०५ उपसंहारः

विश्वास-प्रस्तुतिः (त॰प॰)

वेण्डुम् पॆरुम्-बयऩ्+++(=फलम्)+++ वीड्+++(=मुक्तिः)+++ ऎऩ्ऱ् अऱिन्दु, विधि-वगैयाल्
नीण्डुङ्+++(=दीर्घम्)+++ कुऱुगियु+++(म् =सङ्कोच्यापि)+++ निऱ्‌कु निलैगळुक्क् एऱ्‌कुम्+++(=योग्या)+++ अन्बर्+++(=भक्ताः)+++
मूण्ड्+++(=उद्युज्य)+++ ऒऩ्ऱिऩ्+++(ल्)+++ मूल-विनै+++(=कर्म)+++ माऱ्ऱुदलिऩ् - मुकुन्दऩ् अडि
पूण्ड्+++(=योगम्)+++-अऩ्ऱि मऱ्ऱ्-ओर् पुगल् ऒऩ्ऱ् इलैय् ऎऩ निऩ्ऱनरे. // 15 //

नीलमेघः (सं)

(अधिकारार्थसंग्राहिका गाथा) अपेक्षणीयो महापुरुषार्थो मोक्ष इति विज्ञाय
विधि-भेदाद् दीर्घतया ह्रस्वतया च स्थितयोर् निष्ठयोर्
योग्या भक्ताः एकस्यां प्रवृत्य,
मूल-कर्मणां विनिवर्तने
मुकुन्द-चरणाश्रयणम् अन्तराऽन्यः कश्चिद् उपायो नास्तीति स्थिताः ॥

English

Those who desire to attain the bliss of Bhagavān
realise that the supreme aim of life is mokṣa
and that there are two upāyas or means attaining it,
one prolonged and the other quick which depend on their luck.
They adopt one of these two upāyas
and find that, for getting rid of the hindrances caused by past karma,
there is no other way
than seeking the feet of Mukunda for refuge.

Español

Those who desire to attain the bliss of Bhagavān
realise that the supreme aim of life is mokṣa
and that there are two upāyas or means attaining it,
one prolonged and the other quick which depend on their luck.
They adopt one of these two upāyas
and find that, for getting rid of the hindrances caused by past karma,
there is no other way
than seeking the feet of Mukunda for refuge.

४२तमाहोबिल-यतिः

एदेनुम् ऒरु प्रकारम् आगवुम् आम्;
आर् एनुम् ऒरुवर् अनुष्ठिक्कवुम् आम्;
प्रपत्तिक्कल्लदु सर्वेश्वरऩ् परमपुरुषार्थङ्गॊडुक्क इरङ्गानॆऩ्गिऱवर्थत्तै अधिकारावसानगाथैयाले भङ्ग्यन्तरेण सङ्ग्रहिक्किऱार् वेण्डुमित्यादिना । वेण्डुम्बॆरुम्बयऩ् - प्रार्थनीयमाऩ महाफलम्. वीडु - मोक्षम्. ऎऩ्ऱऱिन्दु - ऎऩ्ऱु शास्त्रङ्गळाले तॆळिन्दु. नीण्डुं कुऱुगियुं निऱ्‌कुम् - चिरकाल साध्यमायुं क्षणकालसाध्यमायुमिरुक्किऱ. निलैगळुक्कु - सद्वारकप्रपत्ति अद्वारकप्रपत्ति ऎऩ्गिऱ उपायद्वयत्तिऱ्‌कु, भक्तिप्रपत्तिकळुक् कॆऩ्ऱबडि. विदिवगैयाल् एऱ्‌कुम् - पूर्वसुकृतविशेषमूलमाऩ सकिञ्चनत्वाकिञ्चनत्वादिगळाले योग्यराऩ. अन्बर् - मुमुक्षुक्कळ्.
ऒऩ्ऱिल् मूण्डु - इव्विरण्डिले तनक्कु शक्यमानवन्यतरोपायत्तिल् उद्योगित्तु, मूलविनै - संसारानुवृत्तिकळॆल्लावऱ्ऱिऱ्‌कुं कारणमाऩ प्राचीनकर्मङ्गळै, उपायविरोधियायुम्, प्राप्तिविरोधियायुमुळ्ळ प्राचीनकर्मङ्गळैयॆऩ्ऱबडि. माऱ्ऱुदलिल् - निवर्तिप्पिक्कैयिल्. मुगुन्दनडि पूण्डऩ्ऱि - भगवत्पादारविन्दशरणागतियैप् पण्णुमदॊऴिय, मऱ्ऱोर्बुगल् - वेऱुबट्टदाऩ निरपेक्षद्वितीयोपायम्. ऒऩ्ऱिल्लै - ऒऩ्ऱुमिल्लै. कश्चिदपि नास्ती-त्यर्थः । ऎऩ निऩ्ऱनरे - ऎऩ्ऩुम्बडि निऩ्ऱार्गळ्.

