नियत्या व्यवस्था
विजय-राघवः (क) - अवतारिका
अवतारिकॆ. हिन्दिन अधिकारदल्लि मुमुक्षुवाद अधिकारि ऎन्दु केळिसिकॊळ्ळलु ईतनु हेगॆ वर्तिसतक्कद्दॆम्बुवदन्नु विशदवागि तिळिसि, अन्तह अधिकारिगळु भक्ति-निष्टरॆन्दू, प्रपत्ति-निष्ठरॆन्दू, ऎरडु विध एन्दु हेळि, उक्ति-निष्ठरॆन्दू आचार्य-निष्ठरॆन्दू विभागिसि हॆळुव अधिकारिगळु प्रपत्ति-निष्ठरल्ले अन्तर्गतरॆन्दू हेळुत्तारॆ.
विश्वास-प्रस्तुतिः (सं॰प॰)
मुमुक्षुत्वे तुल्ये सति च मधु-विद्यादिषु यथा
व्यवस्था संसिद्ध्यत्य् +++(फलान्तरेच्छादि-भेदैर्)+++ अधिकृति-विशेषेण +++(ब्रह्म-विद्या-)+++विदुषाम् ।
विकल्प्येत न्यासे स्थितिर्, इतर-विद्यासु च तथा
नियत्या+++(ः)+++ वैयात्यं+++(=धार्ष्ट्यं→स्वातन्त्र्यं ←वियात)+++ नियमयितुम् एवं प्रभवति ॥ २० ॥
नीलमेघः (सं)
मुमुक्षुत्वे तुल्ये सति च मधु-विद्यादिषु यथा
व्यवस्था संसिद्ध्यत्य् अधिकृति-विशेषेण विदुषाम् ।
विकल्प्येत न्यासे स्थितिर् इतर-विद्यासु च तथा
नियत्या+++(ः)+++ वैयात्यं+++(=धार्ष्ट्यं→स्वातन्त्र्यं ←वियात)+++ नियमयितुम् एवं प्रभवति ॥ २० ॥
English
Even though the desire for mokṣa is the same,
a distinction arises among those who practise the vidyās or forms of meditation prescribed in the śrutis,
as a result of their respective qualifications1 or competence in regard to such vidyās as Madhuvidyā, Sadvidyā and so on.
In the same way, a distinction arises between the adoption of prapatti and other vidyās (which are of the nature of bhakti or devout meditation),
as a result of an unseen power or destiny
depending on past karma
which brooks no questioning.
Español
Even though the desire for mokṣa is the same,
a distinction arises among those who practise the vidyās or forms of meditation prescribed in the śrutis,
as a result of their respective qualifications2 or competence in regard to such vidyās as Madhuvidyā, Sadvidyā and so on.
In the same way, a distinction arises between the adoption of prapatti and other vidyās (which are of the nature of bhakti or devout meditation),
as a result of an unseen power or destiny
depending on past karma
which brooks no questioning.
मूलम् (सं॰प॰)
मुमुक्षुत्वे तुल्ये सति च मधुविद्यादिषु यथा
व्यवस्था संसिद्ध्यत्यधिकृतिविशेषेण विदुषाम् ।
विकल्प्येत न्यासे स्थितिरितरविद्यासु च तथा
नियत्या वैयात्यं नियमयितुमेवं प्रभवति ॥ २० ॥
४२तमाहोबिल-यतिः
कीऴधिकारत्तिल् निवृत्तिधर्मङ्गळिले प्रवृत्तरानवर्गळ् मुमुक्षुक्कळाऩ अधिकारिकळ् ऎऩ्ऱु सामान्यमागच् चॊल्लप्पट्टवधिकारिकळिल् सिलरुक्कु भक्तियुम् सिलरुक्कु प्रपत्तियुम् ऎऩ्ऱु इप्पडि अधिकारिभेदव्यवस्थयाऽनुष्ठेयमॆऩ्ऱु सॊल्लप्पोगिऱवऱाय् अधिकारार्थत्तै श्लोकत्ताले संग्रहिक्किऱार् मुमुक्षुत्व इत्यादिना ।
विदुषां – उपासकानां । मुमुक्षुत्वे – मोक्षरूपफलार्थित्वे । तुल्ये सति च – मोक्षरूपफलमॊऩ्ऱागैयाले अदनुडैय इच्छै ऎल्लोरुक्कुम् सममायिरुन्दबोदिलुमॆऩ्ऱबडि. इङ्गु चकारम् वक्ष्यमाणव्यवस्थाविरोधद्योतकम्. सर्वरुक्कुम् मोक्षरूपफलमुम् मोक्षेच्छैयुम् सममायिरुन्दाल् ऒरुवनुक्कु ऒरु विद्यैयिलेये अधिकारमॆऩ्ऱु सॊल्लमुडियादिऱे. मधुविद्यादिषु – ‘‘असौ वा आदित्यो देवमधु’’ ऎऩ्ऱु सॊल्लप्पट्ट मधुविद्यैयिल्. आदिपदत्ताले सद्विद्यादिगळुक्कु ग्रहणम्.
