक्षितञ्जॆय्गिऱाऩागैयाल् कोसलजनपदत्तिल् जन्तुक्कळुक्कुप्पोले कुमारऩोडॊक्क तिर्यक्काऩ किळिक्कुप्पालूट्टुङ्गणक्किले तरम्बारादे कॊडुक्कुम्।
४२तमाहोबिल-यतिः
समाधिकदरिद्रऩेयागिलुमिति । निस्समाभ्यधिकऩे यागिलुमॆऩ्ऱबडि। स्वातन्त्र्यादिगुणविशिष्टऩायिति । इङ्गु आदिपदत्ताल् दयावात्सल्यसङ्ग्रहः । स्वातन्त्र्यमिरुन्दालुम् दयावात्सल्यविशिष्टऩे फलप्रदऩावाऩॆऩ्ऱु भावम्। समाभ्यधिकरहितऩागैयाल् स्वतन्त्रऩॆऩ्ऱबडि। तऩ् प्रयोजनमाग आश्रितर्क्कपेक्षितम् सॆय्गिऱाऩागैयाले इति । पिऱर्क्काग सॆय्वदाग ऎण्णिऩालऩ्ऱो अवर्बक्कल् तारतम्यम् पार्प्पदु। इवऩ् स्वार्थमाग ऎण्णि कार्यञ्जॆय्यिल् इतरर्बक्कल् तरम् पार्क्क वेण्डामॆऩ्ऱभिप्रायम्। ईश्वरऩ् इप्पडि तरम् पारादे कॊडुत्तुक्कण्डदुण्डो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् कोसलजनपदत्तिल् जन्तुक्कळुक्कुप्पोले इत्यादिना । ‘नऱ्पालयोत्तियिल् वाऴुम् सरासरम् मुऱ्ऱवुम् नऱ्पालुक्कुय्त्तऩऩ्’ ऎऩ्गिऱबडिये कोसलजनपदजन्तुक्कळुक्कु तरम्बारादे कॊडुत्ताऩिऱे। तऩ् प्रयोजनमाग पिऱर् कार्यम् सॆय्युम्बोदु तरम्बारादे तरुगै साधारणमाग लोकत्तिलुम् काण्गिऱोमॆऩ्गिऱार् कुमारऩोडॊक्क तिर्यक्काऩ किळिक्कुप् पालूट्टुङ्गणक्किले इति । कुमारऩोडॊक्क - अत्यन्तलालनीयऩाय् अन्तरङ्गमायुमिरुक्कुम् कुमारऩुक्कु समानमाग, तिर्यक्काऩ किळिक्कु - भिन्नजातीयमाय् अत एव कुमारऩोडु नॆडुवासियुळ्ळ किळिक्कु, पालूट्टुङ्गणक्किले - तऩक्कु लीलारसजनकमागैयाल् तऩ् प्रयोजनमाग ऎण्णि पालूट्टुङ्गणक्किले, तरम्बारादे कॊडुक्कुम् - किळिक्कु ऒरु प्रयोजनम् सॆय्वदाग निऩैत्तुप् पालूट्टिऩालल्लवो कुमारऩुक्कुम् किळिक्कुम् तरम् पार्प्पदु। तऩ् प्रयोजनमागच् चॆय्युम्बोदु तरम् पार्प् पदिल्लैयिऱे। अप्पडिये भगवाऩुम् प्रपन्नविषयत्तिल् तरम्बारादे कॊडुक्कु मॆऩ्ऱबडि।
विजय-राघवः (क)
५. समाधिक-दरिद्रनेयागिलुम् - सर्वेश्वरनिगॆ समरू अधिकरू आदवर्यारू इल्लदिद्दरू, स्वातन्त्र्यादिगुणगळिन्द युक्तनागि, इल्लि आदि पददिन्द दया वात्सल्यवे मॊदलाद गुणगळु हेळल्पट्टवु. तन् प्रयोजनमाक - ईश्वरनाद तन्न प्रयोजनक्कागि आश्रितर्कपेक्षितं शॆय्गिरनागैयालॆ - तन्नन्नाश्रयिसिदवरिगॆ अवर प्रार्थनॆगळन्नु नडिसिकॊडुवनादुदरिन्द, कोसल-जनपदत्तिल् - कोसल-राज्यदल्लिन, जन्तुक्कळैप्पोलॆ - इतर जीव-जन्तुगळ हागॆ, कुमारनोडॊक्क - कुमारनॊन्दिगॆ, तिर्यक्कानकिळिक्कि - तिर्यग्-जन्तुवाद गिळिगॆ, पालूट्टुम् कणक्किलॆ - हालु कुडिसुव तॆरदि ऎन्दरॆ कुमारनिगॆ हेगॆ हालु कुडिसुत्तानो हागॆये तन्न लीलॆगागि साकिद गिणिगू हालु कुडिसुव हागॆ ऎम्ब भाववु, तरम्पारादॆ - तारतम्यवेनॊन्दन्नू नोडदॆ, कुडुक्कुम् - कॊडुवनु.
[[P1021]]
विजय-राघवः (क) - तात्पर्यम्
सर्वेश्वरनु निस्समाभ्यधिकनादुदरिन्द तुम्बा उत्कृष्ट-पदवियुळ्ळवनागि, अल्पराद नम्मगळिगॆ तारतम्यवन्नेनू नोडदॆ मोक्ष-सुखवन्नु कॊडुवनॆ ऎम्बुवदु ऐदनॆय शङ्कॆयु. अदक्कॆ परिहारवन्नु अप्पणॆ कॊडिसुत्तारॆ. “न तत्-समश् चाभ्यधिकश् च दृश्यते” ऎम्ब श्रुत्यनुसारवागि सर्वेश्वरनिगॆ समरू अधिकरू इल्लदॆ इरुवदरिन्दले, तुम्बा उन्नत-पदवियल्लिद्दरू, तनगिन्तलू तुम्बा हीन-स्थितियल्लिरुव ई चेतनर विषयदल्लि अनुग्रहिसलु योग्यवाद स्वातन्त्र्य-दया-वात्सल्यादिगळन्नु हॊन्दिरुवदरिन्दलू, शरणागतनिगॆ उण्टागुव प्रयोजनवे तन्न प्रयोजनवॆन्दु भाविसुवदरिन्दलू, हीगॆ तारतम्यवन्नेनु नोडदॆ कॊडुवनु, अदु हेगॆ ऎम्बुवदन्नु ऎरडु दृष्टान्तगळिन्द समर्थिसि हेळिरुत्तारॆ :- श्री-रामनु तन्न अवतार-परिसमाप्ति-कालदल्लि, सरयू-नदियन्नु प्रवेशिसुव सन्दर्भदल्लि, कोसल-देशद समस्त-जनरू, मृग-पशु-पक्षिगळे मॊदलाद सर्व-जन्तुगळू तन्नन्ननुसरिसि बरलु सम्मतिसि ऎल्लरिगू एनॊन्दू तारतम्यविल्लदॆ सान्तानिक-लोक-प्राप्तियुण्टागुवहागॆ हेगॆ माडिदनो हागॆ ऎम्बदागि हेळल्पट्टितु. मत्तु नॆम्मदियल्लिरुव तन्दॆयु तन्न कुमारन जॊतॆयल्लिये तन्न लीला शुकक्कू एनॊन्दू तारतम्यविल्लदॆ हालु, मृष्टान्न, फल मुन्ताद भोगगळन्नु कल्पिसुव तॆरदि, सर्वेश्वरनू कूड प्रपन्ननिगॆ अपेक्षितगळाद सर्वाभीष्टगळन्नू उण्टुमाडुवनु ऎम्ब तात्पर्यवु.
[[P1022]]
उपसंहारः
विश्वास-प्रस्तुतिः
इप्-पडि यथा-लोकम् पिऱन्द शङ्कैगळुक्कु
यथा-लोकम् परिहारम् उण्डागैयाले
यथाशास्त्रम् प्रपत्ति अपेक्षित-साधनम् आगक् कुऱैय् इल्लै।
नीलमेघः (सं)
इत्थं यथालोकं जातानां शङ्कानां
यथालोकं परिहाराणां सत्त्वात्
यथा-शास्त्रं प्रपत्तेर् अपेक्षित-साधनत्वे न कापि हानिः ।
English
Thus the doubts (regarding the efficacy of prapatti ) arising from analogy with everyday life
are removed also by the same analogy.
Therefore there is nothing to hinder prapatti
from being the upāya for the desired object,
as ordained in the śāstras.
Español
Así, las dudas (con respecto a la eficacia de Prapatti) que surgen de la analogía con la vida cotidiana
se eliminan también por la misma analogía.
Por lo tanto, no hay nada que obstaculice a Prapatti
de ser el upāya para el objeto deseado,
según lo ordenado en los Śāstras.
मूलम्
इप्पडि यथालोकम् पिऱन्दशङ्कैकळुक्कु यथालोकम् परिहारमुण्डागैयाले यथाशास्त्रम् प्रपत्ति अपेक्षितसाधन मागक् कुऱैयिल्लै।
४२तमाहोबिल-यतिः
अत्यन्तातीन्द्रियऩाऩ ईश्वरऩ् प्रपन्नऩुक्कु फलप्रदानम् पण्णुम् विषयत्तिल् पिऱन्द शङ्कैकळै लोकदृष्टान्तत्ताले परिहरिक्कक् कूडुमोवॆऩ्गिऱ शङ्कैयै परिहरियानिऩ्ऱुगॊण्डु प्रक्रान्तार्थत्तै निगमिक्किऱार् इप्पडि यथालोकमित्यादिना । यथालोकमिति हेतुगर्भविशेषणम्। अवऩदीन्द्रियऩेयागिलुम् अवऩ् विषयत्तिल् पिऱन्द शङ्कै लोकदृष्टान्तत्तै अनुसरित्तुप् पिऱन्ददागैयाल् अवैगळुक्कॆऩ्ऱबडि। यथालोकम् परिहार मुण्डागैयाले इति । यथालोकम् परिहारमावदु:- अन्तःपुरपरिजनसुजन सार्वभौम काकविभीषणतिर्यक्कुगळागिऱ दृष्टान्तप्रदर्शनत्ताल् वन्द परिहारम्। यथाशास्त्रं प्रपत्ति अपेक्षितसाधनमागक् कुऱैयिल्लै इति । यथाशास्त्रं – ‘‘आर्तेष्वाशुफला’’ इत्यादि शास्त्रङ्गळिल् सॊऩ्ऩबडि। प्रपत्ति – प्रारब्धनाशकमाऩ प्रपत्ति, अपेक्षितसाधनमागक् कुऱैयिल्लै - शास्त्रान्तरविरोधमुम्, प्रत्यक्षविरोधमुम्, कीऴ् शङ्कितमाऩ लौकिकविरोधमुम् इल्लादबोदु शास्त्रङ्गळिल् सॊल्लु किऱबडि प्रपत्ति अपेक्षितसाधनमागत् तट्टिल्लैयॆऩ्ऱबडि।
विजय-राघवः (क)
इप्पडि - ईग मेलॆ विशदवागि हेळिद रीतियल्लि, यथा-लोकं पिरन्द शङ्कैगळक्कु - लोक-न्यायवन्ननुसरिसि उण्टाद शङ्कॆगळिगॆ, यथा-लोकं परिहारमुण्डागैयालॆ - लोक-न्यायरीत्या परिहारवू कूड तावु ईग अन्तःपुर-जन, दाय-भाग, सुजन-सार्वभौम, काक-विभीषणरु, कोसल-देश-तिर्यक्कुगळु शुक-भोग मॊदलाद लोक-दृष्टान्तगळ मूलक व्यक्त पडिसिद रीतियल्लि उण्टागबहुदादुदरिन्द यथा-शास्त्रं - अतीन्द्रिय विषयदल्लि शास्त्रवे प्रमाणवागि, आ शास्त्रदल्लि हेळिरुव प्रकार, प्रपत्ति - प्रपत्तियु, अपेक्षित-साधनमाक - तन्न कोरिकॆयन्नु साधिसि कॊडुवन्थाद्दागलु, कुरैयिल्लै - एनू न्यूनतॆ इरुवदिल्लवु;
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ साधिसि कॊडुत्तदॆम्बुवदरल्लि निस्सन्देहवॆम्ब तात्पर्यवु. शरणागत-वत्सलन सङ्कल्पवु अति अमोघवाददॆम्बुवदु शास्त्र-प्रतिपाद्य-विषयवु. अन्तह सर्वेश्वरन सत्य-सङ्कल्पद विषयदल्लि लोक-न्यायगळन्नु तन्दु ऐदु शङ्कागळु हेळल्पट्टवादुदरिन्द अवुगळिगॆ परिहारगळन्नू लोक-न्यायगळिन्दले हेळल्पट्टवु. आदुदरिन्द अन्तह शङ्कागळन्नु दूरीकृत माडि प्रपदनवु सर्व-पुरुषार्थ-दायिकवॆन्दु शास्त्रगळल्लि प्रतिपादिसल्पट्टिरुवदरिन्द, अदु ईतन सर्वाभीष्टगळन्नु साधिसिकॊडुत्तदॆम्ब विषयदल्लि ईषदपि सन्देहवु बेडवॆम्ब उपदेशवु.
ई ऐदु विध शङ्कागळिन्द मनस्सु अबाधितवागुव हागॆ, ई मेलॆ हेळिद पुरुष-कार-सम्बन्धगुण-व्यापार-प्रयोजनगळ सरियाद ज्ञानदिन्दले महा-विश्वास उण्टागुत्तदॆन्दु हेळुत्तारॆ. आदरॆ इन्तह ज्ञानविद्दरू कूड महा-विश्वास उण्टागदे होगुत्तदॆयल्ला अदक्कॆ कारणवेनु ऎन्दरॆ मुन्दिन वाक्यदिन्द तिळिसुत्तारॆ. अन्तह ज्ञानविद्दरू सदाचार्य-कटाक्षवु मुख्य. आ सदाचार्योपदेश-रूप-संस्कार उण्टादरेने ज्ञानदिन्द सरियाद प्रवृत्तियु; अन्तह संस्कारविल्लदिद्दरॆ ज्ञानवु सरियाद मार्गदल्लि प्रवृत्तिसलारदॆन्दु हेळुत्तारॆ :-
[[P1023]]
महा-विश्वासोत्पत्तिः
आचार्य-कटाक्षापेक्षा
विश्वास-प्रस्तुतिः
इव्-विशिष्टम् आऩ पुरुष-कारादिगळ् अञ्जैयुम्
सद्-आचार्य-कटाक्ष-विशेषत्ताले तॆळिन्दवऩुक्क् अल्लदु
महा-विश्वासम् पिऱवादु
नीलमेघः (सं)
इदं विशिष्टं पुरुष-कारादि-पञ्चकं
सद्-आचार्य-कटाक्ष-विशेषात् प्रबुद्धवन्तं विना
ऽन्यस्य महाविश्वासो नोदियात ।
English
Supreme faith or Mahāvisvāsa is not possible for one who has not understood, from the special grace of a good ācharya, these five,
namely, helpful recommendation and the like,
qualified by such attributes as have been mentioned before.
Español
La fe suprema o mahāvisvāsa no es posible para alguien que no ha entendido, de la gracia especial de una buena ācharya, estos cinco,
a saber, recomendación útil y similares,
calificado por los atributos que se han mencionado anteriormente.
मूलम्
इव्विशिष्टमाऩ पुरुषकारादिगळ् अञ्जैयुम् सदाचार्यकटाक्षविशेषत्ताले तॆळिन्दवऩुक्कल्लदु+++(5)+++
४२तमाहोबिल-यतिः
इप्पडि पुरुषकारादिपञ्चक ज्ञानङ्गळुक्कु शङ्कापञ्चकनिवर्तनद्वारेण महाविश्वासहेतुत्वत्तैक् काट्टि अदै व्यतिरेकप्रदर्शनमुखत्ताले दृढीकरिक्किऱार् इव्विशिष्टमाऩ पुरुषकारादिगळ् अञ्जैयुमित्यादिना । इव्विशिष्टमाऩ - मऱुक्कवॊण्णामै ऒऴिक्कवॊऴियामै मुदलाऩ विशेषणविशिष्टमाऩ, पुरुषकारादिगळ् अञ्जैयुम् - पुरुषकार सम्बन्ध गुणव्यापारप्रयोजनङ्गळागिऱ अञ्जैयुम्। सदाचार्यकटाक्षविशेषत्ताले तॆळिन्दवऩुक्कल्लदु इति । सिलरुक्कु पुरुषकारादिपञ्चकज्ञानमिरुन्दुम् महाविश्वासम् काणविल्लैये यॆऩ्ऱु शङ्कियामैक्काग तॆळिन्दवऩुक्कल्लदॆऩ्ऱदु। तॆळिवावदु:- शङ्का-पञ्चकनिवर्तकतावच्छेदकयावद्धर्मविषयकज्ञानम्। इन्द विशिष्टज्ञानवाऩ्गळ् ऎल्लोरुक्कुम् तॆळिवु उण्डागामैक्कुक् कारणमरुळिच्चॆय्गिऱार् सदाचार्यकटाक्षविशेषत्ताले इति । तथाच सदाचार्यकटाक्षविशेषमिल्लामैये कारणमॆऩ्ऱु सॊल्लप्पट्टदु। ज्ञानत्तिऱ्कु शास्त्रम् सामान्यकारणमाऩालुम् तॆळिवुक्कु आचार्यकटाक्षम् विशेषकारणमागैयाल् अदिल्लादवऩुक्कु अदिल्लैयॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
महा-विश्वास उण्टागुवदु तुम्बा दुर्लभवु.
इव्विशिष्टमान पुरुष-कारादिगळ्ळैन्दुम् - ई मेलॆ विवरिसल्पट्ट विशेषगळिन्द युक्तवाद पुरुष-कार, सम्बन्ध, गुण, व्यापार, प्रयोजनगळैदन्नू, विशेषगळु यावुवॆन्दरॆ :- “मरुक्क वॊण्णा मैयुम्” ऎन्दु हिन्दॆ प्रारम्भिसि हेळिद ऐदु विशेषगळु, (१०१२ नॆय पुटवन्नु पराम्बरिसि) सदाचार्य-कटाक्ष-विशेषदिन्द, तॆळिन्दवनुक्कल्लदु - उण्टाद ज्ञान-मूलक तिळिदवनिगल्लदॆ, महा-विश्वासं पिरवादु - इन्नु यारिगू ई अङ्गवाद महा-विश्वासवु हुट्टुवदिल्लवु. ई ऐदु शङ्कागळु परिहारवागुवदक्कॆ कारण-भूतवाद ई मेलॆ उपपादिसिद विशेषगळिन्द युक्तवाद पुरुष-कार मॊदलादवुगळ ज्ञान उण्टागबेकु. अन्तह बरी ज्ञानदिन्दलू प्रयोजनविल्लवु, ज्ञानविद्दरू महा-विश्वासविल्लदॆयू होगबहुदु. ज्ञानवु कार्य-कारियागलु संस्कार-युक्तवागबेकु. अन्तह संस्कारवु सदाचार्य-कटाक्ष ऒदगि अवर उपदेश-रूप-ज्ञान-मूलक उण्टाद हॊरतु, शरणागतिय अङ्गवाद महा-विश्वासवु हुट्टुवदिल्लवु. आदुदरिन्द आचार्य-कृपा अत्यावश्यकवू ऎम्ब भाववु. ई आचार्य-कृपॆयु एनु माडुत्तदॆन्दरॆ :- उपदेशवन्नु अनुग्रहिसुवदू अल्लदॆ आ उपदेशानुगुणवागि नडॆयुव विवेकवन्नू उण्टुमाडुत्तदॆ. इवॆरडन्नू मनस्सिनल्लिट्टु सदाचार्य-कटाक्ष-विशेषवॆन्दु प्रयोगिसिरुत्तारॆ. हागॆये सङ्कल्प-सूर्योदयदल्लि ई ग्रन्थकर्तरु श्री-सदाचार्य-कटाक्ष-महिमॆयु ब्रह्म-रुद्रेन्द्रादिगळ कटाक्ष-महिमॆगिन्तलू अमोघवादुदॆन्दु ई मुन्दिन श्लोकदिन्द हेळिरुत्तारॆ :-
[[P1024]]
एकयैव गुरोर् दृष्ट्या द्वाभ्यां वा ऽपि लभेत यत् ।
न तत् तिसृभिर् अष्टाभिस् सहस्रेणापि कस्यचित् ॥
ऎन्दरॆ शिष्यनु गुरुविन ऒन्दु अथवा ऎरडु कटाक्षगळिन्द याव निरतिशयवाद सुखवन्नु हॊन्दबहुदो अदन्नु त्रि-नेत्रन मूरु कण्णिन नोटदिन्दलू, चतुर्-मुरखन ऎण्टु कण्णिन दृष्टियिन्दलू, सहस्राक्षन सहस्र कण्णुगळ वीक्षणदिन्दलू हॊन्दलसाध्यवॆम्ब भाववु आदुदरिन्द महा-विश्वासवाद मुख्याङ्गवु हुट्टुवदक्कॆ (१) पुरुष-कारादिगळाद ऐदर ज्ञान मत्तु (२) सदाचार्योपदेश-रूपानुग्रह, इवॆरडू आवश्यकवु; इवुगळिल्लदॆ आस्तिकनिगॆ कूड महा-विश्वासवु हुट्टलारदॆम्ब तात्पर्यवु.
हागॆ महा-विश्वासवु लभिसुवदु तुम्बा दुर्लभवॆन्दु हेळलु हॊरटु मुन्दिन वाक्यदिन्द मेलॆ हेळिद ऐदु शङ्कागळन्नु पुनः दृढीकरिसि हेळि महा-पूज्यराद ऎम्बार्रवरु सूक्ति-मूलकवागि अदन्नु अनुवादमाडि हेळुत्तारॆ. श्री ऎम्बार्रवरु श्री-यति-राजरवर शिष्यरु.
दौर्लभ्यम्
विश्वास-प्रस्तुतिः
ऎङ्ङऩेय् ऎऩ्ऩिल्;
ईश्वराभिमुखऩ् अल्लामैयाले
कर्म-योगादिगळुक्कु अनर्हऩ् आम् बडिय् आऩ महापराधङ्गळैय् उडैयऩ् आय्
नीलमेघः (सं)
कथमिति चेत् —
ईश्वरस्यानभिमुखत्वात्
कर्म-योगाद्य्-अनर्हतापादक–महापराधान् कृत-वतः,
English
This is how it happens:
The man finds that
he is unfit to adopt such upāyas as karma yoga and the like
on account of his great sins
resulting from Iśvara’s being unfavourably disposed towards him (sic).
Español
Así es como sucede:
El hombre encuentra que
No es apto para adoptar upāyas como karma yoga y similares
a causa de sus grandes pecados
resultando de que Iśvara está dispuesto desfavorablemente hacia él (sic).
मूलम्
ऎङ्ङऩेयॆऩ्ऩिल्; ईश्वराभिमुखऩल्लामैयाले कर्मयोगादिगळुक्कु अनर्हऩाम्बडियाऩमहापराधङ्गळैयुडैयऩाय्
४२तमाहोबिल-यतिः
प्रकारान्तरत्ताले महाविश्वासदौर्लभ्यत्तै उपपादिक्किऱार् ऎङ्ङऩेयॆऩ्ऩिलित्यादिना । ईश्वरऩभिमुखऩल्लामैयाले इति । इदऱ्कु महापराधङ्गळैयुडैयऩाय् ऎऩ्बदोडन्वयम्। कर्मयोगादिगळुक्कु इति । आदिपदात् ज्ञानयोगभक्तियोगङ्गळुक्कु ग्रहणम्। अनर्हऩाम्बडियाऩ - अनर्हतापादकमाऩ। महापराधङ्गळै युडैयऩायिति ।
विजय-राघवः (क)
ऎङ्गनेयॆन्निल् - अदु हेगॆन्दरॆ :- ईश्वरनभिमुखनल्लामैयालॆ - ईश्वरन कटाक्षविल्लदिरुवदरिन्द, कर्म-योगादिगळुक्कु- कर्म-योग आदिपददिन्द ज्ञान-योग भक्ति-योगगळु हेळल्पट्टवु. अनर्हनाम्पडियान - योग्यतॆयिल्लदिरोण हेगो महापराधङ्गळैयुडैयनाय् - प्रबलवाद अपराधगळन्नु माडि
विश्वास-प्रस्तुतिः
‘‘धिग् अ-शुचिम् अ-विनीतम्’’ (आळवन्दार्-स्तोत्रम् - ४७।)
ऎऩ्गिऱ श्लोकत्तिऩ् बडिये
ऎट्टव्+++(=दूरता-[मात्रां])+++ अरिय फलत्तैग् गणिसिक्कुम्+++(=गणनं)+++ पडिय् आऩ चापलत्तैयुम् उडैयऩ् आय्
नीलमेघः (सं)
‘‘धिग् अ-शुचिम् अ-विनीतम्’’ (आळवन्दार्-स्तोत्रम् - ४७।)
इति श्लोकोक्त-रीत्या
सु-दुर्-लभ-फल-प्रेप्सा-जनकं चापलम् आवहतः,
English
His condition is such as is described in the following śloka :
“Shame on me that have neither purity, nor modesty,
neither compassion nor shame;
for, O Supreme Person, I desire to aspire to Thy service
which even such great yogis, as Brahma, Rudra and Sanaka find far beyond the reach of their meditation.”