विजय-राघवः (क)

अर्थ - वेण्डुं - नम्मिन्द अपेक्षिसल्पट्ट, पॆरुम्पयन् - महा फलवु, वीडॆन्रु - मोक्षवॆन्दु, अरिन्दु - शास्त्रगळिन्दलू उपदेशदिन्दलू, मोक्षवे निरतिशयवाद फलवॆन्दू मिक्कवॆल्ला अल्पास्थिरवादवॆन्दू तिळिदु, विदिवकैयाल् - अवरवरुगळ माडिद सुकृत-तारतम्य-रीत्या, नीण्डुं - दीर्घवागियू ऎन्दरॆ काल-विळम्बदिन्द फलकारियागियू, कुरिकियुम् - ह्रस्ववागियू ऎन्दरॆ अल्प-कालदल्लि फलकारियागियू, निर्कु निलैगळक्कु - इरुव स्थितिगळिगॆ ऎन्दरॆ अनुष्ठानगळिगॆ, एर्कुम् - योग्यरागिरुव, अन्बर् - भक्तराद मुमुक्षुगळु, ऎन्दरॆ सुकृत-परिपाकदिन्द दीर्घ-काल उपासनानन्दवन्ननुष्ठिसि परब्रह्म-साक्षात्कार-रूप आनन्दवन्ननुभविसुव भक्ति-योग-निष्ठरू, मत्तू बेरॆ सुकृत-परिपाकदिन्द शरणागतियन्ननुष्ठिसि इल्लिये भगवद्-भागवत-कैङ्कर्यानन्दवन्ननुभविसुत्ता अल्प-कालदल्ले फलवन्नु हॊन्दुव प्रपन्नरू, ऎम्बभिप्रायवु; ऒन्रिल् - इवॆरडुपायगळाद भक्ति-प्रपत्तिगळल्लि ऒन्दरल्लि, मूण्डु - प्रवर्तिसि, ऎन्दरॆ मुक्ति-साधनवागि स्वीकरिसि, मूलविनै - ई संसारक्कॆ कारण-भूतवाद पापगळन्नु, मात्तु दलिल् - होगलाडिसुवदरल्लि, मुकुन्दनडिपूण्डन्रि - मोक्षदायकनाद श्रीमन्नारायणन चरणवन्नु शरणवागि परिग्रहिसुवदर विना, आतन पाददल्लि माडुव शरणागति विना ऎम्ब भाववु, मऱ्ऱोरु - मत्तॆ याव, पुकलॊन्रु - उपाय यावदॊन्दू, इलै ऎन - इल्लवु ऎम्बदागि, निन्रनरे - तत्व-दर्शिगळाद नम्म आचार्यरु निन्तरल्लवे ऎन्दरॆ स्थापिसिदरल्लवे !

