प्रपत्त्यन्तर्भावः
विश्वास-प्रस्तुतिः
“स्नानं सप्त-विधं स्मृतं” ऎऩ्गिऱप् पडिये
यथाऽधिकारं मान्त्र-मानस-दिव्य-वायव्यादिगळुम् तुल्य-फलङ्गळ् आऩ +++(अधिकार-क्रमवत्-)+++स्नान-भेदङ्गळ् आनाऱ्-पोले
उक्ति, आचार्य-निष्ठैय् ऎऩ्गिऱव् इवैयुम्
प्रपत्तियिल् मुख-भेदङ्गळ् +++(स्व-निष्ठ-प्रपत्तिम् अन्तरा)+++.
नीलमेघः (सं)
“स्नानं सप्त-विधं स्मृतम्” इत्य्-उक्त-रीत्या
यथाऽधिकारं +++(←अशक्त्यादि)+++ मान्त्र-मानस-दिव्य-वायव्यादयोऽपि यथा +++(उपफल-भेदेऽपि)+++ तुल्य-+++(अनुष्ठान-योग्यता-रूप-मुख्य-)+++फलाः +++(अधिकार-क्रमवत्-)+++स्नान-भेदाः,
एवम् उक्तिर् आचार्य-निष्ठेति द्वे अपि
प्रपत्तेर् मुख-भेदौ +++(स्व-निष्ठ-प्रपत्तिम् अन्तरा, शक्त्याद्य्-अधिकार-क्रमेण)+++।
English
Just as, according to the passage,
“Ablation is prescribed in seven forms”,
(1) the utterance of a mantra ;
(2) the mental process;
(3) celestial ablution ;
(4) ablution by air and so on,
are held as different and equally effective kinds of ablution
in regard to those who are qualified for those respective forms,
the forms known as Uktiniṣṭhā (by one’s utterance) and ācārya niṣṭhā :(that done by the ācārya on one’s behalf) are varieties of prapatti.
Español
Just as, according to the passage,
“Ablation is prescribed in seven forms”,
(1) the utterance of a mantra ;
(2) the mental process;
(3) celestial ablution ;
(4) ablution by air and so on,
are held as different and equally effective kinds of ablution
in regard to those who are qualified for those respective forms,
the forms known as Uktiniṣṭhā (by one’s utterance) and ācārya niṣṭhā :(that done by the ācārya on one’s behalf) are varieties of prapatti.
४२तमाहोबिल-यतिः
उक्तिनिष्ठऩुम् आचार्यनिष्ठनुम् संप्रदायसिद्धनायिरुक्क इप्पडि द्वैविध्यम् सॊल्लप्पोमोवॆऩ्ऩिल् उक्तियुमाचार्यनिष्ठैयुम् प्रपत्तिभेदमागैयाल् उक्त्याचार्यनिष्ठर्गळैयुम् प्रपन्नरिल् सेर्त्तु द्वैविध्यम् सॊल्लक्कूडुमॆऩ्ऱरुळिच् चॆय्यक्करुदि अदिलनुरूपदृष्टान्तत्तै मुदलिलरुळिच्चॆय्गिऱार् स्नानं सप्तविधमित्यादियाल्. ‘‘वारुणं दिव्यमाग्नेयं वायव्यं पार्थिवन्तथा । मान्त्रं मानसमित्येवं’’ ऎन्बदु इदऱ्कु मुऩ् मूऩ्ऱु पादङ्गळ्. इदु पाद्मत्तिल् चर्यापादत्तिल् तृतीयाध्यायत्तिलिरण्डावदु श्लोकम्. ऎऩ्गिऱबडिये - इन्द श्लोकत्तिऱ्चॊऩ्ऩबडिये. यथाधिकारं – शक्त्यशक्तितारतम्यरूपाधिकारानुगुणमाग. मान्त्रमानसदिव्यवायव्यादिगळुमिदि. ‘‘आपोहिष्ठादिभिर्मान्त्रं मृदालंभस्तु पार्थिवम् । आग्नेयं भस्मना स्नानं वायव्यं गोरजस्स्मृतम् ॥ यत्तु सातपवर्षेण दिव्यं तत्स्नानमुच्यते । वारुणञ्चावगाहस्तु मानसं विष्णुचिन्तनम्’’ इत्यादिगळिऱ्चॊल्लप्पट्ट वाङ्मनःकायकरणकङ्गळायुम् मृज्जलभस्मगोरजस्सातपवर्षादिद्रव्यकङ्गळायुमुळ्ळ स्नानङ्गळॆऩ्ऱबडि. तुल्यफलङ्गळाऩ - तुल्यमाऩ कायशुद्धियै फलमागवुडैय. स्नानभेदङ्गळानाऱ्पोले - स्नानप्रभेदङ्गळानाऱ् पोले; कायशुद्धिविशेषजनकत्वरूपस्नानत्वरूपसामान्यधर्मम् मान्त्रमानसादिव्यापारङ्गळिलिरुप्पदाल् भिन्नकरणकङ्गळाऩ अवैगळॆल्लाम् स्नानप्रभेदङ्गळानाऱ्पोलेयॆऩ्ऱबडि. उक्त्याचार्यनिष्ठैयॆऩ्गिऱविवैयुम् - वाचिकमाऩ उक्तियुम्, आचार्यज्ञानविषयत्वरूपाचार्यनिष्ठैयुम्. प्रपत्तियिल् मुखभेदङ्गळिदि. अनन्यसाध्यस्वाभीष्टसाधनसमर्थवशीकरणत्वरूपप्रपत्तित्वम् भरसमपर्णत्तिलुम् उक्त्याचार्यनिष्ठैकळिलुमिरुप्पदालवैगळुम् प्रपत्तिभेदङ्गळॆऩ्ऱु तिरुवुळ्ळम्. उक्तञ्च निक्षेपरक्षायां प्रपत्तिलक्षणकथनावसरे –
‘‘ततश्च काककपोतवृत्तान्ताविरोधः,
एकस्मिन्नेव वाचिक-मानसिक-कायिकत्वाविरोधश् च ।
नमस्कारेऽपि हि तथा त्रैविध्यं प्रसिद्धमेव ।
अत्र सौहार्दे त्वव्याप्त्यादिरहितं लक्षणं वदामः ।
अनन्यसाध्य-स्वाभीष्ट-साधन-समर्थ-वशी-करणं शरणागतिर् इति+++(5)+++’’
इति ।
विजय-राघवः (क)
“स्नानं सप्त विधं स्मृतं - स्नानवु एळु विधवॆन्दु शास्त्रगळल्लि हेळल्पट्टिरुत्तदॆ”. ऎङ्गरपडिये - ऎन्दु हेळिरुव मेरॆगॆ, यथाधिकारं - अधिकारियु शक्तनो अशक्तनो, अथवा आतन अनुकूल हेगो हागॆ, अदक्कॆ अनुसारवागि, मान्त्र वॆन्दू, मानस वॆन्दू, दिव्य वॆन्दू, वायव्य वॆन्दू, इवे मॊदलादवुगळु, तुल्य-फलङ्गळान - समानवाद फलगळुळ्ळ, स्नान-भेदङ्गळानार्पोलॆ - स्नान-भेदगळादहागॆ, उक्ति-निष्ठॆ, आचार-निष्ठॆ, ऎष्टर इवैयुम् - ऎन्दु हेळिसिकॊळ्ळुवुवुगळू कूड, प्रपतियिल् - स्वतन्त्र-प्रपत्तियल्लि, मुख-भेदङ्गळ् - आकारदल्लि व्यत्यासगळु,
विजय-राघवः (क) - तात्पर्यम्
सद्वारक-प्रपत्ति, अद्वारक-प्रपत्ति ऎन्दु ऎरडु विध मोक्ष-साधन-मार्गगळॆन्दु हेळल्पट्टवु, आदरॆ उक्ति-निष्ठॆयू, आचार्य-निष्ठॆयू कूड साधनगळॆन्दु हेळिरुवाग नाल्कु विध साधनगळू, इवुगळन्ननुष्ठिसुववरु नाल्कु विध अधिकारिगळॆन्दू, हेळदॆ मोक्षाधिकारिगळु इब्बरु ऎन्दु हेळिदुदु हेगॆ ऎन्दरॆ उक्कि-निष्ठॆयू, आचार्य-निष्ठॆयू सह प्रपत्तिय प्रभेदगळादुदरिन्द ऎरडे मुख्य-साधनगळॆन्दु तिळिसिदरु. स्नान-प्रकारगळु एळु विधगळागिद्दरू ऎल्ला ऒन्दे विधवाद फलवुळ्ळवुगळाद प्रयुक्त हेगॆ स्नानवॆम्ब हॆसरिनिन्द हेळल्पडुत्तवॆयो, हागॆये इल्लियू कूड आचार्य-निष्ठॆ, उक्ति-निष्ठॆगळू कूड प्रपत्तिय प्रभेदगळॆम्बभिप्रायवु, एळु विध स्नानगळु ई मुन्दिन श्लोकदल्लि उपपादितवागिवॆ :-
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यम् एव च ।
वारुणं मानसं चेति सप्त-स्वानान्य् अनुक्रमात् ।
आपोहिष्टादिभिर् मान्त्रं मृद्-आलम्बस्तु पार्थिवम् ।
आग्नेयं भस्मना स्नानं वायव्यं गो-रजः स्मृतम् ॥
यत्तु सातप-वर्षेण दिव्यं तत् स्नानम् उच्यते ।
वारुणं चावगाहस् तु मानसं विष्णु-चिन्तनम् ।
मानसं प्रवरं सानं सर्वे शंसन्ति सूरयः ।
उक्ति-निष्ठॆयु ज्ञानात्मकवल्लदुदरिन्द बरी शब्दोच्चारणॆयिन्द मोक्ष-साधनॆ हेगादीतु ऎम्ब शङ्का-निवारणार्थवागि, प्रथमतः उक्ति-निष्ठॆय स्वरूपवन्नु तिळिसुत्तारॆ.
मूलम्
“स्नानं सप्तविधं स्मृतं” ऎऩ्गिऱप्पडिये
यथाधिकारं मान्त्रमानस दिव्यवायव्यादिगळुम् तुल्यफलङ्गळाऩ स्नानभेदङ्गळानाऱ्पोले उक्ति, आचार्यनिष्ठैयॆऩ्गिऱ विवैयुम् प्रपत्तियिल् मुखभेदङ्गळ्.
उक्ति-निष्ठा
विश्वास-प्रस्तुतिः
इवऱ्ऱिल् उक्तिय् आवदु
आनुकूल्य-सङ्कल्पाद्य्-अङ्गङ्गळिल् वैशद्यम् इल्लादार् +++(→समुदाय-ज्ञानवन्तः)+++
अवनैय् ऒऴियप् पोक्क्+++(=गति)+++-अऱ्ऱु+++(=रहित)+++ निऱ्किऱ अधिकारमुम्,
“अपेक्षित्ताल् रक्षिक्कुम्” ऎऩ्गिऱ विश्वासमुम्
उडैयर् आय्क् कॊण्डु
+++(अन्तर्यामीतर-रूप-)+++शरण्यऩ् अऱिय पूर्ण-प्रपत्ति-गर्भम् आऩ आचार्योपदिष्ट-वाक्यत्ताले
धाति+++(त्रि)+++मार् सॊऩ्ऩ पा-सुरत्तैच् चॊल्लि
सार्वभौमनै शरणम् पुगुम् मुग्धर् आऩ सामन्त-कुमारर्गळैप् पोलेय्
“ऎऩ्ऩ्-उडैय रक्षैय् उनक्के भरम् आगव् एऱ्+++(=स्वीकार)+++-इट्टुक्-कॊळ्ळ वेणुम्” ऎऩ्गै.
नीलमेघः (सं)
अत्रोक्तिर् नाम —
आनुकूल्य-संकल्पाद्य्-अङ्गेषु ज्ञान-वैशद्य-रहितैः +++(→समुदाय-ज्ञानवन्तः)+++
तं विनोपायान्तर-शून्यतया ऽवस्थिति-रूपम् अधिकारम्,
अपेक्षायां कृतायां रक्षेद् इति विश्वासं च, वहद्भिः
+++(अन्तर्यामीतर-रूप-)+++शरण्य-विदितत्वात् +++(→तद्-रीत्या)+++, पूर्ण-प्रपत्ति-गर्भेण आचार्योपदिष्ट-वाक्येन —–
धात्र्य्-उक्त-वाक्यम् उक्त्वा सार्वभौमं शरणं गच्छद्भिर् मुग्धैः सामन्त-कुमारैर् इव
‘मद्-रक्षा त्वद्-एक-भरत्वेन स्वीकर्तव्या’ इति प्रार्थनम् ।
English
Of these, that done by one’s utterance (uktiniṣṭhā) is as follows:
Those who have no clear knowledge of auxiliaries (aṅga),
such as the determination to do what is agreeable (to the Lord),
but who possess the qualification of knowing that, without the Lord, they have no other means (ākinchanya)
and who have also the faith (viśvāsa) that He will grant salvation if prayed to -
they pronounce, before the Saviour,
the sentence taught to them by their ācārya s,
which will be considered by the Lord as equivalent to perfect prapatti;
they say:
“May my salvation be Thy burden or responsibility !?”
They are like the ignorant children of feudatory princes
who seek the protection of the emperor by repeating the words taught to them by their nurses.
Español
Of these, that done by one’s utterance (uktiniṣṭhā) is as follows:
Those who have no clear knowledge of auxiliaries (aṅga),
such as the determination to do what is agreeable (to the Lord),
but who possess the qualification of knowing that, without the Lord, they have no other means (ākinchanya)
and who have also the faith (viśvāsa) that He will grant salvation if prayed to -
they pronounce, before the Saviour,
the sentence taught to them by their ācārya s,
which will be considered by the Lord as equivalent to perfect prapatti;
they say:
“May my salvation be Thy burden or responsibility !?”
They are like the ignorant children of feudatory princes
who seek the protection of the emperor by repeating the words taught to them by their nurses.
४२तमाहोबिल-यतिः
अनुष्ठेयमाऩ उक्तियिऩ् स्वरूपत्तै विशदीकरिक्किऱार् इवऱ्ऱिल् उक्तियावदु इत्यादिना । आनुकूल्यसंकल्पाद्यङ्गङ्गळिल् वैशद्यमिल्लादारिति. ‘‘षडङ्गन्तमुपायञ्च शृणु मे पद्मसंभव’’ इत्यारभ्य
‘‘आनुकूल्यस्य सङ्कल्पः
प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो
गोप्तृत्ववरणं तथा ॥
आत्मनिक्षेपकार्पण्ये
षड्विधा शरणागतिः’’
ऎऩ्ऱु पाद्मोक्तषडङ्गङ्गळिलुम् वैशद्यमिल्लादारॆऩ्ऱबडि.
एतद्व्याख्यानसारास्वादिन्यां
‘‘अङ्गङ्गळुमङ्गियुम् प्रपत्तिवाक्यत्तिल् प्रतिपाद्यङ्गळॆऩ्ऱु सामान्येन ज्ञातमा यिरुन्दालुम् इऩ्ऩविडत्तिलिऩ्ऩदु प्रतिपाद्यमॆऩ्गिऱ विशेषमुम् अङ्गानामारादुपकारकत्व सन्निपत्योपकारकत्वादिविशेषङ्गळुमऱियादारॆऩ्ऩबडि"
ऎऩ्ऱु करणमन्त्रत्तिल् अङ्गिक्कुम् प्रतिपाद्यस्थलापरिज्ञानम् सॊल्लियिरुप्पदाल् अङ्गाङ्गिकळिल् वैशद्यमिल्लादारॆऩ्ऱे कॊळ्ळवेण्डुम्. इङ्गु अङ्गङ्गळिल् वैशद्यमावदु तत्तदङ्गगतसकलांशविषयकज्ञानवत्त्वम्. इदु साङ्गभरसमर्पणत्तिल् स्वतन्त्रनिष्ठनुक्कु अधिकारमागैयाल् इन्द वैशद्याभावम् उक्तिनिष्ठैक्कु अधिकारमॆऩ्ऱु करुत्तु.
इप्पडि अङ्गङ्गळिल् विशदज्ञानमिल्लाविडिनुम् अधिकारमुम् विश्वासमुम् इवर्गळुक्कुम् आवश्यकम् ऎऩ्गिऱार् अवनैयॊऴिय इत्यादिना ।
भगवानै विट्टु गत्यन्तरम् इल्लामैय् आगिऱव् अधिकारमुम्;
अनन्य-गतित्व-रूपाधिकारमुम् ऎऩ्ऱ पडि.
अपेक्षित्ताल् - रक्षिक्कवेण्डुमॆऩ्ऱपेक्षित्ताल्, इदनाल् गोप्तृत्ववरणमावश्यकमॆऩ्ऱु ज्ञापितमागिऱदु. रक्षिक्कुमॆऩ्गिऱ विश्वासमुमुडैयरायिति । इदनाल् रक्षिप्पनॆऩ्गिऱ महाविश्वासमावश्यकमॆऩ्ऱु ज्ञापितमागिऱदु. शरण्यनऱियेति । शरण्यः – शरणवरणार्हः. अर्चादिरूपो भगवान् । तेन ज्ञातं यथा तथा । इदऱ्कु आचार्योपदिष्ट ऎऩ्गिऱ विडत्तिलुळ्ळ उपदेशक्रियैयिल् अन्वयम्. पूर्णप्रपत्तिगर्भमाऩ - पूर्णप्रपत्तिप्रतिपादकमाऩ, अथवा समुदायज्ञानपूर्वकसकृदुक्तिमात्रमादलॆऩ्गिऱ विडत्तिऱ्पोल् पूर्णप्रपत्तिपूर्वकमाऩ, आचार्योपदिष्टवाक्यत्ताले - परिपूर्णज्ञानवाऩाऩ भगवदन्तरङ्गभूताचार्यनाले उपदिष्टमाऩ द्वयादिरूपमाऩ वाक्यत्ताले यॆऩ्ऱबडि. इङ्गु मन्त्रत्ताले यॆऩ्ऱु सॊल्लामल् वाक्यत्ताले यॆऩ्ऱु सॊऩ्ऩदु ‘‘यदि वान्यवाक्यैः’’ ऎऩ्ऱु सॊल्लप्पट्ट मन्त्रेतरवाक्यत्तिऱ्कुम् संग्रहार्थम्. इप्पडि तनक्कु विशदज्ञानमिल्लामलिरुक्क, अयलार् सॊल्लिक्कॊडुत्त वार्त्तैयैच् चॊल्लि महाफलत्तैप्पऱ्ऱ शरणम् पुगुवारुमुण्डोवॆऩ्ऱु शङ्कियामैक्काग अनुरूपमाऩ दृष्टान्तमरुळिच्चॆय्गिऱार् तादिमारित्यादिना । तादिमार् - सामन्तकुमारर्गळुडैय रक्षणत्तिऱ्काग नियमिक्कप्पट्ट सार्वभौमान्तरङ्गर्गळाऩ, सामन्तराजकुमारर्गळिडत्तिल् दयार्द्रहृदयर्गळाऩ धात्रिकळ् अदावदु उपमाताक्कळ्, सॊऩ्ऩ - उच्चरित्त, इङ्गुम् शरण्यनऱिय ऎन्बदै अनुषङ्गित्ताल् सर्वांशत्तिलुम् दृष्टान्तमाम्.
इल्लाविडिलेकदेशत्तिल् दृष्टान्तमाम्. पासुरत्तै - वेऱु कदियिल्लै उऩ्ऩैये शरणमाग वडैन्देऩ् इत्यादि विलक्षणवाक्यत्तै, सॊल्लि - सम्यग्ज्ज्ञानमऩ्ऱिक्के उच्चरित्तु, सार्वभौमनै - सम्राडाऩ राजावै, शरणम् पुगुम् - उपायमाग वरिक्कुम्, मुग्धराऩ - ताम् सॊऩ्ऩ वाक्यत्तिनर्थत्तैयुम् विशदमाग वऱियाद, सामन्तर् - समीपदेशवर्तिकळाऩ शत्रुक्कळाऩ सिऱ्ऱरसर्गळ्, अत्र तादिमार्गळ् सॊऩ्ऩ पासुरत्तैच् चॊल्लुमित्यनुक्त्वा सॊल्लि शरणम् पुगुमित्यधिकोक्त्या उपायो भवेति याच्नात्मकवाक्यस्यैव प्रसादहेतुत्वम् नान्यस्य वाक्यस्येति गम्यते । ऎऩ्ऩुडैय रक्षै – संसारनिवृत्तिपूर्वकमोक्षप्रापणरूपमाऩ रक्षै । उनक्के भरमाग - त्वदेकनिर्वर्त्यत्वेन, एऱिट्टुक्कॊळ्ळवेणुम् - स्वीकरिक्क वेण्डुम्, ऎऩ्गै - ऎऩ्गिऱ वाक्योच्चारणम्.
तथाच उक्तियावदु आनुकूल्यसङ्कल्पाद्यङ्गङ्गळिल् वैशद्यमिल्लादारवनैयॊऴियप् पोक्कऱ्ऱु निऱ्किऱ वधिकारमुम् महाविश्वास मुमुडैयराय् आचार्योपदिष्टवाक्यानुपूर्वीसमानानुपूर्विकमाऩ ऎऩ्ऩुडैय रक्षै उनक्के भरमाग एऱिट्टुक्कॊळ्ळवेणुमॆऩ्गिऱ वाक्यत्तै उच्चरिक्कै.
पूर्णप्रपत्तिगर्भम् आनव् आचार्योपदिष्ट-वाक्यत्तैच् चॊल्लुगै इत्यनुक्त्वा
वाक्यत्ताले ऎऩ्ऱु तृतीयोक्तियालुम्
ऎऩ्ऩुडैय रक्षै इत्याद्यधिकोक्तियालुम् वाक्यत्तिऱ्कु पूर्णप्रपत्तिगर्भत्वम्बोले निरपेक्षरक्षाभरस्वीकरणयाच्नात्मकत्वमप्यावश्यकमॆऩ्ऱु द्योतितमागिऱदु. तथा च पूर्णप्रपत्तिगर्भनिरपेक्षरक्षाभरस्वीकरणयाच्नात्मकवाक्योच्चारणमेव उक्तिनिष्ठेति निर्णीतं भवति ।
स्वतन्त्रनिष्ठैयिल् भरसमर्पणत्तिऱ्कुप्पोले
उक्तिनिष्ठैयिल् याच्ञाया एव प्राधान्यं आचार्याभिमतम्.
आगैयालेयिऱे श्रीमद्-अभय-प्रदाऩ-सारे सकृदेवेति श्लोकव्याख्यानावसरे
‘‘प्रपन्नाय ऎऩ्ऱु मानसमाय्, याचते ऎऩ्ऱु वाचिकमागवुमाम्" ऎऩ्ऱनुगृहीतम्.
इप्पडिये निक्षेपरक्षैयिलुम्.
ऎऩ्ऩुडैय रक्षै इत्यादिवाक्यत्तिल् उक्त्यधिकारिक्कुम् भरसमर्पणमे कर्तव्यतया विवक्षितमॆऩ्ऱु सॊल्लक्कूडादोवॆऩ्ऩिल्, अप्पडियागिल्
‘‘अहम् मद्रक्षण भरो मद्-रक्षण-फलन् तथा । न मम श्रीपतेर् एव’’
ऎऩ्गिऱव् इडत्तिऱ्-पोल्
“ऎऩ्ऩुडैय रक्षै उनक्के भरम्” ऎऩ्गै ऎऩ्ऱे वचनव्यक्तियिरुक्कवेण्डुम्.
न तु “ऎऩ्ऩुडैय रक्षै उनक्के भरमाग एऱिट्टुक्कॊळ्ळवेणुम्” इति ।
न हि भर-स्वीकर्तृत्व-प्रार्थना भरन्यासो भवितुम् अर्हति -
तस्याः मानस-प्रपत्ताव् अङ्गि-विशेषणत्वात् ।
तथा च उपायत्व-प्रार्थनानुष्ठेयत्वोक्तेस्
सर्वत्र अधिकारि-कोटि-निविष्ट-साधारण-फल-प्रार्थनायां तात्पर्यम्
इति वदतां मते तु
तस्यास् सुतरां न भर-समर्पणत्व-गन्धोऽपि ।
किञ्च, “उक्तिय् आवदु” ऎऩ्ऱ् आरम्भित्तु “ऎऩ्ऩ्-उडैय रक्षै उनक्के भरमाग एऱिट्टुक् कॊळ्ळवेण्डुम् ऎऩ्ऱनुसन्धिक्कै” ऎऩ्ऱु सॊऩ्ऩाल् उक्तिक्कु अनुसन्धानरूपत्वाभावाद्वह्निना सिञ्चतीति वदेतद्वाक्यमप्रमाणं स्यात् ।
एऱिट्टुक्कॊळ्ळवेणुम् ऎऩ्गै इत्यस्य एऱिट्टुक् कॊळ्ळवेणुमॆऩ्ऱु याचिक्कै इत्यर्थकरणे च याच्ञायाश्शब्दशक्तिप्रकाशिकादिनिर्णीतप्रकारेण शब्दरूपत्वेनान्वययोग्यत्वाऽबाधः ।
‘‘तवास्मीति च याचते’’
‘‘बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतं’’
‘‘भक्तिः प्रपत्तिरथवा भगवंस् तदुक्तिः’’
‘‘सिद्धा तदुक्तिरनघा’’
‘‘शरणमित्यपि वाचमुदैरिरम्’’ इत्यादि प्रमाणश्रीसूक्तीनामुक्तिनिष्ठायामुक्तिप्राधान्यवादिनीनामत्यन्तानुगुण्यञ्च भवति ।
न हि सर्वत्रोक्तिशब्दस्यानुसन्धानलक्षणास्वीकरणं प्रामाणिकम् ।
तथा सति ‘‘भगवंस्तदुक्तिः’’ ‘‘सिद्धा तदुक्तिः’’ ‘‘शरणागतिशब्दभाजः’’ । इत्यादि स्थलङ्गळिल् तच्छब्दाद्यर्थमुम् भरसमर्पणमाय्, उक्तिशब्दाद्यर्थमुम् भरसमर्पणमानाल् विषयिविषयभावबोधनमऩ्ऱिक्के प्रपत्ति प्रपत्ति ऎऩ्ऱनन्वितशब्दोच्चारणमाग मुडियुम्. इङ्गु सॊल्लवेण्डिय विशेषविषयङ्गळैयॆल्लाम् अस्मत्कृतोक्तिनिष्ठाभरणादिगळिल् कण्डुगॊळ्वदु.