Español
Su condición es la que se describe en el siguiente Śloka:
“Qué vergüenza que no tengo pureza ni modestia, ni compasión ni vergüenza;
Porque, oh persona suprema, deseo aspirar a tu servicio
que incluso tan grandes yoguis, como Brahma, Rudra y Sanaka encuentran mucho más allá del alcance de su meditación “.
मूलम्
‘‘धिगशुचिमविनीतम्’’ (आळवन्दार् स्तोत्रम् - ४७।) ऎऩ्गिऱ श्लोकत्तिऩ्बडिये ऎट्टवरिय फलत्तैक् कणिसिक्कुम्बडियाऩ चापलत्तैयुमुडैयऩाय्
४२तमाहोबिल-यतिः
इव्वळवाल् तऩ् अपराधत्तै निऩैत्ताल् महाविश्वासम् पिऱवादॆऩ्ऱु सॊल्लित्तायिऱ्ऱु। ‘‘धिगशुचिमविनीतम्’’ ऎऩ्गिऱ श्लोकत्तिऩ्बडिये ऎट्टवरिय फलत्तैक् कणिसिक्कुम्बडियाऩ चापल्यत्तैयुमुडैयऩायिति । इदऩाल् तऩ्ऩुडैय अशुचित्वत्तैयुम्, अविनीतत्वत्तैयुम् तऩक्कु स्मरिक्कवुम् कूडाद फलत्तिल् चापल्यत्तैयुम् निऩैत्ताल् महाविश्वासम् घटियातॆऩ्ऱ तायिऱ्ऱु।
विजय-राघवः (क)
18दिगशुचिमविनीतं (आळवन्दार् स्तोत्र ४७) ऎम्बुव, श्लोकत्तिन्पडियॆ - श्लोकदल्लि हेळिरुव हागॆ, ऎट्टवरिय फलत्तै - ब्रह्म-रुद्रेन्द्रादिगळिगू कूड हॊन्दलसाध्यवाद फलवन्नु, कणिशिक्कुम्पडियान - अपेक्षिसोण हेगो हागॆ, चापलत्तैयुडैयनाय् - चपल-स्व-भाव उळ्ळवनागि,
[[P1025]]
ऎन्दु पूरा श्लोकवु, ओ सर्वेश्वरने नीनादरो परम-पुरुषनु, नानादरो प्रकृति संस्पृष्टनागि निन्न कैङ्कर्यादिगळिगॆ अनर्हनागि अपरिशुद्धनु, आचार्यरन्नु हॊन्दिद्दरू विनय-शून्यनु. पुरोडाशवन्नु अपेक्षिसिद नायिय हागू कूड भयविल्लदवनागि, नायियु सिंहासनारोहण माडुवदु हेगॆ लज्जास्पदवो तनगॆ साध्यवल्लद परम-पद-सुखवन्नु बयसुवदरिन्द निर्लज्जनागि चतुर्-मुख-ब्रह्म-रुद्र-सनकादिगळिन्द ध्यान माडलु कूड साध्यविल्लदॆ अतिदूरवागिरुव निन्न परिजनराद नित्य-मुक्तरुगळु माडुव कैङ्कर्य-साम्राज्य-पदवियन्नु अपेक्षिसुवॆनल्लवे ? आदुदरिन्द इन्तह अपहास्यक्कॆ गुरियाद नन्नन्नु निन्दिसिकॊळ्ळुत्तेनॆ, ऎम्बुवदु ई श्लो क तात्पर्यवु.
विश्वास-प्रस्तुतिः
इप्-फलत्तुक्क् अनुष्ठिक्कप् पुगुगिऱव् उपायम्
काय-क्लेशार्थ-व्यय–काल-दैर्घ्यादिगळ् ऒऩ्ऱुम् वेण्डाद् अद् ऒरु
सकृद् अनुसन्धानम् आदल्
+++(अविषद-)+++समुदाय-ज्ञान-पूर्वक–सकृद्-उक्ति-मात्रम् आदल् आय्
नीलमेघः (सं)
एतत्-फलार्थम् अनुष्ठेयतया प्रसक्तं साधनं
काय-क्लेश-+अर्थ-व्यय- काल-दैर्घ्यादिषु
यत् किञ्चिद् एकम् अप्य् अनपेक्षमाणम् एकलं
सकृद् अनुसन्धानं वा
समुदाय-ज्ञान-पूर्वक–सकृद्-उक्ति-मात्रं वेति
English
Thus he has a hankering for attaining an object that is hard to attain;
but for securing it, he adopts an upāya which does not involve physical strain, expenditure of money or length of time
and which is easy of performance, since it involves only a single mental act
or even a single utterance with only a general understanding of the meaning of the words as a whole.
Español
Por lo tanto, tiene un anhelo de alcanzar un objeto que es difícil de alcanzar;
Pero para asegurarlo, adopta un upāya que no implica tensión física, gasto de dinero o duración de tiempo
y que es fácil de rendimiento, ya que implica solo un acto mental
o incluso una sola expresión con solo una comprensión general del significado de las palabras en su conjunto.
मूलम्
इप्फलत्तुक्कनुष्ठिक्कप् पुगुगिऱ वुपायम् कायक्लेशार्थव्ययकालदैर्घ्यादिगळॊऩ्ऱुम् वेण्डाददॊरु सकृदनुसन्धानमादल् समुदायज्ञानपूर्वकसकृदुक्तिमात्रमादलाय्
४२तमाहोबिल-यतिः
उपायलाघवत्तैप् पार्त्तालुम् महाविश्वासम् घटियातॆऩ्गिऱार् इप् फलत्तु क्कनुष्ठिक्कप्पुगुगिऱ उपायमिति । इप्फलत्तुक्कु - महत्ताऩ इन्द फलत्तुक्कु, कर्मयोगादिवैपरीत्यत्तैयुम्, उपायस्वरूपत्तैयुम् काट्टि इदऩ् लाघवत्तै उपपादिक्किऱार् कायक्लेशेत्यादिना । तपस्तीर्थदानयज्ञादिसेवनरूपकर्मयोगादिगळिल् कायक्लेशार्थव्ययकालदैर्घ्यादिगळुण्डिऱे। अप्पडिक्कु ऒऩ्ऱुम् वेण्डाददाल् इदु लघुतरमिऱे। असकृदनुसन्धेयमाऩ भक्तियोगम् पोलऩ्ऱिक्के स्वतन्त्रप्रपत्तियिऩ् स्वरूपम् सकृदनुसन्धानरूपमागैयालुम् अदिलुमशक्तऩुक्कु समुदायज्ञानपूर्वकमाऩ अदावदु अविशदभरसमर्पणपूर्वकमाऩ सकृदुक्तिमात्रस्वरूपमागैयालुम् अत्यन्तलघुतरमॆऩ्ऱु उपपादितमायिऱ्ऱु।
विजय-राघवः (क)
इप्फलत्तुक्कु - ई भगवत्-कैङ्कर्य-प्राप्ति-रूप-मोक्ष-फलक्कागि, अनुष्ठिक्कप्पुगुगिर उपायम् - अनुष्ठिसुवदक्कागि प्रवेशिसिरुव उपायवु ऎन्दरॆ अनुष्ठिसतक्कद्दागिरुव उपायवु, काय-क्लेश - देह-श्रम, अर्यव्यय - द्रव्य-व्ययवु, काल-दैर्घ्यादिगळ् - बहु कालद विळम्बवे मॊदलादवुगळु, इवॆल्ला इन्नॊन्दु उपायक्कॆ बेकादवु, ऒन्रुम् वेण्डाद - ऒन्दू बेकागदिरुव, ऒरुसदनु सकृन्धानमादल् - ऒन्देसल मात्रवे माडिद भर-समर्पणॆयिन्दलागलि, समुदाय-ज्ञान-पूर्वक - ऒट्टिनल्लि उण्टागुव ज्ञानदिन्द कूडिद, सकृदुक्ति-मात्र मादलाय् - ऒन्दावरि गुरुवु हेळि कॊट्टिदुदन्नु उच्चरिसुवदु मात्रवागलि, आगि,
[[P1026]]
विश्वास-प्रस्तुतिः
इन्द लघुतरम् आऩव् उपायत्तैक् कॊण्डु
अन्द गुरुतरम् आऩ फलत्तैत्
ताऩ् कोलिऩ कालत्तिले पॆऱव् आसैप् पट्टु
नीलमेघः (सं)
अनेन लघुतरोपायेन
तस्य गुरुतरस्य फलस्य
स्वोद्दिष्ट-काले प्राप्तिं कामयित्वा
English
With this easy upāya
he desires to attain that supremely great object (namely, mokṣa )
and that, too, when he wants it. +++(4)+++
Español
Con esta fácil upāya
Desea alcanzar ese objeto supremamente genial (a saber, mokṣa)
Y eso también cuando lo quiere.
मूलम्
इन्द लघुतरमाऩव् उपायत्तैक् कॊण्डु अन्द गुरुतरमाऩ फलत्तैत् ताऩ् कोलिऩ कालत्तिले पॆऱवासैप्पट्टु
४२तमाहोबिल-यतिः
इन्द उपायलाघवत्तैयुम्, इदऩाल् तऩक्कुम् तऩ् अनुबन्धिकळुक्कुङ्गूड ताऩपेक्षित्त पोदु अन्द महाफलम् सिद्धिक्कु मॆऩ्बदैयुम् निऩैत्तालुम् महाविश्वासम् पिऱप्पदु अरिदु ऎऩ्गिऱार् इन्द लघुतरमाऩ इत्यादिना । अन्द गुरुतरमाऩ फलत्तै - विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरमाऩ अन्द फलत्तै, ताऩ् कोलिऩगालत्तिले पॆऱवासैप्पट्टु इति । इन्द आसै गुरुतरमाऩ भक्तियोगनिष्ठऩुक्कुम् तलैक्कट्टक्कूडिऩदऩ्ऱिऱे ऎऩ्ऱु करुत्तु।
विजय-राघवः (क)
इन्द लघुतरमान उपायत्तैकॊण्डु - इन्तह तुम्बा सुलभवाद उपायवाद भर-समर्पण-मूलक, अन्दगुरुतरमान फलत्तै - अन्तह महत्ता परम-पद-प्राप्ति-रूपवाद फलवन्नु, तान्कोलिन कालत्तिलॆ- तानु अपेक्षिसिद कालदल्लि, पॆर आशैपट्टु - हॊन्दलु अपेक्षिसि
विश्वास-प्रस्तुतिः
इप्-फलत्तुक्कु ‘‘शुनाम् इव पुरोडाशः’’ (पाद्म-संहिता चर्या-पादः १२-८३) ऎऩ्गिऱ बडिये
जन्म-वृत्तादिगळाले ताऩ् अनर्हऩाय् वैत्तुत्
नीलमेघः (सं)
एतस्य फलस्य “शुनाम् इव पुरोडाशः” (पाद्म-संहिता चर्या-पादः १२-८३) इति रीत्या
जन्म-वृत्तादिभिर् वस्तुतः स्वयम् अनार्ह इति ज्ञातवतः कस्यचित्
English
He knows that, by birth, conduct and the like,
he is unfit to enjoy that fruit,
like a dog which is unfit to eat the offering made to the gods,
Español
Él sabe que, por nacimiento, conducta y similares, No es apto para disfrutar de esa fruta Como un perro que no es apto para comer la ofrenda hecha a los dioses,
मूलम्
इप्फलत्तुक्कु ‘‘शुनामिव पुरोडाशः’’ (पाद्म-संहिता चर्या-पादः १२-८३) ऎऩ्गिऱबडिये जन्मवृत्तादिगळाले ताऩ् अनर्हऩाय् वैत्तुत्
४२तमाहोबिल-यतिः
इप्फलत्तुक्कु - इम्महाफलत्तिऱ्कु, ‘‘शुनामिव पुरोडाशः’’ ऎऩ्गिऱबडिये - देवार्हमाय् पावनतममाऩ पुरोडाशम् श्वावुक्कु निऩैक्कवुमनर्हमॆऩ्गिऱबडिये। जन्मवृत्तादिगळाले ताऩ् अनर्हऩाय् वैत्तु इति । इदऩाल् निहीनमाऩ तऩ् जन्मवृत्तादिगळै निऩैत्तालुम् महाविश्वासम् घटियातॆऩ्ऱदायिऱ्ऱु। इप्पडि तऩक्के फलसिद्धियिल् विश्वासमिल्लादबोदु इन्द लघूपायत्तालेये तऩ् अनुबन्धिकळुक्कुम् फलसिद्धियुण्डा मॆऩ्गिऱ महाविश्वासमुण्डागादिऱे।
विजय-राघवः (क)
इप्फलत्तुक्कु - ई मोक्ष-प्राप्तिगॆ, “शुनाम् इव पुरोडाशः” - (पाद्म-संहिता चर्या-पादः १२-८३) नायिगळिगॆ, यागगळल्लि उपयोगिसुव पुरोडाश ऎम्ब हविस्सिन हागॆ, ऎङ्गिर पडिये - ऎन्दु हेळिरुव हागॆ, जन्म-वृत्तादिगळालॆ - तन्न जन्म मत्तु नडतॆ मॊदलादवुगळिन्द, ताननर्हनाय् - तानु अर्हनल्लदवनागि, तनगॆ योग्यतॆ इल्लदवनागि, वैत्तु - इद्दरू कूड
विश्वास-प्रस्तुतिः
तऩ् अनुबन्धिगळैयुङ् कॊण्डु
इप्-पेऱु पॆऱुवद् आग ऒरुत्तऩुक्कु महा-विश्वासम् पिऱक्कैयिल् अरुमैयै+++(=दौर्लभ्यम्)+++ निऩैत्तु
नीलमेघः (सं)
“सानुबन्धिकेन स्वेनायं पुरुषार्थः प्राप्स्यते " इति महाविश्वासोत्पत्तौ दौर्लभ्यम् अभिसन्धाय,
English
and yet he longs to attain this glory
not only for himself
but also for those who are connected with him.
Español
Y sin embargo, anhela alcanzar esta gloria
no solo para sí mismo
pero también para aquellos que están conectados con él.
मूलम्
तऩ् अनुबन्धिकळैयुङ्गॊण्डु इप्पेऱु पॆऱुवदाग ऒरुत्तऩुक्कु महाविश्वासम् पिऱक्कैयिल् अरुमैयै निऩैत्तु
४२तमाहोबिल-यतिः
इप्पडि इम्महाविश्वासम् पिऱक्कैयिल् कष्टत्तै नोक्कि इदऱ्कु ऒरु लौकिकदृष्टान्तत्तै ऎम्बाररुळिच्चॆय्दारॆऩ्गिऱार् महाविश्वासम् पिऱक्कैयिल् अरुमैयै निऩैत्तु इत्यादिना ।
विजय-राघवः (क)
तन्ननुबन्धिगळैयुम् कॊण्डु - तन्न सम्बन्धिकर ऎन्दरॆ दार-पुत्रादिगळॊन्दिगू कूड, इप्पेरुपॆरुवदाग - ई पुरुषार्थ-प्राप्तियु सिद्धिसुवदॆन्दु, ऒरुत्तनुक्कु - ऒब्ब चेतननिगॆ, महा-विश्वासम् पिरक्कैयिल् - महा-विश्वासवु आविर्भविसुवदरल्लि, अरुमॆयै - दौर्लभ्यवन्नु, तुम्बा कष्टवॆम्बुवदन्नु, निन्नॆत्तु - आलोचिसि तिळिदु,
निदर्शने
विश्वास-प्रस्तुतिः
‘+++(अत्रैवाशक्तेः←)+++ कल+++(=१२-आढक-भार)+++-ऎळ्-कट्टुप्+++(=[सस्य-]भार)+++ पोय्क्
कल ऎण्णैय् आय् इऱ्ऱु’ +++(4)+++
ऎऩ्ऱु ऎम्बार् अरुळिच्-चॆय्दार् इऱे +++(भक्तियोगस्थाने सफला प्रपत्तिर् इति)+++।
नीलमेघः (सं)
“+++(अत्रैवाशक्तेः←)+++ आढक-द्वादशक-तिल-भार-स्थाने
तावत् तैलम् आसीत् (आपन्नम् ) ”
इति श्रीगोविन्दाचार्योऽनुजग्राह किल +++(भक्तियोगस्थाने सफला प्रपत्तिर् इति)+++।
English
Embar has, therefore, illustrated the difficulty of having such faith by saying that
to expect this man who dreads bhaktiyoga
to have this supreme faith (regarding the efficacy of prapatti) is
“to ask a man who pleads inability to pay a bundle of sesamum stalks which would yield a kalam of seeds
to pay instead a kalam of oil”.+++(4)+++
Español
Embar, por lo tanto, ha ilustrado la dificultad de tener tanta fe diciendo que
esperar a este hombre que teme bhaktiyoga
tener esta fe suprema (con respecto a la eficacia de Prapatti) es
“Preguntar a un hombre que declare incapacidad para pagar un paquete de tallos de sesamum que produciría un kalam de semillas En su lugar, pagar un kalam de petróleo “.
मूलम्
‘कल ऎळ्गट्टुप् पोय्क् कल ऎण्णैयायिऱ्ऱु’ ऎऩ्ऱु ऎम्बाररुळिच्चॆय्दारिऱे।
४२तमाहोबिल-यतिः
‘कल ऎळ् कट्टुबोय्क् कल ऎण्णॆयायिऱ्ऱु’ ऎऩ्बदु ऎम्बार् वचनम्। इदिऩर्थम्, ऒरु राजा ऒरु कुडिमगऩुक्कु कल ऎळ्ळुक्कट्टु अदावदु कल ऎळ्ळागुम्बडियाऩ सुमै कॊडुक्कवेणुमॆऩ्ऱु सॊल्लिविट्टाऩाय् अदऱ्कु अवऩ् मऩ्ऩाड वर अदु माट्टायागिल् कलत्तैलमावदु वरक्काट्टु ऎऩ्ऱदायिऱ्ऱु। मऩ्ऩाडिऩवऩुक्कु कल ऎळ्ळु सुमैबोय् अदिलुङ्गाट्टिल् गुरुवाऩ कलत्तैलम् वन्दु प्राप्तमायिऱ्ऱाम्। अप्पडिये यिङ्गुम् गुरुवाऩ भक्तियोगत्तैक् कुऱित्तु अञ्जिऩ अधिकारिक्कु ‘‘शरणं व्रज’’ ऎऩ्ऱु अत्यन्तदुःशकमहाविश्वासाङ्गक लघूपायत्तिऩुडैय विधानम् वन्दु विऴुन्ददु ऎऩ्ऱबडि।
विजय-राघवः (क)
“कल ऎळ्ळुक्कट्टु - हन्नॆरडु बळ्ळ ऎळ्ळिन हॊरॆ, पोय् होगि ऎन्दरॆ अदक्कॆ बदलागि, कलऎण्णॆयायित्तु - हन्नॆरडु बळ्ळदष्टु ऎण्णॆयायितु” ऎन्दु ऎम्बारर् - श्री-यति-राजर शिष्यराद ऎम्बाररु, अरुळचॆय्दारिरे - अप्पणॆ कॊडिसिदरल्लवे.
[[P1027]]
विजय-राघवः (क) - तात्पर्यम्
ई वाक्यदिन्द महा-विश्वासवु हुट्टुवदु तुम्बा दुस्तरवॆन्दु हेळुत्तारॆ. साध्योपायगळु भक्ति-प्रपत्तिगळेन्दु हेळि, भक्ति-मार्गवु अष्टाङ्ग-युक्तवादुदागि यावज्जीववू उपासनदिन्द साध्यवादुदरिन्द गुरूपायवॆन्दू, प्रपदनवु सकृदनुष्ठितवादुदरिन्द तुम्बा लघुवाद उपायवॆन्दू हेळल्पट्टितु. आदरॆ ई लघूपायवू कूड पञ्चाङ्गगळिन्द युक्तवादुदागि, महा-विश्वासवू ऒन्दु अङ्गवागिरुत्तदॆ. ई महा-विश्वासवु आविर्भविसदॆ फलोत्पत्तियुण्टागलारदादुदरिन्द ई अङ्गवु मुख्यवागिरतक्कद्दु. आदरॆ ई अङ्गोत्पत्तियु साधारणवागि उण्टागलारदादुदरिन्द, इदु उण्टागुवदु तुम्बा दुस्तरवॆन्दु हेळि, अदक्कॆ श्री-ऎम्बारवर सूक्तिय मूलक ऒन्दु दृष्टान्तदिन्द व्यक्तपडिसुत्तारॆ. ऒब्ब राजनु ऒब्ब भृत्यनन्नु कुरितु बहळ भारवाद ऒन्दु हॊरॆ ऎळ्ळन्नु तन्दु कॊडु ऎनलु, अदु बहळ भारवॆन्दु भृत्यनु योचिसुत्तिरलु, अदन्ने गाणवाडि ऎण्णॆ माडि तन्दु कॊडु ऎन्दु मॊदलिगिन्त कष्टवादुदन्नु हेळिदहागॆ, भक्ति-मार्गवु तुम्बा कष्टवॆन्दु योचिसुत्तिरुवाग, सुलभ-मार्ग-प्रपदनवु ऎन्दु हेळि, महा-विश्वासवु हुट्टुवदे तुम्बा दुस्तरवादुदरिन्द भक्ति-मार्गक्किन्तलू अदु कष्टतरवाद मार्गवे आयितु ऎम्बभिप्रायवु. हीगॆ हेळुव सन्दर्भदल्लि मेलॆ विवरिसिद ऐदु शङ्कागळ समाधानवन्ने पुनः उपपादनॆ माडि हेळुत्तारॆ. महापराधङ्गळैयुडैयनाय् ऎम्बुवदरिन्द प्रथम-शङ्केगू, ऎट्टवरियफलत्तै कणिशिक्कुम्पडियान चापलत्तैयुडैयनाय् ऎम्बुवदरिन्द ऎरडनॆय शङ्केगू, काय-केशादिगळु बेकागद सकृदनुष्ठानवाद लघुतर उपायवॆम्बुवदरिन्द मूरनॆय अल्प-व्यापार-शङ्केगू, तान् कोलिनकालत्तिलॆ पॆर ऎम्बुवदरिन्द ताळादॆ तरुगॆयुम् ऎम्ब क्षिप्र-फल-दायकवाद नाल्कनॆय शङ्कॆगू, शुनाम् इव पुरोडाशः ऎम्ब दृष्टान्तदिन्द तारतम्यविल्लदॆ फल-प्रदनॆम्ब ऐदनॆय शङ्कॆगू सह कारणविरुवदरिन्द महा-विश्वासवु उण्टागुवदु दुस्तरवॆन्दु हेळि, हीगॆ दुस्तरवादरू महा-विश्वासवु प्राप्तवादरॆ, ई उपायवु अन्तह गुरुतर फलवन्नु तनगू तन्न अनुबन्धिगळिगू वश माडिकॊडुवदरल्लि ईषदपि सन्देहविल्लवॆम्ब भाववु. ई चेतननु महापराधियॆन्दू, गुणगळिन्दागलि, जन्म-वृत्तान्तादिगळिन्दागलि अनर्हनॆन्दू ऎन्दिगू सर्वेश्वरनु ऎणिसुवनल्लवु. ई सकृदनुष्ठिसिद उपायद माहात्म्येयु अष्टु निरतिशयवादुदॆम्ब भाववु.