अधिकृतिविशेषेण – वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिकामनारूप वधिकारत्तालुम्. व्यवधानरहित ब्रह्मप्राप्तिकामनारूपववधिकारत्तालुम्. व्यवस्था — परस्परपरिहारेण वर्तमानत्वम्. वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिकामनावाऩ् मधुविद्यैयैये यनुष्ठिक्कक्कडवऩ्; व्यवधानरहितब्रह्मप्राप्तिकामनावाऩ् सद्विद्यादिगळैये यनुष्ठिक्कक्कडवनॆऩ्गिऱ नियममॆऩ्ऱबडि. यथा संसिध्यति तथेत्यन्वयः ।
न्यासे – प्रपत्तिविद्यैयिल् इतरविद्यासु च – प्रपत्तिव्यतिरिक्त सदादिभक्तिविद्यैकळिलुम्. स्थितिः – वर्तनम्. अनुष्ठानमिति यावत् । तथा विकल्प्येत – अधिकृतिविशेषत्ताले व्यवस्थया विकल्पिक्कप्पडुगिऱदु. यथा मधुविद्या सद्विद्यादिगळिल् मुमुक्षुत्वरूपपरमफलेच्छै ऎल्ला मुमुक्षुक्कळुक्कुम् तुल्यमानालुम् वस्वादिपदप्राप्तिकामनारूपाऽवान्तरफलेच्छा तदभावरूपवधिकारविशेषत्ताले वस्वादिपदप्राप्तिकामना-वानुक्के मधुविद्यानुष्ठानम्; अदऩ्ऱिक्के केवलब्रह्मप्राप्तिकामनावानुक्कु सद्विद्याद्यनुष्ठानमे यॆऩ्ऱु व्यवस्थितमायिरुक्किऩ्ऱदो, अप्पडिये प्रारब्धकर्मनिवृत्तिपूर्वकमोक्षकामनावाऩ् प्रपत्तियैये अनुष्ठिक्कक्कडवऩ्; प्रारब्धावसाने मोक्षकामनावाऩ् भक्तियैये अनुष्ठिक्कक् कडवऩ्. अथवा अकिञ्चनऩ् प्रपत्तियैये अनुष्ठिक्कक्कडवऩ्; सकिञ्चनऩ् भक्तियैये अनुष्ठिक्कक् कडवनॆऩ्ऱे व्यवस्थितमागक्कडवदॆऩ्ऱु करुत्तु. मुमुक्षुक्कळिल् सिलरुक्कु शीघ्रमागवे प्रारब्धकर्मनिवृत्तिपूर्वकमोक्षकामनैयुम् सिलरुक्कु प्रारब्धावसाने मोक्षकामनैयुम् वरुमागिलऩ्ऱो इव्वधिकारम् सिद्धिप्पदु?
तत्त्ववित्तुक्कळाय्ळ् आ दोष-सप्तकानुसन्धानत्ताले वैराग्य-शालिकळ् आऩ मुमुक्षुक्कळिल्
सिलरुक्कु प्रारब्ध-कर्म-निवृत्ति-पूर्वक–मोक्ष-कामना-रूपम् आनव् अधिकारमुम्,
सिलरुक्कु प्रारब्धावसाने मोक्षेच्छा-रूपम् आनव् अधिकारमुम्
सिद्धिक्क नियामकम् उण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् नियत्या इत्यादिना ।
नियतिः – अदृष्टविशेषम्. वैयात्यं – धार्ष्ट्यम्.
