English
(7) THE CHAPTER ON THE ASPIRATION FOR MUKTI. page 147
Español
(7) THE CHAPTER ON THE ASPIRATION FOR MUKTI.
page 147
मुमुक्षोत्पत्तिः
विश्वास-प्रस्तुतिः (सं॰प॰)
कालावर्तान्, प्रकृति-विकृतीः, काम-भोगेषु दोषान्,
ज्वाला-गर्त-प्रतिम-दुरितोदर्क-दुःखानुभूतिम् ।
याथातथ्यं स्व-पर-नियतं यच् च दिव्यं पदन् तत्
कारा-कल्पं वपुर् अपि विदन् कस् तितिक्षेत बन्धम् ॥१८॥+++(4)+++
नीलमेघः (सं)
कालावर्तान्, प्रकृति-विकृतीः, काम-भोगेषु दोषान्,
ज्वाला-गर्त-प्रतिम-दुरितोदर्क-दुःखानुभूतिम् ।
याथातथ्यं स्व-पर-नियतं यच् च दिव्यं पदन् तत्
कारा-कल्पं वपुर् अपि विदन् कस् तितिक्षेत बन्धम् ॥१८॥+++(4)+++
English
Who, indeed, is there that will bear the bondage of saṁsāra –
who that has understood the revolutions of time,
the nature of matter (prakṛti) and its evolutes or modifications which cause contraction of knowledge,
the evils attendant on the enjoyment of the pleasures of this world and of svarga,
the experience of sufferings resulting from sin which resemble a pit of fire,
the true relationship that exists necessarily between himself and the Supreme Being,
the region of divine bliss
and also the nature of the body which is like a prison-house ?
Español
Who, indeed, is there that will bear the bondage of saṁsāra –
who that has understood the revolutions of time,
the nature of matter (prakṛti) and its evolutes or modifications which cause contraction of knowledge,
the evils attendant on the enjoyment of the pleasures of this world and of svarga,
the experience of sufferings resulting from sin which resemble a pit of fire,
the true relationship that exists necessarily between himself and the Supreme Being,
the region of divine bliss
and also the nature of the body which is like a prison-house ?
४२तमाहोबिल-यतिः
इप्पडि प्रधानप्रतितन्त्राधिकारम् मुदल् नाऩ्गु अधिकारङ्गळाले शेषशेषिभावसंबन्धार्थ-पञ्चकतत्त्वत्रयपरदेवतापारमार्थ्यङ्गळै निरूपणम् पण्णि निरूपितङ्गळाऩ इव्वर्थङ्गळिल् विविच्य ज्ञानमुडैयवऩ् बन्धासहिष्णुवाय् मुमुक्षुवावानॆन्बदै इव्वधिकारत्तिल् निरूपिक्कप्पोगिऱवराय् ‘‘इष्टंही’’तिन्यायेन अधिकारार्थत्तै श्लोकत्ताले संग्रहिक्किऱार् कालावर्तानित्यादिना । कालावर्ताऩ् – कालत्तिनुडैय आवर्तङ्गळै. क्षणदिवसपक्षमाससंवत्सरयुग-कल्पादिरूपङ्गळाऩ सुऴल्गळैयॆऩ्ऱबडि. इङ्गु क्षणादिगळ् आवर्तत्वेन निगरणम् सॆय्यप्पट्टदुगळ्. इप्पडि कालावयवङ्गळाऩ क्षणादिगळै आवर्तत्वेन निरूपित्तदाल् महाप्रवाहावर्तत्तिऱ्कु स्वान्तःपतितऩाऩ पुरुषनुडैय परिभ्रमणहेतुत्वम्बोले क्षणादिगळुक्कुम् स्वसंबन्धिपुरुषनुक्कु गर्भजन्मजरामरणादिभिर्भूयोभूयः परिभ्रमणापादकत्वमुम्, अतिदुस्सहत्वमुम्, अनुपरतत्वमुम्, अत्यन्तपारवश्यापादनेन क्वचिदप्यविश्रान्तत्वमुम् ज्ञापितमागिऱदु. प्रकृतिविकृतीः – मूलप्रकृतियैयुम् तत्कार्यमाऩ महादादिगळैयुम्. इदऱ्कु विदऩ् ऎन्बदोडन्वयम्. मूलप्रकृतिक्कु प्रलयदशैयिल् अत्यन्तज्ञानसङ्कोचापादकत्वेन, महदादिगळुक्कु सृष्टिदशैयिल् शरीरादिमुखत्ताले देहात्मभ्रमाद्यापादकत्वेन च वेदनम् विवक्षितम्. कामभोगेषु – काम्यन्त इति कामाः; शब्दादिजन्यसुखविशेषाः, तेषां भोगाः – अनुभवाः, ऐहिकामुष्मिकशब्दादिजन्यसुखविशेषानुभवा इति यावत् । तेषु, दोषाऩ् – अल्पत्वास्थिरत्वदुःखोदर्कत्वादिदोषाऩ् । ज्वालेति । ज्वालया निर्मितो गर्तः ज्वालागर्तः – तीक्कुऴि. अदऱ्कु प्रतिमं – समानमाऩ; इदु दुःख विशेषणम्. दुरितानां – पापविशेषङ्गळुक्कु, उदर्कदुःख – उत्तरफलङ्गळाऩ कुम्भीपाकनरकादिरूपङ्गळाऩ दुःखङ्गळुडैय.अनुभूतिं – अनुभवत्तै. पाबङ्गळ् क्रियमाणदशैयिलनुकूलङ्गळायिरुन्दालुम् अदिऩ् फलमानदु नरकानुभवमाय् मुडियुमॆऩ्ऱु तात्पर्यम्. स्वपरनियतं याथातथ्यं – तनक्कुम् भगवानुक्कुम् व्यवस्थितमाऩ यथावस्थितस्वरूपत्तै; अदावदु शेषशेषिभावत्तै. यद्दिव्यं पदं – अप्राकृतं स्थानम्. तच्च, अत्र यत्तच्छब्दङ्गळाले परिपूर्णब्रह्मानुभवप्राप्तिहेतुवाऩ परमपदत्तिऱ्कु पूर्वोक्तसकलदोषरहिततया निरतिशयसुखावहत्वेन च प्रमाणप्रसिद्धत्वम् ज्ञापिक्कप्पडुगिऱदु. काराकल्पं वपुरपि – सिऱैवीट्टिऱ्कु सदृशमाऩ देहत्तैयुम्; राजकुमारतुल्यनाय्, नित्यसूरितुल्यभोगार्हनायिरुक्किऱ सेदननुक्कु स्वोचितभोगप्रतिबन्धकमाय्, स्वच्छन्दविहारविरोधियाय्, स्वस्वामि-वृत्तान्तत्तिऩ् परिज्ञानविरोधियाय्, तनक्कु अत्यन्तमनुचितस्थानमुमाऩ कारागृहम् पोलिरुक्किऱ शरीरत्तैयॆऩ्ऱबडि. विदऩ् – तत्त्वत्रयाधिकारादिगळिल् नऩ्ऱाग अऱिन्दवऩ्. फलोन्मुखमाऩ ज्ञानमुडैयवनॆऩ्ऱबडि. कस्तितिक्षेत बन्धमिति । फलोन्मुखमाऩ एतादृशज्ञानमुडैयवऩ् ऎवऩ् ताऩ् कर्मकृतमाऩ प्रकृतिबन्धत्तै सहिप्पऩ्. इतरदोषत्तैयुम्, परमपदवैलक्षण्यत्तैयुम्, तनक्कुम् भगवानुक्कुमुळ्ळ स्वस्वामिभावादिसंबन्धत्तैयुम् पूर्वोक्तप्रकारत्ताल् अऱिन्द ऒरुवनुम् इन्द बन्धत्तै सहिक्कमाट्टाऩ्. किन्तु अन्द बन्धमोक्षत्तिलिच्चैयैयुडैयवनाय् मोक्षोपायत्तिले शीघ्रमागवे प्रवर्तिप्पानॆऩ्ऱबडि.