[[P1028]]
न जाति-भेदं न कुलं न लिङ्गं न गण-क्रियाः ।
न देश-कालौ नावस्थां योगो ह्य् अयम् पेक्षते ॥
प्रपदन-रूपवाद ई योगवु, ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-पञ्चम मॊदलाद जाति-भेदद उत्कृष्टतॆ निकृष्टतॆयन्नागलि, सत्-कुल हीन-कुलवॆम्ब कुल-भेदवन्नागलि, स्त्री-पुरुष-भेदवन्नागलि, गुण-क्रियॆगळ उत्तमाधम-स्थितियन्नागलि, देश-काल अवस्थॆगळ विवेचनॆयन्नागलि, अपेक्षिसुवदिल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. इन्तह उपायानुष्ठानक्कॆ बेकाद महा-विश्वास उण्टागुवदु तुम्बा दुस्तरवु ऎन्दु तोरिसुवदक्कागि अभियुक्तराद श्री-ऎम्बारर सूक्तियन्नु उदाहरिसिरुत्तारॆ. अनादिकालदिन्द बहु जन्म-सन्ततिगळन्ननुसरिसि बन्द महापराध-परम्परॆगळिन्द कर्मादि-योगगळिगॆ तुम्बा अनर्हनु तानु; तानु अपेक्षिसुव फलवु ब्रह्म-रुद्रादिगळिगू कूड इन्नू लभिसदॆ इरुवन्थाद्दु; उपाय-स्व-रूपवादरो काय-क्लेश, द्रव्य-व्यय मुन्ताद्देनू बेकागदॆ सकृदनुसन्धान अथवा सकृदुक्ति-रूपवादुदु; फल-प्राप्तियु तानु अपेक्षिसिद कालदल्ले; तन्न ईगिन स्व-रूपवन्नु विचारिसिदरॆ तानु अन्तह फलवन्नपेक्षिसुवदु नायियु पुरोडाशक्कॆ आशॆ पट्ट हागॆ; इन्तह अमोघ-फलवु तनगॆ मात्रवे अल्लवु तन्न अनुबन्धिगळिगू सह उण्टु; हीगॆल्ला ऎल्लादरू उण्टॆ ऎन्दु शङ्कॆयिन्द पीडितरागिरुववरु यारॆन्दरॆ सर्वेश्वरन कटाक्षक्कॆ पात्ररागदे इरुववरु. भगवत्-कटाक्षक्कॆ पात्ररादवरिगॆ इन्तह शङ्कागळुण्टागदॆ महा-विश्वासवु दॊरॆयुत्तदॆ ऎम्बुवदु मुख्य तात्पर्यवु. तावु अन्तह भगवत्-कटाक्षक्कॆ पात्ररादुदरिन्दले, गुरु-मुखेन तमगू महा-विश्वासवु उण्टागिरुत्तदॆम्ब भाववू तोरिबरुत्तदॆ.
[[P1029]]
सौलभ्य-ज्ञानम्
विश्वास-प्रस्तुतिः
इव्व्-इडत्तिल्
सर्वेश्वरऩ्-उडैय परत्वमात्रत्तैय् अऱिन्दु अगल्-+++(प्रेरण=)+++उगैयाले
नराधमऩॆऩ्ऱु पेर् बॆऱ्ऱ पिऱन्दु कॆट्टाऩिऱ् काट्टिल्
+++(गोपिका=)+++इडैच्चिगळैप् पोले विवेकम् इल्लैयेय् आगिलुम् सौलभ्यत्तैय् अऱिन्दु
अन्-नलऩ्-उडैय् ऒरुवऩै +++(उपगत=)+++नणुगुम् अवऩे परमास्तिकऩ्
ऎऩ्ऱु अप्-पुळ्ळार्+++(=तत्-पक्ष्य्[आचार्यः])+++ अरुळिच्चॆय्युम् पासुरम्।
नीलमेघः (सं)
अत्र
सर्वेश्वरस्य परत्व-मात्रं बुद्ध्वा दूरी-भवनेन
नराधम इति संज्ञां प्राप्तवन्तं जात-नष्टम् अपेक्ष्य
गोपिकावत् विवेकाभावेऽपि
सौलभ्यं ज्ञात्वा तादृश-कल्याण-गुणकम् एकं (भगवन्तं ) यः समाश्रयति,
स एव परमास्तिक
इति श्रीवादि-हंसाम्बुदाचार्यानुगृहीता सूक्तिः ।
English
In this connection Appullar stated that
the man who, like the gopis, has little discrimination
but knows that the Lord is easily accessible
and who seeks Him as having this qualityhas greater faith
than the man who thinks only of the Lord’s supreme greatness and remoteness and avoids Him;for the latter is called in the Gita the worst of men (narādhama)
as the birth of his knowledge has only led to his ruin.
Español
A este respecto, Appullar declaró que
El hombre que, como el Gopis, tiene poca discriminación
pero sabe que el Señor es fácilmente accesible
y quién lo busca tener esta calidadtiene mayor fe
que el hombre que piensa solo en la suprema grandeza y lejanía del Señor y lo evita;Porque este último se llama en el Gita el peor de los hombres (Narādhama) Como el nacimiento de su conocimiento solo ha llevado a su ruina.
मूलम्
इव्विडत्तिल् सर्वेश्वरऩुडैय परत्वमात्रत्तै यऱिन्दु अगलुगैयाले नराधमऩॆऩ्ऱु पेर्बॆऱ्ऱ पिऱन्दु कॆट्टाऩिऱ्काट्टिल्इडैच्चिगळैप्पोले विवेकमिल्लैयेयागिलुम् सौलभ्यत्तैयऱिन्दु अन्नलऩुडैयॊरुवऩै नणुगुमवऩे परमास्तिकऩॆऩ्ऱु अप्पुळ्ळार रुळिच्चॆय्युम् पासुरम्।
४२तमाहोबिल-यतिः
इप्पडि भगवाऩुडैय सर्वस्मात्परत्वत्तैयुम् तऩ्ऩुडैय अत्यन्तनैच्यत्तैयुम् अनुसन्धित्तु महाविश्वासमऩ्ऱिक्के अवऩै विट्टु अगलुवदे उसिदमो? महाविश्वासत्तै सिल गुणमूलमाग सम्पादित्तु आश्रयिप्पदे उसिदमो वॆऩ्ऱु शङ्गैवर अदऱ्कु अप्पुळ्ळार् समाधानमरुळिच्चॆय्दारॆऩ्गिऱार् इव्विडत्तिलित्यादिना । इव्विडत्तिल् - कीऴ्च्चॊऩ्ऩ सन्देहम् वन्दुविट्टदिल्। सर्वेश्वरऩुडैय परत्वमात्रत्तैयऱिन्दु इति । इङ्गु मात्रपदत्ताले सौलभ्यसौशील्यादिव्यावृत्तिः । अगलुगैयाले - अवऩै विट्टुविडुगैयाले। नराधमऩॆऩ्ऱु पेर्बॆऱ्ऱ - भगवत्परत्वज्ञानादिगळिरुन्दुम् सौलभ्यादिगळैयुम् कूड अनुसन्धियामैयाले ‘‘हरेर्विज्ञाय पारम्यमपगच्छेन्नराधमः’’ ऎऩ्ऱु नराधमत्वेन व्यवह्रियमाणऩाऩ। इप्पडि सर्वोत्कृष्टमाऩ परत्वज्ञानमुडैयवऩै नराधमऩॆऩ्ऱु शास्त्रम् ताऩ् व्यवहरिक्कक्कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार्बिऱन्दुगॆट्टाऩिऱ्काट्टिलिति । पिऱन्दुम् - भगवाऩुडैय परत्वज्ञानम्बिऱन्दुम्। कॆट्टाऩिऱ्काट्टिल् - भगवाऩै आश्रयिप्पदुम् तविर्न्दु विपरीतमाग विट्टगऩ्ऱु कॆट्टुप्पोऩवऩैक्काट्टिलुम्। लोकत्तिल् पुरुषार्थानुभवत्तिऱ्कु हेतुवाऩ पिऱप्पे पापानुष्ठानमात्रत्तिऱ्कु हेतुवाऩाल् अवऩुक्कुप् पिऱप्पे केडाऩाप्पोले इवऩुक्कु श्लाघ्यमाऩ परत्वज्ञानम् आश्रयणीयतैक्कु हेतुवागामल् तद्विपरीतमाय् अगलुगैक्कु हेतुवाऩबोदु इवऩुक्कु परत्वज्ञानम् पिऱन्ददे अनर्थावहमागैयाल् इवऩ् पिऱन्दु कॆट्टाऩॆऩ्ऱु अभिप्रायम्। इप्पडियिवऩ् पिऱन्दु कॆट्टाऩागैयाल् इवऩै शास्त्रम् नराधमऩॆऩ्ऱु व्यवहरित्तदे युक्तमॆऩ्ऱु करुत्तु। इडैच्चिगळैप् पोले विवेकमिल्लैये यागिलुमिति । परमपुरुषऩ् सर्वोत्कृष्टऩॆऩ्ऱुम्, ताऩ् निकृष्टऩॆऩ्ऱुम् स्वपरयाथात्म्यज्ञानमिल्लैयेयागिलुम् ऎऩ्ऱबडि। इङ्गु अपिशब्दत्ताले विवेकमुमिरुन्दु सौलभ्यत्तैयुमऱिन्दु आश्रयिप्पवऩ् विवेकमिल्लामल् सौलभ्यत्तै यऱिन्दु आश्रयिप्पवऩै काट्टिलुम् परमास्तिकऩॆऩ्ऱु सूचितमागिऱदु। सौलभ्यत्तै यऱिन्दु - आश्रयणीयतैक्कु उऱुप्पाऩ सौलभ्यमॊऩ्ऱैये अऱिन्दु। अन्नलऩुडै यॊरुवऩै - अन्द स्वामित्व सौशील्य सौलभ्यादिकल्याणगुणङ्गळैयुडैय ऒरुवऩै। एतादृशगुणवत्तया सजातीयरहितऩाऩ भगवाऩै। नणुगुमवऩे - किट्टुमवऩे। परमास्तिकऩॆऩ्ऱु - आस्तिकोत्तमऩॆऩ्ऱु। अप्पुळ्ळार् - वादिहंसाम्बुवाहाचार्याः । इङ्गु ‘‘सौलभ्यवेदी भजते कश्चित्तं परमास्तिकः’’ ऎऩ्गिऱ वचनार्थम् अभिप्रेतम्। इङ्गु ‘अन्नलऩुडै यॊरुवऩै नणुगिऩम् नामे’ ऎऩ्गिऱ नम्माऴ्वार् पासुरमुम् प्रत्यभिज्ञातमाय् इव्विषयत्तिल् प्रमाणमुमागिऱदु। इप्पडि सौलभ्यम् तॆळिन्दवऩ् महाविश्वासपूर्वकमाग भगवाऩै नणुगलामॆऩ्ऱु अप्पुळ्ळार् अरुळिच्चॆय्ददालुम्, ‘‘सौलभ्यवेदी भजते’’ ऎऩ्गिऱ वचनमिरुप्पदालुम् ऎम्बार् पासुरम् सौलभ्यमऱियाद परत्वज्ञानमात्रमुडैयवऩ् विषयमॆऩ्ऱु ज्ञापिक्कप्पडुगिऱदु।
विजय-राघवः (क)
इव्विडत्तिल् - ई सन्दर्भदल्लि ऎन्दरॆ सर्वेश्वरनन्नु ऎन्दिगू बिट्टु अगलिरलारॆनॆम्बुव हागॆ महा-विश्वासवु हुट्टुवदु दुर्लभवु ऎन्दु हेळुव सन्दर्भदल्लि, सर्वेश्वरन परत्व मात्रवन्नु, अरिन्दु - तिळिदु, अगलुगैयालॆ - आतनन्नु सेरुवदु साध्यविल्लवॆन्दु आतनन्नु बिट्टु अगलि होगुवदरिन्द, “नराधमन्” ऎन्रु - नराधमनॆन्दु पेर् पेत्तु - गीतॆयल्लि हेळिरुव हागॆ हॆसरन्नु हॊन्दि, पिरन्दु कॆट्टानिल् काट्टिल् - ब्रह्म-ज्ञानवु हुट्टियू कूड कॆट्टु होदवनिगिन्तलू, परब्रह्मन परत्व-ज्ञान हुट्टिद्दरू कूड फलकारियागदॆ होदुदरिन्द नाशवन्नु हॊन्दिदवनिगिन्तलू, इडैच्चिगळैपोलॆ - गोपिका-स्त्रीयर हागॆ, विवेकमिल्लॆयैयागिलुम् - श्री-कृष्णनल्लि परत्व-ज्ञान-रूपवाद विवेकवु इल्लदे इद्दरू, सौलभ्यत्तैयरिन्दु - सौलभ्यवॆन्दरॆ, परत्वादि महिमॆयुळ्ळवनागिद्दरू साधारण पुरुषराद सर्वरिगू सुलभवागि वश्यनागि दृग्-गोचरनागिरुविकॆयु अन्तह गुण-युक्तनॆन्दु तिळिदु, “अन्नलनुडैयॊरुवनै - अन्तह निरतिशयानन्द कल्याण समूहवन्नु हॊन्दिद ऒब्बनन्नु ऎन्दरॆ महा-पुरुषनाद सर्वेश्वरनन्नू, नणुकिनम् नामे - निकृष्टरागिद्दरू आश्रयिसिद भाग्यवन्तरु नावे” ऎन्दु हेळिरुव हागॆ सौलभ्यवन्नरितु आश्रयिसिदवने परम-आस्तिकने विना, परत्व-ज्ञानवुळ्ळवनागि सर्वेश्वरनन्नु आश्रयिसदे इरुवनल्लवु ऎन्दु, अप्पुळ्ळारवरु, अरुळ् चॆय्द पाशुरं - कृपॆ माडि हेळिद उक्तियु.
विजय-राघवः (क) - तात्पर्यम्
तुम्बा ज्ञानियागिद्दुकॊण्डु सर्वेश्वरन परत्ववन्नु तिळिदवनागि, अन्तह महिमॆयन्नु हॊन्दिद सर्वेश्वरनु तम्मन्था निकृष्टनागि महापराधियादवनिगॆ कृपॆगैवने ऎम्ब संशयाविष्टनागिरुववनु नराधमनॆनिसुवनु. श्री-कृष्णनु हागॆये हेळिरुवदरिन्द, अल्लिन नराधम-शब्दवन्ने इल्लि उपयोगिसिरुत्तारॆ. परत्व-ज्ञानवन्नु हॊन्दुवदु परम दुर्लभवु. अन्तह ज्ञानियन्नु श्रुतियू कूड “अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुः” ऎन्दु कॊण्डाडुत्तदॆ. हीगॆ सत्तॆयन्नु हॊन्दिद्दरू कूड, सर्वेश्वरनन्नु आश्रयिसुवदु साध्यवल्लवॆन्दु, आश्रयिसदे बिट्टवनु, महा-विश्वासवन्नु हॊन्ददॆ इरुवदरिन्द नराधमनॆन्दु करॆयल्पडुत्तानॆ :-
[[P1030]]
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥ (गी. ७-१५)
एकॆ सर्वरू साद्योपायवन्ननुष्ठिसि आ कृपा-सागरन दयॆगॆ पात्ररागदॆ होगुत्तारॆन्दरॆ, हागॆ आश्रयिसदिरुव दुष्कर्मिगळु नाल्कु विधवॆन्दु हेळि, अदरल्लि मूढरु विपरीत-ज्ञानवुळ्ळवरागि प्रकृति-भोगासक्तरागिरुववरु, ऎरडनॆय दुष्कृतिगळु, स्वामिय स्व-रूपवन्नु सामान्यवागि तिळिदिद्दरू, महा-विश्वासवु अवर दुष्कर्मदिन्द हुट्टदॆ, तन्नन्नु आश्रयिसदे इरुवदरिन्द नराधमरॆन्दु हेळिसिकॊळ्ळुववरु, उत्तरार्धदिन्द इन्नु ऎरडु विध दुष्कृतिगळु यारॆम्बुवदन्नु हेळुत्तारॆ. मूरनॆयवरु, माययापहृत-ज्ञानरु ऎन्दरॆ, सर्वेश्वरन स्व-रूप ऐश्वर्यादिगळ ज्ञानवन्नू कूड तम्म कुयुक्तिगळिन्द कळॆदुक्कॊण्डिरुववरु नाल्कनॆयवरु, आसुरं भावम् आश्रिताः - सर्वेश्वरन स्व-रूप विभवैश्वर्यादिगळन्नु तिळियोणवे यारिगॆ आतनल्लि द्वेषक्कॆ कारणवागुत्तदो अन्थावरु. इवरन्नु नराधमाधमरॆन्दु हेळबहुदु ऎम्ब भाववु.
आदुदरिन्द प्रकृति-भोगासक्तनागि आश्रयिसदॆ इरुववनिगिन्त साधारण-ज्ञान हॊन्दियू आतनन्नु आश्रयिसिदवनु तुम्बा पापिष्ठनादुदरिन्द नराधमनॆन्दु हेळिसिकॊळ्ळुवनॆम्ब भाववु. तुम्बा ज्ञानविल्लदॆ इद्दरू महा-विश्वासदिन्द आश्रयिसदवनु आस्तिकने विना, सर्वेश्वरन स्व-रूपादिगळ ज्ञानविद्दू महा-विश्वासविल्लदॆ आश्रयिसदवनु आस्तिकनागुवदिल्लवु. हीगॆये भगवच्-छास्त्रदल्लि हेळिरुत्तदॆ.
हरेर् विज्ञाय पारम्यम् अपगच्छेन् नराधमः ।
सौलभ्य-वेदी भजते कश्चित् तं परमास्तिकः ॥
इदरर्थवेनॆन्दरॆ :- श्री-हरिय सर्व श्रेष्ठतॆयन्नु चन्नागि तिळिदिद्दरू दुष्कृतियाद नराधमनु आतनन्नु बिट्टु तॊलगुवनु. यावनो ऒब्बनु आतन सौलभ्यवन्नु तिळिदवनीग आतनन्नु हॊन्दुवनु. अवनीग परमास्तिकनु, हागॆ सौलभ्यवन्नरितु आश्रयिसिदवरिगॆ, दृष्टान्तवागि गोपिका-स्त्रीयरन्नु हेळिदरु. इवरिगॆ श्री-कृष्णनल्लि परत्व-ज्ञानविल्लदिद्दरू महा-विश्वासदिन्द आतन सौलभ्यवन्नरितु आश्रयिसिदरु. आदुदरिन्द निरतिशय फलवन्नु हॊन्दिदरु. ई अभिप्रायवन्नु तमगॆ उदार-भावदिन्द उपदेशिसिदवरु तम्म गुरुगळाद श्री-वादि-हंसाम्बुवाहरु ऎम्बदागि तम्म कृतज्ञता भाववन्नु सूचिसिरुत्तारॆ.
[[P1031]]
महाविश्वासः कार्पण्यम्
विश्वास-प्रस्तुतिः
इप्-पडि पुरुष-कारादि-ज्ञानत्ताले पिऱन्द विश्वास-महत्त्वमुम्, विश्वास-स्वरूपमुम्, कार्पण्यमुम्
‘प्रपद्ये’ ऎऩ्गिऱ क्रिया-पदत्तिल् उपसर्गत्तिलुम्, शरण-शब्दोपश्लिष्टम् आऩ +++(पद्←)+++धातुविलुम्, उत्तमऩिलुम् अनुसन्धेयङ्गळ्।
नीलमेघः (सं)
[[९८]]
इत्थं पुरुषकारादि-ज्ञानेन निष्पन्नं विश्वास-महत्त्वं, विश्वास-स्वरूपं, कार्पण्यं च,
“प्रपद्ये” इति क्रियापदोपसर्गे,
शरण-शब्दोपश्लिष्टे धातौ,
उत्तमे चानुसन्धेयानि ।
English
The greatness of this supreme faith born of a knowledge of such things as helpful recommendation (purushakāra) from Lakṣmī ,
the essential nature of this faith
and the feeling of helplessness
are to be seen respectively
in the preposition pra in prapadye (in Dvaya ),
the root pad in prapadye occurring with the word śaranam and in the first person singular in prapadye.
Español
La grandeza de esta fe suprema nacida de un conocimiento de cosas como una recomendación útil (Purushakāra) de Lakṣmī,
La naturaleza esencial de esta fe
y la sensación de impotencia
se pueden ver respectivamente
en la preposición pra en Prapadye (en dvaya),
la raíz “pad” en Prapadye que ocurre con la palabra Śaranam
y en la primera persona singular en Prapadye.
मूलम्
इप्पडि पुरुषकारादिज्ञानत्ताले पिऱन्द विश्वासमहत्वमुम् विश्वासस्वरूपमुम् कार्पण्यमुम् ‘प्रपद्ये’ ऎऩ्गिऱ क्रियापदत्तिल् उपसर्गत्तिलुम्शरणशब्दोपश्लिष्टमाऩ धातुविलुम् उत्तमऩिलुमनुसन्धेयङ्गळ्।
४२तमाहोबिल-यतिः
इप्पडिप्पट्ट महाविश्वासमुम् कार्पण्यमुम् द्वयत्तिल् अनुसन्धिक्कुमिडत्तैयरुळिच् चॆय्गिऱार् इप्पडियित्यादिना । विश्वासमहत्वम् प्र ऎऩ्गिऱ उपसर्गत्तिलुम्, रक्षकत्वाध्यवसायरूपमाऩ विश्वासस्वरूपम् शरणशब्दोपश्लिष्टमाऩ पदॢ धातुविलुम्, कार्पण्यम् उत्तमऩिलुम् अनुसन्धेयमॆऩ्ऱबडि।
विजय-राघवः (क)
द्वयदल्लि महा-विश्वास कार्पण्य-गोप्तृत्व-वरण तोरुव स्थळगळु
इप्पडि - ई रीतियल्लि मेलॆ हेळिद रीतियल्लि पुरुष-कारादि-ज्ञानत्तालॆ - पुरुष-कारवे मॊदलाद ज्ञानदिन्द, लक्ष्मियु पुरुष-कार-भाववन्नु वहिसिरुवदरिन्द, “अनुग्रहमयीं वन्दे नित्यम् अज्ञात-निग्रहां” (यति-राज-सप्तति) ऎन्दु हेळिरुव हागॆ अनुग्रहमयळागियू, निग्रहवन्नरियदवळागियू इद्दाळॆम्बुव ज्ञानदिन्द, पिरन्द विश्वास-महत्वमुं - हुट्टिद विश्वासद महत्ववू, विश्वास-स्व-रूपवू, कार्पण्यवू, प्रपद्ये ऎङ्गिर क्रियापदत्तिलुम् - ऎम्बुव क्रियापददल्लिरुव, उपसर्गत्तिलुम् प्र ऎम्बुव उपसर्गदल्लू, शरण-शब्दोपश्लिष्टमान - शरण-शब्ददिन्द सेरिद, धातुविलम् - प्रपद्यॆ ऎम्बुव क्रियापददल्लू, उत्तमनिलुम् - प्रपद्यॆ ऎम्बल्लिरुव उत्तम-पुरुषदल्लियू, अनुसन्देयङ्गळ् - तिळियतक्कवुगळागिरुत्तवॆ.
[[P1032]]
विजय-राघवः (क) - तात्पर्यम्
इदु क्रमालङ्कारवु :- विश्वास-महत्ववु प्र ऎम्ब उपसर्गदल्लू, विश्वास-स्व-रूपवु शरण-शब्ददिन्द कूडिद प्रपद्ये ऎम्बुवदर धातुविनल्लू, कार्पण्यवु प्रपद्ये ऎम्बुवदरल्लिरुव उत्तम-पुरुषदल्लू अनुसन्धेयगळॆन्दु तिळियतक्कद्दु. शरणागतियन्नु माडिदरॆ तन्न कोरिकॆयु सिद्धिसुत्तदॆम्ब पूर्ण-नम्बिकॆ इद्दरल्लवे, प्रपद्ये ऎन्दु प्रपदनानुष्ठानदल्लि प्रवर्तिसुत्तानॆ. हागॆ पूर्ण-नम्बिकॆयिन्द प्रकृष्टेन आश्रयिसुविकॆ ऎम्बुवदन्नु तोरिसुव प्र ऎम्ब उपसर्गवु ई विश्वास-महत्ववन्नु बोधिसुत्तदॆ. विश्वास-महत्ववॆन्दरॆ एनॊन्दू शङ्कागळिगास्पदविल्लदिरुव पूर्ण-नम्बिकॆयु. शरणं प्रपद्यॆ ऎम्बुवदरल्लि विश्वास-स्व-रूपवु तोरिबरुत्तदॆन्दु उपदेशिसिरुत्तारॆ, प्रपद्ये ऎम्बल्लिरुव धातुवु बद्ध्यर्थवुळ्ळद्दागि ज्ञानवन्नु बोधिसुवदरिन्द उपाय-रूपवाद महा-विश्वासवन्नु बोधिसलारदॆम्बाक्षेपणॆयु बन्दीतॆन्दु भाविसि, शरण-शब्ददिन्द सेरिद प्रपद्ये ऎम्बुवदरल्लि विश्वास-स्व-रूपवु तोरिबरुत्तदॆन्दुपदेशिसिरुत्तारॆ. आतने गति ऎन्दु यावाग तोरितो आग महा-विश्वासवू उण्टायितॆम्बुवदु तोरिबरुवदरिन्द, शरण-शब्दोपश्लिष्टमान धातुविनल्लि अदु अनुसन्धेयवॆन्दु हेळिरुत्तारॆ. प्रपद्ये ऎम्ब क्रियापददल्लि तोरुव उत्तम-पुरुषवाद अहम् ऎम्बुवदरिन्द अनन्य-शरणत्ववू ऎन्दरॆ श्रीयः-पतियन्नु बिट्टरॆ तनगिन्यारू गतियिल्लवॆन्दू, मत्तु आ अहम् ऎम्बुवनॆन्थावनॆन्दरॆ, “अहम् अस्म्य् अपराधानाम् आलयो ऽकिञ्चनो ऽगतिः” (आहि, ३७.१०) समस्त अपराधगळिगॆ तौरुमनॆयागि किञ्चननागि अगतिकनागिरुवदरिन्द तानु तुम्बा कार्पण्यवन्नु ऎन्दरॆ दीन-दॆशॆयन्नु हॊन्दिरुवनॆम्बुवदू सह तोरिबरुत्तदॆम्ब भाववु. हीगॆ अहम् ऎम्ब शब्दक्कॆ अनन्य-शरणनॆम्बर्थ-विवरणॆयन्नु तावु मात्रवे माडिदुदल्लवॆन्दू, आचार्याग्रेसरराद श्री-यतिवर्यरे अनन्य-शरणः शरणम् अहं प्रपद्ये ऎम्बल्लि अहम् ऎम्ब शब्दक्कॆ अनन्य-शरणः ऎन्दु विशेषिसि उत्तम-पुरुषार्थवन्नुपदेशिसिरुत्तारॆन्दू, मुन्दिन वाक्यदिन्द हेळुत्तारॆ.