विजय-राघवः (क) - तात्पर्यम्

तार्पर्य - नम्म नम्माळ्वार् प्रभृतिगळाद आळ्वारुगळू, दर्शन-स्थापरुगळाद नाथ-मुनि, आळवन्दार् श्री-भाष्यकाररुगळू, मत्तू अवर शिष्य-प्रशिष्यरुगळॆल्ला मोक्षोपायगळु ऎरडे ऎन्दे स्थापिसिदरु ऎम्बर्थवु. श्री-गीतॆयल्लि उपपादिसिरुव हागॆ शक्तनिगॆ सद्वारक-प्रपत्तियाद भक्ति-योगवू, अशक्तनिगॆ अद्वारक-प्रपत्तियाद भर-न्यासवू, इवॆरडे मुक्ति-साधनवाद साध्योपायगळॆन्दु हेळुत्तारॆ. ऎरडरल्लू मुकुन्दन अडियल्लि शरणागतियु आवश्यकवॆन्दु तिळिसुत्तारॆ. भक्ति-योगदल्लि शरणागतियु अङ्गवागि अनुष्ठिसल्पडुत्तदॆ; भर-न्यासदल्लियादरो उपासनॆय स्थानदल्ले शरणागतियु अङ्गियागि अनुष्ठिसल्पडुत्तदॆ. हीगॆ ऎरडरल्लू आवश्यकवादुदरिन्दले मुकुन्दनडि पूण्डन्रि मत्तॊर् पुकलॊन्रिलै, ई ऎरडु मार्गगळल्लू अनुष्ठिसुव सद्वारक-अद्वारक-शरणागतियल्लदॆ बेरॆ याव मार्गवू इल्लवॆन्दु हेळल्पट्टितु. मुक्ति-फलवेनो ऎरडक्कू समवॆन्दु तोरिसुवदक्कागि, वेण्डुं पॆरुम्पयन् वीडॆन्र रिन्दु ऎन्दु प्रयोगिसिरुत्तारॆ. आदरॆ हीगॆ ऎरडक्कू ऒन्दे फलवाद पक्षदल्लि हीगॆ बेरॆबेरॆ उपायगळनुष्ठानवेतक्कॆ ऎम्ब शङ्का-निवारणार्थवागि विधिवकैयाल् ऎन्दु प्रयोगिसिरुत्तारॆ. अवरवरुगळ सुकृत तारतम्यानुसारवागि ई सद्वारक-अद्वारक-प्रपत्यनुष्ठानवन्नु माडुत्तारॆ. सद्वारक-निष्ठनिगॆ आतन सुकृतानुसारवागि उपासनदल्लि चिरकालविद्दु परब्रह्म-साक्षात्कार-सुखवन्ननुभविसि प्रारब्ध-कर्मानुभवानन्तर मोक्ष-प्राप्तियॆन्दु स्वामियु सङ्कल्पिसिरुवनु; तदनुसारवागि नीण्डुं निर्कुं निलैक्कु योग्यनु, ऎन्दरॆ काल-विळम्बदिन्द फल-प्राप्तियागुव भक्ति-योगक्कॆ योग्यनु. अद्वारक-निष्ठनिगॆ आतन सुकृत विशेषानुसारवागि सकृत् माडुव भर-न्यासवन्नु अनुष्ठिसिद नन्तर क्षिप्रदल्ले देहावसानानन्तरवे मोक्ष-प्राप्तियॆन्दु स्वामियु सङ्कल्पिसिरुवनु; तदनुसारवागि कुरुकियुं निर्कुं निलैक्कु योग्यनु ऎन्दरॆ अल्प-कालदल्ले फलकारियागिरुव प्रपदनक्कॆ योग्यनु ऎन्दु हेळिरुत्तारॆ. ऎरडक्कू हिन्दॆ उपपादिसिद हागॆ ई स्वल्प व्यत्यासवे विना, मिक्क ऎल्ला पापगळन्नू होगलाडिसुव शक्तियुण्टु. शरणागतिगॆ अन्तह माहात्म्येयुण्टॆन्दु “माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते” (गी, ७. १४) “नन्न चरणारविन्दवन्नु शरणवागि यारु आश्रयिसुत्तारो अवरु ई संसार-रूपवाद प्रकृति-सम्बन्धवन्नु दाटुवरु” ऎन्दु श्री-कृष्ण-परमात्मनु उपदेशिसिरुत्तानॆ. आदुदरिन्द अन्तह शरणागतियन्नु ऒळगॊण्डिरुव ई सद्वारक-अद्वारक-प्रपत्तिगळे मोक्षोपायगळु. इन्नु यावुवू अल्लवॆम्ब भाववु.