लोगत्तिल् कस्तितिक्षेत बन्धं ऎऩ्ऱु सॊऩ्ऩ बन्धासहनपूर्वकमोक्षेच्छै उण्डागुम् रीदियै क्रममाग उपपादिक्किऱार् इप्पडि इत्यादि चूर्णिकैयाले. इप्पडि - प्रधानप्रतितन्त्राद्यधिकारचतुष्टयङ्गळिऱ्चॊऩ्ऩबडि.
मूलम् (सं॰प॰)
कालावर्तान् प्रकृतिविकृतीः कामभोगेषु दोषान्
ज्वालागर्तप्रतिमदुरितोदर्कदुःखानुभूतिम् ।
याथातत्थ्यं स्वपरनियतं यच्च दिव्यं पदन्तत्
काराकल्पं वपुरपि विदन् कस्तितिक्षेत बन्धम् ॥१८॥
विश्वास-प्रस्तुतिः
इप्-पडि इव्व्-अर्थङ्गळै अध्यात्म-शास्त्रङ्गळाले तॆळिन्दु
नीलमेघः (सं)
इत्थम् इमान् अर्थान् अध्यात्म-शास्त्रैर् विशदं ज्ञात्वा
English
Thus, from the Śāstras which treat of the soul, a man should understand the principles and truths explained so far.
Español
Thus, from the Śāstras which treat of the soul, a man should understand the principles and truths explained so far.
मूलम्
इप्पडि इव्वर्थङ्गळै अध्यात्मशास्त्रङ्गळाले तॆळिन्दु
विश्वास-प्रस्तुतिः
स्वयं-प्रकाशत्व–ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-
शरीरित्वाणुत्व-नित्यत्व-निरवयवत्व–
छेदन-दहन-क्लेदन-शोषणाद्य्-अनर्हत्व-
वृद्धि-ह्रास-रहित–स्व-रूपत्वादिगळालेय्
आत्मावुक्कु विशेषणी-भूत-देहेन्द्रियादि-वैलक्ष्ण्यत्तैक् कण्डु
नीलमेघः (सं)
स्वयं-प्रकाशत्व-ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-शरीरित्वाणुत्व-नित्यत्व-निररवयत्व
-च्छेदन-दहन-क्लेदन-शोषणानर्हत्व–
वृद्धि-ह्रास-रहित–स्व-रूपत्वादिभिर्
आत्मनो विशेषण-भूत-देहेन्द्रियादि-वैलक्षण्यं दृष्ट्वा,
English
He should know clearly that the soul or self is self-luminous or luminous by itself,
is a knower, doer and enjoyer, having a body
and that the soul is atomic, eternal, without parts or limbs,
incapable of being cut, burnt, injured, dried up or otherwise affected
and that its essential nature is such as not to admit of increase or diminution
and that, in all these respects, it is different from the body, the senses and the like
which are attributes of the self.
Español
He should know clearly that the soul or self is self-luminous or luminous by itself,
is a knower, doer and enjoyer, having a body
and that the soul is atomic, eternal, without parts or limbs,
incapable of being cut, burnt, injured, dried up or otherwise affected
and that its essential nature is such as not to admit of increase or diminution
and that, in all these respects, it is different from the body, the senses and the like
which are attributes of the self.
४२तमाहोबिल-यतिः
इव्वर्थङ्गळै - शरीरात्मभावसंबन्धार्थङ्गळै. अध्या-त्मशास्त्रङ्गळ् - उपनिषत्तुक्कळुम्, सात्त्विकेतिहासपुराणङ्गळुम् आऴ्वार्गळुडैय दिव्यसूक्तिकळुम्. तॆळिन्दु - अज्ञानसंशयविपर्ययादिगळऱ सोपपत्तिकमाग विशदज्ञानत्तै यडैन्दु. इदु पूर्वसिद्धतत्त्वज्ञानरूपप्रथमपर्वत्तिऱ्कु अनुवादकम्. द्वितीयपर्वत्तै यरुळिच् चॆय्गिऱार् स्वयंप्रकाशत्वेत्यादिना वैलक्षण्यत्तैक्कण्डु इत्यन्तेन । इदनाल् तत्त्वत्रयाधि-कारत्तिल् निरूपिक्कप्पट्ट अर्थङ्गळिल् आत्मावुक्कु देहेन्द्रियादिवैलक्षण्यप्रतिपादकमाऩ अंसम् मोक्षोपयुक्तमॆऩ्ऱु वॆळियिडप्पट्टदु. इङ्गु कण्डु ऎन्बदाल् मम शरीरं, ममेन्द्रियं, अहं जानामीत्यादि व्यतिरेकप्रत्यक्षमुम् विवक्षितम्.