[[P1033]]
विश्वास-प्रस्तुतिः
इदिल् उत्तमऩिल् विवक्षितत्तै
‘‘अनन्य-शरणः’’ (शरणागति-गद्यम्) ऎऩ्ऱु गद्यत्तिले व्याख्यानम् पण्णिऩार्।
नीलमेघः (सं)
अत्रोत्तमे विवक्षितम् अर्थम्
“अनन्यशरणः " इति गद्ये व्याचचक्षे ।
English
In Saranāgati Gadya, Śrī Rāmānuja explains the implication contained in the first person singular (prapadye) as meaning “I have no other refuge”.
Español
En Saranāgati Gadya, Śrī Rāmānuja explica la implicación contenida en la primera persona singular (Prapadye)
como lo que significa “No tengo otro refugio”.
मूलम्
इदिलुत्तमऩिल् विवक्षितत्तै ‘‘अनन्यशरणः’’ (शरणागति-गद्यम्।) ऎऩ्ऱु गद्यत्तिले व्याख्यानम् पण्णिऩार्।
४२तमाहोबिल-यतिः
कर्तृवाचकमाऩ उत्तमऩिल् कार्पण्यम् कथं अनुसन्धेयमॆऩ्ऩवरुळिच्चॆय्गिऱार् इदिल् उत्तमऩिल् विवक्षितत्तै इति । उत्तमऩुक्कु कर्ता वाच्यऩाऩालुम् शरणवरणम् पण्णुगिऱ इक्कर्ता अकिञ्चनऩागैयाले अवऩ् ‘‘अकिञ्चनऩाऩ नाऩ् शरणमाग वरिक्किऩ्ऱेऩ्’ ऎऩ्ऱनुसन्धिक्कुम्बोदु आकिञ्चन्यानुसन्धानरूपकार्पण्यम् अनुसंहितमागुमागैयाल् तात्पर्यवृत्त्या विवक्षितमागैयाले अनुसन्धेयमॆऩ्ऱु करुत्तु। इदु इङ्गु विवक्षित मॆऩ्बदिल् सम्प्रदायत्तैक् काट्टुगिऱार् अनन्यशरणः इत्यादिना । अनन्यशरणः – अनन्योपायः, उपायान्तरशून्य इत्यर्थः ।
विजय-राघवः (क)
इदिल् - ईग मेलॆ हेळिद मूरभिप्रायदल्लि, उत्तमनिल् विवक्षित्तै - प्रपद्ये ऎम्ब क्रियापदद उत्तम-पुरुषदल्लि तोरिबरुव अर्थक्कॆ, “अनन्य-शरण:” - बेरॆ यावुदु उपाय अथवा गतियिल्लदवनागि, ऎन्रु - ऎन्दु, गद्यत्तिलॆ - श्री-भाष्यकाररु रचिसिद शरणागति-गद्यदल्लि, व्याख्यानं पण्णियरुळिनार् - व्याख्यान माडि कृपॆगैदिरुत्तारॆ, ऎन्दरॆ व्यक्तपडिसिरुत्तारॆम्ब भाववु, मुन्दॆ गोप्तृत्व-वरणवन्नु ऎल्लि अनुसन्धान माडबहुदॆम्बुवदन्नु तिळिसुत्तारॆ :-
विश्वास-प्रस्तुतिः
इव्व्-इडत्तिल् +++(“शरणं प्रपद्ये”→)+++ उपायत्वाध्यवसाय-वाचक-शब्दत्तिले
गोप्तृत्व-वरणम् अन्तर् नीतम्।
नीलमेघः (सं)
अत्रोपायाध्यवसाय-वाचक-शब्दे +++(←“शरणं प्रपद्ये”)+++ गोप्तृत्ववरणम् अन्तर्नीतम् ।
English
In Dvaya the words Saranam prapadye express supreme faith in the Lord’s protection.
Therefore the supplication (or prayer for protection ) is implicit in the words which express supreme faith in the upāya (though not actually stated in so many words ).
Español
En Dvaya, las palabras “Saranam Prapadye” expresan fe suprema en la protección del Señor.
Por lo tanto, la súplica (o oración por la protección) está implícita en las palabras que expresan la fe suprema en el upāya (aunque en realidad no se declara en tantas palabras).
मूलम्
इव्विडत्तिलुपायत्वाध्यवसायवाचकशब्दत्तिले गोप्तृत्ववरणमन्तर्नीतम्।
४२तमाहोबिल-यतिः
गोप्तृत्ववरणानुसन्धानत्तिऱ्कु स्थलमरुळिच्चॆय्गिऱार् इव्विडत्तिल् उपायत्वाध्यवसायवाचकशब्दत्तिले इति । निरपेक्षरक्षकत्वाध्यवसायवाचक ‘‘शरणं प्रपद्ये’’ ऎऩ्गिऱ शब्दत्तिलेयॆऩ्ऱबडि। गोप्तृत्ववरणम् - रक्षकत्वप्रार्थऩै। अन्तर्नीतम् - आर्थिकमाग अनुसन्धेय मॆऩ्ऱबडि। निरपेक्षरक्षकत्वाध्यवसायत्तिल् रक्षकत्वाध्यवसायम् घटकमागैयाले निरपेक्षरक्षकत्वाध्यवसायकार्यमाऩ निरपेक्षरक्षकत्वप्रार्थऩै सिद्धिक्कुमिडत्तिल् रक्षकत्व प्रार्थनात्मक गोप्तृत्ववरणमुम् अर्थात्सिद्धिक्कुमॆऩ्ऱु करुत्तु।
यत्तु अत्र उपायत्वाध्यवसायवाचकशब्दत्तिले गोप्तृत्ववरणम् अन्तर्नीतमॆऩ्बदऱ्कु
‘उपायेति । अध्यवसायो महाविश्वासः । उऩ्ऩै उबायमाग अध्यवसिक्किऱेऩ् ऎऩ्गिऱ महाविश्वासम् नी ऎऩक्कु अभिमतफलत्तैत् तरवेण्डुमॆऩ्गिऱ गोप्तृत्ववरणत्तिऱ्कु अव्यवहितकारणमागैयाले तद्वाचकशब्दत्तिल् इदु अवश्यम् सिद्धिक्कुमॆऩ्ऱु करुत्तु। इव्वर्थम् तोऱ्ऱु कैक्कागवे इङ्गु शरणशब्दोपश्लिष्टक्रियापदत्तिले ऎऩ्ऱु प्रयोगिक्कादे इप्पडि प्रयोगित्तदु, इङ्गु अन्तर्नीतमॆऩ्ऱदु अर्थसिद्धमॆऩ्ऩबडि। अर्थत्तुक्कु शब्दत्तोडु अनतिभिन्नत्वमिल्लामैयाल् उपायवरणान्तर्नीतमॆऩ्ऱु मुऩ्बु सॊऩ्ऩविडत्तिल् पोल् इङ्गु अर्थम् कॊळ्ळक्कूडादिऱे’
ऎऩ्ऱु व्याख्यानम्। तत्पक्षे महाविश्वासवाचकशब्दत्तिले अल्लदु रक्षकत्वाध्यवसायवाचकशब्दत्तिले गोप्तृत्ववरणमन्तर्नीतमॆऩ्ऱु स्पष्टमागच् चॊल्लि यिरुक्कवेण्डुमिऱे।
महाविश्वासमावदु:- रक्षिष्यतीति विश्वासः । अदावदु रक्षकत्वाध्यवसायम्। इन्द विश्वासमिरुन्दालुम् अव्यवहितोत्तरम् रक्षको भव ऎऩ्गिऱ गोप्तृत्ववरणमार्थिकमाग सिद्धिक्कुमिऱे। अप्पडिच् चॊल्लामल् उपायत्वाध्यवसायवाचकशब्दत्तिले अदावदु निरपेक्षरक्षकत्वाध्यवसायवाचकशब्दत्तिले ऎऩ्ऱु निर्देशित्तदु कूडादिऱे। रक्षिष्यतीति विश्वासमे महाविश्वासस्वरूपमेयॊऴिय उपायान्तरनिरपेक्षरक्षकत्वाध्यवसायम् महाविश्वासस्वरूपमऩ्ऱिऱे। पूर्वं विभीषणशरणागतिप्रकरणत्तिलुम् ‘‘विभीषणो महाप्राज्ञः’’ ऎऩ्गिऱ विश्वासवाचकशब्दत्तिले गोप्तृत्ववरणमन्तर्नीतमॆऩ्ऱु सॊल्लामल् ‘‘राघवं शरणं गतः’’ ऎऩ्गैयाले उपायवरणान्तर्नीतमाऩ गोप्तृत्ववरणञ् जॊल्लित्तायिऱ्ऱु ऎऩ्ऱु शरणशब्दोपश्लिष्ट गमॢ धातुवालेये उपायवरणम् अदावदु निरपेक्षरक्षकत्वप्रार्थऩै सॊल्लप्पट्टदॆऩ्ऱुम् अदिऩालेये तदन्तर्गतरक्षकत्वप्रार्थनारूपगोप्तृत्ववरणम् सॊल्लित्तायिऱ्ऱु ऎऩ्ऱुम् सॊल्लप्पट्टदु। आगैयालिव्विडत्तिल् उपायत्वाध्यवसायवाचकशब्दत्तिल् ऎऩ्ऱदाल् निरपेक्षरक्षकत्वाध्यवसायरूपोपायत्वाध्यवसायमे सॊल्लप्पट्टदॆऩ्ऱु कॊळ्ळवेणुम्। इव्वध्यवसाय मुण्डाऩाल् निरपेक्षरक्षकत्वप्रार्थऩैयुमदिलन्तर्गतमाऩ रक्षकत्व प्रार्थनारूपगोप्तृत्ववरणमुम् आर्थिकमाग सिद्धिक्कुमिऱे। उपायत्वाध्यवसायमुम् महाविश्वासमुम् ऒऩ्ऱॆऩ्ऱु सॊल्लुगिऱवर् पक्षत्तिल् इन्द महाविश्वासम् शरणशब्दोपश्लिष्टमाऩ धातुविले अनुसन्धेयमाग मुऩ्बे सॊल्लियिरुक्क, मेल् अहमस्मीत्यादियाले प्रमाणोपपत्तिकळैक् काट्टि ‘‘उपायत्वाध्यवसायमिव्विडत्तिले विवक्षितमायिऱ्ऱु’ ऎऩ्ऱु पुनरपि महाविश्वासानुसन्धानस्थलत्तैक् काट्टवेण्डामिऱे। निक्षेपरक्षायां ‘‘तदेवं गोप्तर्येव भगवति प्रपित्सोरुपायान्तरनिवृत्तिमभिसन्धायोपायत्ववाचो युक्तिः । तेन निरपेक्षरक्षकत्वमनुसंहितं भवति’’ ऎऩ्ऱु अरुळिच्चॆय्गैयाल् निरेपक्षरक्षकत्वमे उपायत्वमॆऩ्ऱु सिद्धिक्कैयाल् अन्द उपायत्वाध्यवसायमुम्, केवलरक्षकत्वाध्यवसायरूपमहाविश्वासमुमॊऩ्ऱागादिऱे। मेल् सॊल्लुम् ‘‘त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः’’ ऎऩ्गिऱ उपायप्रार्थऩैक्कु हेतुभूतमाऩ उपायत्वाद्ध्यवसायम् निरपेक्षरक्षकत्वाद्ध्यवसायमे यॊऴिय महाविश्वासमागादु। उपायत्वमुम् गोप्तृत्वमुम् अनतिभिन्नमॆऩ्ऱु सॊल्लुम् अन्द पक्षत्तिल् ‘‘उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् । वर्तते साम्प्रतं त्वेष उपायार्थैकवाचकः’’ ऎऩ्ऱु नियमम् सॊऩ्ऩदुम् कूडादिऱे। रक्षितृत्वत्तुक्कुम् उपायत्वत्तुक्कुम् यत्किञ्चिद्भेदमुमिल्लै यॆऩ्ऱु सॊल्लुमप्पक्षत्तिल् रक्षितृत्वव्युदासेन ‘‘साम्प्रतं त्वेष उपायार्थैकवाचकः’’ ऎऩ्ऱु शरणशब्दत्तुक्कु उपायमात्रवाचकत्वम् सॊऩ्ऩदु निष्फलमामिऱे। किञ्च महाविश्वासमुम् गोप्तृत्ववरणमुम् शाब्दमागवुम् आर्थमागवुम् इङ्गु अनुसन्धेयमाग विवक्षितमॆऩ्ऩिल्, इन्द प्रपत्तिक्कु असाधारणवेद्याकारमाऩ निरपेक्षरक्षकत्वानुसन्धानत्तुक्कु इम् मन्त्रत्तिल् स्थलान्तरमिल्लामैयाल् प्रपत्तिये अपूर्णमाग प्रसङ्गिक्कुम्। आगैयाल् उपायत्वाध्यवसायवाचकशब्दत्तिल् ऎऩ्बदऱ्कु निरपेक्षरक्षकत्वाद्ध्यवसायवाचकशब्दत्तिल् ऎऩ्ऱे अर्थम् कॊळ्ळ वेणुम्। इत्यलमधिकेन ।
विजय-राघवः (क)
इव्विडत्तिल् - ई सन्दर्भदल्लि ऎन्दरॆ उपायानुष्ठान-रूपवाद द्वय-मन्त्रदल्लि परिकरगळ अनुसन्धानदल्लि, उपायाध्यवसाय-वाचकशब्दत्तिले - अध्यवसायवॆन्दरॆ महा-विश्वासवॆन्दर्थवु, उपायदल्लि महा-विश्वासवन्नु बोधिसुव शब्दवाद “शरणं प्रपद्ये” ऎम्बुवदरल्ले गोप्तृत्व-वरणमन्तर्नीतं - गोप्तृत्व-वरणवु अडगिरुत्तदॆ ऎन्दरॆ अदरिन्दले तोरिबरुत्तदॆम्ब भाववु.
विजय-राघवः (क) - तात्पर्यम्
हेगॆन्दरॆ, निन्नन्नु उपायवागि महा-विश्वासदिन्द हॊन्दिरुत्तेनॆ ऎम्बुवदरिन्दले, नीनु ननगॆ रक्षकनागिरबेकॆम्ब गोप्तृत्ववु शाब्दवागिल्लदिद्दरू आर्थवागि तोरिबरुत्तदॆम्ब भाववु. यावाग शरणं प्रपद्ये, ऎम्बुवदरिन्द महा-विश्वासवु तोरितो, अदरॊन्दिगेने अदर कार्य-रूपवाद गोप्तृत्व-वरणवू शब्ददिन्दले अर्थात् द्योतितवु. ई अभिप्रायवु विभीषण-शरणागति-सन्दर्भदल्लि सुव्यक्तवु.
स तु रामस्य धर्मात्मा निपपात विभीषणः ।
पादयोः - (रामा युद्ध १९-२)
ऎन्दु हेळि “शरणं प्रपद्ये” ऎम्बुवदर अर्थवन्नु व्यक्तपडिसि, अदरिन्द गोप्तृत्व-वरणवू व्यक्तवॆन्दु तोरिसुवदक्कागि मुन्दॆ शरणान्वेषी ऎन्दु प्रयोसिरुवदल्लदॆ, “भवद्गतं मे राज्यं च जीवतं च सुखानि च” - (रामा.युद्ध १९-६) ऎन्दु आ गोप्तृत्व-वरणवन्नु मुन्दॆ विशदीकरिसिरुत्तारॆ. आदरॆ शरण-शब्दक्केने रक्षकनॆम्ब अर्थविरुवदरिन्द शरणं प्रपद्ये, निन्नन्नु रक्षकनन्नागि हॊन्दुत्तेनॆन्दु अर्थ हेळि बिट्टरॆ, शाब्दवागिये गोप्तृत्व-वरणवु तोरिबरबहुदल्ला ऎन्दरॆ, शरण-शब्दक्कॆ ई द्वय-मन्त्रदल्लि रक्षकनॆम्ब अभिप्रायक्किन्तलू उपाय-रूपनॆन्दु अर्थ हेळुवदे सरसवॆन्दु हेळि, हागॆ उपायवॆन्दु अर्थ हेळिदरू गोप्तृत्व-वरणाभिप्रायवु आर्थवागि सिद्धवॆन्दु मुन्दॆ उपपादिसुत्तारॆ. आदुदरिन्द शरणं प्रपद्ये ऎम्बुवदु उपायाध्यावसाय-वाचक-शब्दवॆन्दु निर्धरिसि अदरल्लि गोप्तृत्व-वरणवु अन्तर्नीतवॆन्दे स्थापिसुत्तारॆ. मॊदलु शरण-शब्दक्कॆ उपायार्थवन्ने हेळतक्कद्दॆम्बुवदक्कॆ प्रमाणवन्नु सूचिसुत्तारॆ.
[[P1034]]
आत्म-निक्षेपः / उपाय-निश्चयः
विश्वास-प्रस्तुतिः
‘‘अहम् अस्म्य् अपराधानाम्
आलयो ऽकिञ्चनो ऽगतिः’’
(अहिर्बुध्न्य-संहिता ३७-३०।)
नीलमेघः (सं)
‘‘अहम् अस्म्य् अपराधानाम्
आलयो ऽकिञ्चनो ऽगतिः’’
(अहिर्बुध्न्य-संहिता ३७-३०।)
English
It has been said
" I am the abode of transgressions;
I am without any other means of protecting myself,
I have nothing else to attain than Thee.”
Español
Se ha dicho
“Soy la morada de transgresiones;
No tengo ningún otro medio para protegerme,
No tengo nada más que lograr que ti “.
मूलम्
‘‘अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः’’ (अहिर्बुध्न्य-संहिता ३७-३०।)
४२तमाहोबिल-यतिः
ननु शरणशब्दम् रक्षकऩैक् काट्टुगैयिलुम् समर्थमागैयाल् इदिल् रक्षकत्वाद्ध्यवसायत्तै वाच्यमागच् चॊल्लि रक्षकत्वप्रार्थनारूपमाऩ अदावदु गोप्तृत्ववरणरूपमाऩ अदिऩ् कार्यत्तै आर्थिकमॆऩ्ऱु सॊल्लक्कूडादो? शरणशब्दोपश्लिष्टक्रियापदत्तुक्कु उपायत्वाद्ध्यवसायत्तै अदावदु निरपेक्षरक्षकत्वाद्ध्यवसायत्तै वाच्यमागक्कॊण्डु तत्कार्यमाऩ निरपेक्षरक्षकत्वप्रार्थनैयाल् रक्षकत्वप्रार्थनारूपगोप्तृत्ववरणत्तै आर्थिकमागच् चॊल्ल वेण्डुमोऎऩ्ऩ? अप्पडि सॊल्लुवदिल् वचनङ्गळैयुम् वचनसिद्धयुक्तिकळैयुम् काट्टुगिऱार् अहमस्मीत्यादिना ।
विजय-राघवः (क)
19 अहं - नानु, अपराधानां - अपराधगळिगॆ, आलयः - निवास-स्थानवु, अकिञ्चनः - तुम्बा दैन्य-दॆशॆयल्लिरुववनु, अगतिः - बेरॊन्दु गतियिल्लदवनु, अस्मि - आगिद्देनॆ.
विश्वास-प्रस्तुतिः
‘‘त्वमेवोपायभूतो मे
भवेति प्रार्थना-मतिः ।
शरणागतिर् इत्य् उक्ता
सा देवे ऽस्मिन् प्रयुज्यताम्’’
(अहिर्बुध्न्य-संहिता ३७-३१।)
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘‘त्वमेवोपायभूतो मे
भवेति प्रार्थना-मतिः ।
शरणागतिर् इत्य् उक्ता
सा देवे ऽस्मिन् प्रयुज्यताम्’’
(अहिर्बुध्न्य-संहिता ३७-३१।)
इति
English
“Be pleased to be my upāya.
This thought of prayer is called śaraṇāgati.
Let it be performed to the Lord.”
Español
“Se complace en ser mi upāya.
Este pensamiento de la oración se llama śaraṇāgati.
Que se realice al Señor “.
मूलम्
‘‘त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः । शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम्’’ (अहिर्बुध्न्य-संहिता ३७-३१।) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
त्वमेवोपायभूतो मे भवेति । इङ्गु एवकारत्ताल् उपायान्तरनैरपेक्ष्यम् सॊल्लप्पडुगिऱदु। उपायभूतः – इङ्गु उपायमाग वरिक्कप्पडुगिऱवऩ् चेतनऩागैयाले अवऩिडत्तिलिरुक्कुम् सामान्यमाऩ उपायत्वम् चेतनैकान्तमाऩ रक्षकत्वे पर्यवसिप्पदाल् रक्षको भवेत्यर्थः । इति प्रार्थनामतिः– उपायान्तरनिरपेक्षरक्षको भवेति प्रार्थनाबुद्धिः, शरणागतिरित्युक्ता – याच्नान्वितमभिवदन्ति प्रपदनमॆऩ्ऱु सॊल्लप्पोगिऱबडि शरणागतिशब्दशक्यतावच्छेदिका, सा – उपायान्तरनिरपेक्षरक्षकत्वप्रार्थना । देवेऽस्मिन् प्रयुज्यतां – भगवति निरपेक्षरक्षकत्वमिव्विद्यैक्कु वेद्याकारमागैयाले तत्प्रार्थनै भगवाऩिडत्तिल् अवश्यकर्तव्येत्यर्थः ।
विजय-राघवः (क)
त्वम् एव - सर्वेश्वरनाद नीने, मे - ननगॆ, उपाय-भूतो भव - उपाय-भूतनागु, इति - ऎम्बदागि, प्रार्थना-मतिः - प्रार्थिसुव अनुसन्धानवे, शरणागतिर् इत्य् उक्ता - शरणागति ऎम्बदागि हेळल्पट्टितु, सा - अन्तह शरणागतियु, अस्मिन् देवे - ई सर्वेश्वरनल्लि, प्रयुज्यतां - प्रयोगिसल्पडलि,
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ नानु महापराधियु, इदरिन्द तुम्बा दैन्य-भावदिन्दिद्देनॆ, ननगो इन्याव गतियू इल्लवु, आदुदरिन्द ई पापगळन्नॆल्ला नीगिकॊण्डु निन्नन्नु रक्षकनन्नागि हॊन्दबेकादरॆ भक्ति-योगदल्लिळिदु निन्नन्नुपासनॆ माडबेकु. इदे उपायवु. अन्तह कष्टतरवाद उपासनॆयल्लि प्रवर्तिसलु नानु अशक्तनु, आदुदरिन्द आ उपायक्कॆ बदलागि निने उपाय-भूतनागि रक्षिसतक्कद्दु. इदीग शरणागतिय अभिप्रायवु. आदुदरिन्द ई सर्वेश्वरनल्लि शरणागतियु प्रयोगिसल्पडलि” ऎन्रुम् - ऎन्दु हेळिरुवदरिन्दलू मत्तु,
विश्वास-प्रस्तुतिः
उपाये, गृह-रक्षित्रोश्
शब्दश् शरणम् इत्य् अयम् ।
वर्तते, सांप्रतं +++(द्वय-मन्त्रे)+++ त्व् एष
उपायार्थैक-वाचकः॥
+++(मीमांसक-मते विधिषु तत्-सम्बद्ध-मन्त्रेष्व् अभिधैकत्वाग्रहात्)+++
(अहिर्बुध्न्य-संहिता ३७-२९।)
नीलमेघः (सं)
उपाये, गृह-रक्षित्रोश्
शब्दश् शरणम् इत्य् अयम् ।
वर्तते, साम्प्रतं +++(द्वय-मन्त्रे)+++ त्व् एष
उपायार्थैक-वाचकः॥
+++(मीमांसक-मते विधिषु तत्-सम्बद्ध-मन्त्रेष्व् अभिधैकत्वाग्रहात्)+++
(अहिर्बुध्न्य-संहिता ३७-२९।)
विश्वास-टिप्पनी
उपायत्वं विशेषरक्षितृत्वम्। साधारणरक्षितृत्वम् भवत्य् एव।
English
Further
“this word śaranam is employed to mean
any one of the following :
upāya, house and protector;
here it means only upāya.”