मूलम् (त॰प॰)

वेण्डुम् पॆरुम्बयऩ् वीडॆऩ्ऱऱिन्दु विदिवगैयाल्
नीण्डुङ्गुऱुगियुनिऱ्‌कु निलैगळुक्केऱ्‌कुमन्बर्
मूण्डॊऩ्ऱिऩ् मूलविनैमाऱ्ऱुदलिऩ् मुगुन्दनडि
पूण्डऩ्ऱि मऱ्ऱोर्बुगलॊऩ्ऱिलैयॆऩ निऩ्ऱनरे. // 15 //

विजय-राघवः (क) - अवतारिका

अवतारिकॆ. ई मेलॆ हेळिदभिप्रायवन्ने ऒन्दु संस्कृत-श्लोक-मूलक-सङ्ग्रहिसि, मोक्षाधिकारिगळिब्बरु ऎन्दु अधिकारि-विभागवन्नुपपादिसुत्तारॆ. अधिकारिगळु - (१) सद्वारक-प्रपत्तिनिष्ठनु, ईतनु भक्ति-योग-निष्ठनॆन्दू, अङ्ग-प्रपत्ति-निष्ठनॆन्दू, उपासना-निष्ठनेन्दू, गूरूपाय-निष्ठनॆन्दू, हीगॆल्ला हेळल्पडुवनु. (२) अद्वारक-प्रपत्ति-निष्ठनु, ईतनिगॆ प्रपत्ति-निष्ठनॆन्दू, अथवा स्वतन्त्र प्रपत्ति निष्ठनॆन्दू, भर-न्यास, अथवा प्रपदन, अथवा शरणागति-निष्ठनॆन्दू, लघूपाय-निष्ठनॆन्दू, हेळल्पडुवनु; हीगॆ मोक्षाधिकारिगळु ऎरडु विधवॆन्दु हेळि, आ उपायगळिगिरुव व्यत्यासवन्नु व्यक्तपडिसुत्तारॆ.

विश्वास-प्रस्तुतिः (सं॰प॰)

प्रपन्नाद् अन्येषां न दिशति मुकुन्दो निज-पदं
प्रपन्नश् च द्वेधा सु-चरित–परीपाक-भिदया ।
विलम्बेन प्राप्तिर् भजन-सुखम् एकस्य विपुलं,
+++(प्रपत्तेः→)+++ परस्याशु प्राप्तिः +++(उत्तरकृत्यापूर्णतादेः)+++ परिमित-रसा जीवित-दशा ॥ २१ ॥+++(5)+++

नीलमेघः (सं)

प्रपन्नाद् अन्येषां न दिशति मुकुन्दो निज-पदं
प्रपन्नश् च द्वेधा सु-चरित–परीपाक-भिदया ।
विलम्बेन प्राप्तिर् भजन-सुखम् एकस्य विपुलं,
+++(प्रपत्तेः→)+++ परस्याशु प्राप्तिः +++(उत्तरकृत्यापूर्णतादेः)+++ परिमित-रसा जीवित-दशा ॥ २१ ॥+++(5)

English

Mukunda does not vouchsafe His abode to any one other than the prapanna.
The prapanna is of two kinds,
namely, he who adopts prapatti as the sole and independent means
and he who adopts prapatti as the auxiliary means to bhakti or upāsana
and this difference is due to difference in the fruition of their good deeds.
He who adopts prapatti as an auxiliary to bhakti will attain mokṣa
after much delay caused by the need to expiate past karma (in one or several bodies),
but will have the happiness of devout worship in this world for a long time.
He to whom prapatti is the sole and independent means will attain mokṣa quickly (i.e.)
at the end of this life itself,
but his happiness of serving the Lord in this world
will be limited and of short duration.

Español

Mukunda does not vouchsafe His abode to any one other than the prapanna.
The prapanna is of two kinds,
namely, he who adopts prapatti as the sole and independent means
and he who adopts prapatti as the auxiliary means to bhakti or upāsana
and this difference is due to difference in the fruition of their good deeds.
He who adopts prapatti as an auxiliary to bhakti will attain mokṣa
after much delay caused by the need to expiate past karma (in one or several bodies),
but will have the happiness of devout worship in this world for a long time.
He to whom prapatti is the sole and independent means will attain mokṣa quickly (i.e.)
at the end of this life itself,
but his happiness of serving the Lord in this world
will be limited and of short duration.

