०४ प्रपन्नेषु साम्य-वैषम्ये

विश्वास-प्रस्तुतिः

इवनुक्क् इङ्ग् इरुन्द कालत्तिल् कैङ्कर्यत्तिल् वैषम्यम्
तऩ् कोलुदलिल् वैषम्यत्ताले वन्ददु.

नीलमेघः (सं)

अस्येह जीवन-काले कैङ्कर्ये वैषम्यं
स्वाभिप्राय-वैषम्यात् प्राप्तम् ।

English

The difference in the kinds of service done here (in this life) by the prapanna
is due to the difference in the desire of the prapanna

Español

The difference in the kinds of service done here (in this life) by the prapanna
is due to the difference in the desire of the prapanna

४२तमाहोबिल-यतिः

इप्पडि अद्वारकप्रपत्ति, प्रपन्ननुक्कुक्कोलिऩ सर्वफलत्तैयुं कॊडुक्कुमॆऩ्ऱाल् इङ्गुळ्ळगालत्तिल् प्रपन्नर्गळुक्कु अन्योन्यं कैङ्कर्यत्तिले वैषम्यं वरक्कूडुमो वॆऩ्ऩवरुळिच्चॆय्गिऱार् इवनुक्किङ्गिरुन्दगालत्तिलित्यादिना । तऩ्गोलुदलिल् वैषम्यत्ताले इति ।

ऒरुवनुक्कु प्रपत्तिकालत्तिलेये कायिककैङ्कर्यं सिद्धिक्क वेण्डुमॆऩ्ऱुम्, मऱ्ऱॊरुवनुक्कु वाचिककैङ्कर्यं सिद्धिक्कवेण्डुमॆऩ्ऱुम् इत्यादि सङ्कल्पवैषम्यत्ताले यॆऩ्ऱबडि. वन्ददु इति । इदु प्रपन्ननुडैयगुऱ्ऱमे यॊऴिय प्रपत्तियिऩ् कुऱ्ऱमिल्लैयॆऩ्ऱु करुत्तु. अवर्गळ्दानप्पडि विषममाग सङ्कल्पिप्पानेनॆऩ्ऩवरुळिच्चॆय्गिऱार् अदुदनक्कडि.

विजय-राघवः (क)

इवनक्कु - ई अद्वारक प्रपत्ति-निष्ठनिगॆ, इङ्गिरुन्दकालत्तिल् - ई पृथिवियल्लिरुव कालदल्लि, कैङ्कर्यत्तिल् वैषम्यम् - उण्टागुव भगवत्-कैङ्कर्यादिगळल्लि तोरुव व्यत्यासवु, तन्कोलुदलिल् वैषम्यत्तालॆ - तानु अपेक्षिसुवदरल्लिरुव व्यत्यासदिन्द, वन्ददु - बन्दद्दु ऎन्दरॆ उण्टादुदु ;

मूलम्

इवनुक्किङ्गिरुन्द कालत्तिल् कैङ्कर्यत्तिल् वैषम्यम् तऩ् कोलुदलिल् वैषम्यत्ताले वन्ददु.

विश्वास-प्रस्तुतिः

अदु-तनक्क् अडि प्रारब्ध-सुकृत-विशेषम्.

नीलमेघः (सं)

तस्य हेतुः प्रारब्धसुकृतविशेषः ।

English

and that difference in the desire
is due to the difference in the meritorious deeds of the past
which have begun to operate in this life (Prārabdha karma ).

Español

and that difference in the desire
is due to the difference in the meritorious deeds of the past
which have begun to operate in this life (Prārabdha karma ).

४२तमाहोबिल-यतिः

प्रारब्धसुकृतविशेषमिति । प्रतिपुरुषम् अनादिचित्रप्रवाहमायऩ्ऱो प्रारब्धसुकृतमिरुप्पदु ऎऩ्ऱु तिरुवुळ्ळम्. इन्द वैषम्यं परमपदत्तिलुमुण्डोवॆऩ्ऩवरुळिच्चॆय्गिऱार्.

विजय-राघवः (क)

अदुतनक्कडि - अन्तह व्यत्यासक्कॆ कारणवु, प्रारब्ध-सुकृत-विशेषम् - प्रारब्ध-कर्मवाद सुकृत-विशेषवु ; ऎन्दरॆ ईग फल कॊडलु प्रारम्भिसिरुव सुकृत-विशेषवु ऎम्बर्थवु.