Español
Más
“Esta palabra Śaranam se emplea para significar
Cualquiera de los siguientes:
upāya, casa y protector; Aquí significa solo upāya “.
मूलम्
‘‘उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् । वर्तते, सांप्रतं त्वेष उपायार्थैकवाचकः’’ (अहिर्बुध्न्य-संहिता ३७-२९।)
४२तमाहोबिल-यतिः
तथाच ‘‘अकिञ्चनोऽगतिः’’ ऎऩ्ऱु उपायान्तरशून्यत्वत्तै मुदलिले सॊल्लि अवऩ् भगवाऩैये उपायमाग प्रार्थिक्क वेण्डुमॆऩ्ऱुम्, अन्द प्रार्थऩै अवश्यकर्तव्यै यॆऩ्ऱुम् सॊल्लियिरुप्पदाल् शरणशब्दोपश्लिष्ट पदॢ धातुविल् उपायत्वाद्ध्यवसायमे अदावदु निरपेक्षरक्षकत्वाद्ध्यवसायमे वाच्यमाग अवश्यमङ्गीकर्तव्यमागैयालदऩाल् तत्कार्यमाऩ उपायत्वप्रार्थऩै अर्थसिद्धमाम् पोदु रक्षकत्वप्रार्थनारूपगोप्तृत्ववरणमुम् आर्थिकमॆऩ्ऱु सॊल्लवेण्डुमेयॊऴिय शरणशब्दम् रक्षितावैयुम् बोधिक्कुमागैयाल् शरणशब्दोपश्लिष्ट पदॢ धातुवुक्कु रक्षकत्वाद्ध्यवसायम् वाच्यमॆऩ्ऱुगॊण्डु अदिल् रक्षकत्वप्रार्थनारूपगोप्तृत्ववरणम् आर्थिकमॆऩ्ऱु सॊल्वदु वचनविरुद्धमॆऩ्ऱु ज्ञापितमागिऱदु। ‘‘उपाये गृहरक्षित्रोः … उपायार्थैकवाचकः’’ ऎऩ्बदुम् अहिर्बुध्न्यवचनम्। इदिलुम् शरणमॆऩ्गिऱ शब्दम् उपायत्तैयुम्, गृहत्तैयुम्, रक्षितावैयुम् सॊल्लुगिऱदु। आऩालुम्, साम्प्रतं – उपायान्तररहितऩुक्कु कर्तव्यमागच् चॊऩ्ऩ प्रपत्तिप्रकरणत्तिल्, एषः – अनुष्ठेयार्थप्रकाशककरणमन्त्रघटकमाऩ इन्द शरणशब्दम्, उपायार्थैकवाचकः – गृहरक्षितृव्युदासेन उपायमॆऩ्गिऱ अर्थमॊऩ्ऱैये सॊल्लुगिऱदु।
कीऴ् उदाहरित्त वचनप्पडि उपायान्तरशून्यऩाऩ ऎऩक्कु नीये उपायमाग वेण्डुमॆऩ्ऱु अदावदु उपायान्तरनिरपेक्षरक्षकऩागवेण्डुमॆऩ्ऱु प्रार्थऩैये विहितमागैयाल् शरणशब्दस्य गृहरक्षित्रादिवाचकत्वे अदु सिद्धिक्कादागैयाल् शरणशब्दत्तुक्कु उपायार्थैकवाचकत्वम् नियमिक्कप्पडुगिऱदु।
उपायत्वमुम् रक्षितृत्वमुम् अनतिभिन्नमॆऩ्ऱु सॊल्लुगिऱवर् पक्षत्तिल् इन्द नियमत्ताल् विलक्षणमाऩ ऒरु फलसिद्धियुम् सॊल्लमुडियादिऱे।
विजय-राघवः (क)
[^vr_2_1035] “अयं - ई, शरणम् इति शब्दः - शरणवॆम्ब शब्दवु, उपाये - उपायवॆम्बर्थदल्लू, गृह-रक्षित्रोः - मनॆ मत्तु रक्षकन ऎम्बर्थगळल्लू, वर्तते - प्रयोगिसल्पडुत्तदॆ. हीगॆ शरण-शब्दक्कॆ (१) उपायवॆन्दू (२) मनॆयॆन्दू (३) रक्षकनॆन्दू मरर्थवु. ई शरणागत्यनुष्ठानवन्नु बोधिसुव मन्त्रद शरणं प्रपद्ये ऎम्बल्लि यावर्थवॆन्दरॆ, हेळुत्तारॆ. साम्प्रतं तु - ई शरणागति सन्दर्भदल्लादरो, एषः - ई शरण शब्दवु, उपायार्थैक-वाचकः - उपायवॆम्बर्थमात्रवन्ने बोधिसुत्तदॆ, परन्तु रक्षकनॆम्बर्थदल्लिल्लवॆम्ब भाववु”.
[[P1035]]
विश्वास-प्रस्तुतिः
ऎऩ्ऱुञ् जॊल्लुगिऱ पडिये
उपायान्तराशक्तऩुक्कु सर्वेश्वरऩ् सर्व-शास्त्रार्थ-साधारणम् आऩ रक्षकत्व-मात्रत्तिले निऱ्कैय् अऩ्ऱिक्के
स्वीकृत-भरऩ् आय्क्-कॊण्डु
उपायान्तर-स्थानत्तिले निवेशिक्कैयालुम् …
नीलमेघः (सं)
इति चोक्त-रीत्या उपायान्तराशक्तस्य सर्वेश्वरः सर्व-शास्त्रार्थ-साधारणे रक्षकत्व-मात्रे ऽनवस्थाय,
स्वी-कृत-भरः सन्
उपायान्तर-स्थानेऽपि निविशते
इत्य् अतोऽपि,
English
The Lord of all, besides being the protector in the general sense, as stated in all śāstras
should, in the case of the prapanna,
be thought of steadfastly as being an upāya,
since he has accepted the responsibility of protecting him
and stands therefore in the place of other upāyas.
Español
El Señor de todos, además de ser el protector en el sentido general, como se indica en todos los Śāstras
Debería, en el caso de Prapanna,
ser considerado firmemente como un upāya,
ya que ha aceptado la responsabilidad de protegerlo
y se encuentra, por lo tanto, en el lugar de otros upāyas.
मूलम्
ऎऩ्ऱुञ्जॊल्लुगिऱबडियेउपायान्तराशक्तऩुक्कु सर्वेश्वरऩ् सर्वशास्त्रार्थसाधारणमाऩ रक्षकत्वमात्रत्तिले निऱ्कैयऩ्ऱिक्के स्वीकृतभरऩाय्क्कॊण्डु उपायान्तरस्थानत्तिले निवेशिक्कैयालुम्
४२तमाहोबिल-यतिः
उक्तवचनार्थङ्गळै परामर्शित्तालुम् युक्त्यन्तरत्तै निऩैत्तालुम् उपायत्वाद्ध्यवसायमे इङ्गु विवक्षितमॆऩ्गिऱार् ऎऩ्ऱुम् सॊल्लुगिऱबडिये इत्यादिना । उपायान्तराशक्तऩुक्कु - भक्तियोगादिगळिलशक्तऩुक्कु। सर्वेश्वरऩ् - सर्वनियन्तावाऩ भगवाऩ्, सर्वशास्त्रार्थसाधारणमाऩ - भक्तिप्रपत्त्यादिगळुक्कु साधारणमाऩ, रक्षकत्वमात्रत्तिले निऱ्कैयऩ्ऱिक्के स्वीकृतभरऩाय्क्कॊण्डु - ऎऩ्ऩाल् भक्तियै अनुष्ठिक्कमुडियादु; अन्द भक्तिरूपोपायस्थानत्तिले नीरे निऩ्ऱु रक्षिक्कवेण्डुम्। अदावदु भक्तियै अनुष्ठिक्कामल् नीरे रक्षिक्कवेण्डुमॆऩ्ऱु प्रार्थित्त पिऱगु, ‘‘मदीयरक्षणभरस्तवैव’’ ऎऩ्ऱु भरसमर्पणम् पण्णुम् प्रपन्नविषयत्तिल् अन्द भरत्तै स्वीकरित्तवऩाय्क्कॊण्डु ऎऩ्ऱबडि। उपायान्तरस्थानत्तिले - भक्तिस्थानत्तिले, निवेशिक्कैयालुम् - निऱ्कैयालुम्, उपायान्तरस्थानत्तिले निऱ्कैयावदु - अदिलॊरु आसनम् समर्पित्तु निऱ्कैयऩ्ऱु। किन्तु भक्तिरूपोपायत्तै यपेक्षिक्कामल् ताऩे रक्षणोपायमागै। चेतनऩागैयाले रक्षकऩागैयॆऩ्ऱबडि। तथाच निक्षेपरक्षा ।
तदेवं गोप्तर्य् एव भगवति
प्रपित्सोर् उपायान्तर-निवृत्तिम् अभिसन्धाय
उपायत्व-वाचो युक्तिः ।
तेन निरपेक्ष-रक्षकत्वम् अनुसंहितं भवति॥अतः ‘उपायार्थैक-वाचकः’ इति च तत्-परम् एव ।
ततश् चाङ्गि-प्रपत्तौ
उपाय-भूताया भक्तेः स्थाने निवेश्य
भगवान् उपदिश्यते ।
भक्त्याऽपि हि भगवत्-कृपैवोत्तभ्यते ।
सा चेद् अकिञ्चने प्रपन्ने
स्वयम् एवोत्तिष्ठेत।
अतो “भक्ति-साध्यां ताम्
ईश्वर-स्वभाव एव निर्वर्तयती"ति
अनुपायानां स एवोपायः ॥
इति ।
विजय-राघवः (क)
ऎन्नुम् - ऎन्दु, शॆल्लुगिरपडिये - हेळिरुव हागॆ, उपायान्तराशक्तनुक्कु - शरणागतियल्लदॆ बेरॆ उपायवाद उपासनवाद भक्ति-मार्गदल्लि प्रवर्तिसलु अशक्तनादवनिगॆ सर्वेश्वरनु सर्व-शास्त्रार्थ-साधारणमान - समस्त-शास्त्राभिप्रायदल्लू साधारणवागि हेळिरुव, रक्षकत्व-मात्रत्तिलॆ - रक्षकनागिरव मात्रदल्लि, निर्कैयन्रिक्कॆ - इरुव भाववल्लदॆ, स्वीकृत-भरनाय्कॊण्डु - नम्म रक्षणॆय भरवन्नु वहिसिदवनागि, उपायान्तरस्थानत्तिल् - ईतनु अनन्योपायनागि सर्वेश्वरनल्लि भर-न्यास माडिरुवदरिन्द बेरॆ उपायवाद उपासन-मार्गवु सरियादुदल्लवादुदरिन्द, आ उपासन-स्थानदल्लि निवेशिक्कैयाले - ताने इरुवदरिन्द,
[[P1036]]
विश्वास-प्रस्तुतिः
न्यस्त-भरऩ् आऩ इव्व्-अधिकारिक्कुप्
+++(भरन्यासात्)+++ पिऩ्बु अनन्योपायत्वम् निलै निऱ्कैक्क् आगवुम्
उपायत्वाध्यावसायम् इव्व्-इडत्तिले विवक्षितम् आयिऱ्ऱु।
नीलमेघः (सं)
न्यस्त-भरस्यास्याधिकारिणः
पश्चात्-काले ऽप्य् अनन्योपायत्व-दार्ढ्यार्थञ् च
उपायत्वाध्यवसायो ऽत्र विवक्षितो भवति ।
English
Besides, the Lord should be thought of as an upāya
in order that this adhikārī (namely, the prapanna) who has surrendered the responsibility for his protection to the Lord
may remain steadfast without seeking other upāyas.
Español
Además, el Señor debe ser considerado como un upāya
Para que este adhikārī (a saber, el Prapanna) que haya entregado la responsabilidad de su protección al Señor
puede permanecer firme sin buscar otros upāyas.
मूलम्
न्यस्तभरऩाऩ इव्वधिकारिक्कुप् पिऩ्बु अनन्योपायत्वम् निलै निऱ्कैक्कागवुम् उपायत्वाध्यावसायमिव्विडत्तिले विवक्षितमायिऱ्ऱु।
४२तमाहोबिल-यतिः
न्यस्तभरऩाऩ इव्वधिकारिक्कु समर्पितभरऩाऩ अकिञ्चऩाऩ इव्वधिकारिक्कु।
पिऩ्बु - भरसमर्पणोत्तरकालम्। अनन्योपायत्वम् निलैनिऱ्कैक्कागवुम् - इतराधिकारिकळैप्पोलऩ्ऱिक्के इवऩ् न्यस्तभरऩागैयाले पिऩ्बुम् इवऩुक्कु अनन्योपायत्वम् निलै निऱ्कवेण्डुम्; अदऱ्कागवुमॆऩ्ऱबडि। उपायत्वाध्यवसायमिव्विडत्तिले विवक्षितमायिऱ्ऱु इति । उपायत्वाध्यवसायमिल्लाविडिल् भगवाऩै उपायान्तरस्थानत्तिले वैक्कैयुम्, इवऩुक्कु सर्वदा अनन्योपायत्वमुम् घटियातिऱे।
विजय-राघवः (क)
न्यस्त-भरनान - भर-न्यासवन्नु माडि तन्न रक्षणा-भरवन्नु सर्वेश्वरनल्लिट्टिरुव, इव्वधिकारिक्कु - ई स्व-तन्त्र-प्रपत्ति-निष्ठनिगॆ, पिन्बु - अनन्तर, अनन्योपायत्वं - सर्वेश्वरने उपायवल्लदॆ बेरॆ इन्याव उपायवू इल्लिदिरुव भाववू, निलैनिर्कैक्काकवुम् - स्थिरवागि निल्लुवदक्कागियू, उपायत्वाध्यवसायम् - श्रीयः-पतिये उपायवॆम्ब महा-विश्वासवु, इव्विडत्तिल् - ई द्वय-मन्त्रद शरण-शब्दार्थदल्लि, विवक्षितवाय्त्तु - व्यक्तपट्टितु.
विजय-राघवः (क) - तात्पर्यम्
इल्लि द्वय-मन्त्र-शरण-शब्दक्कॆ उपायवॆन्दे अर्थ माडबेकॆन्दु सप्रमाणवागि ऎरडु कारणगळ मूलक स्थापिसुत्तारॆ. शरण-शब्दक्किरुव मूरर्थदल्लि उपायवॆन्दे ई सन्दर्भदल्लि अर्थ माडुवदुचितवु; एकॆन्दरॆ - १ भक्ति-मार्गदल्लि प्रवर्तिसलु ईतनु अशक्तनादुदरिन्द आ उपासन-स्थानदल्लि ताने उपायवागि निल्लुवदरिन्द इल्लि उपायत्वाध्यवसायवे शरण-शब्दक्कॆ आर्थवु. (२) भर-न्यासा-नन्तरवू कूड ई अनन्योपायत्ववु स्थिरवागि नॆलसुवदक्कागियू आ अर्थवन्ने हेळतक्कद्दॆम्ब भाववु.
हीगॆ शरण-शब्दक्कॆ उपायताध्यवसायवॆम्बर्थवादरॆ, गोप्तृत्व-वरणाभिप्रायवु हेगॆ कॊडुत्तदॆ ऎम्ब शङ्काविगॆ समाधानवन्नु हेळुत्तारॆ.
विश्वास-प्रस्तुतिः
उपायम् ऎऩ्ऱाल्
ऒरु विरगु+++(=साधनम्)+++ ऎऩ्ऱ मात्रम् आगैयालेय्
इव्व्-उपायत्वम् चेतनाचेतन-साधारणम् आय् इरुक्कैयालुम्,
नीलमेघः (सं)
उपाय-शब्दार्थस्य साधन-विशेष-मात्र-रूपत्वेनास्योपायत्वस्य चेतनाचेतन साधारणत्वात्,
English
The word upāya stands for “the means to secure an end”
and this means may be either sentient or non-sentient.
Español
La palabra upāya representa “los medios para asegurar un fin”
Y esto puede ser sensible o no sintiente.
मूलम्
उपायमॆऩ्ऱाल् ऒरु विरगु ऎऩ्ऱ मात्रमागैयालेयिव्वुपायत्वम् चेतनाचेतनसाधारणमायिरुक्कैयालुम्,
४२तमाहोबिल-यतिः
आऩाल् गोप्तृत्ववरणमुम् अनुसन्धेयमागवेण्डुमोवॆऩ्ऩ, अदिल् उपपत्तिकळै उपपादिक्किऱार् उपायमॆऩ्ऱाल् ऒरु विरगु ऎऩ्ऱ मात्रमागैयाले इति । ऒरु विरगु ऎऩ्ऱ मात्रम् - ऒरु कारणमॆऩ्ऱ मात्तिरम्। आगैयाले इति । उपायशब्दम् सामान्यमाग कारण-मात्रवाचियागैयालेयॆऩ्ऱबडि। इव्वुपायत्वम् - इन्द कारणत्वम्, चेतनाचेतनसाधारण मायिरुक्कैयालुम् - चेतनऩाऩ भगवाऩुक्कुम् अचेतऩैयाऩ भक्तिक्कुम् साधारण-मायिरुक्कैयालुम्। इन्द उपायत्वरूप साधारणधर्मत्तै परमचेतनऩाऩ भगवाऩिडत्तिल् रक्षकत्वे अदावदु गोप्तृत्वे पर्यवसिप्पिक्कवेण्डुगैयाले ऎऩ्ऱबडि।
विजय-राघवः (क)
उपायमॆन्नाल् - शरण-शब्दक्कॆ उपायवॆम्बर्थवु हेळल्पट्टिदुदरिन्द आ उपाय-शब्दक्कॆ आर्थवेनॆम्बुवदन्नु तिळिसुत्तारॆ, उपायवॆन्दरॆ, ऒरुविरगुमात्रमागैयाले - ऒन्दु मार्ग अथवा तनगॆ अभिमतवाद फलक्कॆ ऒन्दु साधनवॆम्ब इष्टु मात्र अर्थवागुवदरिन्द, इव्वुपायत्वं - ई उपायवागिरुव भाववु, चेतनाचेतन-साधारणमायिरुक्कैयिलुम् - परम चेतननाद ईश्वरनादरू आगबहुदु अथवा अचेतनवाद ब्रह्म-दृष्टियिन्द उपास्यगळाद प्रतीकगळाद मनस्से मॊदलादवुगळे आगबहुदु, हीगॆ चेतनाचेतनगळिगू साधारणवागिरुवदरिन्द,
गोप्तृत्व-वरणम्
विश्वास-प्रस्तुतिः
‘‘रक्षिष्यतीति विश्वासो
गोप्तृत्व-वरणं तथा’’ (अहिर्बुध्न्य-संहिता ३७-१८।)
ऎऩ्ऱुम्,
नीलमेघः (सं)
‘‘रक्षिष्यतीति विश्वासो
गोप्तृत्व-वरणं तथा’’ (अहिर्बुध्न्य-संहिता ३७-१८।)
इति
English
It has been said:-
“Among the aṅgas to prapatti are the faith that He will protect
and the supplication or prayer for protection "
Español
Se ha dicho:-
“Entre los aṅgas a Prapatti están la fe que protegerá
y la súplica o oración por la protección "
विजय-राघवः (क)
“रक्षिप्रतीति विश्वासो गोप्तृत्व-वरणं तथा” ऎन्दू,
मूलम्
‘‘रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा’’ (अहिर्बुध्न्य-संहिता ३७-१८।) ऎऩ्ऱुम्,
विश्वास-प्रस्तुतिः
‘‘सर्वज्ञोऽपि हि विश्वेशस्
सदा कारुणिकोऽपि सन् ।
संसार-तन्त्र-वाहित्वाद्
रक्षापेक्षां प्रतीक्षते’’+++(5)+++
(लक्ष्मीतन्त्रम् १७-७८)
नीलमेघः (सं)
‘‘सर्वज्ञोऽपि हि विश्वेशस्
सदा कारुणिकोऽपि सन् ।
संसार-तन्त्र-वाहित्वाद्
रक्षापेक्षां प्रतीक्षते’’+++(5)+++
(लक्ष्मीतन्त्रम् १७-७८)
English
" The Lord who controls everything,
though He is omniscient and always compassionate
expects a prayer for protection,
since He has to look after the process of saṁsāra”.
Español
“El Señor que controla todo,
Aunque es omnisciente y siempre compasivo
espera una oración por protección,
Dado que tiene que cuidar el proceso de Saṁsāra “.
मूलम्
‘‘सर्वज्ञोऽपि हि विश्वेशस्सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते’’ (लक्ष्मीतन्त्रम् १७-७८)
४२तमाहोबिल-यतिः
सर्वज्ञोपीत्यादि । विश्वेशः – सर्वनियन्तावाऩ भगवाऩ्, सर्वज्ञोऽपिहि – सर्वज्ञऩागैयाले प्रपित्सुवाऩ इवऩुडैय आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जन कार्पण्यमहाविश्वासङ्गळैत् तॆरिन्दवऩायिरुन्दालुम्। इङ्गु अपिर्विरोधे । इव्वळवु तॆरिन्दवऩ् स्वयमे रक्षिक्कामल् रक्षापेक्षैयै प्रतीक्षिप्पदु विरुद्धमऩ्ऱो ऎऩ्गिऱ विरोधत्तिऱ्कु द्योतकम्। हिः प्रसिद्धौ । सर्वज्ञऩायिरुन्दालुम् कारुणिकऩऩ्ऱागैयाले रक्षियाऩॆऩ्ऱु सॊल्लवॊण्णादॆऩ्गिऱार् सदा कारुणिकोऽपि सन्निति । कारुणिकत्वम् अव्याप्यवृत्तियोवॆऩ्ऱु शङ्कियामैक्काग सदेति । इङ्गुम् अपिर्विरोधे । कारुणिकऩायिरुन्दुदाऩे रक्षिक्काददु रक्षापेक्षैयै प्रतीक्षिप्पदु विरुद्धमिऱे। इवैगळ् विरुद्धमल्लवॆऩ्बदिल् हेतुवैक्काट्टुगिऱार् संसारतन्त्रवाहित्वादिति । संसारतन्त्रवाहित्वमावदु वैषम्यनैर्घृण्यमऩ्ऱिक्के संसारत्तै नडत्तिप्पोरुगै। अदावदु रक्षापेक्षैयऩ्ऱिक्के ऒरुवऩै रक्षित्तु ऒरुवऩै रक्षिक्काविट्टाल् वैषम्यनैर्घृण्यम् वरुमागैयाले अदिल्लामल् संसारत्तै नडत्तुवदऱ्काग। रक्षापेक्षां – त्वं मे रक्षको भव; अदावदु गोप्ता भव ऎऩ्गिऱवपेक्षैयै अदावदु प्रार्थऩैयै। प्रतीक्षते – अपेक्षिक्किऱाऩ्। सर्वज्ञऩाय् परमकारुणिकऩायिरुन्दालुम् वैषम्यनैर्घृण्यम् तऩ्ऩिडन्दट्टामल् संसारनिर्वाहम् सॆय्य वेण्डुवदाल् रक्षापेक्षाप्रतीक्षणम् सॆय्गिऱाऩागैयाल् विरोधमिल्लैयॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
“सर्वज्ञो ऽपि हि” ऎम्ब श्लोकदल्लू सह
विश्वास-प्रस्तुतिः
ऎऩ्ऱुञ् जॊल्लुगिऱ-बडिये
चेतनैकान्तम् आऩ गोप्तृत्व-वरणम् अनुसन्धेयम् आगैयालुम्
गोप्तृत्व-वरणमुम् इङ्गे विवक्षितम्।
नीलमेघः (सं)
इति चोक्त-रीत्या चेतनैकान्तस्य गोप्तृत्व-वरणस्यानुसन्धेयत्वात्
गोप्तृत्व-वरणम् अत्र विवक्षितम् ।
English
Since the upāya or means in this case is a sentient being (namely, the Lord),
and the prayer for protection (or goptṛtva varaṇam) which is applicable only to sentient beings is necessary here,
the word saranam in Dvaya, which means upāya, implies also the prayer for protection.