मूलम्
स्वयंप्रकाशत्व-ज्ञातृत्वकर्तृत्वभोक्तृत्वशरीरित्वाणुत्वनित्यत्व निरवयवत्वछेदनदहनक्लेदनशोषणाद्यनर्हत्ववृद्धि-ह्रासरहित स्वरूपत्वादिगळाले यात्मावुक्कु विशेषणीभूतदेहेन्द्रियादिवैलक्ष्ण्यत्तैक् कण्डु
विश्वास-प्रस्तुतिः
इवऩ्-उडैय पर-लोक-गमन–देहान्तर-प्राप्ति-योग्यत्व-निश्चयत्ताले सामान्येन लोकोत्तीर्ण-पुरुषार्थ-योग्यर् आय्,
नीलमेघः (सं)
अस्य परलोक-गमन-देहान्तार-प्राप्ति-योग्यत्व-निश्चयेन
सामान्यतो लोकोत्तीर्ण-पुरुषार्थ-योग्यताम् आपन्नाः
English
with the conviction that the soul or self is capable of passing on into another world and taking up another body,
the man learns, in a general way, that it is possible for him to have higher aims or goals
than those found in this world.
Español
with the conviction that the soul or self is capable of passing on into another world and taking up another body,
the man learns, in a general way, that it is possible for him to have higher aims or goals
than those found in this world.
४२तमाहोबिल-यतिः
इवनुडैय परलोकगमनदेहान्तर-प्राप्तियोग्यत्व निश्चयत्ताले इति । इवनुक्कु देहाद्वैलक्षण्यज्ञानमिल्लादबोदु देहादिगळेआत्मावाग मुडिगैयाल् इङ्गेये विनाशत्तैयडैगिऱ आत्मावुक्कु परलोक-गमनप्रसक्तियिल्लामैयाल् तद्योग्यतानिश्चयम् घटियातिऱे. सामान्येन लोकोत्तीर्णपुरुषार्थ-योग्यरायिति । ऒरुवनुक्कु परलोकगमनयोग्यतैयुण्डॆऩ्ऱु निश्चितमानाल् अवऩ् स्वर्गमोक्षरूपमाऩ लोकान्तरानुभाव्यमाऩ पुरुषार्थत्तैयॆल्लामनुभविक्कयोग्यनावानिऱे.
मूलम्
इवनुडैय परलोकगमनदेहान्तरप्राप्तियोग्यत्वनिश्चयत्ताले सामान्येन लोकोत्तीर्णपुरुषार्थयोग्यराय्,
विश्वास-प्रस्तुतिः
नरक-पतनादि-जन्मान्तर-क्लेशङ्गळुक्क् अञ्जिय्
अवऱ्ऱिऩ् कारणङ्गळ् आऩ कर्मङ्गळि+++(ल्)+++-निऩ्ऱुम् निवृत्तर् आय्,
नीलमेघः (सं)
नरक-पतनादि-जन्मान्तर-क्लेश-भयात्
तत्-कारणेभ्यः कर्मभ्यो निवृत्ताः -
English
He is full of dread at the thought of falling into hell and the like
or experiencing the sufferings of another life
and abstains from those actions which are the causes thereof.
Español
He is full of dread at the thought of falling into hell and the like
or experiencing the sufferings of another life
and abstains from those actions which are the causes thereof.
४२तमाहोबिल-यतिः
इन्द निश्चयत्ताल् लोकोत्तीर्णपुरुषार्थयोग्यरागिऱाप्पोले निषिद्धकर्मङ्गळिल् निऩ्ऱुम् निवृत्तर्गळागवुमागलामॆऩ्ऱु सहेतुकमाग उपपादिक्किऱार् नरकपतनादि जन्मान्तरक्लेशङ् गळुक्कञ्जि इत्यादिना । इङ्गु आदिपदत्ताल् स्थावरत्वप्राप्त्यादिगळुक्कु ग्रहणम्.
अवऱ्ऱिऩ् कारणङ्गळाऩ - नरकादिगळुक्कुक् कारणङ्गळाऩ.
कर्मङ्गळिनिऩ्ऱुम् निवृत्तराय् - निषिद्धकर्मङ्गळिल् निऩ्ऱुम् निवृत्तरायॆऩ्ऱबडि. ऒरुवनुक्कु लोकान्तरगमनयोग्यतैयुम् देहान्तरप्राप्तियोग्यतैयुम् नमक्कु उण्डॆऩ्ऱु निश्चयम् पिऱन्दालवऩ् नरकपतनादिजन्मान्तरक्लेशङ्गळुक्कञ्जुवाऩ्. अन्द अच्चत्ताल् निषिद्धत्तिल् निऩ्ऱुम् निवृत्तनागवुमा वानॆऩ्ऱु करुत्तु.
मूलम्
नरकपतनादिजन्मान्तरक्लेशङ्गळुक्कञ्जि यवऱ्ऱिऩ् कारणङ्गळाऩ कर्मङ्गळिनिऩ्ऱुम् निवृत्तराय्,
विश्वास-प्रस्तुतिः
आधेयत्व-विधेयत्व–शेषत्वाल्प-शक्तित्वाणुत्व–
+अज्ञान-संशय-विपर्यय-दुःखादि-योग्यत्वाशुभाश्रयत्वादिगळालेय् उण्डाऩ
विशेष्य-भूतेश्वर-व्यावृत्ति-निश्चयत्ताले
भगवत्-कैङ्कर्य-रूपम् आऩ +++(दाय-धन-निभ)+++ स्व-रूप-प्राप्त-वैभवत्तैय् अपेक्षिक्कैक्कु योग्यर् आय्,
नीलमेघः (सं)
आधेयत्व-विधेयत्व-शेषत्वाल्प-शक्तित्वाणुत्व-
+अज्ञान-संशय-विपर्यय-दुःखादि-योग्यत्व-
+अशुभाश्रयत्वादितो जातात् विशेष्य-भूतेश्वर-व्यावृत्ति-निचयात्
भगवत्-कैङ्कर्य-रूप–+++(दाय-धन-निभ–)+++स्व-रूप–प्राप्त-वैभवापेक्षणे योग्यताम् आपन्नाः-
English
He is also convinced that he is different from Iśvara in that
while he is supported and controlled by Iśvara
and exists solely for the fulfilment of His purposes
and is besides weak, atomic
and subject to ignorance, doubts, errors, sufferings and the like,
being the abode of impurities,
Iśvara, of whom his self is an attribute, is, in every one of these respects, absolutely the opposite.
From this knowledge he becomes fit
to desire the glory due to his essential nature (of rendering service to Bhagavān).
Español
He is also convinced that he is different from Iśvara in that
while he is supported and controlled by Iśvara
and exists solely for the fulfilment of His purposes
and is besides weak, atomic
and subject to ignorance, doubts, errors, sufferings and the like,
being the abode of impurities,
Iśvara, of whom his self is an attribute, is, in every one of these respects, absolutely the opposite.
From this knowledge he becomes fit
to desire the glory due to his essential nature (of rendering service to Bhagavān).