एवं नियमयितुं – व्यवस्थिततया एतादृशेच्छां संपादयितुं प्रभवति ।
ऎल्लोरुक्कुम् तत्त्व-ज्ञानमुम्, वैराग्यादिगळुम्, समम् आय् इरुन्दालुम्
इव्व् इच्छा-रूपव् अधिकार-वैचित्र्य-जनने
तत्-तद्-अधिकारिकळ्-उडैय अदृष्ट-वैचित्र्यमे नियामकम्
ऎऩ्ऱु करुत्तु.
विजय-राघवः (क)
अर्थ - विदुषां - ब्रह्म-विद्या-निष्ठराद भक्ति-योगदल्लिळिदु उपासनानुष्ठानदल्लिरुववरिगॆल्ला, मुमुक्षुत्वे - मोक्षार्थिगळागुवभाववु, तुल्येसति च - समवागिद्दरू कूड, यथा - हेगॆ, मधु-विद्यादिषु - मधु-विद्यॆ पञ्चाग्नि-विद्यॆ, सद्-विद्यॆ, दहर-विद्यॆ मॊदलादवुगळल्लि, अधिकृति-विशेषेण - अधिकार-व्यत्यासदिन्द, व्यवस्था - अनुष्ठान-नियमवु, संसिध्यति - सिद्धिसुत्तदो, उण्टागुत्तदो, आदरॆ हेगॆ अनुष्ठान-नियमवु व्यत्यासवादुदागि ऎर्पट्टिरुत्तदो, तथा - हागॆये, न्यासे - न्यास-विद्यॆयल्लू ऎन्दरॆ प्रपत्ति-मार्गदल्लू, इतर-विद्यासु च - इतर-ब्रह्मवि-द्यॆगळल्लू, स्थितिः - निष्ठॆयु अनुष्ठानवु, विकिल्प्येत - विकल्पिसुत्तदॆ. एवं - हीगॆ, नियमयितुम् - विकल्पिसि व्यवस्थॆ माडुवदक्कॆ, नियत्याः - दैवद, वैयात्यं - धार्ष्ट्यवु ऎन्दरॆ अप्रतिहतवाद शक्तियु, प्रभवति - समर्थवागिरुत्तदॆ.
विजय-राघवः (क) - तात्पर्यम्
तात्पर्य :- कर्म-योग ज्ञान-योगगळल्लि प्रवर्तिसिदवनिगॆ पर-भक्तियुत्पन्नवागि अनन्तर योगदल्लि ऎन्दरॆ उपासनॆयल्लि प्रवर्तिसुवनु. अन्तह उपासना-रूप [vr_1] ब्रह्म-विद्यॆयु ३२ विधवागिरुत्तदॆ. ई मूवत्तॆरडू ब्रह्म-विद्यॆगळिगू भक्ति-मार्गवॆन्दु हॆसरु. ई मूवत्तॆरडु विध उपासकरू इल्लि विदुषाम् ऎम्ब शब्ददिन्द हेळल्पट्टरु. विदुषाम् ऎम्ब शब्ददल्लिरुव वेदनवु उपासनवन्नु बोधिसुत्तदॆ. आदुदरिन्द विदुषाम् ऎन्दरॆ ई ३२ उपासकरिगॆल्ला, मुमुक्षुत्वे तुल्ये सति च – मोक्षदल्लि अपेक्षॆयु समानवादुदु.