मूलम्

अदुदनक्कडि प्रारब्धसुकृतविशेषम्.

विश्वास-प्रस्तुतिः

अन्तिम-शरीरानन्तरम् पॆरुम् पेऱ्ऱिलॊरु वैषम्यमिल्लै.

नीलमेघः (सं)

अन्तिम-शरीरानन्तरं प्राप्ये पुरुषार्थे
किम् अपि वैषम्यं नास्ति ।

English

There will be no difference at all in the bliss
that will be attained after casting off the last body.

Español

There will be no difference at all in the bliss
that will be attained after casting off the last body.

४२तमाहोबिल-यतिः

अन्तिमेति । अन्तिमशरीरानन्तरं –प्रारब्धादि सर्वकर्मविनाशपूर्वमाऩ चरमशरीरवियोगानन्तरम्. पॆरुम्बेऱ्ऱिल् - पॆऱप्पोगिऱ पुरुषार्थरूपमाऩ कैङ्कर्यत्तिल्. वैषम्यमिल्लै - सदा पश्यन्तियेयॊऴिय वैषम्यमिल्लै.

विजय-राघवः (क)

भक्ति-प्रपत्तिगळिगॆ फल-प्राप्तियू पारतन्त्र्यवू ऒन्दे विधवादुदु.

अन्तिम-शरीरानन्तरं - कॊने जन्मद शरीरावसानवाद नन्तर, पॆरुम् पेत्तिल् - हॊन्दुव फल-प्राप्तियल्लि, ऒरुवैषम्य मिल्लै - ई भक्ति-प्रपत्तिगळॆरडक्कू एनॊन्दू व्यत्यासविल्लवु.

मूलम्

अन्तिम-शरीरानन्तरम् पॆरुम् पेऱ्ऱिलॊरु वैषम्यमिल्लै.

विश्वास-प्रस्तुतिः

पारतन्त्र्यमुम् एकरूपम्.

नीलमेघः (सं)

पारतन्त्रयम् एकरूपम् ।

English

Entire dependence on the Lord is uniformly the same for all.

Español

Entire dependence on the Lord is uniformly the same for all.

४२तमाहोबिल-यतिः

इप्पडि कैङ्कर्यत्तिल् वैषम्यमिल्लाविडिनुं सिल विद्यानिष्ठर्गळुक्कु ‘‘स स्वराट् भवति’’ ऎऩ्ऱु स्वातन्त्र्यं सॊल्लियिरुप्पदाल् अवनुक्कु स्वातन्त्र्यपूर्वकमाऩ कैङ्कर्यमुम्
इतरविद्यानिष्ठर्गळुक्कु पारतन्त्र्यपूर्वककैङ्कर्यमुमे सिद्धिक्कुमागैयाल्
प्रकारान्तरेण कैङ्कर्यत्तिल् वैषम्यं सॊऩ्ऩदागव् आगाद् ओव् ऎऩ्ऩ् अवरुळिच्-चॆय्गिऱार् पारतन्त्र्यमुमेकरूपमिति ।
पारतन्त्र्यत्तिल् उं वैषम्यम् इल्लामैयाल्
तत्-प्रयुक्तम् आग कैङ्कर्यत्तिल् उं वैषम्यम् वारादॆऩ्ऱु करुत्तु.

विजय-राघवः (क)

पारतन्त्र्यमुम् एकरूपं - सर्वेश्वरनिगॆ परतन्त्रनागिरुव भाववु इब्बरिगू ऒन्दे विधवादुदु.

विजय-राघवः (क) - तात्पर्यम्

फल-प्राप्तियल्लू, ऎन्दरॆ परिपूर्ण-भगवदनुभवदिन्द कूडिद कैङ्कर्य-प्राप्तियल्लू, मत्तु सर्वेश्वरनिगॆ सम्पूर्णवागि परतन्त्रनागिरुवदरल्लू इब्बरू समानरु ऎम्ब तात्पर्यवु. आदरॆ सद्वारक प्रपत्ति-निष्ठनादवनिगॆ स्वातन्त्र्य उण्टॆन्दु, “सस्वराड्भवति” ऎन्दे श्रुतियल्लि हेळिरुवदु विरोधवल्लवो, आग भक्त्युपायनिष्ठनु पारतन्त्र्यनु हेगॆम्ब आक्षेपक्कॆ समाधानवन्नु हेळुत्तारॆ. आ स्वातन्त्र्यवन्नु हेळुव वचनद तात्पर्यवेनॆम्बुवदन्नु तिळिसुत्तारॆ.