Español
Dado que el upāya o los medios en este caso es un ser sensible (es decir, el Señor),
y la oración por la protección (o goptṛtva varaṇam) que es aplicable solo a los seres sintientes es necesaria aquí,
La palabra saranam en dvaya, que significa upāya, implica también la oración por la protección.
मूलम्
ऎऩ्ऱुञ् जॊल्लुगिऱबडिये चेतनैकान्तमाऩ गोप्तृत्ववरणमनुसन्धेयमागैयालुम् गोप्तृत्ववरणमुमिङ्गे विवक्षितम्।
४२तमाहोबिल-यतिः
ऎऩ्ऱुञ्जॊल्लुगिऱबडिये - इन्द वचनङ्गळिल् सॊल्लुगिऱबडिये। चेतनैकान्तमाऩ - चेतनमात्रनिष्ठमाऩ। इङ्गे विवक्षितम् - शरणशब्दोपश्लिष्टक्रियापदत्तिलेये विवक्षितम्।
विजय-राघवः (क)
शॊल्लुगिरपडिये - हेळिरुव हागॆ चेतनैकान्तमान - चेतननिगॆ मात्रवे अन्वयिसुव, गोप्तृत्व-वरणम् - रक्षकनागु ऎम्ब प्रार्थनॆयु, इङ्गे - ई सन्दर्भदल्लि द्वय-मन्त्रद शरण-शब्दार्थानुसन्धानदल्लि, विवक्षितं - हेळल्पट्टितु.
[[P1037]]
विजय-राघवः (क) - तात्पर्यम्
ई श्लोकगळ अर्थनॆन्दरॆ :-
(१) “रक्षिष्यतीति विश्वासो गोप्तृत्व-वरणं तथा” - सर्वेश्वरनु रक्षिसिबिडुवनॆम्ब विश्वासवू, हागॆये रक्षिसबेकॆम्ब प्रार्थनॆयू” यावाग रक्षिसुवनॆम्ब पूर्ण-विश्वास उण्टायितो ऒडने रक्षिसु ऎम्ब प्रार्थनॆयू उण्टागुत्तदॆम्ब भाववु (इदु अहि ३७-२७)
(२) विश्वेशः - सर्व-लोकेश्वरनु, सर्वज्ञो ऽपि हि - सर्वज्ञनागिद्दरू कूड, नम्म हृदयवन्नरियलु बेकाद सर्वज्ञतॆयन्नु हॊन्दिद्दरू कूड, सदा कारुणिकोपिसन् - यावागलू करुणॆयन्नु हॊन्दिदवनादरू, आदुदरिन्द नम्म कोरिकॆगळन्नु सल्लिसलु बेकाद दयॆयन्नु हॊन्दिद्दरू कूड, रक्षापेक्षाम् - रक्षिसु ऎम्ब प्रार्थनॆयन्नु, गोप्तृत्व-वरणवन्नु, प्रतीक्षते - ऎदुरु नोडुत्तानॆ, ताने सर्वज्ञनु मत्तु पूर्ण-दयॆयू आतनल्लुण्टु. आदरू आतनु रक्षापेक्षॆयन्नॆदरु नोडुत्तानॆ. एकॆन्दरॆ, कारणवन्नु हेळुत्तारॆ. संसार-तन्त्राहित्वात् - ई लीला-विभूतियल्लिरुव संसार-तन्त्रवन्नु वहिसिरुवदरिन्द, अवरवर कर्माधीनतॆयिन्दुण्टागुव कोरिकॆगळिगनुसारवागि फलवन्नु कॊडबेकष्टॆ. अदक्कागि रक्षापेक्षां प्रतीक्षते, ऒब्बनु मक्कळिल्लवल्ला, मक्कळन्नु कॊडु ऎन्दु शरणागतनादरॆ, आतनिगॆ मोक्ष कॊडुवदु न्यायवल्लवष्टे; अदक्कागि गोप्तृत्व-वरणवु आवश्यकवु. मोक्षवन्नु बेडिद हॊरतु श्रीयः-पतियु मोक्षवन्नीयनु ऎम्ब भाववु. अदितियु श्री-कृष्णनन्न कुरितु हेळुत्ताळॆ :-
[[P1038]]
कौपीनाच्छादन-प्राय-वाञ्छा-कल्पद्रुमाद् अपि ।
जायते यद् अपुण्यानां सो ऽपराधस् स्व-दोष-जः
ऎन्दरॆ
कल्प-वृक्षवु सकलैश्वर्यवन्नू कॊडलु सिद्दवागि ऎदुरिगॆ निन्तिद्दरू कौपीनक्कॆ बट्टॆ बेकॆम्ब कोरिकॆयु निर्भाग्यरिगॆ उण्टागबहुदु. इदक्कॆ कारणवु तन्न दुष्कर्मवे
ऎन्दु हेळिदळु. एकॆन्दरॆ तानु तपस्सु माडि मोक्ष-दायकनाद नीनु प्रत्यक्षवादाग ननगॆ मगनागबेकॆन्दु इष्टु मात्र प्रार्थिसिदॆने विना मोक्ष बेकॆन्दपेक्षिसलिल्लवु ऎन्दु अदितियु हेळिदळु. हागॆये ऎल्लरू आवरवर कर्मानुसार बेडुवरे विना, ऎल्लरू मोक्षवन्नु प्रार्थिसुवदिल्लवु. संसार-तन्त्र-वाहियागि अवरु केळिदुदन्नु कॊडबेकाद प्रयुक्त, रक्षापेक्षां प्रतीक्षते ऎन्दु गोप्तृत्व-वरणद आवश्यकवु हेळल्पट्टितु. हागल्लदॆ कारुणिकनादुदरिन्द सर्वरिगू मोक्षवन्नु कॊट्ट बिट्टरॆ “ऎल्लीयम् वीडुपेऱ्ऱुलुलगिल्लै येन्रे” ऎन्दु श्री-नाम्माळ्वारवरु (४-१०-७) हेळिरुव हागॆ लीला-विभूतिये इल्लदे होगुव सन्दर्भवु उण्टादीतॆम्ब भाववु. मोक्ष-प्राप्तिगॆ योग्यनू अयोग्यनू इब्बरू मोक्षवन्नु हॊन्दुवदरिन्द सर्वेश्वरनु पक्ष-पातवन्नु माडिद दोषक्कॆ गुरियागुवनु. आदुदरिन्द शरणागतिय मत्तु अदर अङ्गवाद गोप्तृत्व-वरणद आवश्यकतॆयू ऎम्ब भाववु. शरणं प्रपद्ये - ऎम्बल्लि शरण-शब्दवु उपाय-परवॆन्दू इदरिन्द महा-विश्वास-द्योतितवॆन्दू हेळल्पट्टितु. ईग आ पदगळिन्दले गोप्तृत्व-वरणवू कूड वेद्यवॆन्दु अप्पणॆ कॊडिसुत्तारॆ. शरण-शब्दक्कॆ उपायवे अर्थवॆन्दु साधिल्पट्टितु. उपायवॆन्दरॆ ऒन्दु साधनवॆम्ब इष्टु मात्र अर्थवु तोरिबरुत्तदॆ. आ साधन-भाववु परमात्मनाद चेतननल्लू इरबहुदु. अचेतनगळागि ब्रह्म-दृष्टियिन्द उपास्यगळाद प्रतीकगळल्लू इरबहुदु. आदरॆ ई उपाय-स्थानदल्लि परमात्मने निल्लुवदरिन्द आतनु चेतनवागिरुवदरिन्द, आतनल्लि यावाग रक्षिसुवनॆम्ब महा-विश्वास उण्टायितो, अदरॊन्दिगॆ रक्षिसबेकॆम्ब प्रार्थनॆयू सह सिद्धिसितु ऎम्बुवदु ई मेलिन वाक्यद तात्पर्यवु.
मॊदलु शरण-शब्दवु उपायवॆम्बर्थवन्ने बोधिसुत्तदॆन्दु हेळि, उपायत्वाध्यावसायवाद महा-विश्वासवु बोधितवायितॆन्दु हेळि, ईग अदरिन्दले गोप्तृत्व-वरणवू कूड विवक्षितवॆन्दुपदेशिसल्पट्टितु. हागादरॆ ऒन्दु शब्दवे हीगॆ ऎरडर्थवन्नु बोधिसुत्तदॆये ऎम्ब आक्षेपक्कॆ समाधानवागि मॊदलर्थवु शाब्दवागियू, ऎरडॆनॆयदु आर्थवागियू, तोरिबरुत्तवॆन्दु हेळुत्तारॆ.
[[1039]]
विश्वास-प्रस्तुतिः
+++(मीमांसक-मते विधिषु तत्-सम्बद्ध-मन्त्रेष्व् अभिधैकत्वाग्रहात्)+++
अदिल् शरण-शब्दम्
ऒरु प्रयोगत्तिले इरण्ड् अर्थत्तैय् अभिधानम् पण्ण-माट्टामैयालेय्
इव्व्-अधिकारिक्कु अ-साधारणम् आऩ उपायत्वाध्यवसायम् +++(न “रक्षा”)+++ इव्व्-इडत्तिले शाब्दम् आय्
सर्वाधिकारि-साधारणम् आऩ गोप्तृत्व-वरणम्
आर्थम् आगक् कडवदु।
नीलमेघः (सं)
+++(मीमांसक-मते विधिषु तत्-सम्बद्ध-मन्त्रेष्व् अभिधैकत्वाग्रहात्)+++
तत्र शरण-शब्देन
एकस्मिन् प्रयोगे ऽर्थद्वयाभिधानस्याशक्यत्वात्
अस्याधिकारिणो ऽसाधारण उपायत्वाध्यवसायो +++(न “रक्षा”)+++ ऽत्र शाब्दः,
सर्वाधिकारि-साधारणं गोप्तृत्व-वरणम् आर्थम्
इति भवितुम् अर्हति ॥
विश्वास-टिप्पनी
उपायत्वेन मोक्ष-दान-रूप–रक्षण-विशेष उच्यते।
शरणम् = रक्षेत्य् एतावद् एव स्वीकृते तु
रक्षा-विशेषो नोच्येत।
स्वाभिप्राय-निवेदनं न तत्र स्यात्।
English
Since the word saranam cannot have two +++(abhidhAna)+++ meanings when it is used only once,
(we should understand that) in the Dvaya, the steadfast thought of the Lord being an upāya
which is peculiar to the adhikārī called prapanna
is brought out by the word saranam itself
and that the prayer for protection which is common to all adhikārīs
is understood by implication from the meaning.
Español
Dado que la palabra saranam no puede tener dos significados +++(abhidhana)+++ cuando se usa solo una vez,
(Deberíamos entender que) En el dvaya, el firme pensamiento de que el Señor sea un upāya
que es peculiar del adhikārī llamado Prapanna
es sacado por la palabra saranam en sí
y que la oración por la protección que es común a todos los adhikārīs
se entiende por la implicación del significado.
मूलम्
अदिल् शरणशब्दमॊरु प्रयोगत्तिले इरण्डर्थत्तै यभिधानम् पण्णमाट्टामैयालेयिव्वधिकारिक्कु असाधारणमाऩ उपायत्वाद्ध्यवसायम् इव्विडत्तिले शाब्दमाय् सर्वाधिकारिसाधारणमाऩ गोप्तृत्ववरणमार्थमागक्कडवदु।
४२तमाहोबिल-यतिः
इप्पडि उपायत्वाध्यवसायमुम् गोप्तृत्ववरणमुम् शरणशब्दोपश्लिष्टक्रियापदत्तिल् अनुसन्धेय मॆऩ्ऱु सॊऩ्ऩाल् करणमन्त्रघटकमाऩ शरणशब्दम् प्रयोगकालत्तिल् सकृत्ते उच्चरिक्क वेण्डियिरुप्पदाल् ‘‘सकृदुच्चरितश्शब्दस्सकृदेवार्थं गमयति’’ ऎऩ्गिऱ न्यायत्ताले अन्यतरार्थत्तैये बोधिक्कैयाले इरण्डर्थमुम् ऎप्पडि अनुसन्धेयमॆऩ्ऩिल् उत्तरमरुळिच् चॆय्गिऱार् अदिलित्यादिना । अदिल् - शरणशब्दमॆऩ्ऩ, पदॢ धातुवॆऩ्ऩ, इव्विरण्डुगळिले घटकीभूतमाऩ। ऒरु प्रयोगत्तिले - सकृदुच्चारणत्तिले। इरण्डर्थत्तै - उपायत्ववरणरूपार्थत्तैयुम् गोप्तृत्ववरणरूपार्थत्तैयुम्। अभिधानम् पण्ण माट्टामैयाले – अभिधावृत्त्या बोधिक्कमाट्टादागैयाले। अप्पडि बोधिप्पदु सकृदुच्चरितन्यायविरुद्धमागैयाले ऎऩ्ऱबडि। इव्वधिकारिक्कु - उपायान्तरशून्यऩाऩ इव्वधिकारिक्कु। असाधारणमाऩ - गोप्तृत्ववरणम्बोले भक्तसाधारणमऩ्ऱिक्केयिरुक्किऱ। उपायत्वाध्यवसायम् - निरपेक्षरक्षकत्वाध्यवसायम्। इव्विडत्तिले - शरणशब्दोपश्लिष्ट-क्रियापदत्तिले। शाब्दमाय् - अभिधावृत्तियाले बोधितमाय्। सर्वाधिकारिसाधारणमाऩ गोप्तृत्ववरणम् - सर्वाधिकारिसाधारणमाऩ रक्षकत्वप्रार्थनम्। आर्थमागक्कडवदु - अर्थात्सिद्ध मागक्कडवदु। तथाच सकृदुच्चरितश्शब्दस्सकृदेवार्थं गमयति ऎऩ्गिऱ न्यायत्तिऱ्कु एकया वृत्त्या एकार्थमेव गमयति ऎऩ्ऱु अर्थमागैयाल् इङ्गु शरणशब्दत्तिल् उपायत्वाध्यवसायम् अभिधावृत्तियालुम्, गोप्तृत्ववरणम् तात्पर्यवृत्तियालुम्, अदावदु लक्षणैयालुम् बोधिक्कप्पट्टाल् न्यायविरोधमिल्लैयॆऩ्ऱु करुत्तु। इप्पडि निष्कर्षित्तदाल् इव्वधिकारिक्कु असाधारणमाऩ उपायत्वप्रार्थऩै अदावदु निरपेक्षरक्षकत्वप्रार्थऩैयऩ्ऱिक्के सर्वसाधारणमाऩ केवलरक्षकत्वप्रार्थऩैयै मात्तिरम् शरणागत्यनुष्ठानकालत्तिल् अनुसन्धिक्कुमवर्गळुक्कु प्रपत्त्यनुष्ठानम् विकलमागैयाले फलम् सिद्धिक्कादॆऩ्ऱु ज्ञापिक्कप्पडुगिऱदु।
विजय-राघवः (क)
अदिल् - अदरॊळगॆ, शरण-शब्दवु, ऒरु प्रयोगत्तिलॆ - ऒन्दे प्रयोगदल्लि, इरण्डर्थत्तैयभिदानम्पण्ण माट्टामॆयालॆ - हीगॆ ऎरडु अर्थगळाद उपायाध्यावसायवन्नू, गोप्तृत्व-वरणवन्नू, बोधिसलारदादुदरिन्द, इव्वधिकारिक्कु - ई भर-न्यासवन्ननुष्ठिसिद स्व-तन्त्र-प्रपत्तिनिष्ठनिगॆ, असाधारणमान - मात्रवे मुख्यवाद, उपायत्वाध्यवसायं - उपाय-रूपवाद महा-विश्वासवू, इव्विडत्तिलॆ - ई स्थळदल्लि ऎन्दरॆ द्वय-मन्त्रद शरणं प्रपद्ये ऎम्बल्लि, शाब्दमाय् - शरण-शब्द-मूलकवागिये तोरुव अभिप्रायवागि, सर्वाधिकारि-साधारणमान - समस्त अधिकारिगळिगू साधारणवाद, गोप्तृत्व-वरणं - रक्षकनागॆम्ब प्रार्थनॆयु, आर्थमागक्कडवदु - अर्थात् तोरिबरुत्तदॆ.
[[P1040]]
विजय-राघवः (क) - तात्पर्यम्
शरण शब्दक्कॆ उपायवॆन्दे अर्थवु हेळल्पट्टितु. शरणवॆन्दरॆ रक्षकनॆम्बर्थवू सह बोधितवागुवाग अदन्नु बिट्टु उपायवॆन्दे अर्थ हेळबेकाद निर्बन्धवेनु ऎन्दरॆ, ई भर-न्यासदल्लि उपायवाद उपासन-स्थानदल्लि श्रीयः-पतिये सिद्धोपायनागियू साद्ध्योपायनागियू निल्लुवदरिन्द, उपायत्वाध्यवसायवे ई लघूपायनिष्टनिगॆ असाधारणवाद भाववादुदरिन्द, ई उपायत्वाध्यवसायवे इल्लि शाब्दवागिट्टुकॊळ्ळबेकॆम्ब तात्पर्यवु. शरणं ऎम्ब शब्ददिन्द कूडिद प्रपद्ये ऎम्ब क्रियापददल्लि यावाग शरण-शब्दक्कॆ उपाय-रूपवाद महा-विश्वासवॆन्दु एर्पट्टितो, आग रक्षकनु ऎम्बर्थवन्नु शाब्दवागि हेळलागुवदिल्लवु, एकॆन्दरॆ शरणवॆम्ब ऒन्दु शब्दक्कॆ ई द्वय-मन्त्रदल्लि ऎरडर्थवन्नु बोधिसलु साध्यवल्लवु अदू अल्लदॆ गोप्तृत्व-वरणदल्लि वरण-शब्दाभिप्रायवु शरण-शब्ददल्लि तोरिबरुवदिल्लवु. शरणं प्रपद्ये ऎम्ब वाक्यदिन्दुण्टागुव भावदिन्द गोप्तृत्व-वरणवु उण्टागुवदरिन्द आर्थवॆन्दु इल्लि हेळल्पट्टितु.
उपसंहारः
विजय-राघवः (क) - अवतारिका
अवतारिकॆ. ई मुन्दिन पाशुरदिन्द हिन्दॆ हेळिदुदन्नॆ सङ्ग्रहिसुवरागि, कर्म-योगादि-परम्परॆगळिन्द युक्तवाद उपासनॆय मूलक बहु कष्टदिन्द साधिसबहुदाद मोक्ष-साम्राज्यवन्नु ई सपरिकरवाद भर-न्यासदिन्द साधिसबहुदे ऎम्ब संशयवु ईषदपि इल्लद हागॆ, महा-विश्वास उण्टागुव हागॆ अन्य-देवताश्रयण-रूप प्रातिकूल्य परित्यागवे मॊदलाद परिकरगळिन्द सेरिद, तन्न आत्मावन्नु श्रियः-पतियल्लि समर्पिसबेकॆम्ब शरणागति स्व-रूपवन्नु नम्मल्लि पूर्ण-विश्वासवन्निट्टिरुव आचार्यरुगळु नमगॆ परम कृपया उपदेशिसदरल्लवे ऎन्दु अवरल्लि कृतज्ञता-भाववन्नु तोरिसुत्तारॆ.
[[P1041]]
विश्वास-प्रस्तुतिः (त॰प॰)
अऱिवित्तनर् अन्बर् - ऐयम्+++(=संशयं)+++ पऱैयुम्+++(=सॊल्लुगिऱ [भक्ति-योगादि])+++ उपायम् इल्लात्,
तुऱवित्+++(=आकिञ्चन्यम्)+++ तुनियिऱ्+++(=दुःखे)+++ +तुणैय्+++(=सहायः)+++ आम् परनै वरिक्कुम् वगै।
उऱव्+++(=सम्बन्धम्)+++ इत्तनैय् इऩ्ऱिय्, ऒत्तार्+++(=समा)+++ ऎन निऩ्ऱव् उम्बरै +++(=उच्चान् [देवान्])+++ “नाम्
पिऱवित्+++(=जन्मनः)+++ तुयर्+++(=दुःखं)+++ सॆगुवीर्+++(=नाशयत)+++” ऎऩ्ऱ् इरक्कुम्+++(=अधोगामकं)+++ पिऴैय्+++(=दोषम्)+++ अऱवे+++(=विनाकृत्य हि)+++. (18 )
नीलमेघः (सं)
( गाथा ) चोदयामासुः स्नेहवन्तः
सन्देह-हेतु-भूतोपायाभाव-रूप-दारिद्र्य-दुःखे सहाय-भूतस्य परस्य वरण-प्रकारम्,
संबन्ध-स्वरूपांशेनापि विना-भूतानां
सदृशा इति स्थितानां देवानां सविधे
“अस्माकं जन्मात्मकं दुःखं नाशयते"त्य् एवं याचन-रूपो ऽपराधो यथा न भवेत् तथा ॥
English
Our kind ācārya s have taught us the way of seeking, as an upāya,
the Supreme Being who is (ever) ready to help us in our state of helplessness,
when we are without such upāyas as bhakti yoga
which give rise to doubts (concerning our ability to adopt them with success).
They have taught it to us so well that
we shall never commit the mistake of begging, for deliverance from the sorrows of saṁsāra,
the (other) gods who are bound by karma
and are therefore like ourselves
and who are not related in any way to us.
Español
Nuestro ācārya-s amables nos ha enseñado la forma de buscar, como un upāya,
El ser supremo que está (siempre) listo para ayudarnos en nuestro estado de impotencia,
Cuando estamos sin upāyas como bhakti yoga
que dan lugar a dudas (con respecto a nuestra capacidad de adoptarlas con éxito).
Nos lo han enseñado tan bien que
Nunca cometeremos el error de mendigar, por la liberación de las penas de Saṁsāra,
Los (otros) dioses que están obligados por el karma
y por lo tanto somos como nosotros mismos
y que no están relacionados de ninguna manera con nosotros.