[vr_1]: ई मूवत्तॆरडु ब्रह्म-विद्यॆगळु यावुवॆन्दरॆ :- (१) ईशावास्य-विद्या (१) परम-पुरुष-विद्या (३) सद्-विद्या (४) आनन्दमय-विद्या (२) अन्तरादित्य-विद्या (६) आकाश-विद्या (७) प्राण-विद्या (८) परंज्योति-विद्या (९) पतर्दन-विद्या (१०) शाण्डिल्य-विद्या (११) नाचिकेत-विद्या (१२) उपकोसल-विद्या (१३) उद्दालकान्तर्यामि-विद्या (१४) अक्षर-पर-विद्या (१५) वैश्वानर-विद्या (१६) भूम-विद्या (१७) गार्ग्यक्षर-विद्या (१८) सत्य-काम-विद्या (१९) दहर-विद्या (२०) अङ्गुष्ट-प्रमिति-विद्या (२१) संवर्ग-विद्या (२२) अजा-विद्या (२३) मधु-विद्या (२४) ज्योतिषां ज्योतिर्-विद्या (२५) बालकि-विद्या (२६) मैत्रेयि-विद्या (२७) रुद्र-विद्या (२८) उषस्ति-कहोळ-विद्या (२९) चतुर्मुख-विद्या (३०) पञ्चाग्नि-विद्या (३१) अक्षिस्थ-सत्य-ब्रह्म-विद्या (३२) आदित्य-मण्डलस्थ-सत्य-ब्रह्म-विद्या.
इवॆल्लवू ब्रह्म-विद्यॆगळे, ऎल्लादक्कू मोक्षवे फलवु. हीगॆ फलवु ऎल्लादक्कू समवागिद्दरू, ऎल्लादक्कू अधिकारदल्लू अनुष्ठान-क्रमदल्लू व्यत्यासवु एर्पट्टिरुत्तदॆ. हेगॆन्दरॆ ऒब्ब अधिकारिगॆ मधु-विद्यॆयल्लू, इन्नॊब्बरिगॆ पञ्चाग्नि-विद्यॆयल्लू, इन्नॊब्बरिगॆ दहर-विद्यॆयल्लू, मत्तॊब्बरिगॆ सद्-विद्यॆयल्लू अभिरुचियुण्टागबहुदु. इवुगळल्लि उपासनदल्ले व्यत्यासविरुवदल्लदॆ, मधु-विद्या-निष्ठनिगॆ कॆलवु काल वसु-लोकदल्लिद्दु अनन्तर मोक्ष-प्राप्तियू, पञ्चाग्नि-विद्या-निष्ठनिगॆ कॆलवु काल कैवल्य-प्राप्तियुण्टागि अनन्तर मोक्षवू, दहर-विद्या–सद्-विद्या-निष्ठरिगॆ हागॆ कैवल्य-प्राप्तियिल्लदॆ नॆट्टगॆ मोक्षवू उण्टागुत्तदॆन्दु हेळिरुत्तदॆ. हीगॆ ऒब्ब अधिकारिगॆ वसु-लोकदल्लिद्दु अनन्तर मोक्ष बेकॆम्ब इच्छॆयू, इन्नॊब्ब अधिकारिगॆ कैवल्यदल्लि कॊञ्च-कालविद्दु अनन्तर मोक्ष बेकॆम्ब इच्छॆयू इन्नू कॆलवरिगॆ हागल्लदे नॆट्टगॆ मोक्ष बेकॆम्ब इच्छॆयू हीगॆल्ला अधिकृति-विशेषण अधिकार-भेददिन्द, व्यवस्था संसिध्यति ई व्यत्यासवु ऎर्पडुत्तदॆ.
हीगॆ ब्रह्म-विद्यॆगळल्ले हेगॆ व्यत्यास उण्टो, हागॆये ई ऎल्ला ब्रह्म-विद्यॆगळु सेरिद ई भक्ति-मार्गक्कू न्यास-विद्यॆयाद प्रपत्ति-मार्गक्कू कूड अधिकृति-विशेष वॆन्दरॆ अधिकार-व्यत्यास उण्टु ऎन्दु “तथा न्यासे इतर-विद्यासु च स्थितिः विकल्पेत” ऎम्बुवदरिन्द उपपादिसुत्तारॆ. न्यास-विद्यॆये प्रपत्ति-मार्गवु. अदक्कॆ इतर विद्यॆगळाद मेलॆ हेळिद मूवत्तॆरडु ब्रह्म-विद्यॆगळिगू, स्थितिः - अनुष्ठानवु व्यत्यस्तवादुदु, हेगॆन्दरॆ भक्ति-मार्गदल्लि प्रारब्धवॆल्ला कळॆदनन्तर मोक्ष-प्राप्तियुण्टागलि ऎन्दु ऒब्ब अधिकारिगॆ अपेक्षॆयु; उपासन-कालदल्लि पर-ब्रह्म-साक्षात्कार-रूप-आनन्दवु महत्तादुदरिन्द भक्ति-मार्गवन्नु ऒब्बरु अवलम्बिसबहुदु. प्रपत्ति-मार्गदल्लि प्रारब्धवु पूरा-कळॆयलि अथवा कळॆयदे होगलि, देहावसानवाद ऒडनॆये मोक्ष-बेकॆन्दु इन्नॊब्ब अधिकारिगॆ अपेक्षॆयु; पर-ब्रह्म-साक्षात्कार-रूप-आनन्ददल्लि अष्टु अभिलाषॆयिल्लवु, हीगॆ अनुष्ठानवु विकल्पिसबहुदु ऎन्दु हेळुत्तारॆ.