विजय-राघवः (क)
TODO : MISSING 801, 802 ??
मूलम्
इवऱ्ऱिल् उक्तियावदु आनुकूल्यसङ्कल्पाद्यङ्गङ्गळिल् वैशद्यमिल्लादार् अवनैयॊऴियप् पोक्कऱ्ऱु निऱ्किऱ अधिकारमुम् अपेक्षित्ताल् रक्षिक्कुमॆऩ्गिऱ विश्वासमुमुडैयराय्क्कॊण्डु शरण्यनऱिय पूर्णप्रपत्तिगर्भमाऩ आचार्योपदिष्टवाक्यत्ताले तादिमार्सॊऩ्ऩ पासुरत्तैच् चॊल्लि सार्वभौमनै शरणम्बुगुम् मुग्धराऩ सामन्तकुमारर्गळैप्पोले यॆऩ्ऩुडैय रक्षैयुनक्के भरमागवेऱिट्टुक्कॊळ्ळवेणुमॆऩ्गै.
विश्वास-प्रस्तुतिः
पद-वाक्यादि-वृत्तान्तम् अऱियाद बालऩ्
ऒरुक् काल् “भवति! भिक्षां देहि” ऎऩ्ऱाल्
आढ्यर् आऩ सत्तुक्कळ् अगत्तिले
अप्पोदे अपेक्षित-सिद्धिय् उण्डामाप् पोले +++(5)+++
नीलमेघः (सं)
पद-वाक्यादि-वृत्तान्तानभिज्ञेन बालेन जातु,
“भवति भिक्षां देहि” इत्युक्ते सति
आढ्यानां सतां गृहेषु तदैवापेक्षित-सिद्धिर् यथा भवति — +++(5)+++
English
If a little boy who does not understand the meaning of words and sentences says once,
" Madam, give me food as alms",
it meets with immediate and favourable response in the houses of good men who are well to do.
Español
If a little boy who does not understand the meaning of words and sentences says once,
" Madam, give me food as alms",
it meets with immediate and favourable response in the houses of good men who are well to do.
४२तमाहोबिल-यतिः
इप्पडि अज्ञातार्थमाऩ इव्वुक्तिमात्रत्तुक्कुम् फलसिद्धियुण्डोवॆऩ्ऩ दृष्टान्तप्रदर्शनत्ताले फलसिद्धियैयुपपादिक्किऱार् पदवाक्यवृत्तान्तमऱियाद इत्यादियाल्.
बालर्गळुक्कु भिक्षामन्त्रत्तिनुडैय पदार्थज्ञानमुम् वाक्यार्थज्ञानमुमिल्लाविडिनुम् इन्द मन्त्रत्तैच्चॊऩ्ऩाल् भिक्षै पोडुवार्गळॆऩ्गिऱ सामान्यज्ञानत्तैक्कॊण्डु ‘‘भवति भिक्षान्देहि’’ ऎऩ्गिऱ मन्त्रत्तैच् चॊऩ्ऩाल् लोकत्तिल् फलसिद्धि काण्गैयाल् वैदिकधर्मङ्गळॆल्लावऱ्ऱिऱ्कुम् मन्त्रङ्गळिल् सम्यक्ज्ञानापेक्षानियममिल्लैयॆऩ्ऱु करुत्तु. दरिद्रर्गळाऩ सत्तुक्कळ् वीट्टिल् अऩ्ऩाभावत्ताले भिक्षाप्रत्याख्यानम् काणविल्लै योवॆऩ्ऱु शङ्कियामैक्काग आढ्यराऩ इति । असत्तुक्कळाऩ आढ्यर्गळगत्तिलुम् भिक्षाप्रत्याख्यानम् काणविल्लैयोवॆऩ्ऱु शङ्कियामैक्काग सत्तुक्कळिति. अगत्तिले - गृहत्तिले. अप्पोदे - अपेक्षितकालत्तिलेये. अपेक्षितसिद्धि – भिक्षारूप-फलसिद्धि, उण्डामाप्पोले इति । इदु पूर्णोपमै. ऎऩ्गैयॆन्बदै ऎऩ्ऱनुसन्धिक्कैयॆऩ्ऱु सॊल्लुमवर्गळुक्कु भवति भिक्षान्देहि ऎऩ्गिऱ वाक्यदृष्टान्तत्ताले फलाविनाभावसमर्थनम् कथञ्चिदपि घटियादु.
विजय-राघवः (क) - तात्पर्यम्
यागुवदरल्लि सन्देहविल्लवु. ई आचार्योपदेश-रूपवाद उक्तियु हेगॆ कार्यकारियागुत्तदॆम्बुवदक्कॆ ऒन्दु लोक-दृष्टान्तवन्नु उदाहरिसुत्तारॆ. एनू तिळियद सामन्त-राजर मक्कळु तम्म चिक्क वयस्सिनल्लि पालकराद दादिगळु हेळिकॊट्ट कॆलवु वाक्यगळन्नु हेळि, तम्म सार्वभौमनु तम्मन्नु रक्षिसुव हागॆ हेगॆ माडिकॊळ्ळुत्तारॆयो, हागॆये ई आचार्यरवरु हेळिकॊट्ट कॆलवु वाक्यगळन्नु हेळि, लोकक्कॆल्ला सार्वभौमनाद सर्वॆश्वरनु तम्मन्नु रक्षिसुव हागॆ ई उक्ति-निष्ठरु माडिकॊळ्ळुत्तारॆम्ब भाववु. आचार्यरवर उपदेश-रूपवाद उक्तिय अभिप्रायवेनॆन्दरॆ
नानु अनुकूलनागिरुवॆनु, प्रतिकूलनल्लवु, ननगॆ यारू गतियिल्लवु, नीवे रक्षकरु, दासनाद नन्न रक्षणॆय भारवन्नु नीवे वहिसतक्कद्दु
ऎम्बदागि. हीगॆ आचार्यरु हेळिकॊडतक्कद्दे उक्ति-निष्ठॆयु. आदरॆ इन्तह सरियाद ज्ञानविल्लद उक्ति-निष्ठा-रूपवु फलकारियादीतो ऎम्ब शङ्का-निवारणार्थवागि मुन्दॆ ऒन्दु लोक-दृष्टान्तद मूलक फल-प्रदवागुवदरल्लि सन्देहविल्लवॆन्दु तिळिसुत्तारॆ.
विजय-राघवः (क)
पद-वाक्यादि-वृत्तान्तङ्गळरियाद - पद, वाक्य, अवुगळ अर्थ मॊदलाद समाचारगळॊन्दन्नू तिळियद ऎन्दरॆ पदगळन्नु हेगॆ अन्वयिसि अर्थ-हेळतक्कद्दु मॊदलाद विषयगळन्नु तिळियद, ऒब्ब बालकनु, ऒरुक्काल् - ऒन्दावर्ति, सकृत्, भवति भिक्षां देहि ऎन्राल् - भवति भिक्षां देहि ऎन्दु हेळिदरॆ, इल्लि सकृत् ऎन्दु हेळिदुदरिन्द प्रपत्तियू कूड सकृत् अनुष्ठिसतक्कद्दॆम्ब भाववु, आढ्यरान - धन-समृद्धियुळ्ळ, सत्तुक्कळकत्तिले - साधु-जनगळ गृहदल्लि, अप्पोदे - आ तक्षणवे ऎन्दरॆ ऒन्दावर्ति “भवति भिक्षां देहि” ऎन्दु हेळिद ऒडनॆये, अपेक्षित-सिद्धियुण्डामाप्पोलॆ - बेकाद मनो-रथवु पूर्णवागुव हागॆ,
मूलम्
पदवाक्यादिवृत्तान्तमऱियाद बालऩ् ऒरुक्काल् “भवति! भिक्षां देहि” ऎऩ्ऱाल् आढ्यराऩ सत्तुक्कळगत्तिले अप्पोदे अपेक्षितसिद्धि युण्डामाप्पोले
विश्वास-प्रस्तुतिः
“+++(परैः)+++ कॊळ्ळक् कुऱैव्+++(=न्यूनता)+++-इलऩ्
वेण्ड्-इऱ्ऱ् ऎल्लाऩ् तरुम्”(तिरुवाय्मॊऴि 3-9-5.)
ऎऩ्ऩुम् पडिय् इरुक्किऱ परिपूर्ण–परमोदार-+++(ब्रह्म)+++-विषयत्तिल्
इव्व्-उक्तिक्कुम् फलाविनाभावम् उण्डु.
नीलमेघः (सं)
तथा,
“+++(परैर्)+++ ग्रहणेऽपि न्यूनता-हीनो
ऽपेक्षितं सर्वं ददत् "
इत्य्-उक्त–स्व-भावस्य परिपूर्ण-परमोदारस्य +++(ब्रह्मणो)+++ विषये
ऽस्याः उक्तेर् अपि फलाविनाभावो भवति ।
English
In the same way, it has been said,
The Lord, whose wealth never suffers any diminution,
however much He may give,
will also grant whatever is prayed for.
Español
In the same way, it has been said,
The Lord, whose wealth never suffers any diminution,
however much He may give,
will also grant whatever is prayed for.
Since He is supremely rich and generous,
even this utterance or ukti will never be fruitless.
४२तमाहोबिल-यतिः
इप्पडि दृष्टान्तत्तिल् फलाविनाभावत्तैच्चॊल्लि दार्ष्टान्तिकत्तिलदैयुपपादिक्किऱार् कॊळ्ळक्कुऱैविलनित्यादिना । कॊळ्ळक्कुऱै विलनॆऩ्ऱदु परिपूर्णत्वत्तिल् प्रमाणम्. वेण्डिऱ्ऱॆल्लान्दरुमॆन्बदु परमोदारत्वत्तिल् प्रमाणम्. इङ्गु सर्वेश्वरविषयत्तिल् ऎऩ्ऱु सॊल्लामल् ‘‘परिपूर्णपरमोदारविषयत्ति” लॆऩ्ऱु पॊदुवागच् चॊल्लियिरुप्पदाल् लोगत्तिलुम् परिपूर्णपरमोदारराऩ राजाक्कळ् विषयत्तिलुम् इम्मादिरियाऩ उक्तिक्कु साफल्यमेयुण्डॆऩ्ऱु द्योतितमागिऱदु. इव्वुक्तिक्कुम् - अज्ञातकरणमन्त्रार्थनायुम्, महाविश्वासशालियायुम्, अकिञ्चननायुमिरुक्किऱ इवऩ् सॊल्लुम् द्वयाद्युक्तिक्कुम् फलाविनाभावमुण्डु - अनुष्ठातावाऩ इवनुक्कु संयक् ज्ञानमिल्लाविडिनुम् सर्वज्ञऩाऩ सर्वेश्वरऩ् इव्वुक्तियिनर्थङ्गळै नऩ्ऱागवऱिन्दु तऩ्ऩुडैय महौदार्यत्ताले मोक्षान्तमाऩ फलत्तैत् तरुवानागैयाल् इव्वुक्तिक्कुम् फलाविनाभावमुण्डॆऩ्ऱु करुत्तु.
विजय-राघवः (क)
“कॊळ्ळक्कुरै विलन् - अनवरत पडॆदरू कम्मियागदवनु, ऒब्ब धनिकनिन्द हणवन्नु पडॆदरॆ अष्टु हण आतनिगॆ कम्मियागुत्तदॆ, सर्वेश्वरनादरो ऎष्टु अवनिन्द पडॆदरू आतन ऐश्वर्यादिगळिगॆ स्वल्पवू न्यूनतॆ इल्लवु, इदरिन्द परिपूर्णनॆन्दु हेळल्पट्टितु, वेण्डिदॆल्ला तरुम् - यावयावदन्नु अपेक्षिसिदरू, आ चतुर्-विध–पुरुषार्थगळन्नू कॊडुववनु, इदरिन्द सर्वेश्वरन परमोदार-भाववु उपदेशिसल्पट्टितु.
[vr_1]कॊळ्ळुम्बयनिल्लै कुप्पै किळर् त्तन्न शॆल्वत्तै ।
वळ्ळल् पुकळ् न्दुनुम् वाय् मैयिळुक्कुम्पुलवीर् काळ् ।
कॊळ्ळक्कुरै विलन् वेण्डित्तॆल्लान्दरुङ्गॊतिलॆन् ।
वळ्ळन्मणिवण्णन्रन्नैक्कविशॊल्लवम्मि नो ॥
[vr_1]: तिरुवाय्मॊळि, ३-९-५,
हॊन्दलॊन्दू प्रयोजनविल्लदॆ तिप्पॆयन्नु कॆदकिद हागॆ अति क्षुद्र सम्पत्तुगळन्नु हॊन्दिदवनन्नु, बहळ उदारनॆन्दु स्तुतिसि निम्म अमोघ वाक्कुगळन्नु दोष-युक्त-माडिकॊळ्ळुव ओ कविगळिरा, ऎष्टु कॊट्टरू कम्मियागद हागॆ निरवधिक सम्पत्तिनिन्द परिपूर्णनागियू, सकलाभीष्ट-प्रदनागि परमोदारनागियू, इरुव इन्द्र-नील-मणिय हागॆ काय-शोभॆयुळ्ळ, श्रियः-पतियन्नु स्तुतिसोण बन्नि ऎन्दु नम्माळ्वारवरु कविगळन्नु करॆयुत्तारॆ.
ई अभिप्रायवे श्री-कुलशेखराळ्वारवर “नाथे नः पुरुषत्तमे” ऎम्ब श्लोकदल्लू उपपादितवागिरुत्तदॆ. ऎन्नुम्पडियिरुक्किर - ई मेलिन पाशुरदल्लि हेळिरुव रीतियल्लिरुव, परिपूर्ण-परमोदार-विषयत्तिल् - ऐश्वर्य-समृद्धियू, विशेष-उदार-भाववू इरुववर विषयदल्लि, इव्वुक्तिक्कुं = - ई उक्ति-निष्ठॆयल्लि आचार्योपदेश-रीत्या हेळुव उक्तिगू कूड, फला विना भावं - फलवन्नु बिडदे इरुव भाववु फलदॊन्दिगेने सेरिरुव भाववू, उण्डु - उण्टु.
विजय-राघवः (क) - तात्पर्यम्
सर्वॆश्वरनु परिपूर्ण समृद्धियुळ्ळवनु, मत्तु निरतिशय उदार-भाववुळ्ळवनु. अन्थावनन्नु ई उक्तियिन्द प्रार्थिसिदुदादरॆ फल-उण्टागुवदरल्लि सन्देहविल्लवॆम्ब भाववु, हेगॆन्दरॆ सर्वेश्वरनु त्यागदल्लि “धनदेनसमस्त्यागे” ऎन्दु हेळिरुव हागॆ निरतिशयवाद उदारियु. अदक्कनुगुणवागि परिपूर्णतॆयू उण्टु. आदुदरिन्द मनो-रथवु सफलवागुवदरल्लि सन्देहविल्लवु, परिपूर्णतॆयिल्लद उदार-भाववू कार्यकारियल्लवु, एकॆन्दरॆ दरिद्रन उदार-भाववु प्रयोजन-कारियल्लवु. हागॆये उदार-भावविल्लद-परिपूर्णतॆयू कार्यकारियल्लवु. एकॆन्दरॆ उदारविल्लद महा-धन-समृद्धियू प्रयोजनवल्लवु, सर्वेश्वरनल्लि परिपूर्णतॆयू उदार-भाववू ऎरडू इरुवदरिन्द उक्ति-इष्टॆयू कूड कार्यकारिये ऎम्ब भाववु, परिपूर्ण-परमोदारनान श्रीयः-पतिय विषयत्तिल्ल् ऎन्दु हेळदॆ सामान्यवागि परिपूर्ण-परमोदार-विषयत्तिल् ऎन्दु हेळिदुदरभिप्रायवेनॆन्दरॆ:- ई लोकदल्लू समृद्धियू औदर्यवू इरुव आढ्यरू राजरुगळू कूड अन्तह उक्तियिन्दले सन्तुष्टरागि अभीष्ठ-प्रदरागिरुवदन्नु कण्डिरुवॆवु ऎम्ब भावनॆयिन्द हागॆ प्रयोगिसिरुत्तारॆ. ज्ञान-रहितरिगू कूड फल-प्राप्तियुण्टॆम्बुवदक्कॆ
[vr_2] मित्र-भावेन सम्प्राप्तं न त्यजेयं कथञ्चन ।
दोषो यद्यपि तस्य स्यात् सताम् एतद् अगर्हितम्
[vr_2]: रा. युद्ध.
इल्लि मित्र-शब्दवु धात्वर्थ-मूलक सर्व-भूतगळल्लियू अत्यन्त स्नेह-उळ्ळवनॆम्बर्थवु. इदरिन्द आश्रयोचित गुणगळॆल्ला तन्नल्लिदॆ ऎम्ब नम्बिकॆयिन्द, मित्र-भावेन सम्प्राप्तः, विभीषणनु बन्दु तन्नन्नाश्रयिसिरुवनु, अन्थावनन्नु न त्यजेयं कथञ्चन - ऎंदिगू बिडलारॆनु. बिडबहुदो ? बिट्टरॆ दोषवल्लवॊ ? ऎम्ब तात्पर्यवु. आतनु महा-दोषि ऎन्देनादरू हेळुविरॊ ऎन्दरॆ, दोषो यद्यपि तस्य स्यात् ऒन्दु वेळॆ नीवु हेळुवहागॆ आतनल्लि दोषवे इरलि अन्थावनन्नु रक्षिसुवदू कूड, एतत् सताम् अगर्हितं - सत्पुरुषरिगॆ निन्द्यवादुदल्लवु ऎम्ब तात्पर्यवु. श्री ऎम्बाररु ई श्लोकक्कॆ अर्थ हेळुवाग, उपदेशिसिदुदु एनॆन्दरॆ:-
सर्वज्ञनाद सर्वेश्वरनिगॆ विजातीयवाद अज्ञानवू विस्मृतियू उण्टु. हागॆये अन्तह सर्व-शक्तनिगू ऒन्दु अशक्तियुण्टॆन्दु
ई श्लोकदिन्द व्यक्त-पडुत्तदॆन्दु हेळिदरु. हेगॆन्दरॆ; - दोषो यद्यपि ऎम्बुवदरिन्द ऒब्बनु बन्दु आश्रयिसिदरॆ, हिन्दॆ आतनु माडिद अपराधगळ विषयदल्लि, सहस्र-नामदल्लि “अविज्ञाता” ऎन्दु हेळिरुव हागॆ विस्मृतियन्नु तोर्पडिसि, प्रामादिकवागि माडिद दोषगळल्लि अज्ञानवन्नु व्यक्तपडिसि, आतनन्नु कैबिडुव विषयगळल्लि अशक्तनॆन्दु “न त्यजेयं” ऎम्बुवदरिन्द हेळिकॊण्डिरुत्तानॆ. आदुदरिन्द आश्रितन विषयदल्लि “न स्मरत्यपकाराणां” ऎन्दु हेळिरुवहागॆ दोषगळन्नु स्मरिसुवदिल्लवॆम्ब भाववु. (ई श्लोकक्कॆ इन्नू इतर अर्थगळुण्टु.) ऎम्ब मत्तु
[vr_3] दुराचारो ऽपि सर्वाशी कृत-घ्नो नास्तिकः पुरा ।
समाश्रयेद् आदिदेवं श्रद्धया शरणं यदि ।
निर्दोषं विद्धितं जन्तुं प्रभावात् परमात्मनः
[vr_3]: सास्वत संहितॆ १६, २३,
मॊदलु दुराचारनागियू, आहार-नियमविल्लदॆ दोष-युक्तवाद अन्नवन्नु तिन्नुवनागियू, कृतघ्ननागियू नास्तिकनागियू इद्दरू, आदि-पुरुषनन्नु श्रद्धॆयिन्द शरणु हॊन्दिदुदादरॆ, परमात्मन प्रभावदिन्द आतनन्नु निर्दोषियॆन्दे तिळियतक्कद्दु
इत्य्-आदि-प्रमाणगळुण्टु. इल्लि जन्नु ऎम्ब पददिन्द ज्ञान-शून्यनॆम्ब भाववु तोरिबरुत्तदॆ. श्रद्धया समाश्रयेत् ऎन्दु हेळिरुवदरिन्द, आकिञ्चन्य महा-विश्वास-भावगळु बोधिसल्पट्टवु. आदुदरिन्द इन्तह उक्त-निष्ठॆगू कूड प्रपत्तियहागॆ फल उण्टॆम्बुवदरल्लि सन्देहविल्लवॆम्ब भाववु.
मूलम्
“कॊळ्ळक्कुऱैविलऩ् वेण्डिऱ्ऱॆल्लान्दरु”(तिरुवाय्मॊऴि 3-9-5.) मॆऩ्ऩुम्बडियिरुक्किऱ परिपूर्णपरमोदारविषयत्तिलिव्वुक्तिक्कुम् फलाविनाभावमुण्डु.
विश्वास-प्रस्तुतिः
अऱिविलिगळ् आय्
इव्व् उक्ति-मात्रमे पऱ्ऱा+++(→आलम्बन)+++-साऩ्+++(=धनुः)+++-अवर्गळ् तिऱत्तिल्+++(=उद्घाटने)+++
“येन केनापि प्रकारेण
द्वयवक्ता त्वं”
(शरणागतिगद्यम्)
ऎऩ्ऱु सॊल्लुगिऱप् पडियेय्
इव्व् उक्ति-मात्रमुम्
उण्ड्-अऱुक्क+++(=जरणं)+++ माट्टादु शरण्यऩ् कृपै +++(प्रत्युत सफलं करोतिस्स्स्)+++.
नीलमेघः (सं)
ज्ञानहीनानाम् इदम् उक्ति-मात्रम् अवलम्बमानानां विषये,
““येन केनापि प्रकारेण द्वयवक्ता त्वम् " इत्य्-उक्त-रीत्या
इदम् उक्ति-मात्रम् अपि
न जरयेत् शरण्यस्य कृपा ।
English
In the case of those who are ignorant
and who depend entirely on this utterance,
the compassion of the Lord, who is the refuge of all,
cannot ignore even this mere utterance (as it cannot digest it);
for it has been said,
“Whatever may be the manner or form, you have uttered the Dvaya Mantra.
Therefore your redemption is my responsibility.”
Español
In the case of those who are ignorant
and who depend entirely on this utterance,
the compassion of the Lord, who is the refuge of all,
cannot ignore even this mere utterance (as it cannot digest it);
for it has been said,
“Whatever may be the manner or form, you have uttered the Dvaya Mantra.
Therefore your redemption is my responsibility.”
४२तमाहोबिल-यतिः
परमदयाळुविषयमागैयालुम् इव्वुक्तिमात्रम् सफलमागामल् पोगादॆऩ्गिऱार् अऱिविलिगळायित्यादिना । अऱिविलिगळ् - ज्ञानमिल्लादवर्गळ्. इदनाल् परिपूर्ण-ज्ञानमुळ्ळ स्वनिष्ठाधिकारियानवऩ् इव्वुक्तियैच् चॊऩ्ऩाल् दयनीयनल्लाद अवनुक्कु फलम् सिद्धियाविडिलुम् ज्ञानदरिद्रऩाऩ इव्वधिकारि भगवानुक्कु दयनीय-तमनागैयाले इवऩ् सॊल्लुमिव्वुक्तिक्कु फलसिद्धियिल् सन्देहमिल्लैयॆन्बदु सूचितम्. पऱ्ऱासानवर्गळ् तिऱत्तिल् - अवलम्बनमाग वुडैयवर्गळ् विषयत्तिल्. इदऱ्कु उण्डऱुक्कमाट्टादॆन्बदोडन्वयम्. फलसिद्धियैच्चॊल्वदऱ्कु मुन्बे अदिल् शरण्यकण्ठोक्तियैक्काण्बिक्किऱार् येनकेनापि प्रकारेण द्वयवक्ता त्वमिति । येनकेनापि – आर्तनायादल्, दृप्तनायादल्, पूर्वं मित्रमायिरुन्दुवैत्तादल्, शत्रुवायिरुन्दुवैत्तादल्, अङ्गाङ्गिकळिल् विशदज्ञानयुक्तनायादल्, समुदायज्ञानयुक्तनायादल्. इव्वुक्तिमात्रम् - समुदायज्ञानपूर्वकमाऩ इव्वुक्तिमात्रत्तै, उण्डऱुक्कमाट्टादु - उण्डु - भुजित्तु, अऱुक्कमाट्टादु - जरिप्पित्तुक्कॊळ्ळमाट्टादु, इदै आराधनमाग स्वीकरित्तु अदिल् ज्ञानवैशद्यमागिऱ पूर्तियिल्लामैयैप् पार्त्तु फलम् कॊडुक्कामल् अनृणमागमाट्टादॆऩ्ऱबडि. शरण्यऩ् कृपै – रक्षणसमर्थऩाऩ भगवानुडैय दयै.