४२तमाहोबिल-यतिः
इनि मेल् पर्वत्तैक् काट्टुगिऱार् आधेयत्वेत्यादिना । इवैगळ् प्रधानप्रतितन्त्राधिकार-निर्णीतधर्मङ्गळ्. अल्पशक्तित्वमॆऩ्गिऱदु तत्त्वत्रयाधिकारत्तिल् ईश्वरनुक्कु तदुभयनियन्तृत्व-कथनत्ताले अर्थसिद्धमाऩ धर्मम्. अणुत्वेत्यादि दुःखादियोग्यत्वेत्यन्तं तत्त्वत्रयाधिकारलब्धम्. अत्र आदिशब्देनसुखादिगळुक्कु ग्रहणम्. अशुभाश्रयत्वादिगळ् परदेवतापारमार्थ्याधिकारसिद्धङ्गळ्. इङ्गु आदिपदत्ताले कर्मवश्यत्वादिगळुक्कु ग्रहणम्. उण्डाऩ - जन्यमाऩ. विशेष्य-भूतेश्वरव्यावृत्ति निश्चयत्ताले - प्रकारीभूतऩाऩ पूर्वोक्तधर्मविरुद्धधर्माश्रयऩाऩ ईश्वरनैक् काट्टिलुम् व्यावृत्ति; (वैलक्षण्यम्) अदनुडैय निश्चयत्ताले. भगवत्कैङ्कर्यरूपमाऩ स्वरूपप्राप्तविभवत्तै - शेषियाऩ भगवानुडैय कैङ्गर्यम् शेषऩाऩ जीवनुक्कु स्वरूपप्राप्तमाऩ सम्बत्तु; अदै. अपेक्षिक्कैक्कु योग्यराय् - व्यावृत्तिनिश्चयाभिन्नयोग्यतावानायॆऩ्ऱबडि. इङ्गु आधेयत्वविधेयत्वशेषत्वङ्गळाले उण्डाऩ ईश्वरव्यावृत्तिनिश्चयम् अन्द कैङ्गर्यविभवत्तै स्वरूपप्राप्तमाग वऱिन्दपेक्षिक्कैक्कु उऱुप्पाम्. इवऩ् ऒरु धर्मङ्गळाल् ईश्वरव्यावृत्तनायिरुन्दालुम् शेषत्वादिरहितनागिल् भगवत्कैङ्कर्यत्तै स्वरूपप्राप्तमाग अऱिन्दु अपेक्षिक्कमाट्टानिऱे. अदिल् स्वामियुगन्दगैङ्गर्यमिवनुक्कु पुरुषार्थमागैक्कु शेषत्वमुऱुप्पायिरुक्कुम्. अदै स्वामिक्कु उगप्पानबडियिले सॆय्यवेण्डुमॆऩ्गिऱ वपेक्षैक्कु उऱुप्पायिरुक्कुम् विधेयत्वम्. तनक्कु अवनुडैय अपृथक्सिद्धत्वत्तैयऱिन्दु सर्वदा अन्द कैङ्गर्यत्तैयपेक्षिक्कैक्कु उऱुप्पाम् आधेयत्वम्. अल्पशक्तित्वादिगळालुण्डाऩ ईश्वरव्यावृत्तिनिश्चयम् तनक्कुक् कैङ्गर्यापेक्षैक्कु उऱुप्पाम्. इवनुम् सर्वशक्तनाय्, विभुवाय्, अज्ञानसंशयादिदोषरहितनाय् शुभाश्रयनुमायिरुन्दाल् अन्ततः ईश्वरनागवे आगवेण्डुमागैयालिवनुक्कु ईश्वरकैङ्गर्यापेक्षैयॆन्बदु ऒऩ्ऱु घटियातिऱे.
मूलम्
आधेयत्वविधेयत्वशेषत्वाल्प शक्ति-त्वाणुत्वाज्ञानसंशयविपर्ययदुःखादियोग्यत्वाशुभाश्रयत्वादिगळाले युण्डाऩ विशेष्य-भूतेश्वरव्यावृत्तिनिश्चयत्ताले भगवत्कैङ्कर्यरूपमाऩ स्वरूपप्राप्तवैभवत्तै यपेक्षि क्कैक्कु योग्यराय्,
श्री-मन्त्रार्थतो ऽहं-कार-निवृत्तिः
म्
विश्वास-प्रस्तुतिः
सर्वापेक्षित-संग्रहम् आऩ तिरु-मन्त्रत्तैक् कॊण्डु
सारतमार्थङ्गळैय् अनुसन्धिक्कुम् पोदु
प्रथम-पदत्तिल् तृतीयाक्षरत्ताले +++(=म् ← मन ज्ञाने परिमाणे ऽवबोधने)+++
प्रतिपन्नम् आऩ ज्ञानत्वाद्य्-अनुसन्धानत्ताले
देह–तद्-अनुबन्धिगळिल् वरुम् अहङ्कार-मम-कारङ्गळैयुम्,
नीलमेघः (सं)
सर्वापेक्षितार्थ-संग्रह-भूत-श्रीमन्त्र-मुखेन
सारतमार्थेष्व् अनुसंधीयमानेषु सत्सु -
प्रथम-पदे तृतीयाक्षर-प्रतिपन्न-ज्ञानत्वाद्य्-अनुसन्धानेन
देह–तद्-अनुबन्धि-विषयाव् अहं-कार–मम-कारौ,
English
He then realises the most important truths from the Tirumantra
which is a concise summary of all that is needed.
By an understanding of the significance of the third letter in its first word aum, namely, m,
he realises that the self is essentially Jñāna or knowledge in its nature
(and has knowledge also as an attribute.)
By this realisation he gives up the notion of ‘I’ in regard to the body ((i.e.) mistaking the body for ‘I’)
and of ‘mine’ in regard to those things that are connected with the body.
Español
He then realises the most important truths from the Tirumantra
which is a concise summary of all that is needed.
By an understanding of the significance of the third letter in its first word aum, namely, m,
he realises that the self is essentially Jñāna or knowledge in its nature
(and has knowledge also as an attribute.)
By this realisation he gives up the notion of ‘I’ in regard to the body ((i.e.) mistaking the body for ‘I’)
and of ‘mine’ in regard to those things that are connected with the body.