आदरॆ हीगॆ ऎरडु विधदल्लू मोक्ष बेकॆम्ब अभिलाषॆये इरुवाग, ई विधवागि ऒब्बरु भक्ति-मार्गवन्नवलम्बिसुवदू, इन्नॊब्बरु प्रपत्ति-मार्गवन्ने अवलम्बिसुवदू, हीगॆ व्यत्यासवु एतरिन्दॆन्दरॆ हेळुत्तारॆ –
“नियत्या वैयात्यं नियमयितुमेवं प्रभवति”
ऒब्ब अधिकारियु हागॆ, इन्नॊब्ब अधिकारियु हीगॆ, वर्तिसुवदक्कॆ कारणवु, “नियत्या वैयात्यं” अवरुगळ सुकृत परिपाक-तारतम्यदिन्दुण्टागुव सामर्थ्यवु “एवं प्रभवति” हागॆ माडुत्तदॆ ऎन्दु हेळुत्तारॆ. ऒब्ब अधिकारियु शक्तनागिरुवदरिन्द योगदल्लि प्रवर्तिसलु अर्हनागिरबहुदु. इन्नॊब्बनु अशक्तनागिरुवदरिन्द सुलभोपायवाद न्यास-विद्यॆयन्नु अवलम्बिसुवनु ऎम्ब भाववु. हीगॆ उपाय-भेददिन्द इन्तह व्यत्यासगळु इल्लि तोरिबन्दरू फलदल्लि मात्र एनॊन्दू व्यत्यासविल्लवॆन्दु हेळल्पट्टितु. कष्टतरवागि देहावसानदवरिविगू माडुव उपासनॆगू लघुतरवागि क्षणकाल सहृदनुष्ठिसुव स्वतन्त्र-प्रपत्तिगू ऒन्दे फल हेगॆ, इवे मॊदलाद अनेक शङ्कागळु उत्पन्नवागुत्तवॆ. इन्तह आक्षेपणॆगळिगॆल्ला मुन्दॆ समञ्जसवाद समाधानगळु हेळल्पडुत्तवॆ.
द्वैविध्यम्
English
TWO KINDS OF ADHIKARĪS:
Español
TWO KINDS OF ADHIKARĪS:
विश्वास-प्रस्तुतिः
इप्-पडि परम-पुरुषार्थोपायङ्गळ् आऩ निवृत्ति-धर्मङ्गळिले प्रवृत्तर् आऩ अधिकारिगळ् इरुवर्.
अवर्गळागिऱार्:- अ-द्वारक-प्रपत्ति-निष्ठऩुम्
स-द्वारक-प्रपत्ति-निष्ठनुम्.
नीलमेघः (सं)
इत्थं परमपुरुषार्थोपायेषु निवृत्तिधर्मेषु प्रवृत्ताव्
अधिकारिणौ द्वौ, अद्वारकमपत्तिनिष्ठः सद्वारकप्रपत्तिनिष्ठश्चेति ।
English
Among those who thus resort to the practice of the dharmas of renunciation
as a means for the attainment of the supreme goal of life (namely mokṣa ),
there are two classes of qualified persons :
those who adopt prapatti as the sole and direct means
and those to whom prapatti is auxiliary to the chief means, viz., bhakti.
Español
Among those who thus resort to the practice of the dharmas of renunciation
as a means for the attainment of the supreme goal of life (namely mokṣa ),
there are two classes of qualified persons :
those who adopt prapatti as the sole and direct means
and those to whom prapatti is auxiliary to the chief means, viz., bhakti.