मूलम् (त॰प॰)
अऱिवित्तनरन्बरैयम्बऱैयुमुबायमिल्लात्
तुऱवित्तुनियिऱ्ऱुणैयाम् परनै वरिक्कुम् वगै
उऱवित्तनैयिऩ्ऱियॊत्तारॆन निऩ्ऱ वुम्बरै नाम्
पिऱवित्तुयर् सॆगुवीरॆऩ्ऱिरक्कुम् पिऴैयऱवे. (18 )
४२तमाहोबिल-यतिः
कटाक्ष-विशेषत्ताले
शङ्कापञ्चकनिवृत्तिपूर्वकम् आग महाविश्वासत्तैयुण्डाक्किऩ
परम-दयाळुक्कळ् आऩ आचार्यर्गळ्
अकिञ्चनर्गळाऩ नमक्कु इव्वङ्गपञ्चकङ्गळैक्कॊण्डु
भगवाऩै वरिक्कुम् प्रकारत्तै उपदेशित्तार्गळॆऩ्बदै
ऒरु पाट्टाले यरुळिच्चॆय्गिऱार् अऱिवित्तऩरित्यादिना ।
अऩ्बर् - स्निग्धर्गळाऩ नम् आचार्यर्गळ्; ऐयम् - संशयत्तै, पऱैयुम् - सॊल्लुगिऱ, संशयत्तैयुण्डु पण्णुमदाऩ ऎऩ्ऱबडि। इन्द उपायम् नम्माल् अनुष्ठित्तुत् तलैक्कट्टक्कूडुमो कूडादोवॆऩ्गिऱ संशयत्तैयुण्डु पण्णुमदाऩ ऎऩ्ऱबडि। दुष्करमाऩ ऎऩ्ऱु तात्पर्यम्।
उबायम् - भक्तियोगादिगळ्।
इल्लात्तुऱवि - इवैय् इल्लादद् आऩव् आकिञ्चन्यम्। अदागिऱ तुऩियिल् - दुःखावस्थैयिल्, तुणैयाम् - सहायभूतऩाऩ, अभिमतत्तैत् तलैक्कट्टिक्कॊडुक्कुंस्वभावऩाऩ ऎऩ्ऱबडि।
परऩै - उत्कृष्टऩाऩ भगवाऩै, शङ्कापञ्चकहेतुभूतमाऩ सार्वज्ञ्यसर्वशक्त्याद्युत्कृष्टगुणङ्गळैयुडैय भगवाऩै ऎऩ्ऱबडि।
वरिक्कुम् वगै - शरणमाग वरिक्कुम् प्रकारत्तै। परत्वमात्रत्तैक् कण्डु अगऩ्ऱुबोगादे पुरुषकारसम्बन्धादिगळाल् उण्डाऩ सौलभ्यातिशयत्तैत् तॆळिन्दु महाविश्वासत्तै यडैन्दु अवऩै उपायान्तरस्थानत्तिले निवेशिक्कुम् प्रकारत्तै ऎऩ्ऱबडि।
इदऱ्कु अऱिवित्तऩरॆऩ्बदोडन्वयम्।
किमर्थमित्यत्राह उऱवित्तऩैयिऩ्ऱि इति ।
इत्तऩै उऱविऩ्ऱि - स्वल्पसम्बन्धमुम् इल्लादबडि।
शेषशेषिभावादिसम्बन्धमऱ्ऱ ऎऩ्ऱु तात्पर्यम्।
ऒत्तारॆऩ निऩ्ऱ - कर्मवश्यत्वादिगळाले नमक्कुत् तुल्यर् ऎऩ्ऩुम्बडि निऩ्ऱ। उम्बरै - देवर्गळै, ब्रह्मरुद्रादिदेवतान्तरङ्गळै यॆऩ्ऱबडि। नाम् - मुमुक्षुक्कळाऩ नाम्। पिऱवित्तुयर् - संसारदुःखत्तै। सॆगुवीरॆऩ्ऱु - पोक्कुङ्गोळॆऩ्ऱु।
इरक्कुम् पिऴै - इरक्कैयागिऱ तप्पु। अऱवे - अऱ्ऱुप्पोगुम्बडि। अदऱ्कु प्रसक्तिये इल्लामल् पोम्बडियॆऩ्गै। एतादृशफलार्थमागवे अऩ्बरऱिवित्तऩ रॆऩ्ऱु पूर्वेणान्वयः । आचार्यर्गळ् इप्पडि पुरुषकारसम्बन्धादिज्ञानत्ताले शङ्गैगळैप् पोक्कि महाविश्वासत्तैयुण्डाक्कि, सौलभ्यत्तैयुम् तॆळिवियादबोदु मुमुक्षुक् कळाऩ नामुम् क्षिप्रकारित्वमात्रज्ञानत्ताले देवतान्तरङ्गळ् पक्कलिले मोक्षयाचनरूपमाऩ महाबाबत्तैयुम् सॆय्युम्बडि नेरिडुमॆऩ्ऱु करुत्तु।
विजय-राघवः (क)
अर्थ - अन्बर् - प्रतिफलवन्नपेक्षिसदॆ नम्मल्लि निर्हेतुक-प्रीत्यतिशयवन्नु तोरुव नम्म आचार्यरुगळु, अरवित्तनर् - परम-कृपया उपदेशिसिदरु. एनन्नु उपदेशिसिदरॆन्दरॆ :- परनै वरिक्कुं वगै, परनै - सर्वोत्कृष्टनागिरुव श्रियः-पतित्वादि-परत्व-सूचक-गुणगळिन्दॊप्पुव परम-पुरुषनन्नु, वरिक्कुं वगै - नन्न रक्षणा-भरवू नन्न रक्षणद फलवू श्रियः-पतिये ऎन्दु आतन पाद-कमलगळल्लि शरणागतियन्नु माडुव प्रकारवन्नु ऎन्दरॆ अदर अङ्गगळन्नू अदर स्व-रूपवन्नू सह उपदेशिसिदरु ऎन्दु तात्पर्यवु. आ परम-पुरुषनु ऎन्थावनॆन्दरॆ, अवलम्बिसिदरॆ तन्न मनो-रथवु कैगूडुत्तदो इल्लवो ऎम्ब संशयवन्नुण्टुमाडुवष्टु कष्टतरवाद भक्ति-योगक्कॆ तनगॆ सामर्थ्यविल्लवे ऎम्ब आकिञ्चन्यवु उण्टादाग, आ स्थळदल्लि नानिद्देनॆन्दु सहाय माडुवन्था, आश्रयिसलु योग्यवाद स्व-भाववुळ्ळवनॆन्दु हेळुत्तारॆ :- ऐय् यम् - तनगॆ फलावाप्तियुण्टादीतो इल्लवो ऎम्ब संशयवन्नु, परैयुम् - सूचिसुव, उपायविल्ला - उपायवाद भक्ति-योगविल्लद, तुरुवि - दारिद्र्य ऎन्दरॆ आकिञ्चनदिन्दुण्टाद, तुनियिल् - दुःख-दॆसॆयल्लि, तुणैयां - सहाय माडुव स्व-भाववुळ्ळ पुरुषोत्तमनु, ऎन्दरॆ उपासना-रूप-भक्ति-योग-स्थानक्कॆ बदलागि ताने निन्तु, आश्रयिसुवन इष्टार्थवन्नु ताने दयपालिसुवनु ऎम्ब भाववु, आचार्यरु हेगॆ उपदेशिसिदरॆन्दरॆ हेळुत्तारॆ. उरुवु - शेषि-शेष-सम्बन्धवे मॊदलाद नव-विध-सम्बन्धगळल्लि, इत्तनै - इष्टादरू ऎन्दरॆ स्वल्पवादरू, इन्रि - इल्लदॆ, ऎन्दरॆ याव विधवाद सम्बन्धवू इल्लदॆ ऒत्तारॆननिन्र - कर्म-वश्यत्ववे मॊदलादवुगळिन्द नम्म हागॆये जीव-कोटिगॆ सेरिदुदरिन्द ननगॆ समानराद, उम्बरै - ब्रह्म-रुद्रेन्द्रादि-देवतॆगळन्नु, नाम् - मोक्षार्थिगबाद नावु, पिरवित्तुयर् – जन्मगळॆत्तुव दुःखवन्नु, शॆकुवीरॆन्रु - होगलाडिसिरि ऎन्दु, इरुक्कुम् - याचिसुव, पिळै - आनुचित कृत्यवु, अरवे - हेगॆ छेदिसि होगबेको हागॆ उपदेशिसिदरु.
[[P1042]]
विजय-राघवः (क) - तात्पर्यम्
ननगू श्रीयः-पतिगादरो नव-विध-सम्बन्धवू उण्टु. अन्थावनल्लि नावु शरणागतियन्नु माडिदरॆ सर्व-शक्तनागि, आश्रयिसलु योग्यवाद सौल्यभ्यादि गुणगळुळ्ळ परत्ववन्नु हॊन्दिरुवदरिन्द नम्म कोरिकॆयाद मोक्ष-प्राप्तियु लभिस बहुदु. ब्रह्म-रुद्रेन्द्रादिगळिगू नमगू ई विधवाद याव सम्बन्धद लवांशवू इल्लवु. अदू अल्लदॆ जन्म-सन्ततिगळ दुःखगळन्नॆल्ला होगलाडिसि मोक्षवन्नु कॊडुव शक्तियु अवरिगिल्लवु. अन्थावरन्नु नमगॆ जन्म-सन्तति दुःखगळन्नु तप्पिसि मोक्षवन्नु कॊडु ऎन्दु याचिसुवदु ननगॆ तुम्बा स्व-रूप-हानिकरवाद कॆलसवु; इन्तह अनुचित कॆलसवन्नु माडद हागॆ नम्म आचार्यरु उपदेशिसिदरल्लवे ऎन्दु कृतज्ञतॆयन्नु तोरिसुत्तारॆ आचार्यरुगळ निर्हेतुक वात्सल्यद महिमॆयु नमगॆ निरतिशयवाद श्रेयस्सन्नुण्टुमाडुवदरल्लि सन्देहविल्लवॆम्ब तात्पर्यवन्नु सूचिसिरुत्तारॆ.
इदु परिकर-विभागाधिकार सङ्ग्रह-श्लोकवादुदरिन्द ऎल्ला परिकरगळू इल्लि बोधितवागिरुत्तवॆ. हेगॆन्दरॆ :-
उपायमिल्लात्तुरुवि - भक्ति-योगदल्लि प्रवर्तिसलु सामर्थ्यविल्लदुदरिन्द इन्नु याव गतियू इल्लवे ऎम्ब आकिञ्चन्यवु इल्लि प्रदर्शिसल्पट्टितु. तुणैयाम्पिरनै - अन्तह दीन-दॆसॆयल्लि आ पुरुषोत्तमने सहायकनागि बन्दु निल्लुवनॆन्दु हेळिरुवदरिन्द महा-विश्वासवु तोरि बरुत्तदॆ. तुणैयाम् ऎन्दु हेळिदुदरिन्दलू, मत्तु मुन्दॆ रक्षणॆगोस्कर वरिक्कुं वगै ऎन्दु हेळिदुदरिन्द गोप्तृत्व-वरणवु अर्थात् सूचिसल्पट्टितु. नम्मगळ हागॆ जीव-कोटिगॆ सेरिदवरागि नम्म हागॆये मोक्षार्थिगळाद ब्रह्म-रुद्रेन्द्रादिगळन्नु पिरवित्तुयिर् शॆकुवार्, जन्म-सन्ततिय दुःखवन्नु तप्पिसि ऎन्दु याचिसुव स्व-रूप-हानिकरवाद अकृत्यविल्लद हागॆ नम्म अचार्यरु उपदेशिसिदरॆम्बुवदरिन्द प्रातिकूल्य-वर्जनवू, अदरिन्दले आनुकूल्य-सङ्कल्पवू सह तोरिबरुत्तदॆ.
इन्नॊन्दु विशेष-भाववु ई पाशुरदल्लि तोरिबरुत्तदॆ. हिन्दिन अधिकारवाद परदेवता-पारमार्थ्याधिकारदल्लि एनन्नु तावु उपदेशिसिदरो अदन्नु इन्नॊन्दुसल समर्थन माडि हेळुव हागॆ तोरिबरुत्तदॆ. ऒत्तारॆन निन्रउम्बरै जीव-कोटिगॆ सेरि नमगॆ समानरादवराद ब्रह्म-रुद्रादिगळु यारू मोक्ष-दायक-शक्ति इल्लदवरादुदरिन्द परदेवतॆयॆन्दु हेळिसिकॊळ्ळलु आगुवदिल्लवॆन्दू, परनैवरिक्कुं वगै ऎम्बुवदरिन्द परत्ववन्नु हॊन्दिरुववनु श्रीयः-पतियागिरुवदरिन्द, श्रीमन्-नारायणने परदेवतॆयॆन्दू पुनः स्थापिसि हेळिदन्तायितु. एकॆन्दरॆ :- ब्रह्म-रुद्रादिगळिगू नमगू यावदॊन्दू सम्बन्धवू इल्लवु. श्रीमन्-नारायणनिगू नमगो, ऎन्दरॆ नव-विध-सम्बन्धवू उण्टु. (इदु हिन्दॆ १७२-३ ने पुटदल्लि हेळल्पट्टिरुत्तदॆ) अवुगळल्लि शरीर-शरीरि-सम्बन्धवू, रक्ष्य-रक्षक-सम्बन्धवू शेष-शेषि-सम्बन्धवू मुख्यवादुदरिन्द आतने परतत्ववु. उरुवु ऎम्ब शब्दक्कॆ सुम्मनॆ सम्बन्धवॆन्दु अर्थ हेळिदरॆ, पुरुष-कार-रूपळागियू, अनुग्रहमयळागियू अज्ञात-निग्रहळागियू, इरुव लक्ष्मिय सम्बन्धवु अवरु गळिगिल्लदॆ नारायणनिगेने उण्टु ऎम्ब भाववू उण्टागुवदरिन्द, परदेवता-पारमार्थवु श्रीमन्-नारायणनल्लि अन्वयिसुत्तदे विना ब्रह्म-रुद्रादिगळल्लिल्लवॆम्बुवदु स्थापिसल्पट्टितु, परनैवरिक्कुवम् वगै ऎन्दु हेळिदुदरिन्द मुन्दॆ साङ्ग-प्रपदनाधिकारदल्लि इदन्नु चर्चिसुवरॆम्ब भाववू तोरिबरुत्तदॆ.
[[P1043]]
विजय-राघवः (क) - अवतारिका
अवतारिकॆ :- ई अधिकारद प्रथम-श्लोकदल्लि परिकर-समुदायवु इयान् इथं भूतः ऎन्दु बहु सङ्ग्रहवागि हेळिदुदन्नॆ विस्तरिसि परिकरगळ प्रयोजनगळन्नु उपदेशिसुत्तारॆ.
विश्वास-प्रस्तुतिः (सं॰प॰)
प्रख्यातः पञ्च-षाङ्गस् +++(→फलत्यागो मोक्षार्थिनः)+++ सकृद् इति भगवच्-छासनैर् एष +++(प्रपत्ति-)+++योगस्
तत्र +++(आनुकूल्य-सङ्कल्पः, प्रातिकूल्य-विवर्जयिषा→)+++ द्वाभ्याम् अपायाद् विरतिर्, अनितरोपायतैकेन +++(कार्पण्येन संस्मृतेन)+++ बोध्या ।
एकेन +++(महाविश्वासेन)+++ स्वान्त-दार्ढ्यं निज-भर-विषये, ऽन्येन +++(गोप्तृत्व-वरणेन [रक्षायाः])+++ तत्+++(→भगवत्)+++-साध्यतेच्छा,
तत्त्व-ज्ञान-प्रयुक्ता त्व् इह स-परिकरे +++(ऽङ्गिनि, तद्-अङ्गेषु च)+++ +++(कर्तृत्व-फलादिषु)+++ ताद्+++(→भगवद्)+++-अधीन्यादि-बुद्धिः ॥ २७ ॥
नीलमेघः (सं)
प्रख्यातः पञ्च-षाङ्गस् +++(→फलत्यागो मोक्षार्थिनः)+++ सकृद् इति भगवच्-छासनैर् एष +++(प्रपत्ति-)+++योगस्
तत्र +++(आनुकूल्य-सङ्कल्पः, प्रातिकूल्य-विवर्जयिषा→)+++ द्वाभ्याम् अपायाद् विरतिर्, अनितरोपायतैकेन +++(कार्पण्येन संस्मृतेन)+++ बोध्या ।
एकेन +++(महाविश्वासेन)+++ स्वान्त-दार्ढ्यं निज-भर-विषये, ऽन्येन +++(गोप्तृत्व-वरणेन [रक्षायाः])+++ तत्+++(→भगवत्)+++-साध्यतेच्छा,
तत्त्व-ज्ञान-प्रयुक्ता त्व् इह स-परिकरे +++(ऽङ्गिनि, तद्-अङ्गेषु च)+++ +++(कर्तृत्व-फलादिषु)+++ ताद्+++(→भगवद्)+++-अधीन्यादि-बुद्धिः ॥ २७ ॥
English
In the Scriptures (vouchsafed to us ) by Bhagavān himself (e. in the pañcarātra Āgamas),
this yoga called prapatti is proclaimed
as having five or six aṅgas
and as requiring to be performed only once.
In this yoga, abstention from transgressions results from two of the aṅgas,
namely, ânukulya saṅkalpa and prātikulya varjana.
It may be understood (also ) that from one aṅga, namely,karpanya,
one feels that there is no other upāya.
From supreme faith, another aṅga arises: firmness of mind.
By another aṅga, namely, goptṛtva varaṇam, is generated the Lord’s will to save.
In this yoga, namely, prapatti, and also in its aṅgas,
the thought that all these are dependent upon the Lord
should arise from a knowledge of the truth (tattva)
(that the jīva is śeṣa to the Lord
and that all he does is really done by the Lord
and that [it is done] for His own purposes - sāttvika parityāga).
This last thought is common to prapatti and all other upāyas for securing mokṣa ,
(When śaraṇāgati is performed for the sake of worldly goods,
this last thought, sāttvika parityāga is absent.)
Español
En las Escrituras (nos atribuyen) por el propio Bhagavān (e. En Pañcarātra āgamas),
Este yoga llamado Prapatti se proclama
como tener cinco o seis aṅgas
y como requiere ser realizado solo una vez.
En este yoga, la abstención de las transgresiones resulta de dos de las Aṅga,
a saber, ânukulya saṅkalpa y prātikulya varjana.
Se puede entender (también) que de una aṅga, a saber, Karpanya,
Uno siente que no hay otro upāya.
De la fe suprema, surge otro aṅga: firmeza mental.
Por otro aṅga, a saber, Goptṛtva Varaṇam, se genera la voluntad del Señor de salvar.
En este yoga, a saber, Prapatti, y también en sus Aṅgas,
el pensamiento de que todos estos dependen del Señor
Debería surgir de un conocimiento de la verdad (tattva)
(que el Jīva es Śeṣa para el Señor
y que todo lo que hace es realmente hecho por el Señor
y que [está hecho] para sus propios fines - sāttvika parityāga).
Este último pensamiento es común a Prapatti y a todos los demás upāyas para asegurar mokṣa,
(Cuando Śaraṇāgati se realiza en aras de los bienes mundanos,
Este último pensamiento, Sāttvika Parityāga está ausente).
मूलम् (सं॰प॰)
प्रख्यातः पञ्चषाङ्गस्सकृदिति भगवच्छासनैरेष योग-
स्तत्र द्वाभ्यामपायाद्विरतिरनितरोपायतैकेन बोद्ध्या ।
एकेन स्वान्तदार्ढ्यं निजभरविषयेऽन्येन तत्साध्यतेच्छा
तत्त्वज्ञानप्रयुक्ता त्विह सपरिकरे तादधीन्यादिबुद्धिः ॥ २७ ॥
४२तमाहोबिल-यतिः
इयान् इत्थं भूतः ऎऩ्ऱु आरम्भश्लोकत्तिल् सामान्यमागच्चॊऩ्ऩ अङ्गङ्गळिऩ् इयत्तैयैच् चॊल्लि अङ्गिपोले इवैगळुम् सकृत्कर्तव्यङ्गळॆऩ्ऱु सॊल्ला निऩ्ऱुगॊण्डु अङ्गङ्गळाल् वरुम् प्रयोजनत्तै ऒरु श्लोकत्ताले काट्टुगिऱार् प्रख्यात इत्यादिना । एष योगः – इन्द न्यासरूपोपायमाऩदु। भगवच्छासनैः – लक्ष्मीतन्त्राहिर्बुध्न्यसंहितादिरूपङ्गळाऩ भगवच्छास्त्रङ्गळाले। पञ्चषाङ्गः – पञ्च वा षड्वा अङ्गानि यस्य सः पञ्चषाङ्गः । काम्यप्रपत्तियिल् फलत्यागरूपाङ्गमिल्लामैयाले पञ्चाङ्गः; मोक्षार्थप्रपत्तौ तु फलत्यागरूपाङ्गसत्वात् षडङ्ग इति व्यवस्थितोऽयं विकल्पः । अतः
‘‘न्यासः पञ्चाङ्गसंयुतः’’ ऎऩ्बदोडु विरोधमिल्लै।
सकृदिति च प्रख्यातः – ‘‘सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम्’’ इत्यादिगळ् इङ्गु अभिप्रेतम्। इङ्गु साङ्गभरन्यासरूपमाऩ षडङ्गयोगत्तिऱ्कु सकृत्त्वम् सॊल्लुगैयाल् अङ्गिवत् अङ्गत्तिऱ्कुम् सकृदनुष्ठानम् सॊल्लप् पट्टदु।
तत्र – अन्द अङ्गङ्गळुडैय मध्यत्तिले। द्वाभ्यां – आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनङ्गळाले, अपायाद्विरतिः – अज्ञातिलङ्घनरूपमाऩ अपायत्तिल् निऩ्ऱु, अदावदु पाबत्तिऩिऩ्ऱुम्, विरतिः – अधिकारिणो निवृत्तिः, प्रयोजनतया बोध्येत्यर्थः ।
एकेन – कार्पण्यरूपाङ्गत्ताल्, अनितरोपायता – प्रपत्त्युत्तरकालम् अनन्योपायता । बोध्या – प्रयोजनतया आपततीति ज्ञेया ।
एकेन – महाविश्वासरूपमाऩ ऒरु अङ्गत्ताल्। निजभरविषये - फले, स्वान्तदार्ढ्यं – स्वान्तस्य – मनसः, दार्ढ्यं – पूर्वं पश्चाच्च रक्षिष्यति न वेति शङ्कारहितत्वं, शङ्कारहिततया निश्चलत्वमिति यावत् ।
अन्येन – गोप्तृत्ववरणेन, निजभरविषये इत्यत्राप्यन्वेति । तत्साध्यतेच्छा – तस्य – भगवतः, साध्यतेच्छा — इन्द फलत्तै इवऩुक्कु साधित्तुक् कॊडुक्क वेणुमॆऩ्गिऱ इच्छै । गोप्तृत्ववरणानन्तरम् भगवाऩुक्कु
(सर्व-ज्ञेऽपि स्वतो देवे
याच्ञा-विज्ञापनादिभिः ।)
‘‘तत्-तद्-इष्ट-प्रदित्सात्मा,
+++(प्रार्थनया)+++ प्रीतिर् एव प्रसाध्यते’’
ऎऩ्गिऱबडि फलप्रदानेच्छैयुण्डागिऱदिऱे।
तत्त्वज्ञानप्रयुक्ता – शास्त्रजन्यतत्त्वज्ञानजन्या, तादधीन्यादिबुद्धिस्तु – तादधीन्यम् - भगवदधीनत्वम्, भगवदधीनकर्तृकत्वमिति यावत् । आदिपदत्ताले तच्छेषत्वत्तुक्कुम् फलस्य तदीयत्वत्तुक्कुम् ग्रहणम्।
तेषां बुद्धिः – इदऩाल् कर्तृत्वत्यागममतात्यागफलत्यागङ्गळ् सॊल्लप्पट्टदुगळ्।
इङ्गु ‘‘तु’’ शब्दत्ताले वैलक्षण्यम् द्योतितमागिऱदु।
अदावदु इतरमाऩ आनुकूल्यादिगळ् भर-समर्पणत्तुक्कु अङ्गङ्गळ्।
इन्द सात्त्विकत्यागरूपम् आऩ अङ्गमोव् ऎऩ्ऱाल्
सपरिकरे तादधीन्यादिबुद्धिरूपम् आगैयाल् अङ्गिक्कुप्पोल्
अङ्गङ्गळुक्कुम् अङ्गम् आयिरुक्कुम्। +++(5)+++
इह सपरिकर इति ।
सपरिकरे – इन्द ऐन्दु अङ्गङ्गळोडु कूडिऩ, इह – अनुष्ठीयमानप्रपत्तौ, भवति – अङ्गतया भवति। परिकराणामपि तदधीनकर्तृकत्वात् ॥
विजय-राघवः (क)
अर्थ :– एष योगः - ई भर-न्यास-रूपवाद उपायवु, पञ्चषाङ्गः - ऐदु अथवा आरु अङ्गगळुळ्ळद्दु, सकृत् - मत्तु ऒन्दुसल मात्रवे अनुष्ठिसतक्कद्दु, ध्यान-योगद हागॆ असकृत्, पुनः पुनः आवर्तिसतक्कद्दल्लवु, इति - ऎम्बदागि भगवच्-छासनैः - लक्ष्मी-तन्त्र, अहिर्बुध्न्य-संहितॆ, भगवच्-छास्त्र इवे मॊदलादवुगळिन्द, अथवा, भगवन्तन आज्ञा-रूप-वाक्यगळिन्दलू, प्रख्यातः - प्रसिद्धवादुदु, तत्र - आ ऐदु अथवा आराद अङ्गगळल्लि, द्वाभ्यां - ऎरडाद आनुकूल्य-सल्पवू प्रातिकूल्य-वर्जनॆयू इवॆरडरिन्द, अपायाद् विरतिः - आज्ञातिलङ्घनदिन्दुण्टागुव भगवन्-निग्रह-रूपवाद अपायदिन्द निवृत्तियु, बोध्या - तिळियतक्कद्दु, एकेन - अनन्तर ऒन्दाद कार्पण्यदिन्द, अनितरोपायता - अनन्योपायत्ववु बोध्या - तिळियतक्कद्दु. एकेन - इन्नॊन्दाद महा-विश्वासदिन्द निज-भर-विषये - तन्न भर-न्यासद उद्देशदल्लि स्वान्त-दार्ढ्यं - मनस्सिन दार्ढ्यवु निश्चञ्चल-भाववु, बोध्या - तिळियतक्कद्दु, काकाक्षि-न्यायदिन्द निज-भर-विषये ऎम्बुवदन्नु ऎरडु कडॆगू अन्नयिसतक्कद्दु, तन्न भर-न्यासद उद्देश्य-फलदल्लि, अन्येन - इन्नॊन्दाद गोप्तृत्व-वरणदिन्द, तत् साध्यतेच्छा - आ भगवन्तनिन्दले अदु साधिसतक्कद्दॆम्बपेक्षॆयु, बोध्या - तिळियतक्कद्दु. सपरिकरे - परिकरगळिन्द कूडिद, इह - ई प्रपदन-रूपवाद योगदल्लि, तादधीन्यादि-बुद्धिस् तु - तन्न कर्तृत्ववु आ भगवन्तनिगॆ अधीनवॆम्ब बुद्दियादरो आदि-शब्ददिन्द भगवन्तनिगॆ शेषनागिरुव भाववू, फलावाप्तियू आतनिगेने सेरिदुदू ऎम्ब भाववू हेळल्पट्टवु, तत्त्व-ज्ञान-प्रयुक्ता - हीगॆ समस्तवू भगवदधीनवागि भगवच्-छेष-भूतवॆम्बुवदु, शास्त्रगळ मूलक हॊन्दिद ज्ञान-मूलक उण्टादुदु ऎन्दु बोध्या - तिळियतक्कद्दु,
[[P1044]]
विजय-राघवः (क) - तात्पर्यम्
तात्पर्य :- एष योगः - ई प्रपदन, भर-न्यास स्व-तन्त्र-प्रपत्ति मॊदलाद हॆसरुगळिन्द हेळिसिकॊळ्ळुव शरणागतिगॆ आत्म-निक्षेप अङ्गि ऎन्दू इदक्कॆ ऐदु अङ्गगळॆन्दू, “न्यासः पञ्चाङ्ग संयुतः” इत्यादि-प्रमाणगळिन्द बोधिसल्पट्टितु. आदरॆ अदक्कॆ इल्लि पञ्चषाङ्ग ऎम्ब विशेषणवन्नु कॊट्टु अदक्कॆ ऐदादरू अङ्गगळु अगबहुदॆन्दू, आरादरू आगबहुदॆन्दू हेळल्पट्टितु. इवॆरडभिप्रायगळिगू एनू विरोधविल्लवॆन्दु तिळिसुत्तारॆ. धर्मगळु, प्रवृत्ति-धर्मवॆन्दू निवृत्ति-धर्मवॆन्दू ऎरडु विधवु. प्रवृत्ति-धर्मगळु ऐहिक सुखक्कॆ कारण-भूतवादवु, निवृत्ति-धर्मगळादरो आमुष्मिकवाद मोक्ष-सुखक्कॆ हेतु-भूतवादवु, प्रवृत्ति-धर्मवु पुनः पुनः संसारक्कॆ हेतु-भूतवादुदु, निवृत्ति-धर्मवु अ पुनरावृत्तिगॆ हेतु-भूतवादुदु, “प्रवृत्तिः पुनरावृत्तिः निवृत्तिः परमा गतिः” ऎन्दु व्यास-महर्षियु हेळिरुत्तारॆ. (मोक्ष. २१९-४) ऐदु अङ्गगळु मात्रवे इद्दुदादरॆ शरणागतियु ऐहिक सुखक्कागि प्रवृत्ति-धर्म-रूपवादुदागुत्तदॆ.