विजय-राघवः (क)
अरिविलिगळाय - अरिविल्लादवर्गळाय्, ज्ञान-रहितरागि, इव्वुक्तिमात्रमेपत्ताशानवर्गळ् तिरत्तिलॆ - ई उक्ति-मात्रवे अवलम्बनवागि उळ्ळवरुगळ विषयदल्लि, “येन केन प्रकारेण द्वय-वक्ता त्वं” हेगादरूमाडि यावुदादरू ऒन्दु रीतियल्लि नीनु द्वय-मन्त्रवन्नु उच्चरिसुववनागि ऎन्दरॆ सरियाद ज्ञानवुळ्ळवनागि अर्थानुसन्धान-माडिक्कॊण्डागलि अथवा हागॆ ज्ञानविल्लदॆ सुम्मनॆ पठिसुवनागियागलि, हीगॆ यावुदादरू ऒन्दु रीतियल्लि नियमवेनू इल्लदॆ ऎम्ब भाववु, ऎन्रु शॊल्लुगिरपडिये - ऎन्दु हेळिरुवहागॆ, शरण्यङ्कृपै - समस्तरिगू गतियागिरुव सर्वॆश्वरन कृपॆयु, इव्वुक्तिमात्रमुम् ऊण्डु - ई उक्तियन्नु मात्र भुजिसि, अरुक्कमाट्टादु - जीर्णिसिकॊळ्ळलारदु ऎन्दरॆ प्रतिफलवन्नु कॊडदहागॆ व्यर्थवागि माडलारदु, भगवत्-कृपॆयु फलवन्नु कॊट्टॆ कॊडुत्तदॆम्ब भाववु. ई उक्ति-मात्रवे अवलम्बनवागि मत्तॆ याव ज्ञानवू इल्लदॆ, सर्व-शरण्यनन्ने आकिञ्चनत्व महा विश्वासगळ मूलक शरणुहॊन्दिदरॆ स्वामि-कृपॆयु अन्थावन विषयदल्लि ऎन्दिगू वितथवागलारदु ऎन्दु हेळिरुत्तारॆ. ई अभिप्रायवन्नॆ पूर्वाचार्यरुगळू कूड समर्थिसिरुत्तारॆन्दु अवरुगळ सूक्तिगळन्नु उदाहरिसुत्तारॆ.
मूलम्
अऱिविलिगळायिव्वुक्तिमात्रमे पऱ्ऱासानवर्गळ् तिऱत्तिल् “येन केनापि प्रकारेण द्वयवक्ता त्वं”(शरणागतिगद्यम्.) ऎऩ्ऱु सॊल्लुगिऱप्पडियेय् इव्वुक्तिमात्रमुमुण्डऱुक्कमाट्टादु शरण्यऩ् कृपै.
विश्वास-प्रस्तुतिः
इव्व्-अर्थत्तै
“पापीयसोऽपि शरणागति-शब्द-भाजः” (अतिमानुषस्तवम् 61.)
ऎऩ्ऱुम्,
नीलमेघः (सं)
इमम् अर्थं
“पापीयसोऽपि शरणागति-शब्द-भाजः” (अतिमानुषस्तवम् 61.)
इति
English
This truth has been stated by those who are well versed (in the śāstra s) in such śloka s as the following:
“Though I am a sinner,
it will not become Thee, who art the Lord of all, to neglect me
when I utter the words stating that I seek Thy refuge.”
Español
This truth has been stated by those who are well versed (in the śāstra s) in such śloka s as the following:
“Though I am a sinner,
it will not become Thee, who art the Lord of all, to neglect me
when I utter the words stating that I seek Thy refuge.”
४२तमाहोबिल-यतिः
इदिल् संप्रदायश्रीसूक्तियै प्रमाणीकरिक्किऱार् इव्वर्थत्तै पापीयसोऽपीत्यादिना । इव्वर्थत्तै - समुदायज्ञानपूर्वकसकृदुक्तिमात्रमे फलप्रदमॆऩ्गिऱवर्थत्तै. इदु अतिमानुषस्तवत्तिल् आऴ्वाऩ् श्रीसूक्ति । ‘‘नोपेक्षणं मम तवोचितमीश्वरस्य’’ ऎन्बदु इदिऩ् मेल् पादम्. शरणागतिशब्दः – शरणागतिप्रतिपादकशब्दः, द्वयादिशब्द इति यावत् । इङ्गु अवधारणं गर्भितं; शब्दमात्रभाजः ऎऩ्ऩबडि.+++(5)+++
विजय-राघवः (क)
“पापीयसो ऽसि” ऎम्बुवदु कूरेशर अतिमानुषस्तवद कॊने श्लोकवु :-
पापीयसो ऽपि शरणागति-शब्द-भाजो
नोपेक्षणं मम तवोचितम् ईश्वरस्य ।
त्वद्-ज्ञान-शक्ति-करुणासु सतीषु नेह
पापं पराक्रमितुम् अर्हति मामकीनम्
ऎम्बुवदु पूरा श्लोकवु. इदर अर्थवेनॆन्दरॆ:- [vr_4] पापीयसो ऽपि - हॆच्चाद पापमाडिदवनादरू, शरणागति-शब्द-भाजः - शरणागति-शब्दवन्नु हॊन्दिद ऎन्दरॆ उच्चरिसिद, मम - नन्न, उपेक्षणं - निराकरणवु, ईश्वरस्य - सर्वेश्वरनाद, तव - निनगॆ, नोचितम् - उचितवल्लवु. एकॆन्दरॆ, त्वद्-ज्ञान-शक्ति-करुणासु सतीषु - निन्न ज्ञान-शक्ति करुणॆगळु इरुत्तिरलागि, मामकीनं पापं - नन्न सम्बन्धवाद पापवु, इह - ई नन्न विषयदल्लि, पराक्रमितुं - आक्रमिसिकॊळ्ळलु, नार्हति - योग्यवादुदल्लवु; इल्लि शरणागति शब्द-भाजा – ऎम्बुवदरिन्द उक्ति-मार्गवु प्रदर्शिसल्पट्टु अदक्कू कूड मोक्ष-फल उण्टॆन्दु हेळल्पट्टितु.
[vr_4]: शरणागति गद्यवु,
मूलम्
इव्वर्थत्तै “पापीयसोऽपि शरणागतिशब्दभाजः” (अतिमानुषस्तवम् 61.) ऎऩ्ऱुम्,
विश्वास-प्रस्तुतिः
“शरण-वरण-वाग् इयं योदिता
न भवति बत सापि धीपूर्विका”(वरदराजस्तवम् 84.)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“शरण-वरण-वाग् इयं योदिता
न भवति बत सापि धीपूर्विका”(वरदराजस्तवम् 84.)
इति
English
“This speech of mine expressing the thought
that I seek refuge under Thee
is not uttered with all my mind and with all my heart.
I can be saved only if even this mere utterance will secure Thy compassion.”
Español
“This speech of mine expressing the thought
that I seek refuge under Thee
is not uttered with all my mind and with all my heart.
I can be saved only if even this mere utterance will secure Thy compassion.”
४२तमाहोबिल-यतिः
शरणवरणवागित्यादि । शरणवरणवाग् – शरणवरणप्रतिपादकवाक्यम्. न भवति बत सापि धीपूर्विका – सापि वाक् सम्यक् ज्ञानपूर्विका न भवतीत्यर्थः ।
इति यदि दयनीयता मय्यहो वरद तव भवेत्ततः प्राणिमि’’
ऎन्बदु इदिऩ् उत्तरार्धम्.
‘‘इति यदि’’ – इत्थं सत्यपीत्यर्थः । प्रपत्तिवाचैव निरीक्षितुं वृण इति । ‘‘तथाविधं त्वां बत भक्तिदुर्ग्रहं’’ ऎन्बदु इदिऩ् पूर्वपादम्. द्वयोच्चारणमात्रत्ताले भक्तिदुर्ग्रहऩाऩ उऩ्ऩै परिपूर्णमाग साक्षात्करिक्क वासैप्पडुगिऩ्ऱे नॆऩ्ऱबडि. इवैगळिरण्डुम् वरदराजस्तवङ्गळ्.
विजय-राघवः (क)
(२) इयं - ई, या - याव प्रसिद्धवाद शरण-वरण-वाक् - शरणवन्नु प्रार्थिसुव द्वय-रूप-वाक्यवु, उदिता - हेळल्पट्टितो, सापि - अदू कूड, धी-पूर्वका – बुद्धि-पूर्वकवागि, न भवति - उण्टागलिल्लवु. मुन्दॆ “इति यदि दयनीयता मय्य हो वरदतव भवेत् ततः प्राणिमि” ऎम्बुवदु कूरेशर-श्री-वरद-राजस्तवद ८४ ने श्लोकद उत्तरार्धवु. हीगादरू, नीनु दयॆ तोरिसुव भाववु नन्नल्लिद्दुदादरॆ, नानु अदरिन्द ओ वरदने उज्जीविसुवॆनु ऎन्दरॆ निन्निन्द रक्षिसल्पडुवॆनु ऎम्ब भाववु”
मूलम्
“शरणवरणवागियं योदिता न भवति बत सापि धीपूर्विका”(वरदराजस्तवम् 84.) ऎऩ्ऱुम्,
विश्वास-प्रस्तुतिः
“प्रपत्तिवाचैव निरीक्षितुं वृणे”(वरदराजस्तवम् 92.)
ऎऩ्ऱुम् अभियुक्तर् पेसिनार्गळ्.
नीलमेघः (सं)
“प्रपत्तिवाचैव निरीक्षितुं वृणे”(वरदराजस्तवम् 92.)
इति चाभियुक्ता आचचक्षरे ।
English
“I long to see Thee
by merely uttering the words of prapatti -
Thee who canst not be attained by bhakti.”
Español
“I long to see Thee
by merely uttering the words of prapatti -
Thee who canst not be attained by bhakti.”
४२तमाहोबिल-यतिः
अभियुक्तर् - भगवत्स्वरूपगुणविभूतिकळिल् सर्वप्रकार-संबन्धमुळ्ळवराऩ आऴ्वाऩ्. इङ्गु शरणागतिशब्दमॆऩ्ऱुम्, शरणवरणवाक्कॆऩ्ऱुम्, प्रपत्तिवाक्कॆऩ्ऱुमुक्तिक्के फलजनकत्वम् सॊल्लप्पट्टदु. इवैगळुक्कॆल्लामनुसन्धानत्तिल् लक्षणै सॊल्वदु प्रामाणिकमागादु.
विजय-राघवः (क)
(३) इदू श्री-कूरेशर-वरद-राजस्तव श्लोकवु. ९२.
यथासि यावान् असि यो ऽसि यद् गुणः
करीश यादृग् विभवो यद् इङ्गितः ।
तथाविधं त्वां बत भक्ति-दुर्ग्रहं
प्रपत्ति वाचैव निरीक्षितुं वृणे ॥
ऎम्बुवदु पूरा श्लोकवु,
यथासि - याव रीतियल्लि याव प्रकारवागिद्दीयो, यावान् असि - याव परिमाणदवनागिद्दीयो, इल्लि अणोरणीयान् महतो महीयान् इत्य्-आदि श्रुतियु विवक्षितवु, यो ऽसि - यारागिद्दीयो, यद् गुणः - याव कल्याण-गुणगळुळ्ळवनो, हे करीश - हे करि-गिरि-स्वामियाद वरदने, यादृग् विभवः - ऎन्तह विभववुळ्ळवनो, यद् इङ्गितः - याव इङ्गितवुळवनो, तथा विधं - अन्तह, भक्ति-दुर्ग्रहं - भक्ति-मार्गदिन्द साक्षात्करिसलु तुम्बा कष्ट-साध्यनाद, त्वां - निन्नन्नु, प्रपत्ति वाचैव - शरणागति बोधिसुव शब्दवॆन्दरॆ द्वय-मात्रदिन्दले, निरीक्षितुम् - निरीक्षिसलु ऎन्दरॆ प्राप्य-दॆसॆयल्लि अनुभविसलु, वृणे - अपेक्षिसुत्तेनॆ, इल्लियू शरणागति-मन्त्रवन्नुचरिसुवदक्कू कूड मोक्ष-फल उण्टॆन्दु हेळल्पट्टितु
ऎन्रुम् - इन्तह श्लोकगळमूलक, अभियुक्तर् - पूज्यराद कूरेशरु, पेशिनार् गळ् - हेळिरुत्तारॆ.
विजय-राघवः (क) - तात्पर्यम्
भाष्य-कारर प्रिय-शिष्यरागि, श्री-भाष्य-कारर अभिप्रायगळन्नु चॆन्नागि तिळिद श्री-कूरनाथर अभिप्रायवू कूड ई उक्ति-निष्ठॆयन्नु समर्थिसुत्तदॆ ऎम्ब भाववु. आदरॆ कॆलवरु उक्ति-निष्ठॆये स्वतन्त्रवागि साक्षात् मोक्षदायकवागलारदु, अदु आचार्य-निष्ठॆयॊन्दिगॆ सेरिदरेने कार्य-कारियागुवदु ऎन्दु हेळुवरु. ई अभिप्रायवन्नु श्री-पराशर-भट्टार्यर श्री-रङ्गस्तव-श्लोकवाद (उत्तर. १०२)
मूलम्
“प्रपत्तिवाचैव निरीक्षितुं वृणे”(वरदराजस्तवम् 92.) ऎऩ्ऱुमभियुक्तर् पेसिनार्गळ्.
विश्वास-प्रस्तुतिः
इव्व्-उक्ति-मात्र-निष्ठऩ्-उडैयवुम्
आचार्य-निष्ठऩ्-उडैयवुम्
निलैगळ् इरण्डैयुम्
+++(प्रायः शैशवय् आपदि)+++ तव भरोऽहम् अकारिषि धार्मिकैश्,
+++(तद् अविज्ञाय पश्चात् स्वतः)+++ “शरणम्” इत्य् अपि वाचम् उदैरिरम् ।
+++(इत्थं समर्पितस्य समर्पणम् अबुद्धिपूर्वकम् अपि।)+++
इति स साक्षिकयन्न् इदम् अद्य मां
कुरु भरं तव रङ्ग-धुरन्-धर! ॥ १०२ ॥ (श्रीरङ्गराजस्तवम् 2-102.)
ऎऩ्ऱु +++(अपि-शब्देन)+++ सेर्त्त् अनुसन्धित्तार्गळ्.
नीलमेघः (सं)
अस्योक्तिमात्र-निष्ठस्य, आचार्य-निष्ठस्य च स्थिती द्वे अपि
+++(प्रायः शैशवय् आपदि)+++ तव भरोऽहम् अकारिषि धार्मिकैश्,
+++(तद् अविज्ञाय पश्चात् स्वतः)+++ “शरणम्” इत्य् अपि वाचम् उदैरिरम् ।
+++(इत्थं समर्पितस्य समर्पणम् अबुद्धिपूर्वकम् अपि।)+++
इति स साक्षिकयन्न् इदम् अद्य मां
कुरु भरं तव रङ्ग-धुरन्-धर! ॥ १०२ ॥ (श्रीरङ्गराजस्तवम् 2-102.)
इति समुच्चित्यानुसंदधिरे ।
विश्वास-टिप्पनी
अनेन द्विर् भरसमर्पणं कृतं वेति प्रश्न उदेति।
नेति लक्ष्मीनरसिंहार्यः - सकृद् एव कस्यचिद् अपि वस्तुनः समर्पणार्हत्वात्।
तेनोपदेशपरोऽयं श्लोक इति।
English
The state of one who performs prapatti by utterance (ukti),
and that of one who depends solely on the ācārya
have both been described in the same śloka as follows:-
“I have been made Thy responsibility by my ācārya-s who follow the way of dharma.
I have also (myself) uttered the word seeking refuge.
Taking this into consideration, O, Lord of Śrīraṅgam,
make me Thy burden or responsibility”
Español
The state of one who performs prapatti by utterance (ukti),
and that of one who depends solely on the ācārya
have both been described in the same śloka as follows:-
“I have been made Thy responsibility by my ācārya-s who follow the way of dharma.
I have also (myself) uttered the word seeking refuge.
Taking this into consideration, O, Lord of Śrīraṅgam,
make me Thy burden or responsibility”
४२तमाहोबिल-यतिः
इव्वुक्तिमात्रत्तिऱ्के फलाविनाभावमुण्डागिल् श्रीपराशरभट्टर् ताऩ् आचार्यनिष्ठनागप्पोन्दे उक्तियैयुम् अनुष्ठित्तदाग सॊल्लुवानेनॆऩ्ऩ वदिऩ् भावत्तै विशदीकरिक्किऱार् इव्वुक्तिमात्रनिष्ठनुडैयवुमित्यादिना ।
निलैगळिरण्डैयुम् - भरत्वेनाचार्यसमर्पितत्वशरणशब्दोच्चारण कर्तृत्वरूपमाऩ स्वभावङ्गळिरण्डैयुम्.
तव भरोऽहमित्यादि । धार्मिकैः – आचार्यैः । रङ्गधुरन्धर! (त्वं) लोकमॆल्लामिरुक्क उऩ्ऩै ऒरुवनैये निर्हेतुकमाग स्वीकरित्ताल् लोकत्तार् ऎनक्कु वैषम्यनैर्घण्यत्तैच् चॊल्वार्गळो यॆऩ्ऱु भयन्द नीर्, इतीदं – अवऩ् आचार्यनाल् समर्पितभरऩ् शरणशब्दवक्ता ऎऩ्गिऱ इन्द व्याजत्तै, ससाक्षिकयऩ् – लोगत्तारुक्कु साक्षियागक् काण्बित्तु, तव भरं कुरु – ऎऩ्ऩै उनक्कु भरमाक्किक्कॊळ्, उनक्कु रक्ष्यमाग स्वीकुरु ऎऩ्ऱबडि. सेर्त्त नुसन्धित्तार्गळिति । तथा च तऩ्ऩुडैय स्तोत्रत्तिल् तत्त्वहितपुरुषार्थङ्गळैयुम् भक्तिप्रपत्तिनिष्ठर्गळाऩ अधिकारिकळैयुम् निरूपिक्कत् तुडङ्गिऩ विवर् उक्तिनिष्ठनुडैयवुम् आचार्यनिष्ठनुडैयवुम् स्वभावङ्गळै लाघवात् ऒरु श्लोकत्तिल् अनुसन्धित्तारे यॊऴिय तानिरण्डैयु मनुष्ठित्तारिल्लैयॆऩ्ऱु करुत्तु.
विजय-राघवः (क)
“तवभरोहं” ऎम्बुवदरिन्द समर्थनॆमाडुत्तारॆ. आदरॆ ई अभिप्रायवु सरियल्लवु ऎन्दु हेळि, श्लोकाभिप्रायवु एनॆम्बुवदन्नु मुन्दॆ विशदीकरिसुत्तारॆ. इव्वुक्ति-मात्र-निष्ठनुडैयवुम् - ई उक्ति-मात्र-निष्टन मत्तु आचार्य-निष्ठ-नुडैयवुम् - आचार्य-निष्ठन, निलैगळिरण्डैयुम् - स्थितिगळॆरडन्नू, “तवभरोहं” ऎन्रु - ऎम्बदागि, शेर् त्तनु सन्धित्तार् गळ् – शेरिसि अनुसन्धान माडिदरु. कॆलवरभिप्रायवु, उक्ति-निष्ठॆ मात्रवे साधनवागलारदॆन्दू उक्ति-निष्ठॆ आचार्य-निष्ठे ऎरडू ई मेलिन श्लोकदल्लि हेळिरुवहागॆ, ऎरडू सेरिये साधनवॆन्दु अभिप्रायवु. इदु सरियल्लवॆन्दू, श्री-पराशर-भट्टर अभिप्रायवु हागल्लवॆन्दु तोर्पडिसुत्तारॆ. ई श्लोकाभिप्रायवु हेगॆन्दरॆ:- अहं - अनन्य-गतिकनाद नानु, धार्मिकैः - धर्मिष्टराद पूराचार्यरुगळिन्द, तव - परिपूर्णनागियू महोदारनागियू इरुव निन्न, भरः - रक्षिसुव भारवन्नागि, अकारिषि - माडल्पट्टॆनु. इदरिन्द आचार्य-निष्ठॆयु हेळल्पट्टितु. शरणम् इति - शरणवॆम्बुव, वाचम् अपि - वाक्कन्नु कूड, उदैरिरं - हेळिदॆनु. इति - ई कारणदिन्द इदम् ई व्याजवन्नु, ससाक्षिकयन् - साक्षियॊन्दिगॆ सेरिद हागॆ माडिक्कॊण्डु ऎन्दरॆ ई आचार्यरु साक्षिगळॆन्दु तोरिसि, हे रङ्ग-धुरन्धर - ओ रङ्ग-नाथने, अद्य - ईग, मां - नन्नन्नु, तव भरं - निनगॆ भारवागि, कुरु - माडु,
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ नन्नन्नु रक्षिसुव भारवु निनगॆ सेरिदुदॆम्बभिप्रायवु. आचार्य-निष्ठॆयन्नू, हागॆये उक्ति-निष्ठॆयन्नू नानु अवलम्बिसिदवनाद प्रयुक्त नन्नन्नु रक्षिसुव भारवु निन्नदु. इदन्नु नीनु साक्षि-भूतवादुदागि अङ्गीकरिसि, नन्नन्नु रक्षिसुव भारवन्नु वहिसु ऎम्बर्थवु. ई व्याजगळिरुवदरिन्द निनगॆ वैषम्य नैर्घण्य मॊदलाद दोषगळु सम्भविसुवुदिल्लवु; ऎम्बुवदु श्लोकाभिप्रायवु. हीगॆ श्री-पराशर-भट्टरु ऎरडन्नू हीगॆ ऒन्दे श्लोकदल्ले ऒट्टगॆ सेरिसि हेळिदुदरभिप्रायवु ग्रन्थ-लाघवक्कागि हेळिदुदागिरुत्तदॆ. आदरॆ शरणम् इत्य् अपि वाचमुदैरिरम् ऎम्बल्लि अपि शब्दवु समुच्चयार्थदल्लि ऎरडू हेळल्पट्टवॆन्दु योचिसबहुदल्लवे ऎन्दरॆ इल्लि अपि शब्दवु समुच्चयवन्नु तोरिसुवदिल्लवॆन्दु हेळुत्तारॆ.
मूलम्
इव्वुक्तिमात्र-निष्ठनुडैयवुमाचार्यनिष्ठनुडैयवुम् निलैगळिरण्डैयुम्
“तव भरोऽहमकारिषि धार्मिकैश्शरणमित्यपि वाचमुदैरिरम् ।
इति ससाक्षिकयन्निदमद्य मां कुरु भरन्तव रङ्गधुरन्धर”(श्रीरङ्गराजस्तवम् 2-102.)
ऎऩ्ऱु सेर्त्तनुसन्धित्तार्गळ्.
विश्वास-प्रस्तुतिः
इदिल् मिगुदि+++(=आधिक्यं)+++ काट्टुगिऱ अपि-शब्दत्तालेय्
ओर्-ऒऩ्ऱेय् अमैयुम्+++(=अलम्)+++ ऎऩ्ऱु सूचितम् आयिऱ्ऱु.
नीलमेघः (सं)
अत्राधिक्य-द्योतकेन अपि-शब्देन
एकैकम् एव पर्याप्तम् इति सूचितं भवति ।
English
The word api (also) in the śloka indicates that any one of the two will suffice.
Español
The word api (also) in the śloka indicates that any one of the two will suffice.
४२तमाहोबिल-यतिः
अप्पडियागिल् शरणमिति वाचमप्युदैरिरमॆऩ्ऱु समुच्चयद्योतकमाऩ अपिशब्दत्तै प्रयोगिप्पानेनॆऩ्ऩिल्? अदऱ्कु भावमरुळिच् चॆय्गिऱार् इदिलित्यादिना ।
इदिल् - इरण्डु निलैगळिलुम्, मिगुदिगाट्टुगिऱ इत्यादि ।
“तव भरोऽहमकारिषि धार्मिकैः” ऎऩ्ऱु मुदलिल्
अन्य-निरपेक्ष-फल-साधनम् आऩ भर-समर्पणं सॊल्लप्-पट्ट-बडियाले
समुच्चयं कूडादागैयाल्
प्रकृतत्तिल् इन्द अपि-शब्दम् मिगुदियैक् काट्टुगिऱदॆन्बदे स्वरसमॆऩ्ऱु करुत्तु.
४२तमाहोबिल-यतिः - प्रक्रिया
अत्र च सारास्वादिन्या अपि
प्राचीनायां सारप्रकाशिकायाम् इत्थमुक्त उक्तिप्रपत्त्यनुष्ठानप्रकारः -
‘‘एतद् उक्तं भवति ।
सकल-शास्त्र-सारतमे रहस्य-त्रये
मुमुक्षुभिर् अवश्य-ज्ञातव्यार्थ-पञ्चकस्य स-प्रकारस्य प्रतिपादकत्व-प्रकार-विशेषाभिज्ञाऽऽचार्येण‘‘परः पद्माकान्तः, प्रणिपतनम् अस्मिन् हिततमं,
शुभस् तत्-सङ्कल्पश्, चुलकयति संसार-जलधिम् ।
झटित्य् एवं प्रज्ञाम् उपजनयता केनचिद् असाव्
अविद्या-वेतालीम् अतिपतति मन्त्रेण पुरुषः’’इत्य्-आदिवत् सङ्ग्रहेणोपदेश-पूर्वकं भगवत्-सन्निधौ
त्वद्-एक-निरुपाधिक-शेष-भूतोऽहं,
त्वद्-अनुकूलस् स्यां, प्रातिकूल्य-वर्जितश् च,
त्वद्-व्यतिरेकेण मम रक्षकान्तरं नास्ति,
त्वम् एव गोपायिता भव,
मद्-रक्षण-भरस् तवैवइत्य् अनुसन्दधानः
“द्वयम् अप्य् उच्चारये"त्य् उक्ते
महाविश्वास-पूर्वकं तथानुसन्दधानस्य द्वय-वचनं मुक्तिरूपोपाय’’इति ।
इदनाल् सारास्वादिन्य्-अवतारात्
प्राग्-अविशद–भर-समर्पण-पूर्वक–द्वयोच्चारणमे उक्ति-निष्ठैय् आग
प्राचीनर्गळाल् अनुष्ठितम् आग एऱ्पडुवदाल् अदुवे प्रामाणिकम्.