४२तमाहोबिल-यतिः
इनि अर्थपञ्चकाधिकारार्थत्तिऱ्कु उपयोगत्तैक् काट्टप्पोगिऱवराय् तिरुमन्त्रत्तिल् मकाराद्यर्थानुसन्धानत्तालेये मुमुक्षाहेतुभूताहङ्कारममकारनिवृत्तिकळै उपपादिक्किऱार् सर्वापेक्षितसंग्रहमाऩ तिरुमन्त्रत्तैक् कॊण्डु इत्यादिना ।
सर्वशास्त्रङ्गळैयुङ्गॊण्डु सारतमार्थानुसन्धानम् दुर्घटमागैयाल् तिरुमन्त्रत्तैक् कॊण्डु ऎऩ्गिऱदु. अप्पडि संक्षिप्तमाऩ तिरुमन्त्रत्तिले सारतमार्थङ्गळॆल्लाम् अनुसन्धिक्कमुडियुमोवॆऩ्गिऱ शङ्गै वारामैक्काग सर्वापेक्षितसंग्रहमाऩ ऎऩ्गिऱदु. ‘‘सर्वमष्टाक्षरान्तस्थं वाङ्मयं वेदवैदिकम्’’ ऎऩ्गिऱबडि सर्वशास्त्रसारतमार्थङ्गळैयुम् तिरुमन्त्रम् संग्रहित्तुच्चॊल्लु मागैयाल् संक्षिप्तमाऩ अदैक्कॊण्डु सारतमार्थङ्गळै सुलभमाग पुनःपुनः अनुसन्धिक्कलामॆऩ्ऱु करुत्तु.
प्रथमपदत्तिल् तृतीयाक्षरत्ताले - प्रणवत्तिऩ् तृतीयाक्षरमाऩ मकारत्ताले ऎऩ्ऱबडि.
प्रतिपन्नमाऩ – मन ज्ञाने, मन परिमाणे, मन अवबोधने ऎऩ्गिऱ व्युत्पत्तिकळैक् कॊण्डु ज्ञातङ्गळाऩ.
ज्ञानत्वाद्यनुसन्धानत्ताले - इङ्गु आदिपदत्ताल् अणुत्वादिपरिग्रहः ।
अनुसन्धानत्ताले ऎन्बदऱ्कु अडियऱुत्तु ऎन्बदोडन्वयम्. देहतदनुबन्धिकळिल् वरुम् अहङ्कारममकारङ्गळैयुम् - देहत्तिल् वरुवदु अहङ्कारम्. देहानुबन्धिकळाऩ पुत्रादिगळिल् वरुवदु ममकारम्. प्रथमाक्षरत्तिल् लुप्तचतुर्थियाले - अकारत्तिलेयिरुन्दु समासत्ताले लोपित्तदाऩ आय ऎऩ्गिऱ चतुर्थियाले. प्रतिपन्नमाऩ तादर्थ्यत्ताले - ज्ञातमाऩ अकारार्थशेषत्वत्ताले यॆऩ्ऱबडि. इदऱ्कुम् अडियऱुत्तु ऎन्बदोडन्वयम्. देहातिरिक्तात्मस्वरूपतद्गुणङ्गळिल् - मकारत्तालेदेहातिरिक्तनागत् तोऩ्ऱिऩ आत्मस्वरूपत्तिलुम् तदनुबन्धिकळाऩ ज्ञानाद्यात्मगुणङ्गळिलुम्.
मूलम्
सर्वापेक्षितसंग्रहमाऩ तिरुमन्त्रत्तैक्कॊण्डु सारतमार्थङ्गळै यनुसन्धिक्कुम्-पोदु प्रथमपदत्तिल् तृतीयाक्षरत्ताले प्रतिपन्नमाऩ ज्ञानत्वाद्यनुसन्धानत्ताले देहतदनुबन्धिगळिल् वरुमहङ्कारममकारङ्गळैयुम्,
आय
विश्वास-प्रस्तुतिः
प्रथमाक्षरत्तिल् लुप्त-चतुर्थियाले प्रतिपन्नम् आऩ तादर्थ्यत्ताले
देहातिरिक्तात्म-स्वरूप–तद्-गुणङ्गळिल्
“त्वं मे, ऽहं मे” ऎऩ्गिऱ श्लोकत्तिऩ्-पडिये
तनक्कु उरिमैय्+++(=स्वामित्वम्)+++ उण्ड्-आग निनैक्किऱव् अहङ्कार–ममकारङ् कळैयुम्,
(“त्वं मे” “ऽहं मे” “कुतस् तत्” “तद् अपि कुत” “इदं वेद-मूल-प्रमाणात्” “एतच् चानादि-सिद्धाद् अनुभव-विभवात्”, “(वेदादिग्रन्थः) सोऽपि साक्रोश एव” । “क्वाक्रोशः, कस्य”, “गीतादिषु, मम”, “विदितः कोऽत्र साक्षी”, “सुधीः स्यात्” “हन्त! त्वत्-पक्ष-पाती स” इति नृ-कलहे मृग्य-मध्य-स्थवत् त्वम् (जीव!) ॥ ५॥ (इति पराशरभट्टाभिषेक-श्लोकः))
नीलमेघः (सं)
प्रथमाक्षरे लुप्त-चतुर्थी-प्रतिपन्नेन तादर्थ्येन
देहातिरिक्तात्म-स्वरूप–तद्-गुणेषु
“त्वं मेऽहं मे” इति श्लोकोक्त-रीत्या
स्व-शेषत्वाभिमान-रूपाव् अहं-कार–मम-कारौ,
(“त्वं मे” “ऽहं मे” “कुतस् तत्” “तद् अपि कुत” “इदं वेद-मूल-प्रमाणात्” “एतच् चानादि-सिद्धाद् अनुभव-विभवात्”, “(वेदादिग्रन्थः) सोऽपि साक्रोश एव” । “क्वाक्रोशः, कस्य”, “गीतादिषु, मम”, “विदितः कोऽत्र साक्षी”, “सुधीः स्यात्” “हन्त! त्वत्-पक्ष-पाती स” इति नृ-कलहे मृग्य-मध्य-स्थवत् त्वम् (जीव!) ॥ ५॥ (इति पराशरभट्टाभिषेक-श्लोकः))
English
Similarly from the dative or the fourth case of the first syllable “a”
where the dative termination has been dropped ((i.e.) from aya),
we should learn that the Jīva exists for Iśvara
and thereby, completely and without any trace,
give up the erroneous notion implicit and explicit in the words ‘I’ and ‘mine’ in regard to the following -
- the action of ‘I’ in regard (even) to the soul as distinct from the body,
- that it is śeṣa to oneself and the notion of ‘mine’ in regard to the attributes of the soul (such as this jñāna is mine).
In this connection we should remember (Bhattar’s) śloka (written in the form of an imaginary dialogue between Iśvara and the Jīva which reads as follows:-)
“Bhagavān: You are mine.