[[P1045]]
आरने अङ्गवाद फल-सङ्ग-कर्तृत्व-त्यागवू सेरिदरॆ शरणागतियु आमुष्मिक-निरतिशय-सुखक्कागि निवृत्ति-धर्म-रूपवादुदागुत्तदॆ. ई आरने अङ्गवु प्रतियॊन्दु कर्मानुष्ठानदल्लि मोक्षार्थियु हेळबेकादुदु आवश्यकवादुदरिन्द मुमुक्षुविन विषयदल्लू इदन्नु ऒन्दु अङ्गवन्नागि हेळुवदु अनावश्यकवॆन्दु भाविसि, सपरिकर-शरणागतियु ऐदु अङ्गगगळुळ्ळद्दॆन्दु शास्त्रदल्लि हेळिरुवदेनू विरोधवल्लवु. फल-सङ्ग-कर्तृत्व-त्यागदिन्द ई योगवन्नु अनुष्ठिसिदवनीग यथार्थवाद तत्त्व-ज्ञान-निश्चयवुळ्ळवनॆम्बुवदु श्रीमदाचार्यरवर अभिप्रायवु. कर्मगळ फल-सिद्धियू तदधीनवादुदॆन्दु “दैवं चैवात्र पञ्चमं” -(गी. १८-१४.) ऎम्ब श्लोकदल्लू, अन्तह बुद्धिय प्राप्तियू आतन कृपा-प्रभाव-मूलकवागि तदधीनवादुदॆन्दु “ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते” - (गी. १०-१०.) ऎम्ब श्लोकदल्लू, गीतॆयल्लि हेळल्पट्टिरुत्तवॆ. ई अभिप्रायवु अनेक कडॆगळल्लि उपपादिसल्पट्टिरुत्तदॆ. कैकेयियु अधर्मक्कॆ बिद्दु श्री-रामनिगॆ वन-वासवन्नू, भरतनिगॆ राज्यवन्नू, अपेक्षिसिदळे ऎन्दु महा-क्रोधाविष्टनाद तन्न तम्मनन्नु समाधान माडुवदक्कागि श्री-रामनु हेळुत्तानॆ :- सत्-प्रसूतळागि गुणाढ्यळागि दारुण-स्वभावविल्लद कैकेयियु हेगॆ नन्नन्नु दैव-सङ्कल्पविल्लदॆ भर्तृ-सन्निधौ भर्ताविन सन्निधियल्लि, निर्लज्जळागि नन्नन्नु काडिगॆ कळुहिसुवळु? (३) “ननु दैवस्य कर्म तत्” - (रामा. अयोध्या २२-२२) ऎन्दु हेळि समाधानमाडिरुत्तारॆ. आदुदरिन्द ज्ञानिगॆ तादधीन्यादि बुद्धियु आतन कृपॆयिन्दले उण्टागुत्तदॆन्दु तिळियतक्कद्दु.
सकृत् - ई प्रपदन-रूप-योगक्कू ध्यान-रूप-योगक्कू व्यत्यासवुण्टु. ई प्रपत्तियु सकृदनुष्ठिसतक्कद्दु; आदादरो असकृत्, पदे पदे देहावसानदवरिविगू अनुष्ठिसतक्कद्दु; इदु सकृद् एव अनुषेयवॆम्बुवदक्कॆ “सकृद् एव हि शास्त्रार्थः कृतो यं तारयेन् नरं” मत्तु “तद्-द्वयं सकृद्-उच्चारो भवति” ऎम्ब प्रमाणगळुण्टु. हागॆये
सकृद् एव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्व-भूतेभो ददाम्य् एतद् व्रतं मम ॥
[[P1046]]
ऎम्बदागि शरणागतियु सकृदनुष्ठेवॆन्दु हेळि श्री-रामने तन्न सत्य-सङ्कल्पतॆयन्नु तोर्पडिसिरुत्तानॆ. प्रख्यातः - हीगॆ शरणागति-माहात्म्येयन्नु बोधिसुव शास्त्रगळल्लि सर्वेश्वरन स्वोक्तियिन्दले इदु जगद्-विख्यातवागिरुत्तदॆ. वाल्मीकादि-महर्षिगळू कूड रामायण-पाद्मपुराणादिगळल्लि सकृदनुष्ठेयवाद ई प्रपदनवन्नु कॊण्डाडिरुत्तारॆ. कठादि-श्रुतिगळल्लि ई उपायवु महत्तादुदागि हेळल्पट्टिरुत्तदॆ. जलाशयदल्लि अवगाहन स्नानवे स्नानवागि, मन्त्र-स्नानवु अदक्कॆ हेगॆ प्रत्याम्नायवो, हागॆये उपासनवे मोक्षक्कॆ साक्षात्ताद उपासनवागि ई प्रपदनवु प्रत्याम्नायवु ऎन्दु हेळलागुवदिल्लवु. इदू कूड ऒन्दु साक्षात्ताद मार्गवे ऎन्दु तिळिसुवदक्कागि, इल्लि प्रख्यातः ऎन्दु प्रयोगिसिरबहुदु.
द्वाभ्याम् अपायाद् विरतिः - “आनुकूलैतराभ्यान् तु विनिवृत्तिर् अपायतः” ऎम्ब प्रमाणानुसारवागि भगवन्-निग्रहवु उण्टागुवदिल्लवु इल्लि मुख्यवागि अपायवु यावुदॆन्दरॆ भगवन्-निग्रहवे ऎन्दरियतक्कद्दु.
अनितरोपाय ता एकेन बोध्या - कार्पण्यवॆम्बॊन्दङ्गदिन्द इतर उपायगळु यावुदू साध्यविल्लवॆम्ब प्रयोजन उण्टागुत्तदॆम्ब भाववु. “कार्पण्येनाुप्य् उपायानां विनिवृत्तिर् इहेरिता” ऎन्दु हेळिरुवहागॆ इतरोपाय विनिवृत्तियुण्टागुत्तदॆन्दु तिळियतक्कद्दु,
एकेन स्वान्त-दार्ढ्यं निज-भर-विषये बोध्या - अनन्तर महा-विश्वासवॆम्बङ्गदिन्दुण्टागुव प्रयोजनवेनॆन्दरॆ हेळुत्तारॆ. भर-न्यासोद्देशद फलवन्नु हॊन्दुव विषयदल्लि तानु हॊन्दिये हॊन्दुवॆनॆम्ब मनस्थैर्यवुण्टागुत्तदॆन्दु भाविसतक्कद्दु. मनस्सु चलिसि अन्य-देवता-भजनादिगळल्लि प्रवर्तिसुव बुद्धि-चाञ्चल्यवन्नु ई अङ्गवु होगलाडिसुत्तदॆ. भर-न्यासाधिकारि-स्व-रूप-विरोधिगळु मुख्यवागि ऎरडु. (१) आन्य-देवता-भजनवु, (२) भागवतापचारवु.
[[P1047]]
इवॆरडर सम्बन्ध उण्टागद हागॆ मुमुक्षुवु कापाडिकॊळ्ळबेकु. इदू अल्लदॆ उपासनदिन्दले नो मोक्ष-प्राप्तियु, भर-न्यासदिन्द अदु सिद्दिसुत्तदो इल्लवो ऎम्ब सन्देह उण्टागद हागू ई मनॊ-दार्ढ्यवु कापाडुत्तदॆ. इवीग विश्वासदिन्दुण्टागुव प्रयोजनगळु. इल्लि अन्य-देवता-भजन भागवतापचारगळिल्लद हागॆ माडुत्तदॆ ऎम्बुवदरिन्द भर-न्यासद उत्तर-कालदल्लि उण्टागुव प्रयोजनवु हेळल्पट्टितल्ला; हागादरॆ इदेनु उत्तर-कालदल्लि अङ्गवे ऎन्दरॆ हागल्लवु, भर-न्यासवु सकृत् अनुष्ठिसतक्कद्दागि अदु साङ्गवागि फलकारियागलु सन्देहविल्लदुदरिन्द अङ्गगळॆल्ला आ भर-न्यास-कालदल्ले आवश्यकवागि इरतक्कवुगळे विना उत्तर-कालदल्लि अङ्ग-रूपदिन्द प्रयोजनवादवॆन्दु भाविसतक्कद्दल्लवु. आदरॆ आ भर-न्यास-कालदल्लिद्द अङ्गगळु, उत्तर-कालदल्लू प्रयोजनकारिगळागलु अभ्यन्तरविल्लवु. भर-न्यास माडिदवनिगॆ देह-वियोग-कालदल्लि अन्तिम-स्मरणादिगळन्नुण्टुमाडलु भर-न्यासवु हेगॆ उपकारकवागुत्तदो हागॆये ई कार्पण्यवू, तत्-कालदल्लि आवश्यकवागि आ कालदल्लि कृपा-महोदधिय **“कारुण्योत्थम्भनार्थ”**वागि परिणमिसि, अनन्तर अनन्योपायत्वक्कॆ उपयुक्तवागबहुदु. ई प्रकार महा-विश्वासवू कूड भर-न्यासक्कॆ तात्कालिक अङ्गवागिये तिळियतक्कद्दु. अनन्तरवू कूड अदु स्वान्त-दार्ढ्यदल्लि नॆलसलु उपयुक्तवागि परिणमिसबहुदु इदरिन्द उत्तर-कालदल्लू अङ्गवॆन्दु भाविसतक्कद्दल्लवु.
अन्येन निज-भर-विषये तत्-साध्यतेच्छा बोध्या - **“स्वाभिप्राय-निवेदन”**वॆन्दरॆ तन्न अभिप्रायवन्नु अरिकॆ माडिकॊळ्ळुवदॆम्ब गोप्तृत्व-वरणद प्रयोजनवेनॆन्दरॆ, ई भर-न्यासद फलवु भगवन्तनिन्दले साधिसतक्कद्दॆम्ब प्रार्थनॆयु, आदुदरिन्द भगवन्तने इदन्नु साधिसि कॊडबेकॆम्ब अपेक्षॆयन्नु उण्टुमाडुत्तदॆ ऎम्ब भाववु.
हीगॆ प्रपत्ति-रूपवाद भर-न्यास-रूप-योगद साधारणवाद ऐदु अङ्गगळिन्दुण्टागुव प्रयोजनगळु उपदेशिसल्पट्टवु. मुन्दॆ निवृत्ति-धर्म-रूपवाद योगद असाधारणाङ्गदिन्दुण्टागुव प्रयोजनवु हेळल्पडुत्तदॆ :-
[[P1048]]
शास्त्र-ज्ञानदिन्द, ई सपरिकरवाद योग-फल-सिद्धियु तादधीन्यादि ऎन्दरॆ भगवन्तनिगॆ अधीनवादुदे ऎम्बिवे मॊदलाद अभिप्रायवुण्टागुत्तदॆ, इल्लि आदि-पददिन्द ई भर-न्यासवु भगवदर्थवागि, आतनु सुप्रीतनागुवनॆम्ब अभिप्रायवु तोरिबरुत्तदॆ. आ शास्त्र-ज्ञानवॆन्थाद्दॆन्दरॆ :- “अन्नः प्रविष्टश् शास्ता जनानां सर्वात्मा” (तै. ३.११.१०) समस्तरिगू आत्मावागि, अनुप्रवेश माडिदवनागि, विधि-निषेध-रूप-वाक्यगळ मूलक ऎल्लरन्नू नियमिसुवनु. य आत्मानम् अन्तरो यमयति (माध्यन्दिन-पाठे बृ ५.७,२२) याव परमात्मनु जीवात्मनिगॆ अन्तर्यामियागि आतनन्नु नियमिसवनो, “एषत आत्मा अन्तर्याम्य् अमृतः” “ई परब्रह्मवु निनगॆ अत्मावागि अन्तर्यामियागिद्दानॆ”, “यस्यात्मा शरीरं” याव परमात्मनिगॆ जीवात्मनु शरीरवो, “एष एव साधु-कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति” (कौ.३.९) यावनन्नु ई लोकदिन्द मेलक्कॆ ऎत्तबेकॆन्दु सर्वेश्वरनु सङ्कल्पिसुत्तानो आतनिन्द ऒळ्ळॆ कर्मगळन्नु माडिसुत्तानॆ ऎम्बी श्रुतिगळु मेलिन अभिप्रायवन्नु बोधिसुत्तवॆ. हागॆये स्मृतियू कूड उपपादिसुत्तदॆ.
ईश्वरs सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्रारूडानि मायया ॥ - (गी १८. ६१.)
ईश्वरः - समस्तरन्नू नियमिसुव स्वभाववुळ्ळ वासुदेवनु, समस्त भूतगळ ऎन्दरॆ प्राणिगळ, हृद्-देशे - सकल प्रवृत्ति निवृत्तिगळिगू मूलवाद ज्ञानवन्नुण्टुमाडुव स्थळदल्लि, तिष्ठति - इरुत्तानॆ यन्त्रारूढानि सर्व-भूतानि मायया भ्रामयन् - देहेन्द्रिय-रूपवागिरुव प्रकृति ऎम्ब यन्त्रवन्नु आरोहण माडिरुव समस्त प्राणिगळन्नु, भ्रामयन् तिष्ठति - अवरवरुगळ कर्मानुगुणवागि कर्म-प्रवृत्तिगळल्लि सुत्तिसुवनागि अल्लि इरुवनु. “सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनञ् च” [गी. १५.१५] समस्त प्राणिगळ प्रवृत्ति-निवृत्तिगळिगॆ बेकाद ज्ञानक्कॆ आवासवाद हृदयदल्लि नानु अन्तर्यामियागिरुवॆनु, नन्निन्दले समस्तगळ स्मृतियू ऎन्दरॆ हिन्दॆ अनुभविसिद विषयद अनुभव-संस्कारदिन्दुण्टाद ज्ञानवू, ज्ञानं - प्रत्यक्षानुमान शाब्दगळिन्दुण्टागुव ज्ञानवु, अपोहनञ् च - विस्मृतियू सह, उण्टागुत्तदॆ.
[[P1049]]
“अहं सर्वस्य प्रभवो मतस् सर्वं प्रवर्तते” (गी. १०-८) “नानु समस्तवाद विचित्र चिदचित्प्रपञ्चक्कू कारण-भूतनु, नन्निन्दले समस्त विधवाद प्रवृत्ति निवृत्तियू उण्टागुत्तवॆ.
अधिष्ठानं तथा कर्ता करणं च पृथग् विधम् ।
विविधा च प्रथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥
शरीर-वाङ्ग्-मनोभिर् यत् कर्म-प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ (गी, १८-१४,१५)
शास्त्र-विहितवागिये आगलि अथवा शास्त्र-विरुद्धवागिये आगलि अनुष्ठिसल्पट्ट कर्मक्कॆ ऐदु कारणगळुण्टु; (१) अधिष्ठानं - जीवात्मनु हॊन्दिरुव शरीरवु, (२) कर्ता - कर्तावाद जीवात्मनु (३) पृथग् विधं करणञ् च - नानाबगॆयाद ऎन्दरॆ कर्मेन्द्रिय, ज्ञानेन्द्रिय मनस्सुगळाद एकादशेन्द्रियगळु (४) विविधा च पृथक् चेष्टा - पञ्च-प्राण वायुविन विविधवाद बेरॆ बेरॆयाद व्यापारवू, (५) अत्र - ई कर्म-हेतुगळल्लि दैवम् एव च पञ्चमं – ईत न कर्मानुसार प्रेरिसुव ईश्वरने ऐदनेदाद मुख्यवाद कारणवु. इदन्ने बादरायणरु परात् तु तच् छ्रुतेः ऎम्ब सूत्र-मूलक व्यक्तपडिसिरुत्तारॆ.
हीगॆ समस्त कर्मगळू सर्वेश्वरनिगॆ अधीनवादुवागि जीवात्मनु परतन्त्रनादरॆ, शास्त्रगळ विधि-निषेध-वाक्यगळ वैयर्थ्यवु उण्टागुवदिल्लवे ? सर्वेश्वरनु ईतनन्नु शास्त्रोल्लङ्घनक्कागि शिक्षिसुवदु अन्यायवल्लवो ऎन्दरॆ इन्तह आक्षेपगळु प्राप्तवागुत्तवॆन्दु भाविसिये श्री-व्यास-महर्षियु मुन्दिन सूत्रवाद “कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धा वैयर्थ्यादिभ्यः” ऎम्बुवदर मूलक समाधानवन्नु हेळिरुत्तारॆ. ई परमात्माधीनवाद कर्तृत्ववादरो जीवात्मन स्व-बुद्धियिन्द माडल्पट्ट प्रयत्नवन्नु अपेक्षिसुत्तदॆ. आ प्रयत्नवु शास्त्र-चोदित-विधि-निषेध-वाक्यगळिगनुसारवादुदागिरबेकु. हीगिद्दरॆ भगवदनुग्रहवू विपरीतवादुदादरॆ भगवन्-निग्रहवू सह समञ्जसवादुवे ऎन्दु तिळियबेकु.
[[P1050]]
इन्तह अनेक शास्त्र-प्रमाणगळ मूलक तादधीन्यादि-बुद्धियुण्टागुत्तदॆ. ई प्रपदनानुष्ठानदल्लि तनगॆ कर्तृत्वविल्लवु, अदु आतनिगॆ सेरिदुदु ऎम्ब भाववु ई मेलिन शास्त्र-ज्ञानदिन्दुण्टागुत्तदॆम्बभिप्रायवु. यावाग कर्तृत्ववु अवनिगॆ सेरिदुदो फलवू कूड आतनिगे सेरिदुदु ऎम्बुवदु सुव्यक्तवु. हीगॆ कर्तृत्व-त्याग मत्तु फल-सङ्ग-त्याग बुद्धियिन्द प्रपदनवु अनुष्ठिसल्पडतक्कद्दॆम्ब भाववु. हिन्दॆ हेळिद ऐदु अङ्गगळिगू, आरने अङ्गवॆन्दु कॆलवरु हेळुव ई अङ्गक्कू तुम्बा वैलक्षण्यवुण्टॆन्दु तोरिसुवदक्कागि, तत्त्व-ज्ञान-प्रयुक्ता तु ऎम्बल्लि तु ऎम्ब शब्दवन्नु प्रयोगिसिरुत्तारॆ. हीगॆ इदक्कॆ वैलक्षण्यवॆन्दरॆ, मुमुक्षुविगॆ याव कर्मदल्लागलि फलदल्लागलि सङ्ग कूडदाद प्रयुक्त इदक्कॆ वैलक्षण्यवु; इदु समस्त नित्य-नैमित्तिक-कर्मगळिगू साधारणवादुदु.
हीगॆ ई श्लोकद मूलक प्रपदन परिकरगळ ऎन्दरॆ अङ्गगळ प्रयोजनगळु उपदेतिसल्पट्टवु.
[[P1051]]
विश्वास-प्रस्तुतिः
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
परिकरविभागाधिकार एकादशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
मूलम्
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
परिकरविभागाधिकार एकादशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवकश्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां परिकरविभागाधिकार एकादशः ॥
विजय-राघवः (क)
इन्तु श्रीमद्-रहस्य-त्रयसारद हन्नॊन्दनॆय परिकर-विभागाधिकारक्कॆ तिरुनारायण-पुरं विजय-राघव-शर्मन अचार्य-हृदयान्वेषिणी ऎम्ब कन्नड-अर्थ-तात्पर्यगळु समाप्तवादवु.
श्रीमते श्रीनिवास-महा-देशिकाय नमः
-
Aṣṭāṅga Yoga is really dhyānayoga.
It is said to consist of yama, niyama, āsana, prāṇāyāma, pratyāhāra, dhyāna, dhāraṇa and samādhi.
Samādhi which is the aṅgī is included among its aṅgas or accessories . ↩︎ -
Aṣṭāṅga Yoga is really dhyānayoga.
It is said to consist of yama, niyama, āsana, prāṇāyāma, pratyāhāra, dhyāna, dhāraṇa and samādhi.
Samādhi which is the aṅgī is included among its aṅgas or accessories . ↩︎ -
अहि, ३७-२, २७, २८, ↩︎
-
अहिर्बुध्न्य, ५२,१४. ↩︎
-
लक्षी-तन्त्र, १७. ७७ ↩︎
-
लक्ष्मी-तन्त्र १७ ७२ ↩︎
-
लक्ष्मी-तन्त्र १७ ७८ ↩︎
-
रामा, सुन्दर, २७.४४ ↩︎
-
रामा, सुन्दर. २७,४३, ↩︎
-
रामा, सुन्दर, २७-४१,४३, ↩︎
-
रामा. सुं. २७.४१ ↩︎
-
रा. सुं, २७,४३ ↩︎
-
श्री-गुण. ५०. ↩︎
-
रामा. युद्ध. १५-१४. ↩︎
-
राम युद्ध १७,१० ↩︎
-
रामा, युद्ध. १९.५ ↩︎
-
भार, आनुशा, सहस्र-नाम. ५७. ↩︎
-
↩︎दिग्-अशुचिम् अविनीतं निर्भयं (निर्दयं) माम् अलज्जम् । परम-पुरुषयोहं योगि-वर्याग्र-गण्यैः
विधि-शिवसनकाद् यैर् ध्यातुम् अत्यन्त-दूरम्
तव परिजन-भावं कामये काम-वृत्तः ॥ -
अहि ३७-३० ↩︎