४२तमाहोबिल-यतिः - विस्तारः
नन्व् एवम् अपि भर-समर्पणात्मक-समुदाय-ज्ञान-पूर्वकोक्तेः
साक्षान्-मोक्ष-साधनत्वं न सम्भवति । विकल्पासहत्वात् ।
किमत्र द्वयोच्चारणमात्रस्य साधनत्वं?
उत समुदायज्ञानस्य? उत समुदायज्ञानविशिष्टोच्चारणस्य? नाद्यः – ज्ञानात्मकत्वाभावेन ‘‘नान्यः पन्था’’ इति श्रुतिविरोधात् । न द्वितीयः – उच्चारणवैयर्थ्यापत्तेः । नान्त्यः - तत्राप्युच्चारणस्य किमङ्गतयोपयोगः? उताङ्गितया? नान्त्यः – अङ्गिताग्राहकप्रमाणाभावात् ज्ञानकर्मसमुच्चयवादावतारप्रसङ्गाच्च । नाद्यः – तदा करणमन्त्रतया अङ्गताया वाच्यत्वेन उच्चारणपूर्वकसमुदायज्ञानस्यैव साधनतया समुदायज्ञानपूर्वकसकृदुच्चारणस्य साधनत्वन्न सिद्ध्यत्येवेति चेत्,
अत्र ब्रूमः – ‘‘सकृद् उच्चारस् संसार-मोचनं भवती’’ति
विधिबलाद् एतस्मिन्न् अधिकारिणि
प्रपत्त्य्-आत्मक-समुदाय-ज्ञान-विशिष्टोक्तेर् एव
साक्षान् मोक्ष-साधनत्वम् अङ्गीक्रियते ।
अङ्गीकृतञ् च तथैवाचार्यैर्
इति परिकर-विभागाधिकार–श्री-सूक्तिभिस् स्पष्टतरम्
अस्मत्-कृतोक्ति-निष्ठाभरणादौ शतशः प्रदर्शितम् ।
न ह्यत्र ज्ञान-कर्म-समुच्चय-वादावतारः ।
एकस्य पुरुषस्य अविद्या-निवृत्ति–ब्रह्म-प्राप्ति–समुदाय-रूप–मोक्षाख्यैक-फलं प्रति
ज्ञान-कर्मणोर् उभयोः परस्-पर-विशेषण-विशेष्य-भावाङ्गाङ्गिभावानापन्नयोस्
समुच्चयेन साधनत्वाङ्गीकार एव तत्-प्रसङ्गात् ।
यथा
‘‘अविद्यया मृत्युं तीर्त्वा
विद्ययाऽमृतमश्नुते’’
इत्यादौ यादवाचार्य-मते ।
न ह्य् अङ्गाङ्गि-भावेन समुच्चयस्थले
विशिष्टस्यैव साधनत्वाङ्गीकार-स्थले वा
सोऽयं प्रसङ्गस् सम्भवति -
अत्र विशेषणमात्रस्य वा विशेष्यमात्रस्य वा साक्षात्-साधनत्वानङ्गीकारात् ।
यथा नैयायिक-मते अनुमितिं प्रति
केवलस्य “वह्नि-व्याप्यो धूम” इति ज्ञानस्य
“धूमवान् पर्वत” इति ज्ञानस्य वा
उपायत्वाभावेऽपि विशिष्ट-परामर्शस्योपायत्वम्,
यथा वा सिद्धान्ति-मते ऽचेतनस्य केवल-प्रसादस्य,
केवल-भगवतो वा सिद्धोपायत्वाभावेऽपि
प्रसाद-विशिष्टस्य भगवत एव सिद्धोपायत्वं,
तथाऽत्रापि विशिष्टस्योपायत्वं
“सकृद्-उच्चारस् संसार-मोचनं भवती"ति विधिवाक्य-सिद्धत्वेनाचार्यैः प्रतिपादितमिति न काप्यनुपपत्तिः ।
न चैवं प्रपत्तिविशिष्टोच्चारणस्य मोक्ष-साधनत्वाङ्गीकारे
विशिष्टोच्चारणस्य ज्ञानभिन्नत्वेन
‘‘तमेवं विद्वानमृत इह भवति,
नान्यः पन्था अयनाय विद्यते’’
इति श्रुति-विरोधस् तद्-अवस्थ एवेति शङ्क्यम् -
अन्यशब्दस्य विहित-व्यतिरिक्तविषयत्वात् ।+++(4)+++
निक्षेपरक्षायां प्रपत्तेर्मोक्षसाधनत्वशङ्कापरिहारस्थले एतच्छङ्काप्याचार्यैरेव परिहृतप्राया ।
इयं हि तत्रस्था श्रीसूक्तिः –
‘‘यश्चासौ निषेध उक्तः नान्यः पन्था इति, सोप्युत्सर्गापवादन्यायेन विहितव्यतिरिक्तविषयत्वात्, विधेश्च प्रपदनसमर्पकत्वात् । प्रकृतविद्याव्यतिरिक्तविद्यादिवत् न्यासविद्यामपि न निषेद्धुमलम्’’
इति ।
इत्थं च प्रपत्तिसामान्यविधावुक्तिरूपप्रपत्तेरपि विषयत्वात् ‘‘नान्यः पन्था’’ इति निषेधः तद्व्यतिरिक्तविषय एवेत्यकामेनाप्यङ्गीकार्यम् ।
‘‘भक्त्या परमया वापि
प्रपत्त्या वा महामते ।
प्राप्योऽहं नान्यथा प्राप्यो
मम कैङ्कर्यलिप्सुभिः ॥’’
इति भक्तिप्रपत्ति-व्यतिरिक्तस्यैव साक्षान्-मोक्षसाधनत्व-निषेधान्
न नाम-सङ्कीर्तनादेर् उक्ति-तुल्यत्वम् ।+++(4)+++
उपरि च निक्षेपरक्षायां
‘‘श्वेताश्वतरास् तु
महान् प्रभुर् वै पुरुषस्
सत्त्वस्यैष प्रवर्तक’’इति तम् एव महा-पुरुषम् अधीयानास् तस्यैवान्यत्व-प्रतियोगित्वम्
अवधारण-निर्देशेन स्पष्टमामनन्ति -“वेदाहम् एतम्” इत्यारभ्य
तम् एव विदित्वातिमृत्युम् एति,
नान्यः पन्था विद्यतेऽयनायइति ।
तस्माद् अमृतस्यैष सेतुर् इति न्यायेन परमपुरुषस्यैवामृतत्वोपायत्वमिह प्रतिपाद्यते ।
वेदनेतर-निषेध-भाष्यन्तु फलितार्थाभिप्रायेणेत्यधिकरणदर्पणे दर्शितमस्माभिः ।
अतः नैवंविधेषु विद्यान्तराणाम् इव प्रपदनस्यापि निषेधप्रसङ्गः इति’’
इत्य् अनुगृहीतम् ।
अनेन च ग्रन्थसन्दर्भेण “नान्यः पन्था” इति श्रुतेस्सिद्धोपायान्तरमात्रनिषेधपरत्वं विहितभक्तिप्रपत्तिरूपसाध्योपायानिषेधकत्वं चाचार्याभिमतमिति स्पष्टमेवावगम्यते ।
अतस्सिद्धं “विहिताया उक्तेर्” अपि विहितमानस-प्रपत्तेर् इवोपायत्वम् ।
न च वेदनेतर-निषेध-भाष्यन्तु फलितार्थाभिप्रायेणेतिकथनात् तस्यैवान्यत्व प्रतियोगित्वमवधारणनिर्देशेन स्पष्टमामनन्तीति कथनाच्चान्ययोगव्यवच्छेदकावधारणगर्भयानया श्रुत्या ब्रह्मेतराविषयकब्रह्मविषयकज्ञानेतरस्यापि मोक्षोपायत्वनिषेधः फलित एवेति वाच्यं –
सिद्धान्तिमते सगुणोपासनस्यैव मोक्षहेतुत्वात्,
निर्विकल्पकज्ञानानङ्गीकाराच्च मोक्षजनकविद्यासामान्यस्य ब्रह्मेतरब्रह्मगुणादिविषयकत्वेन ब्रह्मेतराविषयकब्रह्मविषयकमोक्षोपायज्ञानस्यैवाप्रसिद्ध्या
एतादृशरीत्या अस्याश्श्रुतेः फलितार्थकथनानुपपत्तेः ।
न च ‘‘तमेवे’’त्यत्र तच्छब्दस्य पूर्वोक्तगुणविशिष्टपरत्वेन तादृशगुणविशिष्टब्रह्मेतराविषयकतादृशब्रह्मविषयकैतद्विद्यात्मक-ज्ञानस्य सिद्धान्तेऽपि मोक्षजनकत्वसम्भवेन उक्तरीत्या फलितार्थकथनं सम्भवत्यैव । तच्छब्दस्य तत्तद्विद्यावेद्यब्रह्मो-पलक्षकत्वेन ब्रह्मविद्यासामान्यसङ्ग्रहश्चेति वाच्यं – ‘‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’’ इति सूत्रे सर्वास्वपि विद्यासु जीवस्यापि प्रकारतयोपास्यत्वस्थापनादत्रापि पुरुषसूक्तविद्यायां तस्य तथोपास्यत्वेन अस्या अपि ब्रह्मेतरा-विषयकत्वासम्भवेन उक्तरीत्या एतच्छ्रुत्यर्थवर्णनस्यैवासम्भवात् ।
न च ब्रह्मेतराविशेष्यकत्व-ब्रह्म-विशेष्यकत्व-निवेशान् नासम्भव इति वाच्यं – जीवविशेष्यकपञ्चाग्निविद्यायाः गुणविशेष्यकदहरविद्यायास्स्वरूपभरफलविशेष्यकप्रपत्तिविद्यायाश्चासङ्ग्रहप्रसङ्गात् ।
ननु अन्नमेव भुक्त्वा तृप्ति-विशेषम् आप्नोतीत्य् अत्रेव
तं विदित्वैवातिमृत्युम् एतीति योजनायां न दोषः ।
तथा सति ब्रह्मविषयकज्ञानं विना
मृत्यु तरणं न सम्भवतीत्यर्थलाभात् जीवादिविशेष्यकपञ्चाग्निविद्यादीनां स्वरूपादिविशेष्यकप्रपत्तिविद्यायाश्च ब्रह्मज्ञानघटितानामेव मोक्षजनकतया ब्रह्मज्ञानं विना मोक्षजनकत्वाभावान्नकाप्यनुपपत्तिर्
इति चेन् न –
एतादृशयोजनायामेवकारस्यायोगव्यवच्छेदपरतया पूर्वोक्तदोषासम्भवेऽपि अविशदभरसमर्पणात्मकसमुदायज्ञानघटिताया उक्तेरुपायत्ववादिनीनां परिकरविभागाधिकारद्वयाधिकारश्रीसूक्तीनामानुगुण्यसम्भवेऽपि
‘‘तमेव महापुरुषमधीयानास्त-स्यैवान्यत्वप्रतियोगित्वमवधारणनिर्देशेन स्पष्टमामनन्ती’’ति पूर्वोदाहृतविचार्यमाणश्रीसूक्तेर्विरोधापत्तेः । अनया हि श्रीसूक्त्या तमेवेति श्रुतौ एवकारस्यान्ययोगव्यवच्छेदपरत्वं तच्छब्दार्थस्यैवान्यत्वप्रतियोगित्वम् एवकारार्थान्यस्य ‘‘नान्यः पन्था’’ इत्यत्रोक्तान्यपदार्थस्य च एकत्वञ्चाचार्याभिमतमिति स्पष्टमवगम्यते । विवृतश्चायमाचार्याभिप्रायः निक्षेपरक्षाव्याख्यातृभिः श्रीनृसिंहराजाचार्यैः ‘‘श्वेताश्वतरश्रुतौ तच्छब्दार्थस्यैवान्यत्वप्रतियोगित्वेन तमेव विदित्वाति-मृत्युमेतीति निर्धारणार्थैवकारेण प्रतिपादनात्तैत्तिरीयकवाक्येऽपि तदैकार्थ्यादन्यत्वप्रतियोगी तच्छब्दार्थ इति श्रुतित एवावगम्यत इत्याह श्वेताश्वतरा इति । तं विदित्वैवेति नान्यः, व्युत्क्रमदोषादिति भावः’’ इत्यादिना । अतस्तं विदित्वैवेति योजना नाचार्याभिमता ।
नन्वेवमाचार्याभिमतान्य-योग-व्यवच्छेद-पर-योजनायां
पूर्वोक्त-दोषस्य जागरूकत्वेन
कथं वाक्यार्थस् समञ्जसो भवति
इति चेत् - अत्र प्राञ्चः । तमेव विदित्वातिमृत्युमेतीत्यत्र तच्छब्दार्थः परमपुरुषः । सविषयकधातुयोगाद्विषयत्वं कर्मप्रत्य-यार्थः । तत्र च परमपुरुषस्य निष्ठतया अन्वयः । विषयतायाश्चनिरूपकत्वेन विदिधात्वर्थभक्तिप्रपत्त्यन्यतररूप-वेदनेऽन्वयः । क्त्वाप्रत्ययार्थो जनकत्वम् । तत्र च धात्वर्थस्य निष्ठतयाऽन्वयः । जनकतायाश्च स्वरूपितजन्यतावत्व-सम्बन्धेन मृत्युतरणेऽन्वयः । तस्य च पुरुषे आश्रयतयाऽन्वय इत्ययं क्रमस्सर्वसम्मतः । अत्र चोपास्यस्यैव उपासितुर-मृतसेतुत्व प्रतिपादक श्रुत्यन्तरार्थ पर्यालोचनानुगृहीतेन व्युत्पत्ति वैचित्र्येण तच्छब्दार्थस्यैव जनकतायां साक्षादन्वयः, विषयतानिरूपक वेदनस्य जनकतावच्छेदकसम्बन्धतया भानञ्चाङ्गीक्रियते । तथा च परमपुरुषनिष्ठस्वविषयकवेदनव-त्वसम्बन्धावच्छिन्नजनकतानिरूपितजन्यतावन्मृत्युतरणमिति फलितो वाक्यार्थः । अमृतस्यैषसेतुरिति न्यायेन परमपुरुषस्यैवामृतत्वोपायत्वमिह प्रतिपाद्यत इति श्रीसूक्त्याचायमेवाभिप्राय आचार्याभिमत इति स्पष्टमवगम्यते । अन्यथा विदिधातूत्तरक्त्वाप्रत्ययार्थोपायत्वस्य परमपुरुषनिष्ठत्वेन कथनानुपपत्तेः । एवकारश्चात्रान्ययोगव्यवच्छेदपरः । तदेकदेशान्यत्वे च तच्छब्दार्थस्यैवान्वयः । इत्थञ्च तन्निष्ठस्वविषयकवेदनवत्वसम्बन्धावच्छिन्नजनकतानिरूपि-तजन्यतावत्वे सति तदितरनिष्ठजनकतानिरूपितजन्यताशून्यं मृत्युतरणमिति विशिष्टो वाक्यार्थः पर्यवसितः । अत्र च तदितरपदेन ब्रह्मज्ञानघटितसामग्र्यनन्तर्गतस्तदितरो विवक्षितः । तेन पञ्चाग्निविद्यादिषु जीवादेः स्वविषयकवेदनव-त्वसम्बन्धेन मृत्युतरणजनकत्वस्य ‘‘तद्य इत्थं विदुः – स एनान् ब्रह्म गमयती’’ति श्रुतिसिद्धत्वेऽपि तस्य ब्रह्मज्ञान-घटितसामग्र्यन्तर्गतत्वेनैव तथात्वस्य ‘‘अप्रतीकालम्बनान्नयतीति बादरायणः, उभयथा च दोषात्तत्क्रतुश्चे’’ ति सूत्रादिस्थापितत्वेन न पूर्वोक्तदोषावकाशः । एवकारस्य वैवक्षिकेतरबोधकत्वञ्च चक्षुषैव ग्राह्यं रूपं, संस्कारेणैवजन्या स्मृतीरित्यादौ न्यायविद्भिरङ्गीकृतम् । इयञ्च विवक्षा तं विदित्वैवेति योजनान्तरलब्धेति नातोऽपि लघुविवक्षा प्रामाणीकी भवितुमर्हति । इत्थं चानयाश्रुत्या परमपुरुषस्यैव स्वोपासनेन मृत्युतरणजनकत्वस्य परमपुरुषेतरजीवेन्द्र-शम्भुप्रभृतीनां ब्रह्मज्ञानघटितसामग्र्यनन्तर्गततया साक्षात् स्वोपासनेन मृत्युतरणजनकत्वाभावस्य च प्रतिपादनात्, अत्र ‘‘नान्यः पन्था’’ इत्यनेन विहितानां विद्यान्तरादीनां न्यासविद्यायाश्च न निषेधकथाऽपि प्रतीयत इत्याचार्य-हृदयम् । इत्थं च ब्रह्मज्ञानं विना कार्यानुत्पत्त्यावेदनेतरनिषेधभाष्यन्तु फलितार्थाभिप्रायेणेत्युक्तम् । भाष्यस्थमितरपदं च वेदनघटितसामग्र्यनन्तर्गतेतरस्मिन् परिभाषितमिति भावः । तथा चोक्तेरपि विहितायाः ब्रह्मज्ञानघटितत्वेन न नान्यः पन्था इति श्रुति विरोधलेश इति वदन्ति ।
इत्थञ्चोपायविभागाधिकारे ‘‘उपायमावदु ऒरु ज्ञानविकासविशेषम्’ इत्यारभ्य ‘‘नियतब्रह्मविषय मुमायिरुक्कुम्’ इत्यन्तेनोक्तम् उपायस्य ब्रह्मज्ञानविकासविशेषरूपत्वमपि निर्व्यूढम्, यथा जीवविशेष्यक-पञ्चाग्निविद्यायाः ब्रह्मज्ञानघटितत्वेन ब्रह्मज्ञानविकासविशेषरूपत्वं तद्वदुक्तेरपि ब्रह्मज्ञानघटितत्वेन ब्रह्मज्ञानविकास-विशेषरूपत्वं सम्भवतीति न काप्यनुपपत्तिः । विशिष्टस्यैवोपायत्वेन तादृशोपायत्वस्य न्यायमते विशिष्टाभावप्रतियोगि-ताया इव सिद्धान्ते श्रीविशिष्टनिष्ठजगन्निरूपितशेषिताया इव च विशेषणान्तर्भावेण पर्याप्त्यभ्युगमस्यावश्यकतया उक्तिनिष्ठास्थलेपि तन्निष्ठोपायत्वाश्रयस्य ज्ञानविकासविशेषत्वमक्षतमेवेति दिक् ।
एवञ्च
‘‘भक्तिः प्रपत्तिर् अथवा भगवंस् तद्-उक्तिस्
तन्-निष्ठ-संश्रय इतीव विकल्प्यमानं’’
इति प्रपत्ति-विशिष्टाया उक्तेः भक्तिप्रपत्तिभ्यां समफलत्वेन विकल्पकथनमप्यद्ध्याहारादिकं विनैवोपपद्यते ।
संश्रय इत्यत्र श्रयणस्य सम्यक्त्वं तन्निष्ठा-नुष्ठितप्रपत्तिविषयत्वमेवेति विकल्प्यमानार्थकपदसमभिव्याहाराल्लभ्यते । अन्यस्य दुर्वचत्वात्; अतोऽपि नास्मिन् श्लोके अध्याहारावश्यकता । विनैवाध्याहारं स्वरसत उपपत्तौ तत्कल्पनाया अन्याय्यत्वात् । तदुक्तिरित्यत्र तच्छब्दो-त्तरसमासघटकषष्ठ्याः सम्बन्धत्रयबोधकत्वेन तेन सम्बन्धेनोक्तेः प्रपत्तिविशिष्टत्वलाभः । इत्थमेव
‘‘आस्तां प्रपत्तिर् इह देशिक-साक्षिकम् मे
सिद्धा तद्-उक्तिर् अनघा त्वद्-अपेक्षितार्था’’
‘अळवुडैयारडैन्दार्क्कुमदनुरैये कॊण्डवर्क्कुम्’,
‘‘पापीयसोऽपि शरणागतिशब्दभाजः’’,
‘‘शरणवरणवागियम्’’
इत्यादिषु सर्वत्राध्याहारं विना महतां निर्वाहोऽपि सुशोभनः ।
अतः पूर्वोक्तसम्बन्धत्रयेण प्रपत्त्यात्मक-समुदाय-ज्ञान-विशिष्ट-द्वयोच्चारणानूच्चारणम् एव उक्तिनिष्ठेति शोभनोऽयं निर्णयः ।
किञ्च निक्षेपरक्षायामेव
‘‘कथं तर्हि उपायस्सुकरश्चायं दुष्करश्च मतो मम’’ इत्यादिवचनमिति चेत् श्रूयतामवधानेन ।
अनन्तापराधसन्ततो हि जन्तुरतिलघीयसा सकृत्कृतेन केनचिन्मानसेन कायिकेन वाचिकेन समुच्चितेन वा व्यापारेण कथमवधूतनिखिलापराधो विधिशिवसनकादीनामपि मनोरथपथाति-लङ्घिपदमविलम्बितमधिरोक्ष्यामीति प्रवृद्धबुद्धिदौर्बल्यः सुदूरमपसृत्य गुरुतरोपायं मृगयमाणो विद्यते । कश्चित्तु महीयसा भागधेयेन भगवति कमलापतौ पुण्डरीकाक्षे सर्वातिशायिसौशील्यवात्सल्यादिगुणगणमनुसन्दधानः किरात-कपोत…….विभीषण……राक्षसीप्रभृतिशरणागतवृत्तान्तशीलनशिक्षितान्तःकरणः निश्शङ्कमभिजिगमिषति । अतस्तथाविधगुणाद्ध्यवसायस्य दुर्लभत्वात्तत्प्रशंसाद्यर्थमेव ‘‘उपायस्सुकरश्चायं दुष्करश्च मतो ममे’’ त्यादिकम् ।
अत एवोच्यते‘‘सकृदेव हि शास्त्रार्थः
कृतस्संसारतारकः ।
नरस्य बुद्धिदौर्बल्याद्
उपायान्तरम् इष्यत’’इति । अतः कञ्चित्प्रति दुष्करत्वोक्तिः कञ्चित्प्रति च सुकरत्वोक्तिः । अतो नाशक्योपदेश इति सङ्क्षेपः’’
इत्यनुगृहीतम् । अत्र चातिलघीयसा सकृत्कृतेन केनचिन्मानसेन कायिकेन वाचिकेन समुच्चितेन वा व्यापारेण मनोरथपथातिलङ्घिपदमधिरोक्ष्यामीति मानसव्यापारभरसमर्पणस्येव कायिकवाचिकव्यापारयोरपि साक्षात्परमपदाधिरोहणहेतुत्वप्रतीतेः आचार्याणामुक्तेरेव साक्षान्मोक्षसाधनत्वमभिमतमिति स्पष्टमवगम्यते । तद्व्याख्याञ्च
‘‘ननु कायिकवाचिकयोः क्रियारूपयोः कथं विवदनयोः (द्वाररहितयोः)
हेतुत्वम् इत्य् आक्षेप-समाधानोपन्यास-पूर्वकं(अन्ततः) ‘‘
उच्यते – क्रियादिरूपत्वेऽपि वचनबलादभ्युपगम्यत्वात् । न च गङ्गामरणादि प्रतिबन्दि । त्रिविधप्रपत्तिवैषम्यस्य प्रागुक्तत्वात् इत्युक्तम् । अत्र च कायिकवाचिकप्रपत्त्योः
‘‘भक्त्या परमया वापि
प्रपत्त्या वा महामते ।
प्राप्योऽहं नान्यथा प्राप्यः’’
इति विहितत्वरूपस्य तदितरगङ्गामरणादिरूपव्यापारस्य निषिद्धत्वरूपस्य च वैषम्यस्य पूर्वोक्तस्य विवक्षितत्वेन कायिकवाचिकप्रपत्त्योरपि साक्षात्साधनत्वं स्थापितमिति प्रतीयते । इत्यलमतिविस्तरेण ।
४२तमाहोबिल-यतिः - तुल्य-फलत्वम्
इङ्गु “यथाधिकारं तुल्य-फलङ्गळ् आऩ” ऎऩ्गिऱ इरण्डु पदङ्गळैयुं
+++(स्नान-भेदापेक्षया)+++ दार्ष्टान्तिकत्तिलुङ् कूट्टि उक्ति-निष्ठै,
आचार्यनिष्ठै ऎऩ्गिऱ इवैयुं
यथाऽधिकारं तुल्य-फलङ्गळ् आऩ प्रपत्तियिल् मुख-भेदङ्गळ् ऎऩ्ऱु
अन्वयित्तुक्कॊळ्ळ-वेण्डियद् ऎऩ्ऱु तिरुवुळ्ळम्.
अन्यथा “तुल्य-फल-स्नान-भेदङ्गळ् आनाऱ्-पोल्” ए ऎऩ्ऱु लाघवात् प्रयोगित्त् इरुप्पाऱ् इऱे.