The Jīva : I exist (only) for myself.
Bhagavān: Where is it stated ?
The Jīva: Where is the opposite stated ?
Bhagavān: In the original pramāṇa : the Veda.
The Jīva : The opposite view is based on the strength of my own enjoyment of myself from beginning less time.
Bhagavān: But protests have been recorded then and there.
The Jīva : Where is it objected to ? and by whom?’
Bhagavān: The protest or objection was made in such works as the Gita and it was made by me.
The Jīva : Is there any witness ?
Bhagavān: The wise man.
The Jīva : But he is an interested witness.
Thus in this dispute between Bhagavān and the Jīva , the need arises for an arbitrator.”
Español
Similarly from the dative or the fourth case of the first syllable “a”
where the dative termination has been dropped ((i.e.) from aya),
we should learn that the Jīva exists for Iśvara
and thereby, completely and without any trace,
give up the erroneous notion implicit and explicit in the words ‘I’ and ‘mine’ in regard to the following -
- the action of ‘I’ in regard (even) to the soul as distinct from the body,
- that it is śeṣa to oneself and the notion of ‘mine’ in regard to the attributes of the soul (such as this jñāna is mine).
In this connection we should remember (Bhattar’s) śloka (written in the form of an imaginary dialogue between Iśvara and the Jīva which reads as follows:-)
“Bhagavān: You are mine.
The Jīva : I exist (only) for myself.
Bhagavān: Where is it stated ?
The Jīva: Where is the opposite stated ?
Bhagavān: In the original pramāṇa : the Veda.
The Jīva : The opposite view is based on the strength of my own enjoyment of myself from beginning less time.
Bhagavān: But protests have been recorded then and there.
The Jīva : Where is it objected to ? and by whom?’
Bhagavān: The protest or objection was made in such works as the Gita and it was made by me.
The Jīva : Is there any witness ?
Bhagavān: The wise man.
The Jīva : But he is an interested witness.
Thus in this dispute between Bhagavān and the Jīva , the need arises for an arbitrator.”
४२तमाहोबिल-यतिः
तनक्कुरिमैयुण्डाग निनैक्किऱ - उरिमै - शेषत्वम्; तनक्कु शेषत्वमुळ्ळ ताग निनैक्किऱ, स्वभिन्नवस्तुक्कळिल् स्वशेषत्वज्ञानम् अयं मम पुत्रः, इदं मम गृहं इत्यादिगळिले प्रसिद्धमानालुम् स्वस्वरूपत्तिल् स्वशेषत्वज्ञानमुण्डागुमोवॆऩ्ऱु शङ्गियामैक्काग मुन्बे अभियुक्तश्लोकत्तैक् काट्टियरुळिनार्. त्वमेऽहं मे ऎऩ्गिऱ श्लोकत्तिऩ् पडिये इति । ‘‘त्वम्मेऽहम्मे कुतस्तत्तदपि कुत इदं वेदमूलप्रमाणादेतच्चानादिसिद्धादनुभवविभवात्तर्हि साक्रोश एव । क्वाक्रोशः कस्य गीतादिषु मम विदितः कोऽत्र साक्षी सुधीः (नरः) स्याद्धन्त त्वत्पक्षपाती स इति नृकलहे मृग्यमध्यस्थवत्त्वम् ॥’’ ऎऩ्गिऱ श्लोकत्तिन्बडिये ऎऩ्ऱबडि. इदिल् अहम्मे ऎऩ्गिऱ कलहत्तैच् चॊल्लियिरुप्पदाल् शब्दव्यवहाररूपमाऩ इन्द कलहम् अहंमे ऎऩ्गिऱ व्यवहर्तव्यज्ञानमऩ्ऱिक्के उण्डागादागैयाल् तनक्कु स्वशेषत्वज्ञानमुण् डॆन्बदिलिदु प्रमाणमागलाम्. साक्रोशः – आक्षेपयुक्तमानदु. मृग्यमध्यस्थवत् – ‘‘प्रमाणं कर्तमुद्युक्तो मृग्यमध्यस्थ ईरितः’’, तद्वत् । अहङ्कारममकारङ्गळै – स्वस्वरूपत्तिल् तनक्कुरिमै युण्डाग निनैक्कै अहङ्कारम्. स्वभिन्नवस्तुविल् तनक्कुरिमैयुण्डाग निनैक्कै ममकारम्.
मूलम्
प्रथमाक्षरत्तिल् लुप्तचतुर्थियाले प्रतिपन्नमाऩ तादर्थ्यत्ताले देहातिरिक्तात्मस्वरूप तद्गुणङ्गळिल् “त्वं मेऽहं मे” ऎऩ्गिऱ श्लोकत्तिन्बडिये तनक्कु उरिमै युण्डाग निनैक्किऱ वहङ्कारममकारङ्गळैयुम्,
उ
विश्वास-प्रस्तुतिः
मध्यमाक्षरत्तिल् अवधारणार्थत्ताले
“अन्य-शेष-भूतोऽहं” ऎऩ्ऱुम्,
“ममान्यश् शेषी” ऎऩ्ऱुम्
वरुम् अहङ्कार–ममकारङ्गळैयुम्,
नीलमेघः (सं)
मध्यमाक्षरेऽवधारणार्थेन “अन्यशेषभूतोऽहम् " इति
" ममान्यः शेषी” इति च प्रवर्तमानाव् अहंकार-ममकारौ,
English
With a knowledge of the meaning of u in aum, which means ‘only’,
we should root out the notion of ‘I’ in thinking “I am the śeṣa of others (those other than Bhagavān)
and the notion of ‘mine’ in thinking, “Another (and not Bhagavān ) is my śeṣī.”
Español
With a knowledge of the meaning of u in aum, which means ‘only’,
we should root out the notion of ‘I’ in thinking “I am the śeṣa of others (those other than Bhagavān)
and the notion of ‘mine’ in thinking, “Another (and not Bhagavān ) is my śeṣī.”
४२तमाहोबिल-यतिः
मध्यमाक्षरत्तिल् अवधारणार्थत्ताले - उकारप्रतिपाद्यमाऩ अवधारणत्ताले.
उकारत्तुक्कु लक्ष्मीयुम् अर्थमागैयाल् मध्यमाक्षरत्तिल् अर्थत्ताले ऎऩ्ऱु सॊल्लामल् अवधारणार्थत्ताले ऎऩ्ऱदु. इदऱ्कुम् अडियऱुत्तु ऎन्बदोडन्वयम्.