मूलम्

पारतन्त्र्यमुम् एकरूपम्.

मोक्षे साम्यम्

English

THE BLISS IN MOKṣA IS THE SAME FOR BOTH.

Español

THE BLISS IN MOKṣA IS THE SAME FOR BOTH.

विश्वास-प्रस्तुतिः

पारतन्त्र्यं परे पुंसि
प्राप्य निर्गत-बन्धनः ।
+++(कर्मभ्यः)+++ स्वातन्त्र्यम् अतुलं प्राप्य
तेनैव सह मोदते
(विष्णुतत्त्वम्) +++(4)+++

नीलमेघः (सं)

पारतन्त्र्यं परे पुंसि
प्राप्य निर्गत-बन्धनः ।
+++(कर्मभ्यः)+++ स्वातन्त्र्यम् अतुलं प्राप्य
तेनैव सह मोदते
(विष्णुतत्त्वम्) +++(4)+++

विषयः

मोक्षः, सायुज्यम्, पारतन्त्र्यम्

English

For it is stated in Viṣṇu Tantram :-

“Having understood his absolute dependence on the Supreme Person,
he gets rid of the bondage due to past karma,
attains peerless independence
and enjoys bliss with him.”

Español

For it is stated in Viṣṇu Tantram :-

“Having understood his absolute dependence on the Supreme Person,
he gets rid of the bondage due to past karma,
attains peerless independence
and enjoys bliss with him.”

४२तमाहोबिल-यतिः

इप्पडियागिल् श्रुतियिल् ‘‘स स्वराट् भवति’’ ऎऩ्ऱुं विष्णुतत्त्वस्मृतियिल् ‘‘स्वातन्त्र्यमतुलं प्राप्य’’ ऎऩ्ऱुं सॊऩ्ऩदऱ्‌कु गतियॆऩ्ऩॆऩ्ऩ वरुळिच्चॆय्गिऱार् पारतन्त्र्यं परे पुंसि इत्यादिना । परे पुंसि – सप्तम्याः निरूपितत्वमर्थः – तस्य पारतन्त्र्येऽन्वयः । परमपुरुष निरूपितपारतन्त्र्यत्तै, प्राप्य – अनुभूय, गत्यर्थानां बुद्ध्यर्थत्वात्; संसारदशैयिल् पारतन्त्र्यानुभवपूर्वकमाग भक्तिप्रपत्यन्यतरङ्गळै अनुष्ठित्तॆऩ्ऱबडि. निर्गतबन्धनः – नष्टसंसारबन्धनाय् अतुलं स्वातन्त्र्यं – वक्ष्यमाणस्वातन्त्र्यविशेषत्तै प्राप्य । तेनैव सह मोदते – अन्द परमपुरुषनोडेये ‘‘रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति’’ ऎऩ्गिऱबडिये परमानन्दत्तै अनुभविक्किऱाऩ्.

विजय-राघवः (क)

“परे पुंसि - परम-पुरुषनल्लि, पारतन्त्र्यं प्राप्य - पारतन्त्र्यवन्नु हॊन्दि, निर्गत-बन्धनः - होगलाडिसल्पट्ट संसार-बन्ध उळ्ळवनागि, अतुलं - निरुपमवाद, स्वातन्त्र्यं प्राप्य - स्वातन्त्र्यवन्नु हॊन्दि, तेनैव सह - आ परम-पुरुषनॊन्दिगॆ, मोदते - आनन्दवन्नु हॊन्दुत्तानॆ,”

मूलम्

“पारतन्त्र्यं परे पुंसि प्राप्य निर्गतबन्धनः । स्वातन्त्र्यमतुलं प्राप्य तेनैव सह मोदते”(विष्णुतत्त्वम्.)