मूलम्
इप्पडि परमपुरुषार्थोपायङ्गळाऩ निवृत्तिधर्मङ्गळिले प्रवृत्तराऩ अधिकारिकळिरुवर्. अवर्गळागिऱार्:- अद्वारकप्रपत्तिनिष्ठनुम् सद्वारकप्रपत्तिनिष्ठनुम्.
४२तमाहोबिल-यतिः
कीऴ्च्चॊऩ्ऩ मुमुक्षुक्कळै अधिकारिभेदत्ताले विभजित्तुक् काट्टुगिऱार् इप्पडि इत्यादियाल्. निवृत्तिधर्मङ्गळिले प्रवृत्तरानवधिकारिकळॆऩ्ऱु सॊऩ्ऩाल् नामसङ्कीर्तनकर्मयोगज्ञानयोगादिनिवृत्तिधर्मङ्गळिल् प्रवृत्तर्गळनेगरागैया लिरुवरॆऩ्ऱु सॊल्लमुडियादु; अदऱ्काग परमपुरुषार्थोपायङ्गळानवॆऩ्ऱु निवृत्तिधर्मङ्गळै विशेषित्तदु. इङ्गु उपायशब्दम् परमफलसाधनमाऩ भगवानुक्कु साक्षाद्वशीकरणोपायपरमागैयाल् परंपरया फलसाधनङ्गळाऩ नामसङ्कीर्तनादिगळुक्कु व्यावृत्तिः । परस्परासमानाधिकरण विभाजकधर्मत्तैयिट्टु इरुवरैयुम् निरूपिक्किऱार् अवर्गळागिऱारित्यादियाल्.
विजय-राघवः (क)
इप्पडि - हीगॆ ; हेगॆन्दरॆ हिन्दिन अधिकारदल्लि मुमुक्षु-धर्मवन्नु विशदीकरिसिद हागॆ, परम-पुरुषार्थोपायङ्गळान, परम-पुरुषार्थवु मोक्षवु; तत्साधकवाद उपायगळाद, निवृत्ति-धर्मङ्गळिलॆ प्रवृत्तरान अधिकारिगळ् - निवृत्ति-धर्मगळल्लि प्रवर्तिसुव अधिकारिगळु ऎरडु विधवु. अवर्कळाकिरार् - अवरु यारॆन्दरॆ – सद्-वारक-प्रपत्ति निष्ठनुम् - मोक्ष-प्राप्तियुण्टागुवदक्कॆ भक्ति-योगवन्नु द्वारवागि उळ्ळ प्रपत्तियन्नु अनुष्ठिसुववनू, मत्तु अद्वारक-प्रपत्ति निष्ठनुम् - हागॆ भक्ति-योगद्वारवल्लदे इरुव प्रपत्तियन्नु अनुष्ठिसुववनू, हीगॆ ऎरडु विध अधिकारिगळु ऎम्ब भाववु. सुम्मनॆ भक्तरु प्रपन्नरु ऎन्दु हेळदॆ सद्वारक अद्वारक प्रपत्ति-निष्ठरॆन्दु हेळलु कारणवेनॆन्दरॆ, इल्लि भक्ति शब्दवु प्रीति-पूर्वकवाद ध्यानवॆम्बर्थदल्लि उपयोगिसिरुवदरिन्द अन्तह भक्तियू, प्रपत्तियू ई ऎरडु विध उपायगळिगू समवादुदरिन्द हागॆ हेळदॆ सद्वारक, अद्वारक प्रपत्ति ऎन्दु हेळल्पट्टिरुत्तदॆ. प्रपत्ति-निष्ठनिगू कूड फल-रूप-भक्तियु उण्टु. आदरॆ ई ऎरडु उपायगळिगॆ साधारणवागि भक्ति-प्रपत्ति ऎम्ब प्रयोगवुण्टु, इल्लि भक्ति ऎन्दरॆ साध्य-रूपवाद भक्ति-योगवु ऎन्दु तिळियतक्कद्दु, ऎरडक्कू भक्तियू उण्टु, प्रपत्तियू उण्टु, भक्ति-योगदल्लि भक्तियु साधन-रूपवादुदु, प्रपदन-मार्गदल्लि फल-रूप-भक्तियु. हागॆये प्रपत्तियू ऎरडक्कू उण्टु. भक्ति-योगदल्लि प्रपत्तियु अङ्गवु, प्रपदनदल्लि प्रपत्तियु अङ्गियु, आदुदरिन्द सद्वारक अद्वारक प्रपत्ति ऎम्ब विभागवु युक्तवागिरुत्तदॆ.