अन्यशेषभूतोऽहमॆऩ्ऱुम् ममान्यश्शेषीयॆऩ्ऱुम् वरुम् अहङ्कारममकारङ्गळैयुमिति । उभयत्राप्यन्यपदम् भगवद्व्यतिरिक्तपरम्. अन्यशेषभूतोऽहमॆऩ्गिऱ अभिलापकशब्दत्तिल् अहं पदम् घटक मायिरुप्पदाल् इदनाल् वरुम् ज्ञानविशेषत्तै अहङ्कारमॆऩ्गिऱदु. ममान्यश्शेषी ऎऩ्गिऱ अभिलापकशब्दत्तिल् ममपदम् घटकमायिरुप्पदाल् इदनाल् वरुम् ज्ञानविशेषत्तै ममकारमॆऩ्गिऱदु.
मूलम्
मध्यमाक्षरत्तिल वधारणार्थत्ताले अन्यशेषभूतोऽहं ऎऩ्ऱुम्,
ममान्यश्शेषी ऎऩ्ऱुम् वरुमहङ्कार-ममकारङ्गळैयुम्,
न
विश्वास-प्रस्तुतिः
मध्यम-पदत्तिल्
प्रतिपन्नम् आऩ निषेध-विशेषत्ताले
स्व-रक्षण-व्यापारत्तैप् पऱ्ऱ वरुम्
निरपेक्ष-स्वातन्त्र्य–निरुपाधिक-शेषित्वाभिमाऩ-रूपङ्गळ् आनव् अहङ्कार-ममकारङ् कळैयुम्,
नीलमेघः (सं)
मध्यम-पद-प्रतिपन्नेन निषेध-विशेषेण
स्व-रक्षण-व्यापार-विषये पर्वतमानौ
निरपेक्ष-स्वातन्त्र्य–निरुपाधिक-शेषित्वाभिमान–रूपाव् अहंकार-ममकारौ,
English
By an understanding of the negation contained in the middle word (viz. namo, na mama )
which declares that there is no such thing as independence for the Jīva ,
we should rid ourselves of the notion of ‘I’ in thinking that
in respect of the means of securing one’s own protection, one is wholly independent
and the notion of ‘mine’ in thinking that this act or activity for securing protection is unconditionally ‘one’s.’
Español
By an understanding of the negation contained in the middle word (viz. namo, na mama )
which declares that there is no such thing as independence for the Jīva ,
we should rid ourselves of the notion of ‘I’ in thinking that
in respect of the means of securing one’s own protection, one is wholly independent
and the notion of ‘mine’ in thinking that this act or activity for securing protection is unconditionally ‘one’s.’
४२तमाहोबिल-यतिः
मध्यमपदम् - नमस्सु । निषेधविशेषत्ताले इति । स्वातन्त्र्यमॆऩ्गिऱ ओर् पदत्तै इत्तुडऩ् योजित्तु अदनाल् वरुम् न मम स्वातन्त्र्यमॆऩ्गिऱ निषेधविशेषत्तालुम्, शेषित्वमॆऩ्गिऱ पदत्तै योजित्तु अदनाल् वरुम् न मम शेषित्व मॆऩ्गिऱ निषेधविशेषत्तालुमॆऩ्ऱबडि. इदऱ्कुम् अडियऱुत्तु ऎन्बदोडन्वयम्. स्वरक्षणव्यापारत्तैप्पऱ्ऱवरुम् - स्वरक्षणार्थस्वव्यापारमाऩ उपायत्तैप् पऱ्ऱ वरुम्. निरपेक्षस्वातन्त्र्यनिरुपाधिकशेषित्वाभिमानरूपङ्गळाऩ - स्वरक्षणव्यापारे निरपेक्षस्वतन्त्रोऽहं, निरुपाधिकशेष्यहमॆऩ्ऱु वरुमदु अहङ्कारम्. स्वरक्षार्थव्यापारे मम निरपेक्षस्वातन्त्र्यं, ममनिरुपाधिकशेषित्वमॆऩ्ऱु वरुमदु ममकारम्.
मूलम्
मध्यमपदत्तिल् प्रतिपन्नमाऩ निषेधविशेषत्ताले स्वरक्षणव्यापारत्तैप् पऱ्ऱ वरुम् निरपेक्षस्वातन्त्र्यनिरुपाधिकशेषित्वाभिमानरूपङ्गळाऩ वहङ्कारममकारङ्गळैयुम्,
विश्वास-प्रस्तुतिः
इऩ्-निषेध-सामर्थ्यऩ्-तऩ्ऩाले
तृतीय-पदत्तिल् चतुर्थियालेय् अभिप्रेतम् आय्
भाविय् आऩ कैङ्कर्य-पर्यन्तानुभवम् आगिऱ फलत्तैप् पऱ्ऱ
इप्-पोदु फलान्तरानुभव-न्यायत्ताले वरुम्
स्वाधीन-कर्तृत्व-भोक्तृत्व–स्वार्थ-कर्तृत्व-भोक्तृत्व-भ्रम-रूपङ्गळ् आनव्
अहङ्कार-ममकारङ्गळैयुम्
यथा-योग्यम् आर्थम् आगवुम्, शाब्दम् आगवुम् अडिय् अऱुत्तु,
इप्-पडि स्थिर-प्रतिष्ठित-ज्ञानर् आय्,
नीलमेघः (सं)
एतन्-निषेध-सामथ्येनैव
तृतीय-पदे चतुर्थ्य्-अभिप्रेते भाविनि-कैङ्कर्य-पर्यन्तानुभव-रूपे फले विषये
इदानीन्तन-फलान्तरानुभव-न्यायेन प्रवर्तमानौ
स्वाधीन-कर्तृत्व–भोक्तृत्व–स्वार्थ-कर्तृत्व–भोक्तृत्व-भ्रम-रूपौ अहंकार-ममकारौ च
यथार्हम् अर्थ-विधया शाब्द-विधया च समुन्मूल्य
इत्थं प्रतिष्ठित-ज्ञानाः-
English
By the force of this very negation (na mama ),
we should give up erroneous notions that may exist
in regard to the fruit (of the upāya),
which consists in future enjoyment (in Vaikuṇṭha ) extending up to the service of the Lord,
which is the meaning of the dative in the third word (Nārāyanāya) -
erroneous notions of ‘I’ in thinking on the analogy of other fruits enjoyed here (in this world),
- “I will be the independent doer”
- and “I will be the enjoyer subject to no one else "
and “mine” in thinking
- “I do this for myself”
- and “I enjoy this for myself”.
(These notions of ‘I’ and ‘mine’ in varied situations
should be completely rooted out by considering the meanings, implicit and explicit,
in the several words of the Tirumantra.)
