विश्वास-प्रस्तुतिः
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे अधिकारिविभागाधिकारः ॥ ८ ॥
English
(8) THE CHAPTER ON THE CLASSIFICATION OF QUALIFIED PERSONS.
page153
Español
(8) El capítulo sobre la clasificación de personas calificadas. Página 153
मूलम्
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे अधिकारिविभागाधिकारः ॥ ८ ॥