४२तमाहोबिल-यतिः

कीऴ्च्चॊऩ्ऩ प्रपत्तिक्कल्लदु मोक्षं तरविरङ्गानॆन्बदै स्पष्टमागवनुवदित्तुक् कॊण्डु, इन्द इरण्डु प्रपन्नर्गळुक्कुम् इङ्गुळ्ळ फलवैषम्यङ्गळै श्लोकत्ताले काट्टुगिऱार् प्रपन्नादन्येषामित्यादिना । प्रपन्नात् – पूर्वोक्त प्रपत्त्युपायनिष्ठर्गळैक्काट्टिलुम्, अन्येषाम् – प्रपत्तियैयनुष्ठिक्कादवर्गळाऩ तद्भिन्नर्गळुक्कु. मुकुन्दो निजपदं न दिशति – मोक्षप्रदातावाऩ भगवान् तऩ्ऩुडैय तिरुवडियै अथवा ‘‘ तद्विष्णोः परमं पदं’’ ऎऩ्गिऱ तऩ्ऩुडैय परमपदत्तै न ददातीत्यर्थः । प्रपत्तियॊऩ्ऱे मोक्षजनकमागिल् अदु ऒरुवनुक्कु भक्तिद्वारा मऱ्ऱॊरुवनुक्कु स्वातन्त्र्येण मोक्षजनकमावानेऩ्? ऎऩ्ऩ, अदु अधिकारिभेदत्ताले यॆऩ्ऱरुळिच्चॆय्गिऱार् प्रपन्नश्चेति । चश्शङ्कानिवृत्तौ, द्वेधा – सकिञ्चनर् अकिञ्चऩ रॆऩ्ऱु इरण्डुवगैप्पट्टवरायिरुप्पर्गळ्. तथाच सकिञ्चनत्वाकिञ्चनत्वरूपाधिकारभेदत्ताले सकिञ्चननुक्कु भक्तिद्वारामोक्षजनकमायुम् अकिञ्चननुक्कु अद्वारकमाग मोक्षजनक मायुमागलामॆऩ्ऱु करुत्तु. अधिकारिद्वैविध्यन्दाऩ् वेण्डुमो? ऎल्लोरुम् एकाधिकारवान्गळाग इरुक्कक्कूडादोवॆऩ्ऩवरुळिच्चॆय्गिऱार् सुचरितपरीपाकभिदया इति । तद्धेतुभूतसुचरितत्तिनुडैय परिपाकम् भिन्नभिन्नमायिरुप्पदाल् अधिकारम् एकरूपमाग इरुक्कमुडियादॆऩ्ऱु तिरुवुळ्ळम्. सुचरितपरीपाकम् अपर्यनुयोज्यमागैयाले सुचरितन्दाऩ् अप्पडि एऩ् परिपक्वमागवेण्डुमॆऩ्ऱाक्षेबिक्क इडमिल्लै. इप्पडि विलक्षणसुचरित परिपाकत्ताले अधिकारम् भिन्नमागैयाल् अदनालेवरुं तत्तदधिकारिकळिऩ् विलक्षणफलत्तैक्काट्टुगिऱार् विळम्बेन प्राप्तिरिति । एकस्य – द्विविधप्रपन्नरिल् ऒरुवऩाऩ भक्तनुक्कु, विळम्बेन प्राप्तिः – भगवत्प्राप्तिविळम्बिक्कुम्. प्रारब्धकर्म पर्यवसानानन्तर-भावियागैयाले परिपूर्णब्रह्मानुभवरूपभगवत्प्राप्ति विळम्बित्ते वरुमॆऩ्ऱबडि. इन्द, विळम्ब्यफलजनकत्वमे भक्तिक्कु दोषम्. भजनसुखं – भगवत्भजनत्तालेयुण्डागुम् आनन्दम्, अथवा भजनरूपमानवानन्दम्. विपुलम् - विस्तीर्णम्. प्रीतिरूपापन्न ज्ञानमागिऱ आप्रयाणादनुवर्तिक्कैयाले दिनेदिने विस्तीर्णमागविरुक्कुम् ऎऩ्ऱबडि. इवनुक्किदुवे गुणम्. परस्य - अवनैक्काट्टिलुम् भिन्नऩाऩ अद्वारकप्रपत्तिनिष्ठनुक्कु आशु – शीघ्रमाग, क्षणान्तर दिवसान्तर देहावसानादिगळिले, ऎदुगळिल् अपेक्षिक्किऱानो अदिलॆऩ्ऱबडि. प्राप्तिः – परिपूर्णब्रह्मानुभवप्राप्तिः । इदु इवनुक्कु शीघ्रफलसिद्धियाल्वरुम् उत्कर्षम्. जीवितदशा – जीवित्तिरुक्कुम् अवस्थै परिमितरसा – परिच्छिन्नभगवदनुभव सुखा । भक्तिनिष्ठनुक्कुप्पोले प्रीतिरूपापन्नतैलधारावदविच्छिन्नस्मृति (भक्ति) रूपमायुम् आप्रयाणादनुवर्तनीयमुमाऩ भगवदनुभव मिल्लामैयाले इङ्गिरुन्दगालम् अत्यल्पसुखमेयिरुक्कुमॆऩ्ऱबडि. इदुवे इवनुक्कुळ्ळ दोषम्.

इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायाम्
अधिकारिविभागाधिकारः अष्टमः ॥

विजय-राघवः (क)

अर्थ - मुकुन्दः - मुकुन्द शब्दक्कॆ मुक्तिदायकनॆम्बर्थवु, मुक्तिदायकनाद श्री-हरियु, प्रपन्नाद् अन्येषां - मोक्षार्थियागि आतनन्नाश्रयिसि प्रपन्नरॆन्दु हेळिसिकॊळ्ळुवरिगल्लदॆ इतररिगॆ, निज-पदं - “तद्विष्णोः परमं पदं” ऎन्दु हेळिरुवहागॆ तन्न स्थानवाद दिव्य-वैकुण्ठवन्नु, न दिशति - तोरिसुवदिल्लवु. प्रपन्नरिगॆ मात्रवे ऎन्दरॆ हिन्दॆ मुमुक्षुत्वाधिकारदल्लि हेळिरुव हागॆ मुमुक्षुवागिरलु योग्यनागि साध्योपायगळल्लि ऒन्दर मूलक भगवन्तनन्नु आश्रयिसिदवनिगॆ मात्रवे, आ मुक्ति-दायकनु मुक्तियन्नीयुवने विना इतररिगॆ कॊडुवदिल्लवॆम्बर्थवु, प्रपन्नश् च - हागॆ प्रपन्ननादवनादरो, सु-चरित-परीपाक-भिदया - प्रारब्ध-रूपवाद सुकृत-परिपाकगळ भेददिन्द ऎन्दरॆ प्रारब्ध-रूपवागिरुव सुकृत-फलानुभव-व्यत्यासदिन्द, द्वेधा - ऎरडु विधवागि विभागिसल्पट्टिरुवनु. एकस्य - अदरल्लॊब्बनाद सद्वारक-प्रपत्ति-निष्ठनिगॆ, विळम्बेन - सावकाशदिन्दुण्टागुवदु, प्राप्तिः - परिपूर्ण भगवदनुभव रूप प्राप्तियु; आदरॆ, भजन-सुखम् - ऐकान्त्यदिन्द उपासनॆमाडुवदरिन्दुण्टाद आनन्दवु, विपुलम् - अधिकवादुदु; परस्य - इन्नॊब्बनाद अद्वारक-प्रपत्ति-निष्ठनिगॆ, आशु प्राप्तिः - प्राप्तियु शीघ्रवागि उण्टागुवदु; आदरॆ, जीवित-दशा - जीविसिकॊण्डिरुव दॆशॆयु अन्दरॆ अवस्थॆयु, परिमित-रसा - भक्ति-योगदल्लिरुव हागॆ भगवदनुभव आनन्दविल्लदुदरिन्द अल्पानन्दवुळ्ळदुदु.