विश्वास-प्रस्तुतिः

… ऎऩ्ऱु फल-दशैयिऱ्‌ चॊल्लुगिऱ स्वातन्त्र्यमुम्
कर्म-वश्यऩ् अऩ्ऱिक्के
सर्व-विध-कैङ्कर्य-योग्यऩ् आगैय्
ऎऩ्ऱु +++(श्रीभाष्ये)+++ फल-पादत्तिले निर्णीतम्.+++(5)+++

नीलमेघः (सं)

इति फल-दशायाम् उच्यमानं स्वातन्त्र्यम् अपि
कर्म-वश्यत्वापाय-विशिष्ट–सर्व-विध-कैङ्कर्य-योग्यता-रूपम्
इति +++(श्रीभाष्ये)+++ फल-पादे निर्णीतम् ॥

English

It has been declared by the Bhāṣyakāra
in the chapter on the Goal (Chapter IV of the Brahma Sūtras)
that this independence
which is said to be acquired in the final stage of attainment (i.e.) mokṣa
is fitness to render every kind of service to the Lord
without being subject to past karma.+++(5)+++

Español

It has been declared by the Bhāṣyakāra
in the chapter on the Goal (Chapter IV of the Brahma Sūtras)
that this independence
which is said to be acquired in the final stage of attainment (i.e.) mokṣa
is fitness to render every kind of service to the Lord
without being subject to past karma.+++(5)+++

४२तमाहोबिल-यतिः

फलदशैयिले सॊल्लुगिऱ - मोक्षफलानुभवदशैयिले सॊल्लुगिऱ. स्वातन्त्र्यमुम् - स्वातन्त्र्यशब्दार्थमुम्. कर्मवश्यनऩ्ऱिक्के सर्वविधकैङ्कर्ययोग्यनागै ऎऩ्ऱु फलपादत्तिले निर्णीतमिति । शारीरकशास्त्रे चतुर्थाद्ध्याय चतुर्थपादे ‘‘अत एव चानन्याधिपतिः’’ इति सूत्रभाष्ये ‘‘यतो मुक्तः सत्यसङ्कल्पः अत एवानन्याधिपतिश्च । अन्याधिपतित्वं हि विधिनिषेधयोग्यत्वं, विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत् । अतः सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वं च सिद्धम् । अत एव ‘‘स स्वराट् भवती’’ त्युच्यते ऎऩ्गिऱ पङ्क्तिकळाले निर्णयिक्कप् पट्टदु. भूमाधिकरणभाष्यत्तिल् ‘‘स स्वराट् भवति’’ ऎऩ्गिऱ वाक्यत्तैयॆडुत्तु स्वराट् – अकर्मवश्यः ऎऩ्ऱु व्याख्यानं सॆय्यप्पट्टदु. मुन्बु कर्मपरतन्त्रनायिरुन्दवनुक्कु मुक्तदशैयिल् कर्मपारतन्त्र्यनिवृत्तियैये स्वातन्त्र्यमागक् कॊळ्ळवेण्डुमॆन्बदु भाष्याभिप्रायम्. अत एव चानधिपतिः ऎऩ्ऱु अधिपतिसामान्यत्तै निषेधिक्कामल् अनन्याधिपतिः ऎऩ्ऱु भगवदन्याधिपतित्वत्तै सूत्रकारर् निषेधित्तार् ऎऩ्ऱु तिरुवुळ्ळम्.

विजय-राघवः (क)

ऎन्रु - ऎम्बदागि, फलदशैयिल् - मोक्ष-फलवन्नु हॊन्दिरुव दॆसॆयल्लि, चॊल्लुगिर - हेळल्पट्टिरुव, स्वातन्त्र्यवु, कर्मवश्यनन्रिक्कॆ - कर्मवश्यनल्लदॆ, सर्व-विध-कैङ्कर्ययोग्यनागै - सर्वेश्वरनिगॆ समस्त विधवाद कैङ्कर्यगळन्नु माडलु योग्यतॆयन्नु हॊन्दुवनागुवनु, ऎन्रु - ऎन्दु, फलपादत्तिले - शारीरक मीमांस-सूत्रद नाल्कने अध्यायद नाल्कने पादक्कॆ फल-पादवॆन्दु हॆसरु, एकॆन्दरॆ मोक्ष-फल-प्राप्तियन्नु उपपादनॆ माडुत्तदादुदरिन्द ; आ पाददल्लि, निर्णीतं - व्यास-महर्षि,

