+०८ अधिकारि-विभागाधिकारः

विश्वास-प्रस्तुतिः

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे अधिकारिविभागाधिकारः ॥ ८ ॥

English

(8) THE CHAPTER ON THE CLASSIFICATION OF QUALIFIED PERSONS.
page153

Español

(8) El capítulo sobre la clasificación de personas calificadas. Página 153

मूलम्

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे अधिकारिविभागाधिकारः ॥ ८ ॥