इदिऩ् व्याख्यान-सारास्वादिनियिल्
‘‘मुख्यम् आनव् आरुण-स्नानत्तोडे
तत्-तद्-अधिकरानुगुण-मान्त्र-मानसादि-स्नानादिगळ्
तुल्य-फलङ्गळ् आगिऱाप् पोले
मुख्य-प्रपत्तिक्कु तुल्य-फलङ्गळ् आऩ प्रपत्ति-भेदङ्गळ् ऎऩ्गै
ऎऩ्ऱु इम्-मूऩ्ऱु निष्ठैकळुक्कुम् फल-भेदम् इल्लै’
यॆऩ्ऱु काण्बिक्कप्पट्टदु.
इदनाल् आचार्यनिष्ठैक्कु प्रसादाधिक्य-रूप-फल-भेदं सॊल्लुगिऱ नवीन-मतं निरस्तम्.+++(5)+++
इनि आचार्यनिष्ठनैक् काण्बिक्किऱार् इवर्गळिलाचार्यनिष्ठनित्यादियाल्.
विजय-राघवः (क)
इदिल् - ई श्लोकदल्लि मिगुदि काट्टकिर अपिशब्दत्ताले - अतिशय-भाववन्नु तोरिसुव “अपि” ऎम्ब शब्ददिन्द, ओरोन्रे अमैयुम् - अवॆरडरल्लि ऒन्दे साकु, ऎन्दु सूचितमायियिऱ्ऱु. - सूचिसल्पट्टितु.
विजय-राघवः (क) - तात्पर्यम्
उक्ति-निष्ठॆ मात्रवे मोक्ष-साधकोपायवे अल्लवे ऎम्ब विषयदल्लि ईग स्वल्प चर्चॆयु नडॆयुत्तलिदॆ. इदु हागिरलि.
तस्मात् सकृत्-कृतेनैव कर्मणा येन मानवः ।
सकृज्-जप्तेन मन्त्रेण कृतकृत्यस् सुखी भवेत् ।
तद् ब्रूहि कर्म तं मन्त्रं दयार्द्र-हृदयोह्य् असि ॥
याव ऒन्दुसल माडिद कर्मदिन्दलू, याव ऒन्दुसल जपिसिद मन्त्रदिन्दलू मनुष्यनु कृतकृत्यनागि सुखियागुवनो, आ कर्म यावुदु, आ मन्त्र यावुदु, अदन्नु ननगॆ तिळिसि; तावु दयार्द्र-हृदयरागिरुत्तीरल्लवॆ; ऎन्दु प्रश्निसिदुदक्कॆ भर-न्यासवे कर्मवॆन्दू, सकृज्-जपिसुव मन्त्रवु द्वयवॆन्दू, हेळल्पट्टितु. श्री-कूरेशरू “प्रपत्ति-वाचैव” ऎन्दु अवधारण उपयोगिसिरुवदरिन्दलू, इवुगळन्नॆल्ला अनुसरिसिये श्री-पराशर-भट्टरु हेळिरुत्तारादुदरिन्दलू, “शरणम् इत्य् अपि वाचमुदैरिरं” ऎम्बुवदरल्लि आपि शब्दवु समुच्चयार्थवुळ्ळद्दल्लवु. शास्त्र-पङ्क्तिगळ मत्तु पूर्वाचार्य-सूक्तिगळ निष्कर्षाभिप्रायवन्नु कण्डुहिडिदु उपदेशिसुवदरल्लि श्री-निगमान्त-देशिकरवरु अग्रगण्यरादुदरिन्द अवर अभिप्रायवे नमगॆ ग्राह्यवु. ई अभिप्रायवन्ने श्री-शरणागति-दीपिकॆयल्लू बहु विशदवागि उपपादिसिरुत्तारॆ.
भक्तिः प्रवृत्तिर् अथवा भगवंस् तद् उक्तिस् तन्-निष्ठ-संश्रय इतीव विकल्प्यमानम् ॥
यत्किञ्चिद् एकम् उपपादयतात्वयैव त्रातास् स्मरन्त्य् अवसरे भविनो भवाब्धिम्॥
ई श्लोकदल्लि मोक्ष-साधक-उपायगळु भक्ति-शब्ददिन्द भगवदुपासनॆयू, प्रपदनवू, उक्ति-निष्ठॆयू,आचार्य-निष्ठॆयू,हीगॆ नाल्कॆन्दु उपपादिसिरुत्तारॆ. मुन्दॆ यत्किञ्चिदेक वेन्दु प्रयोगविरुवदरिन्द इवुगळल्लि यावुदादरू ऒन्दरनुष्ठानवु मोक्ष-प्राप्तियन्नुंटुमाडुवदरल्लि सन्देहविल्लवॆम्बभिप्रायवु. पुनः ई अभिप्रायवे परिकर विभागाधिकारदल्लि
ऒरु सकृदनुसन्धानमादल्, समुदाय-ज्ञानपूर्वक-सकृद्-उक्ति-मात्र मॊदलाय्
ऎम्बदागियू, द्वयाधिकारदल्लि
आस्तिक्कनुकिमन्त्रार्थं समुदाय ज्ञान-पूर्वक-सकृद्-उच्चारणमे उत्तारकमॆन्रुमिडं शास्त्र-सिद्धम्
ऎम्बदागियू अनुवाद माडल्पट्टिरुत्तदॆ.
मूलम्
इदिल् मिगुदि काट्टुगिऱ अपिशब्दत्ताले योरॊऩ्ऱे यमैयुम् ऎऩ्ऱु सूचितमायिऱ्ऱु.
आचार्य-निष्ठा
विश्वास-प्रस्तुतिः
इवर्गळिल् आचार्य-निष्ठऩ्
“पुत्रः प्रेष्यस् तथा शिष्य
इत्य् एवञ् च निवेदयेत्”
(शाण्डिल्य-स्मृतिः 3-75.)
ऎऩ्ऱु शाण्डिल्य-स्मृत्यादिगळिऱ् चॊल्लुगिऱप्-पडिये
आचार्यऩ्-उडैयव् आत्मात्मीय-भर-समर्पणत्तिले तानुम् अन्तर्-भूतऩ्.
नीलमेघः (सं)
अनयोर् आचार्य-निष्ठः,
“पुत्रः प्रेष्यस् तथा शिष्य
इत्य् एवञ् च निवेदयेत्”
(शाण्डिल्य-स्मृतिः 3-75.)
इति शाण्डिल्य-स्मृत्य्-आद्य्-उक्त-रीत्या
आचार्य-कृते आत्मात्मीय-भर-समर्पणे
स्वयम् अप्य् अन्तर्भूतः ।
English
Of the two,
the one who depends solely on the ācārya
is included in the ācārya ’s own prapatti as part of it,
for it has been laid down in Śāṇḍilya Smṛti and other treatises as follows:
“He should also state thus:
“This is my son, my servant, my disciple (who is to be saved)”.
Español
Of the two,
the one who depends solely on the ācārya
is included in the ācārya ’s own prapatti as part of it,
for it has been laid down in Śāṇḍilya Smṛti and other treatises as follows:
“He should also state thus:
“This is my son, my servant, my disciple (who is to be saved)”.
४२तमाहोबिल-यतिः
इवर्गळिल् - उक्तिनिष्ठाचार्यनिष्ठयोर्मद्ध्ये, आचार्यनिष्ठऩ् - आचार्यनिष्ठशब्दवाच्यऩ्.
पुत्रः प्रेष्यस्तथा शिष्य इत्येवञ्च निवेदयेदिति । कुटुम्बीति शेषः । अथवा इदऱ्कुमुऩ्
‘‘कुटुम्बिनोऽपि कर्तव्यं
कर्म कुर्युर् अतन्द्रिताः’’
ऎऩ्ऱु कुडुम्बिगळायिरुन्दाल् उं
तङ्गळ् तङ्गळुक्कवश्यकर्तव्यम् आऩ कर्मत्तै सोम्बल्-अऩ्ऱिये पण्णक्-कडवर्गळ् ऎऩ्ऱु
सामान्यम् आगच् चॊल्लि पिऱगु
‘‘उत्थाय पूर्वं गृहिणी
सुस्नाता यतमानसा ।
स्नुषा-दुहितृ-पुत्राद्यान्
यथार्हं शुचितान् नयेत्’’
ऎऩ्ऱु गृहिणिय् आनवळ्
तां स्नानं सॆय्दु निश्चल-चित्तैय् आय्
स्नुषा-दुहितृ-पुत्रादिगळुक्कु अवर्-अवर्गळुक्कुत् तक्कप्-पडि स्नानत्ताल् शुद्धियैय् उण्डु-बण्णियुम्
ऊर्ध्वप-ुऩ्ऱ-वस्त्र-भूषणादिगळाले अलङ्करिक्कक्-कडवळ् ऎऩ्ऱु गृहिणी-व्यापारत्तैच् चॊल्लि,
पिऱगु
‘‘ऊर्ध्व-पुऩ्ऱ-धराश् शुद्धा
वस्त्राभरण-भूषिताः ।
स्व्-आचान्ताः प्रयता
देवम् अभिगच्छेयुर् आदृताः’’
ऎऩ्ऱु अलङ्कृतर्गळ् आऩ पुत्रादिगळ्
आचमनादिगळैप् पण्णि
यत-मनस्कर्गळ् आय्
स्व-गृहत्तिल् कोयिल्-आऴ्वार्गळिल् उळ्ळ भगवानै अभिमुखी-कृत्य पोगक्-कडवर्गळ्
ऎऩ्ऱु बालर्गळ्-उडैय कर्मत्तैच् चॊल्लि,
मेल्
‘‘त्रिसन्ध्यं कारयेद् बालान्
वन्दनं देवपादयोः ।
पुत्रः प्रेष्यस्तथा शिष्य
इत्येवञ्च निवेदयेत्’’
ऎऩ्ऱु बालर्गळै भगवत्-पादारविन्दङ्गळिल् वन्दनम् पण्णुम्-बडि सॆय्-विक्क-वेण्डुम् ऎऩ्ऱुम्,
तमक्कुम् अवर्गळुक्कुम् उळ्ळ सम्बन्ध-निवेदन-पूर्वकम्
अभिगमन-कालिक-सायम्-अभिगमन-पर्यन्त– कैङ्कर्य-सिद्धि-हेतु-भूतात्मात्मीय-भर-समर्पणत्तै
अहम्, अयं पुत्रः, अयं प्रेष्यः, अयं शिष्यः
ऎऩ्गिऱ क्रमम् आगव् अनुष्टिक्कक्-कडवऩ् ऎऩ्ऱुं सॊल्लप्-पट्ट् इरुक्किऱदु.
इङ्गु ‘‘कुटुम्बिनः’’ ऎऩ्ऱ् आरम्भत्तिल् सॊल्लिय् इरुप्पदालुम्,
इन्द श्लोकत्तिल् कर्ता सॊल्लप्-पडव्-इल्लैय् आगैयालुम्,
इदिल् शिष्यनैच् चॊल्लिय् इरुप्पदाल्
तत्-प्रतिसम्बन्धिय् आग आचार्यऩ् ऒरुवऩ् तोऩ्ऱुगैयालुम्
आरम्भत्तिल् सॊऩ्ऩ बहु-वचनान्त-कुटुम्बि-शब्दत्तै
कुटुम्बी ऎऩ्ऱु एक-वचनान्तम् आग विपरिणमित्तु
अनुषङ्गित्तु कॊळ्वदु.
इन्द श्लोकत्तिल् ‘‘च’’कारत्ताल्
आत्म-निवेदनमुम् अभिप्रेतम्
ऎऩ्ऱु शाण्डिल्यस्मृत्यादिगळिल् सॊल्गिऱबडिये -
उक्त-प्रकारत्ताले शाण्डिल्य-स्मृतियिल्
अभिगमऩ-कालत्तिल् कर्तव्यम् आगच् चॊल्लुगिऱ आत्मात्मीय-भर-समर्पणम् पोलेय् इरुक्किऱ,
आचार्यनुडैय आत्मात्मीय-भर-समर्पणत्तिले -
आचार्यकर्तृकम् आऩ मोक्षार्थम् आऩ आत्मात्मीय-भर-समर्पणत्तिले तानुम् अन्तर्भूतऩ् इति ।
अन्तर्भूतो यः स आचार्यनिष्ठः ऎऩ्ऱबडि.
विजय-राघवः (क)
आचार्य-निष्ठॆयु.
इवर्गळिल् - ई उक्ति-निष्ठरु आचार्य-निष्ठरुगळ मध्यदल्लि, आचार्य-निष्ठनु, “पुत्रः - मगनु, प्रेष्यः - दासनु, तथा - हागॆयॆ, शिष्यः - शिष्यनु, इत्येवञ्च - ऎम्बीप्रकारवागि, निवेदयेत् - समर्पिसतक्कद्दु” ऎन्रु - ऎम्बदागि, शॆल्लुगिरपडिये - हेळिरुवहागॆ, आचार्यनुडैय आत्मात्मीय भरसमर्पणत्तिले - आचार्यन तन्न मत्तु तन्नवर प्रपदनानुष्ठानदल्लि, तानुमन्तर्भूतन् - तानू ऎन्दरॆ ई आचार्य-निष्ठनू सेरिदवने.
विजय-राघवः (क) - तात्पर्यम्
इल्लि आचार्य-निष्ठन् ऎन्दु हेळल्पट्टिरुववनु सुम्मनॆ भक्तियिन्द आचार्य-सेवॆ माडिकॊण्डिरुववनु हेळल्पडलिल्लवु. आचार्य-सेवानिरतनू अल्लदॆ, आचार्यनु माडुव आत्मात्मीय-भर-समर्पणदल्लि उद्देश्यनागिरबेकॆम्बभिप्रायवु. “पुत्रः प्रेष्यः” ऎम्बुवदु उत्तरार्धवु. “त्रि-सन्ध्यं कारयेद् बालान् वन्दनं देव-पादयोः”=ऎम्बुवदु पूर्वार्धवु. बॆळिग्गॆ मध्याह्न सायङ्काल हीगॆ मूरु सन्ध्यागळल्लू, स्वामिय पाददल्लि बालरु वन्दनॆ माडुव हागॆ माडिसतक्कद्दु ; पुत्रनॆन्दू, दासनॆन्दू, शिष्यनॆन्दू हीगॆ अवरन्नु देवरल्लि समर्पिसतक्कद्दु ऎन्दु हेळिरुत्तदॆ. यारु समर्पिसतक्कद्दु ऎन्दरॆ “कुटुम्बी” कुटुम्बियु ऎन्दु इट्टुकॊळ्ळतक्कद्दु. आदरॆ आचार्यनु माडुव आत्म-विषयिकवाद भर-समर्पणदल्लि शिष्यनु सेरदिद्दरू, आत्मीय-भर-समर्पणदल्लि ईतनू अन्तर्भूतनु ऎम्ब अभिप्रायवु. आदरॆ आचार्यरवरु माडिद “आत्मात्मीय-भर-समर्पणत्तिले अन्तर्भूतन्” ऎम्ब प्रयोगवु हेगॆ ऎन्दरॆ, आचार्यनादवनु तन्न शिष्यनिगागि भर-समर्पण-कालदल्लि “मदीय दासश् च अहम् अपि त्वदीय-वस्तु” ऎन्दु हेळिकॊळ्ळुवदरिन्द, आत्मात्मीय-भर-समर्पणॆयॆन्दु हेळुवदरल्लेनू विरोधविल्लवु. अदू अल्लदॆ, शाण्डिल्य-स्मृतियन्नु उदाहरिसिरुवदरिन्द, अल्लि हॊसदागि बन्द बालरन्नु सर्वेश्वरनल्लि आचार्यनु समर्पिसुव क्रमवू कूड हीगॆये यादुदरिन्द आत्मात्मीयवॆन्दु हेळुवदरल्लि अभ्यन्तरवेनू इल्लवु. तन्न आत्म उद्दिश्यवागि माडुव भर-समर्पणॆयेनो सक्षद्-आवृत्तिये विना पुनः पुनः माडतक्कद्दल्लवु. शिष्यनिगॆ फल-सिद्धिगागि स्वामियन्नु प्रार्थिसुवाग तानू कूड सर्वेश्वरन वस्तुवे ऎन्दु हेळि आत्मीय भर-समर्पणॆयन्नु माडुवदरिन्द आत्मात्मीय-भर-समर्पणवॆम्ब प्रयोगवु. ई भर-समर्पणॆय अभिप्रायवु इष्टे :- ईग नन्नन्नाश्रयिसिरुव मदीय-दासन स्व-रूप, रक्षा-फलगळ भरवन्नॆल्ला नीने स्वीकरिसतक्कद्दॆम्बुव भरवन्नु नानु निन्नल्लिट्टिरुत्तेनॆम्ब भाववु. इदरिन्द मुन्दॆ बरुव आत्मीयरिगू कूड, ईगले भर-समर्पणॆ माडबहुदु ऎम्ब अभिप्रायवु निरस्तवायितु. आदरॆ श्री-पराशर-महर्षियु विष्णु-पुराणान्त्यदल्लि
प्रदिशतु भगवान् अशेष पुंसां हरिर् अपजन्मजरातिकां समृद्धिं हेय प्रत्यनीकनागि षाड्-गुण्य-परिपूर्णनाद श्री-हरियु, जन्म-जरा-मरणादिगळिल्लदिरुव मोक्ष-साम्राज्यवन्नु समस्त जनरिगू उण्टुमाडलि” ऎन्दु हेळिरुवदु, श्री-पराशररु नम्मॆल्लरिगागि भर-समर्पणॆ माडिद्दारॆ, नावु शरणागतियन्ननुष्ठिसुवदु अनावश्यकवॆन्दू, हागॆये श्री-भाष्य-काररवरु नम्मॆल्लरिगागि भर-समर्पणॆ माडिरुवदरिन्द नावुगळु अनुष्टिसुवदु अनावश्यकवॆन्दू, हेळुव अभिप्रायवु सरियल्लवॆन्दु इदरिन्द तोरिबरुत्तदॆ. ई अभिप्रायवन्नु श्री-मद्-आचार्यरवरु मुन्दॆ उपपादिसुत्तारॆ, आदुदरिन्द इल्लि प्रदिशतु ऎन्दु हेळिरुवदु महर्षिय उदार-भाववन्नु तोरिसुव बरी आशीर्वादवॆन्दु भाविस तक्कद्दु.
आदरॆ ई आत्मात्मीय भर-समर्पणॆयल्लि आचार्यरु तन्न शिष्यन स्व-रूप, रक्षा-फलगळ भर-न्यासक्कागि तावु प्रपत्तियन्नु पुनः पुनः शिष्यरु बन्दु प्रार्थिसिद हागॆल्ला अनुष्ठिसुवदु न्यायवो ऎन्दाक्षेपिसिदरॆ, ई प्रपत्तियु शिष्यन भर-न्यासवन्नु स्वीकरिसुवदक्कागिये विना, तम्म स्व-रूप-रक्षा-फलगळ भरवन्नु समर्पिसुवदिल्लवु, हीगॆ तमगागि माडुव भर-न्यासवु सकृद्-अनुष्ठीयवु. श्री-भाष्य-काररु अनुग्रहिसिरुव शरणागति-गद्यद प्रतिनित्यवू माडुव पठनदिन्द शरणागत्यनुष्ठानद अनुसन्धान मात्र हेगो, हागॆये इल्लियू, तन्न दासनू तावू सह निन्न वस्तुवॆन्दु हेळिकॊण्डिदुदरिन्द पुनः पुनः शरणागतियन्नु अनुष्ठिसिदरॆन्दागुवदिल्लवु.
किञ्च, स्मृति-वाक्यदल्लि आचार्यर आत्म-भर-समर्पण-विषयवे हेळलिल्लवु, अल्लि ई मेलॆ उपपादिसिरुव सन्दर्भदल्लि हेगो, हागॆ आत्मीय-भर-समर्पणॆये उद्देशवु. आदरॆ, एवं च निवेदयेत् ऎम्बल्लि चकारविरुवदरिन्द आत्म-भर-समर्पण-परवू कूड आगबहुदॆन्दु ऊहिसबहुदु. इल्लि निवेदयेत् ऎम्ब शब्दवु, “निवेदयत मां क्षिप्रम्” ऎन्दु विभीषणनु केळिकॊण्डिरुव हागॆ भर-समर्पणार्थदल्ले उपयोगिसल्पट्टिरुत्तदॆ. ई मेलिन शाण्डिल्य-वाक्यवु अभिगमन कालदल्लॆल्ला हेळतक्कद्दागिरुवाग मोक्षार्थवाद भर-समर्पणवू आगबहुदॆम्बुवदु हेगॆ कूडुत्तदॆन्दरॆ, आचार्यनु आकालदल्ले हॊसदागि बन्द शिष्यनन्नु कुरितु आत्मीय-भर-समर्पणॆ माडुव पद्धतियिरुवदरिन्द याव आक्षेपणॆगू कारणविल्लवु. अथवा ई अभिगमन-कालदल्लि हेळुव वाक्यवु भर-समर्पण-वागदिद्दरू, हॊसदागि बन्द शिष्यन विषयदल्लि माडुव भर-समर्पणॆ क्रमवू कूड हीगॆये आदुदरिन्दलू विरोधविल्लवु.
आदरॆ आचार्यरु भर-समर्पणॆ माडुवदु, शिष्यरु मोक्ष-रूप-फलहॊन्दुवदु, हीगॆल्लादरू उण्ट? “शास्त्र-फलं प्रयोक्तरि” ऎम्ब न्याय-प्रकार यावनु कर्तावो अवनिगीग फलवु युक्तवु, ऎन्दाक्षेपिसिदरॆ, लोकदल्लू कूड समर्थनादवनु असमर्थनिगागि राजनल्लि प्रार्थिसि, आ असमर्थनिगॆ फल-प्राप्तियुण्टागुव हागॆ माडुवदुण्टु. आदुवरिन्द अदे निस्संशय-फल-प्राप्तिगॆ साधनवॆन्दु प्रमाण-मूलक तोरिसि, अदक्कॆ श्री-मुदलियाण्डान्रवरु कॊट्ट ऒन्दु लोक-दृष्टान्तवन्नु उदाहरिसुत्तारॆ.
मूलम्
इवर्गळिलाचार्यनिष्ठऩ् “पुत्रः प्रेष्यस्तथा शिष्य इत्येवञ्च निवेदयेत्”(शाण्डिल्य-स्मृतिः 3-75.) ऎऩ्ऱु शाण्डिल्यस्मृत्यादिगळिऱ्चॊल्लुगिऱप्पडिये आचार्यनुडैय वात्मात्मीयभर-समर्पणत्तिले तानुमन्तर्भूतऩ्.
विश्वास-प्रस्तुतिः
“सिद्धिर् भवति वा नेति
संशयोऽच्युत-सेविनाम् ।
न संशयोऽत्र तद्-भक्त-
परिचर्यारतात्मनाम्”(शाण्डिल्य-स्मृतिः 1-95.)
नीलमेघः (सं)
“सिद्धिर् भवति वा नेति
संशयोऽच्युत-सेविनाम् ।
न संशयोऽत्र तद्-भक्त-
परिचर्यारतात्मनाम्” (शाण्डिल्य-स्मृतिः 1-95.)
English
It has been said:
“There may be doubts concerning (the redemption of) those that serve Acyuta,
but there is absolutely no doubt about the (redemption) of those
who delight in the service of His devotees".
Español
It has been said:
“There may be doubts concerning (the redemption of) those that serve Acyuta,
but there is absolutely no doubt about the (redemption) of those
who delight in the service of His devotees".
४२तमाहोबिल-यतिः
श्लोकत्तिल् आचार्य-शुश्रूषा-निरतनै आचार्य-निष्ठऩ् ऎऩ्ऱु व्यवहरित्तालुम्
अवऩ् मुक्त्य्-उपाय-निष्ठऩ् अल्लामैयाले
उक्ति-निष्ठनोडु सेर्न्दॆ् ऎडुक्कप्-पट्ट इवऩ्
आचार्यऩ्-उडैय भरसमर्पणान्तर्गतऩेय् ऎऩ्ऱु तिरुवुळ्ळम्.
इव्वाचार्यनिष्ठनुक्कु फलसिद्धियिल् सन्देहमिल्लै ऎऩ्गिऱार्
सिद्धिर्भवति वा नेतीति । इन्द श्लोकं शाण्डिल्यस्मृतियिलुळ्ळदु. इदिऩ् कीऴ् ‘‘वस्त्रगोभूमिदानेन धनधान्यादिभिस्तथा । तोषयेत्परया भक्त्या नित्यं भागवतान्नरान्’’ ऎऩ्ऱु भागवताराधनं सॊल्लप्पट्टदु. अदिऩ् मेल् फलदानसामर्थ्यमिल्लाद भक्तपरिचर्यैयिनाल् फलसिद्धियुण्डागुमोवॆऩ्ऱु ऒरुवऩ् शङ्गिक्क निश्चितार्थव्यतिरेकसम्भावनाप्रयोगत्ताले भागवतसमाश्रयणमुळ्ळवनुक्कु फलसिद्धियिल् सन्देहमिल्लै यॆऩ्ऱु सॊल्ल वन्ददु इन्द श्लोकम्. अच्युतसेविनां – भगवत्सेवानिरतर्गळुक्कु सिद्धिर्भवति वा नेति संशयस्स्यात् । फलसिद्धियिल् संशयमॊरुवनुक्कु उण्डागक्कूडुम्. तद्भक्तपरिचर्यारतात्मनां न संशयः । अत्र फलसिद्धौ न संशयः । न कस्याप्यस्तीत्यर्थः । इङ्गु ‘‘अस्तिर्भवतीत्येतदप्रयुज्यमानमप्यस्ती’’ति न्यायत्ताले स्यात् ऎऩ्गिऱ पदत्तै आर्थमागक् कॊळ्ळवेण्डुम्. अथवा सिद्धिर्भवति वा ऎऩ्गिऱ विडत्तिलिरुक्कुम् भवति ऎऩ्गिऱ पदत्तै लिङ्व्यत्यासेन संशयपदत्तिऱ्कुप्पिऱगु अनुषङ्गित्तुक् कॊळ्वदु. ऎऩ्गिऱ कणक्किले - ऎऩ्ऱु इतरफलसिद्धिसॊऩ्ऩ प्रकारत्ताले.