ई ऎरडु विध अधिकारदल्लू भक्ति-प्रपत्तिगळॆरडू उण्टॆन्दू आ भक्ति प्रपत्तिगळॆरडू ऎरडरल्लू व्यत्यस्तवागिवॆ ऎन्दू ऒन्दु तम्म स्वन्त कारिकॆयाद श्लोकदिन्द तिळिसुत्तारॆ. ऎल्लॆल्लि विवादास्पदवागिरुव विषयवन्नु चॆन्नागि क्रोडीकरिसि सिद्धान्त-रूपदल्लि व्यवस्थॆ माडि हेळुत्तारो, अल्लॆल्ला श्लोक-रूपदल्लि तम्म कारिकॆयन्ननुग्रहिसुत्तारॆ :-
विश्वास-प्रस्तुतिः
स्वतन्त्राङ्गप्रपत्तिभ्यां
प्रपन्नाव् अत्र ताव् उभौ ।
+++(प्रपत्ति-)+++फल-+++(मोक्ष-)+++साधन-भक्तिभ्यां
भक्ताव् अपि च दर्शितौ ॥ +++(5)+++
नीलमेघः (सं)
स्वतन्त्राङ्गप्रपत्तिभ्यां
प्रपन्नाव् अत्र ताव् उभौ ।
+++(प्रपत्ति-)+++फल-+++(मोक्ष-)+++साधन-भक्तिभ्यां
भक्ताव् अपि च दर्शितौ ॥ +++(5)+++
English
Both these are prapannas,
one adopting prapatti as an independent means
and the other adopting it as aṅga to bhakti.
Both of them are also called bhaktas,
because bhakti is the phala3 or fruit for one
and sādhana or means for the other,
Español
Both these are prapannas,
one adopting prapatti as an independent means
and the other adopting it as aṅga to bhakti.
Both of them are also called bhaktas,
because bhakti is the phala4 or fruit for one
and sādhana or means for the other,
मूलम्
स्वतन्त्राङ्गप्रपत्तिभ्यां
प्रपन्नावत्र तावुभौ ।
फलसाधनभक्तिभ्यां
भक्तावपि च दर्शितौ ॥
४२तमाहोबिल-यतिः
भक्तनुम् प्रपन्ननुमॆऩ्ऱु सॊल्लक्कूडादो? इरुवरुम् प्रपन्नरायुमिरुवरुम् भक्तरायुमिरुप्पदाल् भक्तत्वप्रपन्नत्वङ्गळ् परस्परासमानाधिकरणधर्ममल्लामैयाल् अप्पडि विभागम् सॊल्लक्कूडादॆऩ्ऩिल्; इरुवरुम् भक्तरायुम् प्रपन्नरायुमिरुक्कुम्बडियॆङ्ङनेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् स्वतन्त्राङ्गेत्यादिना । अत्र – निवृत्तिधर्मनिष्ठर्गळिल्. तावुभौ – सद्वारकाद्वारकप्रपत्तिनिष्ठर्गळिरुवरुम्. स्वतन्त्राङ्गप्रपत्तिभ्यां – स्वतन्त्रप्रपत्त्यङ्गप्रपत्तिभ्यामित्यर्थः । धान्येन धनवानितिवदभेदे तृतीया । प्रपन्नौ भवतः – प्रपत्तिमान्कळाग आगिऱार्गळ्. फलसाधनभक्तिभ्यां – फलभक्तिसाधनभक्तिभ्यामित्यर्थः । भक्तावपि च – भक्तिमान्कळागवुम्, दर्शितौ – प्रमाणङ्गळालॆऩ्ऱु शेषम्. तथा च इरुवरुम् भक्तरायुम् प्रपन्नरायुमिरुप्पदाल् सद्वारकप्रपत्तिनिष्ठर् अद्वारकप्रपत्तिनिष्ठरॆऩ्ऱे पिरिक्कवेण्डुमेयॊऴिय भक्तरुम् प्रपन्नरुमॆऩ्ऱु पिरिक्कक् कूडादॆऩ्ऱु करुत्तु.