विजय-राघवः (क) - तात्पर्यम्

तात्पर्य - सिद्योपायनाद श्रियः पतिय अनुग्रहवन्नु हॊन्दि, साध्योपायगळल्लॊन्दन्नु अवलम्बिसदॆ मुक्तियु दॊरॆयलारदॆन्दु हेळुत्तारॆ. हागॆ साध्योपायवन्नवलम्बिसिद मुमुक्षुवाद प्रपन्ननु मात्रवे मुक्तियन्नु हॊन्दुवनु. इतररिगॆ मोक्ष दॊरॆयलारदॆन्दु हेळुत्तारॆ. कॆलवरु दान-धर्मादिगळन्नू अनेक धर्म-कॆलसगळन्नू माडुवरु. इन्नु कॆलवरु देवर नाम-सङ्कीर्तनॆयन्नु माडुवरु, स्तुतिसुवरु, आराधिसुवरु, तीर्थ-यात्रॆगळन्नु माडुवरु. इवरुगळॆल्ला साध्योपायवन्ननुष्ठिसलिल्लवादुदरिन्द इवरुगळिगॆ मुक्ति इल्लवु. इहदल्ले ऒळ्ळॆ फलगळन्ननुभविसबहुदु, स्वर्ग-भोगवन्नु हॊन्दबहुदु. हागादरॆ इवॆल्ला निरर्थकवो ऎन्दरॆ हागॆ निरर्थकवल्लवु. साध्योपायगळिगॆ सहकारियागि इवरुगळिगॆ परिणमिसुत्तवॆ ऎम्ब तात्पर्यवु. अवुगळे साक्षात्तागि मोक्षदायकवागुवदिल्लवु. प्रपन्ननादरॆ मोक्षवे विना, इतररिगॆ इल्लवॆम्बुवदु मुख्याभिप्रायवु. इल्लि आतन चरणारविन्दवन्नु भक्ति-प्रपत्ति-मार्गदिन्द यावनु अवलम्बिसुवनो अवने प्रपन्ननु. याकॆन्दरॆ ऎरडरल्लू प्रपत्तियन्नु अनुष्ठिसतक्कद्दागिरुत्तदॆ; ऒन्दरल्लि अङ्गवागियू इन्नॊन्दरल्लि स्वतन्त्रवागियू प्रपत्तियन्नु अनुष्ठिसि अवन चरणारविन्दवन्नु आश्रयिसुववनु प्रपन्ननु. अन्थावरिगेने आतन पदवाद दिव्य-वैकुण्ठवु तन्न तत्-क्रतु-न्याय-प्रकार सिक्कुत्तदॆ. अन्तह प्रपन्नरु सद्वारक-प्रपत्ति-निष्ठरॆन्दू अद्वारक-प्रपत्ति-निष्ठरॆन्दू ऎरडु विधवु, आदुदरिन्द प्रपन्नश् च द्वेधा ऎन्दु हेळल्पट्टितु. अदरल्लॊब्बनाद सद्वारक-निष्ठनिगॆ विळम्बेन - विळम्बदिन्द ऎन्दरॆ प्रारब्ध-कर्मवॆल्ला अनुभविसिद नन्तर मोक्षवु, अद्वारक-प्रपत्ति-निष्ठनिगॆ आशु प्राप्तिः - शीघ्रदल्ले अवनु अपेक्षिसिदागले, प्रारब्ध-कर्मवॆल्ला क्षयिसदिद्दरू परिपूर्ण भगवदनुभव-रूप-प्राप्तियु हीगॆ व्यत्यासवू इरुवदल्लदॆ, मॊदलनॆयदु गुरूपायवु, कष्टतरवादुदु, ऎरडनॆयदु लघूपायवु, बहु सुलभवादुदु. मॊदलनॆ गुरूपायवन्नवलम्बिसुववनु बहुशः दुष्कर्म-परिपाकदिन्दलू ऎरडनॆय लघूपायवन्नवलम्बिसुवनु सुकृत-विशेषदिन्दलू अनुष्ठिसवनु ऎन्दल्लवु. ऎरडरल्लू गुणगळिरुवदरिन्द ऎरडन्नू अनुष्ठिसुववरू सुकृतिगळे ऎन्दु हेळुवदक्कागि “सु-चरित-परीपाक” भेददिन्द भिन्नाधिकारिगळागिरुत्तारॆ. आ विळम्बेन प्राप्तियेनु अनिष्टवादुदो ऎन्दरॆ, हागल्लवु, एकॆन्दरॆ, भजन-सुखवु विपुलवादुदॆन्दु हेळुत्तारॆ. उपासनकालदल्लि, प्रीति-पूर्वकवाद अनुध्यानदिन्दुण्टागुव अनन्दवु निरतिशयवादुदु. दिव्य-वैकुण्ठदल्लि उण्टागुव आनन्दक्केनू कम्मियादुदल्लवु. अल्लियादरो आ आनन्दवु नित्यवागि उण्टु, इल्लियादरो भजन-कालदल्लि मात्रवे आ विपुल सुखवु. इष्टु मात्रवे व्यत्यासवे विना, आ भक्ति-योग-निष्ठनिगुण्टागुव आनन्दवु निरतिशयवादुदरिन्द, आतनिगू सुचरित-विशेषदिन्दले उण्टागुत्तदॆ. अवरु “नार्हन्ति शरणस्थस्य” ऎन्दु हेळल्पट्टिरुवदरिन्द, लघूपाय-निष्ठरुगळिगिन्त दुष्कर्म-परिपाकदिन्द निकृष्टरॆम्ब तात्पर्यविल्लवु. लघूपाय-निष्ठर हागॆ शीघ्र-मोक्ष-प्राप्तियिल्लवॆम्ब तात्पर्यवे विना अवरू सुकृतिगळे ऎन्दु तिळिसुवदक्कागिये “सुचरित-परीपाक-भिदया” ऎन्दु प्रयोगिसिरुत्तारॆ. लघूपाय-निष्ठनिगादरो शीघ्रदल्लि मोक्ष-प्राप्तियादरू इह-लोकदल्लि आतन जीवमानविरुव तनक, आतनु माडुव भगवद्भागवत-कैङ्कर्यदिन्दुण्टागुव आनन्दवु अल्पवादुदु, भक्ति-योग-निष्ठनिगुण्टागुव भगवदनुभव-जनितानन्दक्कॆ समानवागलारदॆम्बभिप्रायवु. आदुदरिन्द इवॆरडु साध्योपायगळू समान-फलगळुळ्ळवुगळे, अवरवरुगळ सुकृत-विशेषानुसारवागियू, शक्त्यनुसारवागियू अनुष्ठेयगळॆम्ब भाववु. इदरल्लि ऒन्दु मुख्य, ऒन्दु मुख्यवल्लवॆन्दू, ऒन्दु विशेष फलकारि, ऒन्दु हागॆ फलकारियल्लवु, ऒन्दु श्लाघ्यवल्लवु इन्नॊन्दु श्लाघ्यवु ऎम्बीमॊदलाद व्यत्यासगळु यावुवु इल्लवॆम्बुवदु तात्पर्यवु,

ऎम्बल्लिगॆ श्रीमद्-रहस्य-त्रय-सारद ऎण्टनॆयदाद अधिकारि-विभागाधिकारक्कॆ तिरुनारायण-पुरं विजय-राघव-शर्म-कृत

“आचार्य-हृदयान्वेषिणी” ऎम्ब कन्नड अर्थ-तात्पर्यगळु समाप्तवादुवु.

श्रीमते श्रीनिवास-महादेशिकाय नमः

मूलम् (सं॰प॰)

प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदं
प्रपन्नश्च द्वेधा सुचरितपरीपाकभिदया ।
विलम्बेन प्राप्तिर्भजनसुखमेकस्य विपुलं
परस्याशु प्राप्तिः परिमितरसा जीवितदशा ॥ २१ ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
अधिकारिविभागाधिकारोऽष्टमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