विजय-राघवः (क)
अच्युत-सेविनाम् - अच्युतनॆन्दरॆ ऎन्दिगू नाश-रहितनु अथवा तन्न सत्य-सङ्कल्पतॆयिन्द ऎन्दिगू जारदवनु. ऎन्दरॆ स्थिर-सङ्कल्पनु. इन्तह सर्वॆश्वरनन्नु सेविसुववरिगॆ, सिद्धिः - मोक्ष-रूप-फलसिद्धियु, भवति वा - उण्टागुत्तदो, नेति वा - अथवा उण्टागुवदिल्लवो ऎम्ब, संशयः - संशय उण्टु. आदरॆ, तद्-भक्त-परिचर्या-रतात्मनां-आ सर्वेश्वरन भक्तराद महा-भागवतोत्तमरसेवॆयल्लि सक्तवाद मनस्सुळ्ळवरिगॆ, अत्र - ई मोक्ष-रूप-फल-सिद्धियल्लि, न संशयः - संशयविल्लवु.
मूलम्
“सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् । न संशयोऽत्र तद्भक्तपरिचर्यारतात्मनाम्”(शाण्डिल्य-स्मृतिः 1-95.)
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ कणक्किले
आचार्य-निष्ठनुक्कु कैमुतिक-न्यायत्ताले
फल-सिद्धियिल् सन्देहम् इल्लै.
नीलमेघः (सं)
[[७७]]
इत्युक्तन्यायेन आचार्य निष्ठस्य कैमुतिक-न्यायेन फलसिद्धौ न सन्देहः ।
English
So, in the case of those who depend solely on the ācārya ,
there is no doubt at all concerning the fruition of prapatti,
by the principle of “How much more, then” (kaimutika nyāya).
Español
So, in the case of those who depend solely on the ācārya ,
there is no doubt at all concerning the fruition of prapatti,
by the principle of “How much more, then” (kaimutika nyāya).
४२तमाहोबिल-यतिः
आचार्यनिष्ठनुक्कु - आचार्यनुडैय मोक्षार्थमाऩ आत्मात्मीयभरसमर्पणत्तिलन्तर्भूतऩाऩ आचार्यनिष्ठनुक्कु कैमुतिकन्यायत्ताले फलसिद्धियिल् सन्देहमिल्लै इति । केवलभागवतपरिचर्यारतनुक्के फलसिद्धियिल् सन्देहमिल्लै यॆऩ्ऱाल् कैमुतिकन्यायत्ताले आचार्यनुडैय मोक्षार्थमाऩ आत्मात्मीयभरसमर्पणत्तिलन्तर्गतनुक्कु मोक्षरूपफलसिद्धिविषयत्तिल् सन्देहमे यिल्लै यॆऩ्ऱबडि.
इङ्गु सारदीपिकैयिल् “इव्वाचार्यनिष्ठैक्कु फलाविनाभावत्तिल् प्रमाणं काट्टुगिऱार् सिद्धिरित्यादि । अच्युतसेविनां फलसिद्धौ संशयः कर्तुं शक्यते; तद्भक्तपरिचर्यारतात्मनां फलसिद्धौ संशयो न कस्याप्यस्ती’’ति व्याख्यानं सॆय्यप्पट्टिरुक्किऱदु. इङ्गु संशयः कर्तुं शक्यते ऎऩ्ऱु सॊऩ्ऩप्पडियाल् केऴ्क्किऱ शिष्यनुक्कुं सॊल्लुगिऱ वाचार्यनुक्कुम् अच्युतसेविकळ् विषयत्तिल् फलसिद्धियिल् संशयमेयिल्लै यॆऩ्ऱेऱ्पडुगिऱदु. लोकत्तिल् हरिश्चन्द्रनिडत्तिल् सत्यवदननिश्चयमुळ्ळवनाय् श्रीरामनिडत्तिल् सत्यवदनसंशयमुडैयवऩाऩ ऒरु पुरुषनुक्कु श्रीरामनुं सत्यवादी यॆऩ्ऱु स्थापिक्क प्रवृत्तऩाऩ मऱ्ऱॊरु वाक्यकुशलऩ् हरिश्चन्द्रस्य सत्यवदनं भवति वा न वेति संशयः कर्तुं शक्यते न रामस्य तस्मिन्ऩ कस्यापि संशयस्सम्भवति ऎऩ्ऱुसॊऩ्ऩाल् अव्वाक्यत्तिल् इरण्डुबेर्गळुक्कुं सिद्धमाऩ हरिश्चन्द्र सत्यवदऩ निश्चयत्तिऩ् व्यतिरेकप्रयोगत्ताल् रामनिडत्तिल् सत्यवदऩ निश्चयमुण्डागुमेयॊऴिय हरिश्चन्द्रनिडत्तिल् सत्यवदऩ संशयमॊरुवरुक्कुमुण्डागादु. इन्द श्लोकत्तिलनुषङ्गिक्क वेण्डियदागच् चॊऩ्ऩ भवेत् ऎऩ्गिऱ पदम् ‘‘द्यौः पतेत्’’ ऎऩ्ऩुमिडत्तिल्बोल् सम्भावनायां लिङ् । इप्पडि सम्भावनार्थकलिङ्प्रयोगस्थलङ्गळिल् सम्भावितार्थव्यतिरेकनिश्चयं तर्कत्तिल् आपाद्यव्यतिरेकनिश्चयम्बोल् आवश्यकमॆन्बदु
‘‘द्यौः पतेत् पृथिवी शीर्येद्
+धिमवान् शकली-भवेत् ।
शुष्येत् तोयनिधिः, कृष्णे
न मे मोघं वचो भवेत्’’
इत्यादि शास्त्रज्ञर्गळुक्कु विशदम्. इन्द स्थलत्तिल् कृष्णनुक्कु आकाशादिगळ् पतनाद्यनर्हङ्गळॆऩ्ऱुम्, तऩ्ऩुडैय वार्त्तै व्यर्थमागा तॆऩ्ऱुम् इरण्डु निश्चयमुमुण्डु. कृष्णे ऎऩ्ऱु सम्बोधिक्कप्पट्ट द्रौपदिक्कु आकाशादिगळ् पतनाद्यनर्हङ्गळॆऩ्गिऱ विषयत्तिल् मात्तिरं निश्चयमुं कृष्णऩ् वाक्यं व्यर्थमागुमो वॆऩ्गिऱ संशयमुमुण्डु. इवळुडैय इन्द संशयत्तैप् पोक्कुगैक्कु अवळुक्कु निश्चितङ्गळाऩ अकाशादिगळुडैय पतनाद्यर्हत्वाभावादिगळुक्कु व्यतिरेकसम्भावनाद्योतकङ्गळाऩ ‘‘द्यौः पतेत्पृथिवी शीर्येत्’’ इत्यादिवाक्यङ्गळै प्रयोगित्तुत् तऩ् वार्त्तै व्यर्थमागादॆऩ्गिऱ निश्चयत्तै द्रौपदिक्कु कण्णऩ् उण्डुबण्णिनारॆऩ्गिऱ विषयं सर्वालङ्कारिकहृदयविदितम्. इप्पडिये
‘‘अप्यहं जीवितं जह्यां
त्वां वा सीते! सलक्ष्मणाम् ।
न हि प्रतिज्ञां संश्रुत्य
ब्राह्मणेभ्यो विशेषतः ॥’’+++(5)+++
ऎऩ्गिऱ श्लोकत्तिलुं निश्चिततर-निश्चिततमार्थङ्गळुक्कु व्यतिरेक-सम्भावना-प्रयोगं सॆय्दु
ताम् ब्राह्मण-निमित्तम् आगप्-पण्णिऩ प्रतिज्ञैयै विड-माट्टोम् ऎऩ्गिऱ निश्चयत्तै
श्रीबिराट्टिक्कु चक्रवर्तित्-तिरुमगऩ् उण्डुबण्णिनारॆऩ्ऱुं सहृदयहृदयङ्गमम्. इव्विडत्तिल् सॊल्लवेण्डिय विशेषविषयङ्गळैयुम्, सारास्वादिनीयोजनाऽस्वारस्यादिकथनङ्गळैयुम् अस्मदुक्तन्यासनिष्ठामीमांसैयिल् कण्डुगॊळ्वदु.
विजय-राघवः (क)
ऎऩ्गिऱ कणक्किले - ऎन्नुवरीतियल्लि, आचार्य-निष्ठनिगॆ, कैमुतक न्यायत्तालॆ किमुत, किमुत इन्नु हेळतक्कद्देनिदॆ? ऎन्दरॆ स्वत-सिद्धवु ऎन्दु तोरुव न्याय-प्रकार, फल-सिद्धियिल् सन्देहमिल्लै - फल-सिद्धियल्लि सन्देहविल्लवु.
विजय-राघवः (क) - तात्पर्यम्
बरी सर्वॆश्वरनन्ने नम्बिदवरिगॆ ऒन्दु वेळॆ सिद्धियुण्टागुत्तदो इल्लवो ऎम्ब सन्देहवु इद्दरू इरबहुदु, आदरॆ आतन परम-भक्तरन्नु नम्बिदवरिगॆ ऎन्दिगू सन्देहविल्लवॆम्ब भाववु. इल्लि “परिचर्या-रतात्मनां” ऎन्दु आचार्य-कैङ्कर्य-मात्रदल्ले निरतनागिद्दरॆ साकु, सिद्धियुण्टागुत्तदॆ ऎम्बदागि तात्पर्यवल्लवु, अन्तह आचार्य-कैङ्कर्यदल्लि निरतनादवनिगॆ आचार्य-कृपॆयु ऒदगि अन्तह शिष्यनिगागि आचार्यरु भर-समर्पणॆ माडुत्तारॆ ऎम्बुवदु श्लोकाभिप्रायवु. हेगॆन्दरॆ,
बाल-मूक-जडान्धाश् च पङ्गवो बधिरास् तथा ।
सदाचार्येण सन्दृष्टास् ते ऽपि यान्ति पराङ्गतिम् ॥
बालकरु, मूकरु, अज्ञरु, कुरुडरु, कुण्टरु, इवरॆल्ला सदाचार्यरिन्द दृष्टिसल्पट्टवरादरॆ, इवरू कूड श्रेष्ठवाद गतियन्नु हॊन्दुत्तारॆ
ऎन्दु हेळिदरॆ, बीदियल्लि होगुवाग सदाचार्यरुगळ दृष्टि ई मूगरु किवुडरु मॊदलादवरुगळ मेलॆ बिद्दरॆ अवरुगळिगॆ मुक्तियुण्टागुत्तदॆ ऎम्बभिप्रायवल्लवु. सन्दृष्टाः - ऎम्बुवदरिन्द आचार्यरुगळ कृपा-कटाक्षवु चन्नागियुण्टागि, अदक्कागि आ आचार्यरुगळु इवरुगळिगागि भर-समर्पणॆ माडिदरॆ आग मुक्तियुण्टु ऎम्बुवदीग इल्लि हेगॆ अभिप्रायवो, परिचर्या-रतात्मनाम् ऎम्बल्लियू कूड, आ परिचर्यदिन्द आचार्य-कृपॆयुण्टागि आचार्यरु इवरुगळिगागि भर-समर्पणॆ माडिदरॆ, सिद्धियुण्टागुवदरल्लि संशयविल्लवॆम्ब भाववु.
बरी सर्वेश्वरनन्ने नम्बिद भक्तरिगॆ ताने फल-सिद्धियल्लि सन्देहविद्दितो? अगलू इल्लवु. आदरॆ सर्वेश्वरनिगॆ तन्न भक्तर विषयदल्लि विशेष ममतॆयादुदरिन्द अन्तह भक्तरन्नु नम्बिदवर विषयदल्लि इन्नू विशेष कृपॆयादुदरिन्द कैमुतिक-न्याय-प्रकार फल-सिद्धियल्लि इल्लि सन्देहवे इल्लवु ऎम्ब तात्पर्यवु. ई अभिप्रायवन्नु तिळिसुवदक्कागि श्लोकदल्लि अच्युत-सेविगळिगॆ ऒन्दु वेळॆ संशयविद्दरू इरबहुदु. आचार्य-सेविगळिगादरो संशयविल्लवे इल्लवु ऎन्दु हेळल्पट्टितु.
मूलम्
ऎऩ्गिऱ कणक्किले आचार्यनिष्ठनुक्कु कैमुतिकन्यायत्ताले फलसिद्धियिल् सन्देहमिल्लै.
विश्वास-प्रस्तुतिः
ऒरु मलैयिनिऩ्ऱुम् ऒरु-मलैयिले धावुम् सिंह-शरीरत्तिल् जन्तुक्कळैप् पोले
भाष्य-कारर् संसारातिलङ्घनम् पण्ण
अवरोड् उण्डाऩ कुडल्+++(=गर्भ)+++-तुवक्काले+++(=सम्बन्धात्)+++
नाम् उत्तीर्णर् आवुदोम्
ऎऩ्ऱु मुदलिय्-आण्डानरुळिच् चॆय्द पासुरम्.
नीलमेघः (सं)
एकस्मात् गिरेर् गिर्य्-अन्तरं धावतः सिंहस्य शरीरे जन्तव इव
भाष्यकारे संसारं लङ्घयति सति
तत्-सहज-संबन्धात् वयम् अपि उत्तीर्णा भविष्यामः”
इति दाशरथि-नाम्नः स्वामिनो ( मुदलिय्-आण्डान् ) वाणी ।
English
Mudali Andan said:
“When a lion leaps from one hill to another,
the little creatures (like bugs and lice) on his body are also taken over from that hill to the other.
So also when the author of Śrī Bhāṣya performed prapatti (the surrender of his responsibility or bhara),
we “too have been saved (by that act)1 owing to our intimate connection with him.”
Español
Mudali Andan said:
“When a lion leaps from one hill to another,
the little creatures (like bugs and lice) on his body are also taken over from that hill to the other.
So also when the author of Śrī Bhāṣya performed prapatti (the surrender of his responsibility or bhara),
we “too have been saved (by that act)2 owing to our intimate connection with him.”
४२तमाहोबिल-यतिः
आचार्यनिष्ठनुक्कु फलसिद्धियुण्डॆन्बदिल् सम्प्रदायत्तैक् काट्टुगिऱार् ऒरुमलैयिनिऩ्ऱुमित्यादि । भाष्यकारर् संसारातिलङ्घनम् पण्ण - आत्मात्मीयभरसमर्पणत्ताले भाष्यकारर् मोक्षम् पॆऱ, अवरोडुण्डाऩ कुडल्दुवक्काले - कुडल् तुवक्कु - शरीरसम्बन्धम्; अवरुडैय आत्मात्मीयभरसमर्पणत्तिलन्तर्भावत्ताले यॆऩ्ऱबडि. नामुम् उत्तीर्णरावुदोम् - उत्तीर्णर्गळागप् पॆऱ्ऱोम्. इदनाल् ज्ञानशक्त्यादिगळिल्लाद इव्वधिकारिक्कुम् आचार्यसम्बन्धम् अतिशयितफलप्रदमॆऩ्ऱु सूचितमागिऱदु.
विजय-राघवः (क)
ऒरुमलैयिल् निन्रुम् - ऒन्दु गुड्डद मेलॆ निन्तु, ऒरु मलैयिल् तावुम् - इन्नॊन्दु गुड्डक्कॆ दाटुव, सिंह-शरीरत्तिल् जन्तुक्कळ्ळैप्पोल – सिंहद शरीरदल्लिरुव क्रिमिगळ हागॆ, भाष्यकारर् संसारातिलङ्घनम्पण्ण - श्री-भाष्य-काररवरु तावु माडिद भर-समर्पणॆय मूलक संसार-सागरवन्नु दाटिदवरागलागि, अवरो डुण्डान - आ भाष्य-काररॊन्दिगॆ उण्टागिरुव, कुडल् तुवक्काल् - सहजवाद सम्बन्धदिन्द, आचार्य-शिष्य-सम्बन्धदिन्द, नामुत्तीर्णरा वुदों - नावुगळू कूड संसारवन्नु दाटिदवरु आगुवॆवु, ऎन्रु - ऎन्दु, मुदलियाण्डान् - श्री-भाष्यकार-शिष्यराद मुदलियाण्डान्रवरु इवरिगॆ दाशरथि ऎन्दू हॆसरु, अरुळिच्चॆय्द - कृपॆगैद ऎन्दरॆ हेळिद, पाशुरम् - उक्तियु,
विजय-राघवः (क) - तात्पर्यम्
(श्री मुदलियाण्डान्रवरु हेळिद अभिप्रायवेनॆन्दरॆ ऒन्दु गुड्डद मेलॆ निन्तु इन्नॊन्दु गुड्डक्कॆ ऒन्दु सिंहवु हारिदरॆ आ सिंहदॊन्दिगॆ अदर मैमेलिरुव क्रिमिगळू कूड स्वतः शक्तियिल्लदिद्दरू हेगॆ इन्नॊन्दु गुड्डक्कॆ हारिद फलवन्नु हॊन्दुत्तवॆयो, हागॆये आचार्यग्रेसरराद श्री-भाष्य-काररन्नु नम्बिरुव नावू कूड, अवरु माडिद आत्मात्मीय भर-समर्पणॆ मूलक अवरॊन्दिगेने संसार-समुद्रवन्नु तावू कूड दाटिरुवॆवु ऎन्दु हेळिदरु. आदरॆ सिंह-दृष्टान्तदल्लि, सिंहद यावुदॊन्दु प्रयत्न विल्लदेने अदर शरीरदल्लिद्द क्रिमिगळु हेगॆ दाटिदवो, हागॆये आचार्यनन्नु आश्रयिसिदरॆ साकु सिद्धियुण्टागुत्तदॆ ऎम्बभिप्रायवल्लवु. ई दृष्टान्तदल्लि सिंहवू क्रिमिगळू कूड अवरुगळिगिरुव सम्बन्ध-ज्ञान-शून्यराद चेतनरुगळु; आदरॆ आचार्य-शिष्य-सम्बन्धदल्लि हागिल्लवादुदरिन्द, आचार्यन शिष्यनिगागि भर-समर्पण माडुवदु आवश्यकवु. मत्तु ई दृष्टान्तदिन्द, आ कालदल्ले सिंह-शरीरदॊन्दिगॆ सम्बन्धिसिकॊण्डिरुव जन्तुगळु मात्रवे दाटुत्तवॆ, अदक्कॆ उत्तर-कालीनवाद समान जन्नुगळु हेगॆ दाटलारवो हागॆये श्री-भाष्यकारर कालदल्लिद्दु अवर शिष्यरागिरववरु, अवरु ई शिष्यरिगागि माडिद प्रवत्तियिन्द उत्तीर्णरागबहुदु. आदरॆ अवर शिष्य-प्रशिष्यरिगॆ सेरिदवरागि अवर कालद ईचिनवरू कूड आ कालदल्लि श्री-भाष्यकाररु माडिद भर-समर्पणॆयिन्दले उत्तीर्णरागुत्तारॆन्दू इवरुगळु स्वतन्त्रिसियागलि, उक्ति-निष्ठे आचार्य-निष्ठॆ मूलकवागियागलि भर-समर्पणॆमाडुव आवश्यकतॆयिल्लवॆन्दू हेळुव अभिप्रायवु ई दृष्टान्तदिन्दले निराकरिसल्पट्टितु. ई मेलॆ हेळिद श्री-मुदलियाण्डान्रवर अभिप्रायवन्नु गर्भीकरिसि तावू न्यास-तिलकदल्लि हेळिरुव श्लोकवन्नु उदाहरिसुत्तारॆ).
मूलम्
ऒरुमलैयिनिऩ्ऱुमॊरुमलैयिले तावुम् सिंहशरीरत्तिल् जन्तुक् कळैप्पोले भाष्यकारर् संसारातिलङ्घनम् पण्ण अवरोडुण्डाऩ कुडल् तुवक्काले नामुत्तीर्णरावुदोम् ऎऩ्ऱु मुदलियाण्डानरुळिच् चॆय्द पासुरम्.
सङ्ग्रहः
विश्वास-प्रस्तुतिः
अन्धोऽनन्ध-ग्रहण-वशगो याति रङ्गेश यद्वत्
+++(←उक्ति-निष्ठयां शक्ति-सद्-भावे कर्म-ज्ञानाभावः)+++
पङ्गुर् नौका-कुहर-निहितो नीयते नाविकेन ।
+++(←आचार्य-निष्ठयां शक्तेर् अप्य् अभावः)+++
भुङ्क्ते भोगान् अ-विदित-नृपः+++(←देवः)+++ सेवकस्यार्भकादिः
+++(←भागवत-निष्ठायां प्रार्थनस्याप्य् अनपेक्षा)+++
त्वत्-सम्प्राप्तौ प्रभवति तथा देशिको मे दयालुः ॥ २१॥ +++(4)+++
ऎऩ्ऱु न्यासतिलकत्तिले सॊऩ्ऩोम्.
विषयः
प्रपत्तिः
स्रोतः
न्यासतिलकम्
नीलमेघः (सं)
अन्धोऽनन्ध-ग्रहण-वशगो याति रङ्गेश यद्वत्
+++(←उक्ति-निष्ठयां शक्ति-सद्-भावे कर्म-ज्ञानाभावः)+++
पङ्गुर् नौका-कुहर-निहितो नीयते नाविकेन ।
+++(←आचार्य-निष्ठयां शक्तेर् अप्य् अभावः)+++
भुङ्क्ते भोगान् अ-विदित-नृपः+++(←देवः)+++ सेवकस्यार्भकादिः
+++(←भागवत-निष्ठायां प्रार्थनस्याप्य् अनपेक्षा)+++
त्वत्-सम्प्राप्तौ प्रभवति तथा देशिको मे दयालुः ॥ २१॥ +++(4)+++
इति न्यासतिलकेऽवोचाम ।
English
We, too, have expressed this idea in Nyāsa Tilaka as follows:-
" The blind man walks on being led by one who is not blind;
the lame man is taken (across the stream) by the boatman, being placed within the boat;
the children of the king’s servants enjoy the pleasures (of the palace), although they do not know the king.
So also my ācārya , who is compassionate, is capable of making me attain Thee, O Lord of Śrīraṅgam”.
Español
We, too, have expressed this idea in Nyāsa Tilaka as follows:-
" The blind man walks on being led by one who is not blind;
the lame man is taken (across the stream) by the boatman, being placed within the boat;
the children of the king’s servants enjoy the pleasures (of the palace), although they do not know the king.
So also my ācārya , who is compassionate, is capable of making me attain Thee, O Lord of Śrīraṅgam”.
४२तमाहोबिल-यतिः
इप्पडि ज्ञानशक्त्यादिगळिल्लाद अधिकारिक्कुम् आचार्यसम्बन्धत्ताल् फलसिद्धियुण्डॆन्बदै मुदलियाण्डाऩ् पासुरत्तैक्कॊण्डु सिंहशरीरजन्तुदृष्टान्तत्ताले उपपादित्तु इवनुक्कुप्पोल् शक्तियिरुन्दु ज्ञानमिल्लाद वधिकारिक्कुम्, ज्ञानमिरुन्दु शक्तियिल्लाद वधिकारिक्कुम्, मुन्बोल् उभयमिल्लाद अधिकारिक्कुम् फलसिद्धियुण्डॆन्बदै तत्तदुचितदृष्टान्तत्ताले न्यासतिलकत्तिले सॊऩ्ऩोमॆऩ्गिऱार् अन्धोऽनन्ध इत्यादियाल्. अन्धोऽनन्धग्रहणवशगस्सऩ् स्वाभिमतदेशं यद्वद्याति, तथा पङ्गुः नौकाकुहरनिहितः यद्वत् नाविकेन नीयते, अविदितनृपस्सेवकस्यार्भकादिः यद्वद्भोगाऩ् भुङ्क्ते तथा मे त्वत्सम्प्राप्तौ दयाळुः देशिकः प्रभवतीत्यन्वयः । इन्द श्लोकत्तिल्
‘‘प्रथमदृष्टान्तम् आचार्यानुष्ठापित-प्रपत्ति-निष्ठरैप् पऱ्ऱ;
द्वितीय-दृष्टान्तं स्वाभ्यर्थना-पूर्वकाचार्यानुष्ठित-प्रपत्ति-निष्ठरैप् पऱ्ऱ;
तृतीय-दृष्टान्तं ताऩ् अपेक्षिक्कैय्-अऩ्ऱिक्केय् इरुक्क कृपा-मात्रत्ताल् आचार्यानुष्ठित-प्रपत्ति-विषयी-भूतरैप् पऱ्ऱ" +++(5)+++
ऎऩ्ऱु सार-दीपिकैयिल् इम्-मूऩ्ऱु दृष्टान्तप्रदर्शनत्तिऱ्कुम् अभिप्रायं वर्णिक्कप्पट्टिरुक्किऱदु.
उक्तिनिष्ठाप्रस्तावत्तिल् निष्ठाद्वयप्रतिपादकमाऩ
‘‘तव भरोऽहम् आकारिषि धार्मिकैश् शरणम् इत्य् अपि वाचम् उदैरिरम्’’
ऎऩ्गिऱ श्लोकत्तै उदाहरित्ताऱ्पोल् आचार्यनिष्ठाप्रस्तावत्तिलुं निष्ठाद्वयप्रतिपादकश्लोकत्तै उदाहरित्ताल् बाधकमिल्लैयॆन्बदु इवर् तिरुवुळ्ळम्. मुदल् दृष्टान्तमुम् आचार्यनिष्ठऩ् विषयमानाल् अन्धोऽनन्धग्रहणाद्याति ऎन्बदे पोदुमायिरुक्क ‘‘वशगः’’ऎऩ्गिऱ पदं व्यर्थमाम्.