विजय-राघवः (क) - तात्पर्यम्

श्री-भाष्यकाररुगळिन्द निर्णयिसल्पट्टिरुत्तदॆ. ईतनिगॆ मोक्ष-दॆसॆयल्लि स्वातन्त्र्य उण्टागुत्तदॆ ऎन्दरॆ कर्मगळिगॆ इदुवरिगॆ अधीननागि पारतन्त्र्यवित्तु, ईग कर्मक्कॆ वश्यनागिरुवदु तप्पितॆम्ब भाववे विना, सर्वेश्वरनिगू विधेयनल्लदॆ स्वतन्त्रनॆम्बर्थवल्लवु. सर्वेश्वरनिगॆ ईतनू परतन्त्रने ऎम्बर्थवु. हीगॆ सर्वेश्वरनिगॆ परतन्त्रनागिरुवदु सद्वारक-अद्वारक-प्रपत्ति-निष्ठरिब्बरिगू समानवु. ई विषयवु शारीरक मीमांसॆय नाल्कने अध्यायद नाल्कने पादद याव सूत्रदल्लि प्रतिपादिसल्पट्टिदॆ ऎन्दरॆ “अत एव चानन्याधिपतिः” ऎम्ब सूत्रदल्लि; अत एव - “अपहत पाप्माविजरो विमृत्युर् विशोको विजघत्सो ऽपिपासस् सत्य-कामस् सत्य-सङ्कल्पः” ऎम्ब आ श्रुति-मूलकवागिये, मुक्तनु, अनन्याधिपतिः - सर्वेश्वरनल्लदॆ, मिक्क यावुदक्कू ऎन्दरॆ कर्मगळिगॆ पारतन्त्र्यनल्लवु, ऎन्दु हेळल्पट्टिरुत्तदॆ. आदुदरिन्द इल्लि स्वातन्त्र्यवॆन्दरॆ कर्म-बन्धदिन्द बिडल्पट्ट स्वातन्त्र्यवु, परम-पुरुषन विषयदल्लू स्वातन्त्र्यवल्लवु, उपासनॆयल्लागलि प्रपत्त्यनुष्ठान-कालदल्लियागलि ईतनु सर्वेश्वरनिगॆ विशेष पारतन्त्र्यवन्नु तोरिसिरुवाग फल-प्राप्ति-कालदल्लि तत्-क्रतु न्याय-प्रकार पारतन्त्र्य उण्टे उण्टॆम्बुवदु स्वतस्सिद्दवु. कर्मवश्यतॆ इल्लद स्वातन्त्र्यवे अनन्याधिपतित्ववॆन्दु हेळल्पट्टितु. ई अभिप्रायवन्ने श्रुतियु “स स्वराड् भवति” (छां. ८.२५,२) ऎम्बुवदरिन्द हेळितु. इदक्कॆ रङ्ग-रामानुज-भाष्यदल्लि स्वराट् शब्दक्कॆ “स्वयम् एव राजा, अकर्मवश्यः, विधि-निषेध-किङ्करो न भवतीति यावत्” ऎन्दरॆ, “ताने राजनागि, कर्मवश्यनल्लदॆ, शास्त्रद विधि-निषेधवाक्यगळिगॆ अधीननागदॆ आगुवनु” ऎन्दु अर्थवन्नु बरॆदिरुत्तारॆ. “ते नैव सह तेनैव मोदते” ऎम्बुवदरिन्द “सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” ऎम्ब श्रुत्यर्थवु उपपादिसल्पट्टितु.

अशक्तनाद अकिञ्चिननु भक्ति-योग-स्थानदल्लि प्रपत्तियन्ननुष्ठिसुवनु, शक्तनादवनु भक्ति-योगक्कॆ अङ्गवागि प्रपत्तियन्ननुष्ठिसुवनु. हीगॆ ई ऎरडु अद्वारक-सद्वारक-प्रपत्ति-मार्गगळे, मोक्षक्कॆ साधकवाद मार्गगळॆन्दु हिन्दॆ हेळिद अभिप्रायवन्ने मुन्दिन पाशुरदिन्द सङ्ग्रहिसि हेळुत्तारॆ.

मूलम्

ऎऩ्ऱु फलदशैयिऱ्‌ चॊल्लुगिऱ स्वातन्त्र्यमुम् कर्मवश्यनऩ्ऱिक्के सर्वविधकैङ्कर्ययोग्यनागैयॆऩ्ऱु फलपादत्तिले निर्णीतम्.