विजय-राघवः (क)
अत्र - ई मोक्षोपायानुष्ठानमाडुव अधिकारिगळल्लि, तौ उभौ - आ अद्वारक सद्वारक प्रपत्ति-निष्ठराद इब्बरू, स्वतन्त्राङ्ग-प्रपत्तिभ्यां - इन्नॊन्दरपेक्षॆयिल्लदॆ स्वतन्त्र-प्रपत्तियिन्दलू मत्तु अङ्ग-प्रपत्ति ऎन्दरॆ प्रपत्तियु भक्ति-योगक्कॆ अङ्गवागिरुवदरिन्दलू, प्रपन्नौ - प्रपन्नरॆम्बदागि, दर्शितौ - तोरिसल्पट्टिरुत्तारॆ. “प्रमाणगळिन्द” ऎन्दु इट्टुकॊळ्ळतक्कद्दु, इदु क्रमालङ्कारवु. इब्बरू प्रपन्नरॆन्दु प्रमाणगळु हेळुत्तवॆ. आदरॆ भक्ति-योगनिष्ठनिगॆ प्रपत्तियु अङ्गवु. शरणागति-निष्ठनिगादरो प्रवत्तिगॆ इतरापेक्षॆयिल्लदुदरिन्द, स्वतन्त्र-प्रपत्तिनिष्टनॆन्दु आतनु हेळल्पडुवनु. उत्तरार्धदिन्द इब्बरू भक्तरॆन्दु हेळि, आ भक्तियल्लिरुव व्यत्यासवन्नु तिळिसुत्तारॆ. तौ उभौ - अवरिब्बरू, फल-साधन-भक्तिभ्यां - फल-रूप-भक्तियिन्दलू मत्तु साधन-भूत-भक्तियिन्दलू, स्वतन्त्र-प्रपन्नन विषयदल्लि स्वयं प्रयोजन-रूपवागि, अङ्ग-प्रपन्नन विषयदल्लि मोक्षक्कॆ उपायवागियू, इरुव भक्तियिन्द, भक्तावपि - भक्तरुगळु हीगॆ ऎरडु विधवॆन्दु, दर्शितौ - प्रमाणदिन्द तोरिसल्पट्टरु. मुख्याभिप्रायवु इष्टे.
प्रपत्तियू ऎरडु विधवु, स्वतन्त्र-प्रपत्ति, अङ्ग-प्रपत्ति ऎन्दु. हागॆये भक्तियू ऎरडु विधवु. फल-भूतवादुदु, साधन-भूतवादुदु ऎन्दु. आदुदरिन्द इब्बरू प्रपन्नरु. ऒब्बनिगॆ प्रपत्तियु स्वतन्त्रवादुदु ऎन्दरॆ अन्यापेक्षॆ इल्लदुदु. इन्नॊब्बनिगॆ प्रपत्तियु अङ्गवु. हागॆये इब्बरू भक्तरु. ऒब्बनिगॆ भक्तियु फल-रूपवादुदु, इन्नॊब्बनिगॆ साधन-रूपवादुदु
ऎम्बभिप्रायवु.
-
Some aspirants for mokṣa are qualified for madhu vidyā
and others for sadvidyā
as a result of their respective competence or special forms of aspiration.
So also some are qualified for prapatti,
while others are for bhakti. ↩︎ -
Some aspirants for mokṣa are qualified for madhu vidyā
and others for sadvidyā
as a result of their respective competence or special forms of aspiration.
So also some are qualified for prapatti,
while others are for bhakti. ↩︎ -
phala bhakti means bhakti which arises as the fruit of prapatti,
whereas sadhana bhakti is bhakti which leads to mokṣa . ↩︎ -
phala bhakti means bhakti which arises as the fruit of prapatti,
whereas sadhana bhakti is bhakti which leads to mokṣa . ↩︎