उक्तिनिष्ठऩ् विषयमानाल् ‘‘अनन्धग्रहणवशाद्गच्छति अनन्धग्रहणवशगः’’ ऎऩ्ऱु व्युप्तत्ति पण्णि गत्यर्थानां बुद्ध्यर्थत्वत्तै अङ्गीकरित्तु दार्ष्टान्तिकत्तिल् आचार्यसम्बन्धवशात् ज्ञानवानाय्क् कॊण्डु अदावदु - आचार्यानुष्ठापितप्रपत्तिनिष्ठनाय्क् कॊण्डु याति – स्वानुष्ठितोपायेन स्वयमेव याति ऎऩ्ऱर्थं कॊळ्ळिल् वशगपदं सार्थमागुमॆऩ्ऱुम्, इप्पडि अधिकारभेदवर्णनत्ताल् वशगो याति, निहितो नीयते ऎऩ्ऱु स्वाधीनपराधीनव्यापारबोधकमाग प्रयोगमुं सार्थमागुमॆऩ्ऱुं दीपिकाचार्यर् तिरुवुळ्ळम्.
इवरिप्पडि आचार्यसम्बन्धविशेषङ्गळै यिट्टु मूऩ्ऱु दृष्टान्तङ्गळुक्कुम् भाववर्णनम् पण्णिनार्.
सारास्वादिनियिल्
‘‘प्रपत्त्यनुष्ठानोपयुक्तज्ञानाभावे प्रथमदृष्टान्तः,
शक्त्य्-अभावे द्वितीयः;
उभयाभावे तृतीयः’’ +++(5)+++
ऎऩ्ऱु मूऩ्ऱु दृष्टान्तङ्गळुक्कुम् प्रयोजनमरुळिच्चॆय्दार्.
इवरुक्कु आचार्यनिष्ठऩ् प्रकरणत्तिलुमुदाहरिक्कप्पट्ट इन्द श्लोकत्तिल् मूऩ्ऱु दृष्टान्तङ्गळुं तद्विषयङ्गळागवे सम्भावितङ्गळायिरुक्क मुदल् दृष्टान्तत्तै अन्यपरमाक्क वेण्डामॆऩ्ऱु तिरुवुळ्ळम्. केवलज्ञानाभावशक्त्यभावङ्गळ् नास्तिकादिसाधारणङ्गळागैयाल् दीपिकैयिल् सॊऩ्ऩ आचार्यसम्बन्धसहितङ्गळाऩ ज्ञानाभावशक्त्यभावङ्गळेप्रत्येकम् आचार्य निष्ठैक्कु अधिकारङ्गळॆन्बदु सारास्वादिनीकर्ताविऩ् तिरुवुळ्ळम्. इदै निक्षेपचिन्तामणियिल्
‘‘पूर्वोक्तोक्ति-निष्ठायाम् अप्य् असमर्थस्य
प्रपदऩ-विषयक-ज्ञान-सामान्य-रहितस्य
+आचार्य-वरिवस्या-निरतस्याचार्येण प्रपदनानुष्ठानम्" +++(4)+++
ऎऩ्ऱु स्पष्टमागव् अरुळिच्चॆय्दार्.
विजय-राघवः (क)
(१) न्यास-तिलक २१. हे रङ्गेश - ओ रङ्गनाथने, अन्धः - कुरुडनु, अनन्द-ग्रहण-वश-गः - कुरुडनल्लदवनन्नु हिडिदुकॊळ्ळुवदरिन्द अवन वशवन्नु हॊन्दिदवनागि यद्वत् याति - हेगॆ होगुत्तानो, इदरिन्द प्रपदनक्कॆ बेकाद ज्ञानविल्लदिद्दरू आचार्यानुग्रहहॊन्दि तन्मूलक भर-समर्पणॆयिन्द फल-हॊन्दबहुदॆन्दु हेळल्पट्टितु; पङ्गुः - कुण्टनु, नौका-कुहर-निहितः - दोणिय अथवा हडगिन मध्य-स्थळदल्लिडल्पट्टवनागि, कुहरवॆन्दरॆ रन्ध्रवु, इल्लि मध्य-प्रदेशवॆम्बर्थवु, यद्वत् - हेगॆ, नाविकेन - हडगु नडिसुववनिन्द, नीयते - आचॆ दडक्कॆ करॆदुकॊण्डु होगल्पडुवनो, इदु शक्तियिल्लदवनू कूड आचार्यनन्नु हॊन्दि आतनु अनुग्रहिसि माडिद भर-समर्पणॆयिन्द मोक्ष-प्राप्ति हॊन्दुवदक्कॆ दृष्टान्तवु. सेवकस्य - राज-सेवकन, अविदित-नृपः - तिळियदे इरुव राजनुळ्ळ अर्भकादिः – मक्कळु मॊदलादवरु, इल्लि मॊदलादवरु ऎम्बुवदरिन्द मनॆयल्लिरुव हॆण्डति मॊदलादवरू कूड हेळल्पट्टरु, यद्वत - हेगॆ, भोगान् भुङ्क्ते - राज-भोगगळन्नॆल्ला अनुभविसुवरो, इदु ज्ञान-शक्ति ऎरडू इल्लदवर विषयदल्लि आचार्यनु अनुग्रहिसि माडुव भर-समर्पणॆयिन्दुण्टागुव मोक्ष-प्राप्तिगॆ दृष्टानवु. तथा - हागॆये, ऎन्दरॆ ई मूरु दृष्टान्तगळल्लि हेगो हागॆये, त्वत् सम्प्राप्तौ - निन्न प्राप्तियल्लू सह, दयाळुः - कृपा-शालियाद देशिकः - आचार्यनु, मे - ननगॆ प्रभवति – समर्थनागुत्तानॆ.
विजय-राघवः (क) - तात्पर्यम्
ई श्लोकवु आचार्य-निष्ठॆय महिमॆयन्नु तिळिसुव श्लोकवु. उक्ति-निष्ठॆयल्लि आनुकूल्यादिगळ विशद-ज्ञानविल्लदिद्दरू आकिञ्चन्यत्व, महा-विश्वासगळॊन्दिगॆ, तन्न रक्षणवु निनगॆ भरवॆन्दु नीनॆ स्वीकरिसतक्कद्दॆम्ब प्रार्थनॆयिरबेकु. स्वतन्त्रिसि माडुव प्रपत्तियल्लि आ कालदल्लि अङ्गगळॆल्ला आवश्यकवागिरबेकु. आदरॆ आचार्य-निष्ठॆयल्लियादरो ज्ञानवू, प्रपदनानुष्ठानक्कॆ शक्तियू इवॆरडरल्लि ऒन्दिल्लदिद्दरू, अथवा ऎरडू इल्लदिद्दरू आचार्य-महिमॆयिन्द फलवुण्टॆन्दु एर्पट्टितु. आदुदरिन्द आचार्यरु इष्टपट्टु सङ्कल्पिसिदरॆ, शिशुविगागलि, बालरिगागलि, हुच्चरिगागलि यारिगागलि अनुग्रहमाडि मुक्तियन्नु कल्पिसबहुदु. आदरॆ हागॆ दयाळुवागि एकॆ ऎल्लरिगू मोक्ष-प्राप्तियागुव हागॆ माडकूडदु ऎन्दु प्रश्निसिदरॆ,
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति ॥
ऎन्दु गीतान्त्यदल्लि हेळिरुव हागॆ सार्वत्रिक-प्रयोगवु कूडदॆन्दु ई आचार्यरिगॆ तम्म आचार्यरुगळ आज्ञेयिरुवदरिन्द, हागॆ ऎल्लरिगागि ई आचार्यरु आत्मात्मीय-भर-न्यासवन्नु माडुवदिल्लवु. अर्हरागिरुववरिगॆ मात्रवे कृपॆ माडुवरु. ई आचारवु लोकदल्लि कूड उण्टु. राज-सचिवरु राजानुग्रहक्कॆ पात्ररॆन्दु विमर्शॆयिल्लदॆ ऎल्लरन्नू राजन दर्बारिगॆ कळुहिसुवदिल्लवष्टॆ. हागॆये इल्लियू ऎन्दु भाविसतक्कद्दु. राज-सचिवरु अनर्हरन्नू सह राजन दर्बारिगॆ कळुहिसुवदु राजरिगॆ हेगॆ असम्मतवो, हागॆये ई आचार्यरु सर्वॆश्वरनिगॆ परम-भक्तरादरू, अनर्हरन्नु स्वामि-सन्निधिगॆ कळुहिसिकॊडुवदु श्रियः पतिय सुसङ्कल्पक्कॆ विरोधवादुदॆन्दु ऎणिसि, अनर्हर विषयदल्लि शरणागतियन्ननुष्ठिसुवदिल्लवु. ऎन्रु न्यास-तिलकत्तिले शोन्नोम् - ऎन्दु न्यास-तिलकदल्लि नावू आ अभिप्रायवन्ने समर्थिसि हेळिदेवु.
भर-समर्पणॆयिल्लदॆ सर्वेश्वरनु मोक्षवन्नु कॊडनु.
मूलम्
अन्धोऽनन्ध-ग्रहण-वशगो याति रङ्गेश यद्वत्
पङ्गुर् नौका-कुहर-निहितो नीयते नाविकेन ।
भुङ्क्ते भोगान् अ-विदित-नृपः सेवकस्यार्भकादिः
त्वत्-सम्प्राप्तौ प्रभवति तथा देशिको मे दयालुः ॥ २१॥
ऎऩ्ऱु न्यासतिलकत्तिले सॊऩ्ऩोम्.
विश्वास-प्रस्तुतिः
एद् एऩुम् ऒरु प्रकारम् आगवुम् आम्
+++(स्व-पक्षतः)+++ आर् एऩुम् ऒरुवर् अनुष्ठिक्कवुम् आम् प्रपत्तिक्क् अल्लदु
सर्वेश्वरऩ् परम-पुरुषार्थङ् कॊडुक्क इरङ्गाऩ्+++(=न दयते)+++
ऎऩ्ऱत् आयिऱ्ऱु.
नीलमेघः (सं)
येन केनापि वा प्रकारेण भवतु ;
+++(स्व-पक्षतः)+++ येन केनापि च पुंसाऽनुष्ठिता भवतु ;
प्रपत्तिं विना तु सर्वेश्वरः परम-पुरुषार्थदानार्थं न दयेतेति सिद्धम् ॥
English
It comes to this that
the Lord of all will not be gracious enough
to grant us the supreme goal of existence,
unless prapatti is performed in some manner or other
and by some-one or other.
Español
It comes to this that
the Lord of all will not be gracious enough
to grant us the supreme goal of existence,
unless prapatti is performed in some manner or other
and by some-one or other.
४२तमाहोबिल-यतिः
इप्पडि उक्त्याचार्यनिष्ठैकळुक्कु साक्षान्मोक्षजनकत्वमुण्डॆऩ्ऱाल् केवलनामसङ्कीर्तनत्तिऱ्कुं केवलभागवतसमाश्रयणत्तिऱ्कुं साक्षात्फलजनकत्वं कूडादोवॆऩ्ऩ? अवैगळ् प्रपत्तिरूपङ्गळल्लामैयाल् अवैगळाल् भगवान् इरङ्गि फलं कॊडानॆगिऱार् एदॆनुमित्यादिना । ऒरु प्रकारमागवुमामिति । स्वतन्त्रमादल्, अङ्गमादल्, विशदानुसन्धानमादल्, समुदायज्ञानपूर्वक सकृदुक्तिमात्रमादल्, आरेनुमॊरुवरनुष्टिक्कवुमाम् - ताऩ् शक्तनाय् विशदभरसमर्पणमागवो किञ्चिदशक्तनाय् समुदायज्ञानपूर्वकसकृदुक्तिमात्रमागवो अनुष्ठिक्कवुमाम्, तनक्कागवाचार्यादिगळ् विशदभरसमर्पणमागवो समुदायज्ञानपूर्वकसकृदुक्तिमात्रमागवो अनुष्ठिक्कवुमाम्. प्रपत्तिक्कल्लदु - प्रपत्तिभिन्नङ्गळुक्कु, सर्वेश्वरऩ् - ‘‘भक्त्या परमया वापि प्रपत्त्या वा महामते । प्राप्योऽहं नान्यथा प्राप्यो मम कैङ्कर्यलिप्सुभिः ॥’’ ऎऩ्ऱु शासनम् पण्णिवैत्त सर्वेश्वरऩ्, परमपुरुषार्थं कॊडुक्क - देशविशेषावच्छिन्नभगवदनुभवपूर्वकभगवत्कैङ्कर्यरूप पुरुषार्थत्तै साक्षात्तागक् कॊडुक्क. इरङ्गानॆऩ्ऱदायिऱ्ऱु इति । इप्पडि उक्तियैयुम् आचार्यनिष्ठैयैयुम् प्रपत्तियिऩ् मुखभेदमाग निरूपित्तबडियाले यवैगळुक्किरङ्गि साक्षात्फलप्रदानं सॆय्वने यॊऴिय तदितरङ्गळुक्किरङ्गि साक्षात्फलप्रदानं सॆय्य माट्टानॆऩ्ऱु इव्वधिकारं तॊडङ्गि एतावत्पर्यन्तग्रन्थसन्दर्भत्ताल् निष्कर्षिक्कप्पट्ट तायिऱ्ऱॆऩ्गै.
विजय-राघवः (क)
एदेनुमॊरुप्रकारमाकवुमाम् - यावुदादरू ऒन्दु रीतियल्लागलि ऎन्दरॆ सरियाद विशदवाद ज्ञान-पूर्वकवागियागलि, अथवा अन्तह विशद-ज्ञानविल्लदॆ समुदाय ज्ञान-पूर्वकवागियेयागलि, प्रपदनवु भक्ति-निष्ठन विषयदल्लि सद्वारकवागि अङ्गवागिये आगलि अथवा प्रपदनवु अद्वारकवागि स्वतन्त्रवागिये आगलि ऎम्बभिप्रायवु; आरेनुमॊरुवर् अनुष्ठिक्कवुमाम् - यारादरू ऒब्बरु प्रपत्तियन्नु अनुष्ठिसिये यागलि ऎन्दरॆ इल्लवे ताने स्वतन्त्रिसि भर-समर्पणॆयन्नु माडिये आगलि, अथवा आचार्य-मूलक ताने आगलि अथवा तनगागि तम्म आचार्यरवरु अनुष्ठिसिये आगलि, प्रपत्तिक्कल्लदु – भर-समर्पणॆ माडिदल्लदॆ, सर्वॆश्वरनु परम-पुरुषार्थवाद मोक्षवन्नु, कॊडुक्कविरङ्गान् - कॊडलु दय माडुवदिल्लवु, ऎन्रदायित्तु - ऎन्दु हेळिदन्तायितु.
विजय-राघवः (क) - तात्पर्यम्
इदरिन्द ई मेलॆ हेळिद भक्ति, प्रपत्ति, उक्ति-निष्ठॆ, आचार्य-निष्ठॆ ई ऎल्ला उपायगळिगू प्रपदनवु आवश्यकवु ऎन्दु स्थापिसल्पट्टितु. प्रपदनविल्लदॆ सर्वेश्वरनु मोक्षवन्नु दयपालिसुवदिल्लवु. प्रपदनवु भक्ति-मार्गक्कॆ अङ्गवु, प्रपत्तियल्लि स्वतन्त्रवागि अङ्गियु. ई ऎरडरल्लू, ताने प्रपदनानुष्ठानमाडतक्कद्दु. मॊदलनेदु भक्ति-निष्ठॆयॆन्दू, ऎरडनेदु स्व-निष्ठॆयॆन्दू हेळिसिकॊळ्ळुत्तदॆ. ई ऎरडरल्लू अनुष्ठानद विशद-ज्ञानवू आवश्यकवु. उक्ति-निष्ठॆ अचार्य-निष्ठॆगळल्लि, प्रपदनवु आचार्यर मूलक नडियतक्कद्दु. इवुगळल्लि विशद-ज्ञानवु बेकागिल्लवु, समुदायज्ञानविद्दरॆ साकॆम्ब अभिप्रायवु. आदुदरिन्द यावुदादरू ऒन्दु प्रकारवागि तानागलि तन्न आचार्यनागलि प्रपत्तियन्नु माडबेकु. हागॆ प्रपत्त्यनुष्ठानविल्लदॆ सश्वेश्वरनु मोक्षवन्नु दयपालिसनु ऎम्बर्थवु. हीगॆ प्रपत्तियु ऎल्ला उपायगळिगू आवश्यकवादुदरिन्दले भक्ति-प्रपत्ति ऎन्दु विभागिसदॆ, सद्वारक-प्रपत्ति, अद्वारक-प्रपत्ति ऎन्दु विभागिसि, उक्ति-निष्ठॆ आचार्य-निष्ठॆगळु अद्वारक-प्रपत्तियल्लि अन्तर्गतवॆन्दु हेळिदरु.
आदरॆ दिव्य-देश-वास, तीर्थ-यात्रॆ, नाम सङ्कीर्तनॆ, पुराण-श्रवण, अर्च्यावतारिगॆ नानाविध कैङ्कर्य मॊदलादवुगळू मोक्ष-साधनवॆन्दु हेळुत्तवल्ला, मोक्षक्कॆ प्रपदनवे आवश्यकवॆम्ब उक्तिगॆ विरोधवागलिल्लवे ऎन्दरॆ मुन्दॆ समाधानवन्नु हेळुत्तारॆ. आ दिव्य-देश-वासादिगळु साक्षात्तागिये मोक्ष-साधकवल्लवु; ई सद्वारक-अद्वारक-प्रपत्त्यनुष्ठानक्कॆ उपकारकङ्गळ् सहाय-भूतगळागुत्तवॆ ऎन्दु मुन्दॆ हेळुत्तारॆ.
मूलम्
एदेनुमॊरु प्रकारमागवुमाम् आरे नुमॊरुवरनुष्ठिक्कवुमाम् प्रपत्तिक्कल्लदु सर्वेश्वरऩ् परमपुरुषार्थङ्गॊडुक्क इरङ्गानॆऩ्ऱदायिऱ्ऱु.
English
The favour of Bhāgavatas, residence in holy places and the like are not direct and independent means for attaining mokṣa .
Español
The favour of Bhāgavatas, residence in holy places and the like are not direct and independent means for attaining mokṣa .
सम्बन्ध-महिमा
विश्वास-प्रस्तुतिः
इप् पडि
“पशुर् मनुष्यः पक्षी वा
ये च वैष्णव-संश्रयाः ।
तेनैव ते प्रयास्यन्ति
तद्-विष्णोः परमं पदम्”
(शाण्डिल्यस्मृति 1-15.)
ऎऩ्ऱुम्,
नीलमेघः (सं)
इत्थं
“पशुर् मनुष्यः पक्षी वा
ये च वैष्णव-संश्रयाः ।
तेनैव ते प्रयास्यन्ति
तद्-विष्णोः परमं पदम्”
(शाण्डिल्यस्मृति 1-15.)
इति,
English
(It is true that we find such passages as the following in the śāstra s):-
“Whether it be a beast or a man or a bird -
those who are held by Bhāgavatas as their own
will go to the supreme abode of Viṣṇu for that very reason”.
Español
(It is true that we find such passages as the following in the śāstra s):-
“Whether it be a beast or a man or a bird -
those who are held by Bhāgavatas as their own
will go to the supreme abode of Viṣṇu for that very reason”.
४२तमाहोबिल-यतिः
ननु भागवताभिमानादिगळुक्कुम् भगवान् इरङ्गुवानॆऩ्ऱदिल्लैयोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्पडि पशुर्मनुष्य इत्यादिना । इप्पडि - उक्त्याचार्यनिष्ठाविषयत्तिल् सॊऩ्ऩबडि. इदऱ्कु “ऎऩ्ऱुं सॊल्लुगिऱ” ऎन्बदोडन्वयम्. वैष्णवसंश्रयाः – वैष्णवनै आश्रयमागवुडैयवर्गळ्. भागवतनाले मदीयनॆऩ्ऱभिमानिक्कप् पॆऱ्ऱवर्गळिति यावत् । तैनैव - अन्द वैष्णवसंश्रयणत्तालेये.
विजय-राघवः (क)
(१) शाण्डिल्य-संहितॆ, १. १५. पशुर् मनुष्यः पक्षी वा - पशु मॊदलाद मृगवे आगलि, मनुष्यने आगलि, गिळि मॊदलाद पक्षियॆ आगलि, ये च - यावुदे आगलि, वैष्णव-संश्रयाः - वैष्णवनन्नु आश्रयिसिरुत्तवो ऎन्दरॆ महा-भागवतनाद वैष्णवन कृपॆयन्नु हॊन्दिरुववो, ते - अवुगळॆल्लवू, तेनैव - आ भागवतनन्नु आश्रयिसिद मूलकवागिये, ऎन्दरॆ आ भागवतर कृपा-मूलकवागिये, तद्विष्णोः परमम् पदं – आ महानुभावनाद विष्णुविन स्थानवाद दिव्य-वैकुण्ठवन्नु कुरितु, प्रयास्यन्ति = - होगि सेरुवरु, ऎन्रुम् - ऎम्बदागियू, इल्लि भागवताभिमानदिन्द माडल्पट्ट भर-न्यासवु मोक्षदायकवॆन्दु हेळल्पट्टितु.
मूलम्
इप्पडि “पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम्”(शाण्डिल्यस्मृति 1-15.) ऎऩ्ऱुम्,
विश्वास-प्रस्तुतिः
“ते वयं भवता
रक्ष्या भवद्-विषय-वासिनः ।
नगर-स्थो वन-स्थो वा
त्वन् नो राजा जनेश्वर” (रामायणम्-आरण्य 1-20.)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“ते वयं भवता
रक्ष्या भवद्-विषय-वासिनः ।
नगर-स्थो वन-स्थो वा
त्वन् नो राजा जनेश्वर” (रामायणम्-आरण्य 1-20.)
इति
English
“We, who live in your territories, should be protected by you,
for you are our king, O ruler of men,
whether you are in the town or in the forestś'.
Español
“We, who live in your territories, should be protected by you,
for you are our king, O ruler of men,
whether you are in the town or in the forestś'.
४२तमाहोबिल-यतिः
ते वयमित्यादि । इदुदण्डकारण्यवासिकळिऩ् वार्त्तै. भवद्विषयवासिनः ते वयं तत एव हेतोः भवता रक्ष्याः; इदनाल् भगवद्विषयवासत्तिऱ्कु भगवद्रक्षणहेतुत्वं सॊल्लप्पट्टदु.
विजय-राघवः (क)
(२) अरण्यकाण्ड, रा. १. २०. भवद्-विषय-वासिनः - निम्म देशदल्लि वासमाडिकॊण्डिरुव, ते वयm - अन्तह नावुगळु; ऎन्तह नावुगळॆन्दरॆ मॊदले आत्मात्मीय-भर-समर्पणॆ माडिद महर्षिगळाद नावुगळु, भवता - सर्व-शरण्यनाद निन्निन्द, रक्ष्याः - रक्षिसल्पडलु योग्यरु, त्वं - नीनु, नगर-स्थः - अयोध्या-पट्टणदल्ले इरलि, वन-स्थो वा - वनदल्ले इरलि, नः - नम्मगळिगॆ, राजा - राजनु, मनस्सिगॆ हर्षदायकनाद नाथनु, अथवा विभूतियुक्तनु, जनेश्वरः - सर्व-चेतनरिगू स्वामियु ऎन्दू, इल्लि भवद्-विषय-वासिनः ऎन्दु दिव्य-देश-वासद महिमॆयु हेळल्पट्टितु.
मूलम्
“ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वऩ्ऩो राजा जनेश्वर”(रामायणम्-आरण्य 1-20.) ऎऩ्ऱुम्,
विश्वास-प्रस्तुतिः
“नऱ्-पाल्+++(=स्थानम्)+++ अयोद्धियिल्
वाऴुञ् चराचरम् मुऱ्ऱवुम्
नऱ्-+++(स्वभाव-)+++पालुक्क् उय्त्तऩऩ्”
ऎऩ्ऱुम्(तिरुवाय्मॊऴि 7-5-1),
नीलमेघः (सं)
“18 समीचीन-स्थाने ऽयोध्यायां
जीवितवन्ति चराचराणि सर्वाणि
सत्-स्वभावं प्रापितवन्तम् "
इति,
English
“All the beings in Ayodhya which contained (many) good regions -
whether they were beings that moved or beings that could not move -
he enabled them (all) to acquire nobility of nature”.
The nobility was that of feeling
delight in the company of ŚrīRāma
and grief in separation from him.
Español
“All the beings in Ayodhya which contained (many) good regions -
whether they were beings that moved or beings that could not move -
he enabled them (all) to acquire nobility of nature”.
The nobility was that of feeling
delight in the company of ŚrīRāma
and grief in separation from him.
४२तमाहोबिल-यतिः
नऱ्पालित्यादि । नऱ्पालयोत्तियिल् - नल्ल भागत्तै युडैयवयोत्तियिल्, वाऴुम् - सुखमाग वसित्तु कॊण्डिरुक्कुम्, सरासरम् मुऱ्ऱवुम् - जङ्गमस्थावरङ्गळैयॆल्लाम्, नऱ्पालुक्कु - नल्लस्वभावत्तिऱ्कु, स्वसंश्लेषविश्लेषैकसुखदुःखङ्गळाऩ स्वभावत्तिऱ्कु, उय्त्तनऩ् - सॆलुत्तिनाऩ्.
विजय-राघवः (क)
(३) तिरुवाय् मॊळि, ७. ५. १.
कर्पारि राम पिरानै यल्लान्मऱ्ऱुङ्गर्परो
पुर्पा मुदलापुल्लॆरम्पादियॊन्रिन्रिये
नर्पालयोत्तियिल् वाळुञ्जराशरमुऱ्ऱवु
नर्पालुक्कुय्त्तननान्मुकनार् पॆऱ्ऱनाट्टुळे ॥
ऎम्बुवदु पूर्वार्धवु, पापुल् मुदला - बॆळदु हब्बिरुव हुल्लु मॊदलादवु, पुल् ऎरुम्बु आदि - अति क्षुद्रवाद इरुवॆ मॊदलादवु, नर्पाल् अयोध्ययिलॆवाळुम् - बहु सुखवागि एनॊन्दू आर्तिगळिल्लदॆ जीवन नडियुवदरिन्दलू, श्री-रामनाद पर-तत्त्वदल्लि भक्तियन्नुंटुमाडुवदरिन्दलू, समीचीन प्रदेशवाद, अयोध्यॆयिल् - वैकुण्ठक्कॆ समानवाद अयोध्यॆयल्लि, वाळुम् शॆराशरम् मुऱ्ऱवुम् - अभिवृद्धियन्नु हॊन्दुत्तिरुव समस्त चराचरवस्तुवन्नू, नान्मुकनार् पॆत्ति - चतुर्-मुखनु सृष्टिसिद, नाट्टुळॆ - ई जगत्तिनल्लि, ऒन्रु इन्रिये - उज्जीवनोपाय ऒन्दू इल्लदे इद्दरू, नर्पालक्कु उयत्तनन् - उत्कृष्ट-प्रदेशवाद प्राप्य-स्थळदल्लिट्टनु. आदुदरिन्द, कर्पार् - प्रिय हितवन्नु ऎणिसुववरु इरामपिरानैयल्लाल् - अतीव प्रिय-दर्शननागि धर्मवे मूर्ती-भविसिदवनागि महोपकारियागिरुव श्री-रामनल्लदॆ, मऱ्ऱुम् कर्परो - मत्तॊब्बरन्नु नॆनसुवरो? इल्लवॆम्ब भाववु.
विजय-राघवः (क) - तात्पर्यम्
श्रीरामनु अवतारवन्नु उपसंहार माडुव कालदल्लि अयोध्यॆय समस्त चराचरवन्नु करॆदुकॊण्डु होगि सान्तानिक लोकदल्लिट्टु तन्नन्नु हॊन्दुव हागॆ माडिदनॆम्बुव इतिहासवु इल्लि सूचिसल्पट्टितु.
मूलम्
“नऱ्पालयोत्तियिल् वाऴुञ्जरासरम् मुऱ्ऱवुम् नऱ्पालुक्कुय्त्तऩऩ्” ऎऩ्ऱुम्(तिरुवाय्मॊऴि 7-5-1),
विश्वास-प्रस्तुतिः
“"+++(मोक्ष-प्रापक-)+++वन्मैय्+++(=बलम्)+++ आवदु
निऩ्-कोयिलिल् वाऴुम् वैट्टणवऩ् ऎऩ्ऩुम् वन्मैय् “"(पॆरिय-ति-5-1-3.)
नीलमेघः (सं)
“14 +++(मोक्ष-प्रापक-)+++बलं नाम त्वदालय-वासी वैष्णव इति बलम् "
English
“The strength that lies in living in places where Thou hast temples
is the strength that enables a man to attain mokṣa “.
Español
“The strength that lies in living in places where Thou hast temples
is the strength that enables a man to attain mokṣa “.
४२तमाहोबिल-यतिः
वन्मैयावदित्यादि । वन्मैयावदु - मोक्षम् पॆऱुगैक्कु बलमावदु, निऩ् - उऩ्ऩुडैय, कोयिलिल् - उगन्दरुळिऩ निलत्तिल्, वाऴुम् - वसिक्कुंवनाऩ, वैट्टणवनॆऩ्ऩुं वन्मै - वैष्णवनॆऩ्ऩुम् बलमॆऩ्गै. इदनाल् दिव्यदेशवासम् मोक्षम् पॆऱुगैक्कुक् कारणमॆऩ्ऱु सॊल्लित्तायिऱ्ऱु.
विजय-राघवः (क)
(१) पॆरियाळ्वार् तिरु, ५.१.२.
नन्मै तीमैगळॊन्रु मरियेन् नारणावॆन्नु मित्तनैयल्लाल् ।
पुन्मैयालुन्नैप्पुळ्ळुवं पेशिपुगळ्वानन्रुकं डाय् तिरुमालॆ ॥
उन्नु मारुन्नै यॊन्रु मरिये नोवादॆ नमो नारणावेन्बन् ।
वन्मैयावुदुन् कोयिलिल् वाळुम् वैट्टणवनेन्नुं वन्मै कण्डायो ॥
ऎम्बुवदु पूर्वार्धवु. इदरर्थवु :- नन्मै तीमै…….. अरियेन् - नानु निन्न तिरुनामवन्नु हेळि निन्न कृपॆगॆ पात्रनागिरुवदु, निन्न गुण-माहात्म्येयिन्दलो अथवा नन्न दोषदिन्दलो ऎम्बुवदन्नु नानु तिळियॆनु. नारण……… यल्लाल् - नारायणनॆम्ब नामद अनेकार्थगळल्लि ऒन्दाद “अपराधगळन्नु सहिसिकॊळ्ळुवनॆम्"बुवदन्नल्लदॆ इन्यावदन्नू अरियॆनु ऎम्ब भाववु. नार-शब्दगळिन्द हेळल्पडुव जीवात्मरुगळन्ने आश्रयवागि उळ्ळवनॆम्ब बहुव्रीहि-अर्थदिन्द जीवात्मरुगळ अपराधगळन्नु सहिसिकॊळ्ळुवनॆम्ब भाववू तोरि बरुत्तदॆ. पुन्मै …………. वानन्रु - प्रयोजनद आशॆयिन्द सर्वाधिकनाद निन्नन्नु कृत्रिम मातुगळिन्द सुळ्ळाद स्तुतिगळन्नु माडुवनल्लवु. “वैट्टिणवन् ऎन्रुं वन्मै कण्डाये” ऎन्दु पाद-पूर्णवु वन्मै यावदु - वन्मै ऎन्दरॆ बलवु, मोक्ष-प्राप्तिगॆ कारण-भूतवाद बलवु यावुदॆन्दरॆ :- निन्कोयिलिल् वाळुम् - निन्न दिव्य-देशदल्लिद्दुकॊण्डु देवस्थानदल्लि निनगॆ कैङ्कर्य माडिकॊण्डु सुखवागि बाळुव, वैट्टिणवन् - वैष्णवनु, विष्णु-भक्तनु, ऎन्रुं वन्मै कण्डाये - ऎन्नुव बल मात्रवे ऎम्बुवदु निनगे तिळियुवदु,
विजय-राघवः (क) - तात्पर्यम्
विष्णु-भक्तनागि निनगॆ अभिमतवाद दिव्य-देशदल्लि वास माडिकोण्डु निन्न देवालयदल्लि निन्नन्नु सेवॆयन्नु माडिकॊण्डु वास माडिकॊण्डिरुव बलवे बलवु ऎम्बभिप्रायवु. इल्लियू दिव्य देश-वासवु मोक्ष-प्राप्तिगॆ हेतुवागि हेळल्पट्टिरुत्तदॆ.”
मूलम्
““वन्मैयावदु निऩ्गोयिलिल् वाऴुम् वैट्टणवनॆऩ्ऩुम् वन्मैय्”"(पॆरिय-ति-5-1-3.)
विश्वास-प्रस्तुतिः
ऎऩ्ऱुं सॊल्लुगिऱ -
साक्षान्-मोक्षोपायम् बोल् सॊल्लुगिऱ
भागवताभिमानम्, केवल-भागवताभिमानम्, भगवद्-विषय-वासादिगळुक्कुम् –
दिव्य-देश-वासादिगळुक्कुम्
तऩ्-बक्कलिलेय् आदल्, पिऱर्-पक्कलिलेय् आदल्,
मुन्बेय् आदल्, पिन्ब् +++(करिष्यमाणम्)+++ एय् आदल्
ऒरु उपायत् तुवक्क्+++(=सम्बन्धः)+++ उण्डु.+++(5)+++
नीलमेघः (सं)
इत्य् उच्यमानानां भागवताभिमान–भगवद्-विषय-वासादीनां
स्व-कृतेन परकृतेन वा
पूर्व-कृतेन पश्चात् करिष्यमाणेन वा
केनचिद् उपायेन संबन्धो भवति । +++(5)+++
English
(From these passages, it might appear, at first sight,
that the favour of Bhāgavatas or God’s devotees
and the fact of living in places belonging to the Lord
would lead of themselves to the supreme goal.)
But even here there is always some connection
with either prapatti by one’s own utterance
or prapatti through the ācārya
or bhakti or prapatti which existed before
or bhakti or prapatti which followed.
Español
(From these passages, it might appear, at first sight,
that the favour of Bhāgavatas or God’s devotees
and the fact of living in places belonging to the Lord
would lead of themselves to the supreme goal.)
But even here there is always some connection
with either prapatti by one’s own utterance
or prapatti through the ācārya
or bhakti or prapatti which existed before
or bhakti or prapatti which followed.
४२तमाहोबिल-यतिः
ऎऩ्ऱुं सॊल्लुगिऱ - साक्षान्मोक्षोपायम्बोल् सॊल्लुगिऱ, भागवताभिमानम् - केवलभागवताभिमानम्, भगवद्विषयवासादिगळुक्कुम् – दिव्यदेशवासादिगळुक्कुम् तन्बक्कलिलेयादल्, पिऱर् पक्कलिलेयादलॆन्बदु प्रपत्तिविषयम्; मुन्बेयादल् पिन्बेयादलॆन्बदु भक्तिप्रपत्त्युभयविषयम्. पिऱर्बक्कलिले - आत्मात्मीयभरसमर्पणम् पण्णुगिऱ आचार्यऩ् पक्कलिले, उपायत्तुवक्कुण्डु - उपायसम्बन्धमुण्डु.
विजय-राघवः (क)
ऎन्रुम् - हीगॆल्ला, शॊल्लुगिरपडिये - हेळिरुव हागॆ भागवताभिमान - भागवतरुगळिगॆ तन्नल्लिरुव अभिमानवेनु, भगवद्विषयवासादिगळुक्कुम्, इल्लि विषयवॆन्दरॆ देशवु, दिव्य-देश-वास मॊदलादवुगळिगू, इल्लि आदि-शब्ददिन्द, भगवन्नाम-सङ्कीर्तन-कैङ्कर्यादिगळु हेळल्पट्टवु. तन्पक्कलिलॆयादल् - साक्षात्तागि ताने यागलि पिरर् पक्कलिलॆयादल् - अथवा यारादरू भागवतोत्तमर मूलकवागियागलि, मुन्बेयादल् - आ हेळल्पट्ट कालक्कॆ मुञ्चितवागियागलि, अथवा पिन्बेयादल् - अनन्तरवागिये आगलि ऒरुउपाय - मेलॆ हेळिद उपायगळल्लि यावुदादरू ऒन्दु उपायद, त्तुवक्कुण्डु - सम्बन्धविरबेकु.
विजय-राघवः (क) - तात्पर्यम्
ऎन्दरॆ, दिव्य-देश-वास, भागवताश्रय, नाम-सङ्कीर्तन, दीपारोपण इत्यादिगळिन्द मात्रवे मोक्ष-प्राप्तियागलारदु, इवुगळु ई मेलॆ हेळिद नाल्कु विधवाद उपायगळल्लि यावदादरू ऒन्दु उपायवन्नु अवलम्बिसलु उपकारकगळागुत्तवॆम्ब भाववु. हीगॆ भागवतर आश्रयवु दिव्य-देश-वासादिगळु मोक्ष-हेतुवागि परिणमिसिद्द पक्षदल्लि उपायानुष्ठानवु तानागियो इल्लवे आ भागवतन मूलकवागियो हिन्दॆयो मुन्दॆयो यावागलो नडॆदिरबेकॆम्बभिप्रायवु. दिव्य-देश-वासादिगळु मोक्ष-साधनोपायक्कॆ कारणवागि मनो-नैर्मल्य-द्वार-ज्ञान-प्राप्तिगॆ हेतुवु ऎन्दु
दुष्टेन्द्रिय-वशाच् चित्तं नृणां यत् किल्बिषैर् वृतम् ।
तद्-अन्त काले संशुद्धिं याति नारायणालये ॥
ऎम्बल्लि हेळल्पट्टिरुत्तदॆ. हागॆये,
कृष्णः कृष्णः कृष्ण इत्य् अन्त्य-काले
जल्पन् जन्तुर् जिवितं यो जहाति ।
आद्यश् शब्दः कल्पते तस्य मुक्त्यै
व्रीडानम्रौ तिष्ठतो ऽन्याव् ऋणस्थौ ॥
कृष्ण कृष्ण कृष्ण ऎन्दु हीगॆ मूरु सल कष्टदिन्द उच्चरिसुवनागि चेतननु शरीरवन्नु बिट्टरॆ, मॊदलिन कृष्ण-पदवु आतनिगॆ मुक्तिगॆ साधकवागुत्तदॆ. इन्नॆरडु सल हेळिद कृष्ण-शब्दगळु, तावु माडतक्क कॆलसगळु एनू इल्लवागि, अदरिन्द लज्जा-युक्तगळागि, आतन ऋणदल्ले इरुववुगळागि निन्तु होगुत्तवॆ” ऎन्दु हेळुवदरल्लि बरी कृष्ण-शब्दोच्चारणॆयु मोक्ष-हेतुवागलारदु. हिन्दॆ ईतनु प्रपन्ननागि उपायानुष्ठान माडिरबेकु. हागॆ माडिदवनिगेनॆ ई कृष्ण-शब्दवु फल-दायकवागुत्तदॆम्ब भाववु. मत्तू ई श्लोकवु अन्तिम-स्मरणॆय आवश्यकतॆयन्नु निदर्शिसुत्तदॆन्दू भाविसबहुदु. ई अभिप्रायगळन्ने मुन्दिन वाक्यदिन्द विशदवागि उपपादिसुत्तारॆ.
मूलम्
ऎऩ्ऱुं सॊल्लुगिऱ - साक्षान्मोक्षोपायम्बोल् सॊल्लुगिऱ, भागवताभिमानम् - केवलभागवताभिमानम्, भगवद्विषयवासादिगळुक्कुम् – दिव्यदेशवासादिगळुक्कुम् तन्बक्कलिलेयादल्, पिऱर् पक्कलिलेयादल्, मुन्बेयादल् पिन्बेयादलॊरु उपायत्तुवक्कुण्डु.
अगृहीतोपाये
विश्वास-प्रस्तुतिः
“ऎङ्ङनेय्” ऎऩ्ऩिल्; इवैय् उपासनत्तिलेेय् आदल्
प्रपत्तियिलेय् आदल् मूट्टियुम्,
नीलमेघः (सं)
[[७८]]
“कथम्” इति चेत् - इमानि उपासने प्रपत्तौ वा प्रवर्तनेन,
English
It may be asked how this could be.
(The answer is as follows:-)
They will lead to bhakti or prapatti.
Español
It may be asked how this could be.
(The answer is as follows:-)
They will lead to bhakti or prapatti.
४२तमाहोबिल-यतिः
भागवताभिमानादिगळुक्कु उपायसम्बन्धम् ऎप्पडियॆऩ्ऱु शङ्किक्किऱार् ऎङ्ङनेयॆऩ्ऩिलिति ।
सम्बन्धत्तै युपपादिक्किऱार् इवै वुपासनत्तिले यादलित्यादियाल्.
दिव्यदेशत्तिल् ऒरुवऩ् वसित्ताल्
दिव्यदेश-प्रभावत्ताल् अवनुक्कु मनदु निर्मलम् आय्
भक्ति प्रपत्तिकळिल् मूट्टुम् आगैयाल्
परम्परया भक्तिप्रपत्ति-प्रयोजकत्व-रूप-सम्बन्धं
दिव्य-देश-वासत्तिऱ्कु उण्ड् ऎऩ्ऱु करुत्तु.
विजय-राघवः (क)
ऎङ्गने ऎन्निल् - अदु हेगॆ ऎन्दरॆ, इवैयुम् - ई दिव्य-देश-वास, नाम-सङ्कीर्तनादिगळु, उपासनत्तिलॆयादल् - उपासनदल्लेयागलि, प्रपत्तियिलॆयादल् - भर-न्यासदल्लेयागलि, मूट्टियुम् - इवनन्नु प्रवर्तिसुव हागॆ माडि,
मूलम्
ऎङ्ङनेयॆऩ्ऩिल्; इवैयुपासनत्तिलेयादल् प्रपत्तियिलेयादल् मूट्टियुम्,
उपासके
विश्वास-प्रस्तुतिः
उत्पन्नोपासननुक्कु उत्तरोत्तरोपचयत्तैप् पण्णियुम्,
नीलमेघः (सं)
उत्पन्नोपासनस्योत्तरोत्तरोपचयापादनेन,
English
In the case of one who has already adopted bhakti or upāsanā,
they will promote the further development of the upāya or means.
Español
In the case of one who has already adopted bhakti or upāsanā,
they will promote the further development of the upāya or means.
४२तमाहोबिल-यतिः
उत्पन्नोपासननुक्कु उत्तरोत्तरोपचयत्तैप् पण्णियुमिति ।
उपासनम् अभ्यासाधेयातिशयमाय् आप्रयाणादनुवर्तनीयमायिरुक्कवेण्डुमागैयाल् दिव्यदेशवासम् पापनिवृत्त्यादि द्वारा उपासनत्तिनुत्तरोत्तरोपचयत्तैप् पण्णियुपकारकमाम्. इदनाल् दिव्यदेशवासत्तिऱ्कु उपासनत्तोडु उत्तरोत्तरोपचयहेतुत्वरूपसम्बन्धं सॊल्लप्पट्टदु.
विजय-राघवः (क)
उत्पन्नोपासननुक्कु - अन्तह प्रवर्तनॆयिन्द उण्टाद उपासनानिष्ठनिगॆ उत्तरोत्तरोपचयत्तैप्पण्णियुम् - उत्तरोत्तराभिवृद्धियन्नुंटुमाडियू,
मूलम्
उत्पन्नोपासननुक्कु उत्तरोत्तरोपचयत्तैप् पण्णियुम्,प्रपन्ने
विश्वास-प्रस्तुतिः
स्व-तन्त्र-प्रपत्त्य्-अनुष्ठानम् पण्णिऩ्-अवनुक्कु
इङ्ग्-उऱ्ऱ+++(=अर्थक)+++ कैङ्कर्याभिवृद्धियैय् उण्डाक्कियुम्,
नीलमेघः (सं)
स्व-तन्त्र-प्रपत्त्य्-अनुष्ठानं कृतवतः
ऐहिक-कैङ्कर्याभिवृद्धि-संपादनेन
English
In the case of one who has performed prapatti as an independent means,
they will promote the eagerness for service while in this world.
Español
In the case of one who has performed prapatti as an independent means,
they will promote the eagerness for service while in this world.
४२तमाहोबिल-यतिः
स्वतन्त्रप्रपत्तीत्यादि । दिव्यदेशवासप्रभावत्ताले प्रपत्त्यनुष्ठानम् पण्णिनवनुक्कु सकृदनुष्ठेयमाऩ प्रपत्तिविषयत्तिल् दिव्यदेशवासप्रयोज्यमाऩ अतिशयादिगळिल्लामैयाले प्रपत्तिकार्यमाऩ इङ्गुऱ्ऱ कैङ्कर्याभिवृद्धियै उण्डाक्कुमागैयाल् दिव्यदेशवासत्तिऱ्कु प्रपत्तियोडे स्वाभिवर्द्धितकैङ्कर्यहेतुत्वरूपमायुं स्वजन्यत्वराविषय भगवत्प्राप्तिजनकत्वरूपमायुं सम्बन्धमुण्डॆऩ्ऱु करुत्तु.
विजय-राघवः (क)
स्वतन्त्र-प्रपत्यनुष्ठानम्पण्णिनवनुक्कु - भर-न्यासानुष्ठान माडिदवनिगू, इङ्गुऱ्ऱ ई लोकदल्लि उण्टाद, कैङ्कर्याभिवृद्धियै युण्डाक्कियुम् - कैङ्कर्याभिवृद्धियन्नुण्टु माडियू,
मूलम्
स्वतन्त्रप्रपत्त्यनुष्ठानम् पण्णिनवनुक्कु इङ्गुऱ्ऱ कैङ्कर्याभिवृद्धियैयुण्डाक्कियुम्,
विश्वास-प्रस्तुतिः
भगवत्-प्राप्तियिले त्वरैयैय् उण्डाक्कियुम्
उपकारकङ्गळ् आम्.
नीलमेघः (सं)
भगवत्-प्राप्तौ त्वरोत्पादनेन चोपकारकाणि भवन्ति ॥
English
(It is in this way they render help.)
Español
(It is in this way they render help.)
विजय-राघवः (क)
भगवत्प्राप्तियिलॆ त्वरैयुण्डाक्कियुम् - हीगॆ भगवत्-प्राप्तियल्लि त्वरॆयन्नुण्टुमाडि उपकारकङ्गळाम् - उपकारकगळागुववु.
विजय-राघवः (क) - तात्पर्यम्
ई क्षेत्र-वास-नाम-सङ्कीर्तनादिगळु उपायानुष्ठान माडदवनिगॆ उपायगळाद उपासन मार्गदल्लागलि, प्रपत्त्यनुष्ठानदल्लियागलि प्रवर्तिसुव हागॆ माडुत्तदॆ. ऒन्दु वेळॆ उपायानुष्ठान मुन्दॆये माडिद्दरॆ, ई दिव्य-देश-वास नाम सङ्कीर्तनादिगळु हेगॆ प्रयोजनवादवॆन्दरॆ :- उपासकन विषयदल्लि उपासनवु निर्विघ्नवागि नॆरवेरि परमात्म-साक्षात्कारवु शीघ्रदल्ले प्राप्तव्यागुव हागॆ माडुत्तदॆ. भर-न्यासवन्नु अनुष्ठिसिदवनिगॆ, स्वामि-कैङ्कर्यादिगळल्लि अभिरुचियन्नुण्टुमाडि, ऐहिक-जिज्ञासॆयन्नुण्टुमाडि अमृत इह भवति ऎन्दु हेळिरुव हागॆ परमात्मनन्नु अनुभविसुव आनन्दवन्नुण्टुमाडि मोक्ष-प्राप्तियल्लि त्वरॆयन्नुण्टुमाडुत्तदॆम्ब भाववु.
मुन्बेयादल् पिन्बेयादल् उपाय तुवक्कुण्डु, ऎन्दु हेळिदुदु भक्त्युपायविषयवु. तन्पक्कलिलॆयादल् पिरर्पक्कलिलॆयादल् ऎम्बुवदु प्रपत्ति-विषयवु. तन्पक्कलिलॆयादल् ऎम्बुवदरिन्द स्व-निष्ठॆयू, पिरर्पक्कलिले ऎम्बुवदरिन्द आचार्य-मूलक माडुव आचार्य-निष्ठॆ उक्ति-निष्ठॆगळु हेळल्पट्टवु. ई दिव्य-देश-वास, नाम-सङ्कीर्तनादिगळु मोक्ष-प्राप्तियल्लि त्वरैयन्नुण्टुमाडियू उपकारकगळागबहुदु. आदुदरिन्द अवुगळु तावे स्वतन्त्रिसि मोक्ष-प्राप्तियन्नुण्टुमाडलारवु. आदरॆ मोक्ष-प्राप्तिगॆ बेकाद साधनानुष्ठानगळिगॆ सहायगळॆन्दु भाविसतक्कद्दु. आ कारणदिन्द ऎन्दरॆ इवुगळॆल्लवू मोक्ष-प्राप्तिगॆ साक्षात्तागि कारणगळल्लवादुदरिन्द सद्वारक-अद्वारक-प्रपत्ति ऎन्दु विभागिसि उक्ति-निष्ठॆ आचार्य-निष्ठॆगळॆन्दु विभागिसि हेळिदुदु समञ्जसवॆन्दु हेळिदन्तायितु. आदरॆ सद्वारक-अद्वारक-प्रपत्तिगळॆरडक्कू प्रपत्तियु आवश्यकवादुदरिन्द उपायवु शरणागतिरूपवागि ऒन्दे विधवॆन्दु एकॆ हेळकूडदु ऎन्दरॆ फल-प्राप्तियु ऎरडक्कू मोक्षवेयादरू फल-प्राप्ति-विधानदल्लि व्यत्यास उण्टॆन्दु मुन्दॆ ऎरडु वाक्यदिन्द तिळिसुत्तारॆ.
भक्ति प्रपत्तिगळ फलोत्पत्तियल्लिरुव व्यत्यासवु.
मूलम्
भगवत्प्राप्तियिले त्वरैयैयुण्डाक्कियुमुपकारकङ्गळाम्.
-
This is interpreted in two different ways by the southern school of Viśiṣṭādvaitins and the northern school.
The former hold that since Śrī Rāmānuja has already performed prapatti, even his followers of a later day who acknowledge him as their ācārya will benefit by it and they need not perform prapatti;
the latter hold, on the other hand, that only those who were his śiṣyas then would benefit by it . ↩︎ -
This is interpreted in two different ways by the southern school of Viśiṣṭādvaitins and the northern school.
The former hold that since Śrī Rāmānuja has already performed prapatti, even his followers of a later day who acknowledge him as their ācārya will benefit by it and they need not perform prapatti;
the latter hold, on the other hand, that only those who were his śiṣyas then would benefit by it . ↩︎