Thus one should become well established in right knowledge
and should say to oneself in the words of the Alwars,
Español
By the force of this very negation (na mama ),
we should give up erroneous notions that may exist
in regard to the fruit (of the upāya),
which consists in future enjoyment (in Vaikuṇṭha ) extending up to the service of the Lord,
which is the meaning of the dative in the third word (Nārāyanāya) -
erroneous notions of ‘I’ in thinking on the analogy of other fruits enjoyed here (in this world),
- “I will be the independent doer”
- and “I will be the enjoyer subject to no one else "
and “mine” in thinking
- “I do this for myself”
- and “I enjoy this for myself”.
(These notions of ‘I’ and ‘mine’ in varied situations
should be completely rooted out by considering the meanings, implicit and explicit,
in the several words of the Tirumantra.)
Thus one should become well established in right knowledge
and should say to oneself in the words of the Alwars,
४२तमाहोबिल-यतिः
इऩ् निषेधसामर्थ्यन्दऩ्ऩाले - मुन्बु स्वातन्त्र्यपदत्तोडुम् शेषित्वपदत्तोडुम् योजित्त नकारत्तिऩ् निषेधसामर्थ्यत्ताले ऎऩ्ऱबडि. ऎन्द पदत्तैत् तऩ्ऩोडु योजित्तालुम् तदर्थत्तै निषेधिक्क नञस्सामर्थ्यमुण्डिऱे. तृतीयपदम् - नारायणाय ऎऩ्गिऱ पदम्. अदिल् चतुर्थी आय ऎऩ्गिऱदु.
अभिप्रेतमायिति । तादर्थ्यचतुर्थी शेषत्वत्तैयॊऴिय अदिऩ् कार्यमाऩ कैङ्गर्यत्तैच् चॊल्लमाट्टादागैयाल् चतुर्थियिलभिप्रेतमाय् ऎऩ्गिऱदु. भावियाऩ मोक्षदशै यिलुण्डागप्पोगिऱदाऩ. कैङ्कर्यपर्यन्तानुभवमागिऱ - कैङ्गर्यत्तैप् परीवाह मागवुडैय अनुभवमागिऱ. फलत्तैप्पऱ्ऱ - उपायफलत्तैप्पऱ्ऱ. इङ्गु उभयविभूतिविशिष्टभगवदनुभवमे मुमुक्षुवुक्कुप् फलम्.
अव्वनुभवजनितप्रीतियाले वरुमङ्गुळ्ळ भगवत्कैङ्गर्यम् अदऱ्कुप् परीवाहमॆऩ्ऱु करुत्तु.
अन्द भगवदनुभवरूपफलम् मुक्तिदशैयिल् वरुवदॊऩ्ऱागैयाल् अदिलप्पोदु अहङ्कारममकारङ्गळ् वर प्रसक्ति यिल्लैये यॆऩ्ऩिल्, अदु मुमुक्षुदशैयिल् वरक्कूडुमॆऩ्गिऱार् इप्पोदु इति ।
मुमुक्षुदशैयिल् ताऩ् अज्ञातमाऩ अन्द फलत्तिल् अहङ्कारममकारङ्गळ् वरक्कूडुमो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् फलान्तरानुभवन्यायत्ताले इत्यादिना । भावियाऩ फलम् अज्ञातमायिरुन्दालुम् तद्भिन्नमाऩ इदानीन्तनफलानुभवत्तिल् ‘‘अहं स्वतन्त्रकर्ता’’ ‘‘स्वाधीऩ-भोक्ता’’ ऎऩ्गिऱवहङ्गारमुण्डावदुबोल् भावियाऩ भगवदनुभवत्तिलुम् स्वाधीनकर्तृत्वभ्रममुम् स्वार्थकर्तृत्वभ्रममुम् वरक्कूडुमॆऩ्ऱु करुत्तु.
स्वाधीनकर्तृत्वभ्रममावदु स्वाधीनोऽहं कैङ्कर्यं करिष्यामीत्येवंरूपः । स्वाधीनभोक्तृत्वभ्रममावदु स्वाधीनोऽहं भोक्ष्य इत्येवंरूपः । स्वार्थकर्तृत्वभोक्तृत्वभ्रममावदु स्वार्थं कैङ्कर्यं करिष्यामि; स्वार्थं फलं भोक्ष्य इत्येवंरूपम्. इवैगळ् अहङ्गारङ्गळ्. मम स्वाधीनं कर्तृत्वं, मम स्वाधीनं भोक्तृत्वमित्यादिगळ् ममकारङ्गळ्.
यथायोग्यमार्थमागवुम् शाब्दमागवुमिति ।
देहतदनुबन्धिविषयाहङ्कारममकारङ्गळुक्कु जीवनुडैय ज्ञानस्वरूपाद्यनुसन्धानत्ताल् निवृत्तिसॊऩ्ऩदु आर्थम्. शेषत्वाद्यनुसन्धानत्ताले स्वरूपतदनुबन्धिकळिले वरुम् अहङ्कारममकारनिवृत्तियुमार्थम्. अन्यद्यथायोग्यम् शाब्दम्.
अडियऱुत्तु - मूलङ्गळाऩ वासनैगळोडे छेदित्तु.
इप्पडि - कीऴ्च्चॊऩ्ऩ अहङ्गारममगारङ्गळॆल्लाम् सवासनमागक् कऴियुम्बडि.
स्थिरप्रतिष्ठितज्ञानरायिति ।ज्ञानस्य स्थिरप्रतिष्ठितत्वमावदु वादिगळाल् अचञ्चलमाय् यावत्फलमनुवर्तिक्कै.
मूलम्
इऩ्ऩिषेधसामर्थ्यऩ् दऩ्ऩाले तृतीयपदत्तिल् चतुर्थियाले यभिप्रेतमाय् भावियाऩ कैङ्कर्यपर्यन्तानुभवमागिऱ फलत्तैप्पऱ्ऱ इप्पोदु फलान्तरानुभवन्यायत्ताले वरुम् स्वाधीनकर्तृत्वभोक्तृत्वस्वार्थकर्तृत्वभोक्तृत्वभ्रमरूपङ्गळाऩ वहङ्कारममकारङ्गळैयुम् यथायोग्यमार्थमागवुम् शाब्दमागवुमडियऱुत्तु, इप्पडि स्थिरप्रतिष्ठितज्ञानराय्,
सदोष-निर्दोष-फल-विवेचनम्
विश्वास-प्रस्तुतिः
“अऱ्प-सारङ्गळ्-अवै सुवैत्त्+++(=आस्वाद्य)+++ अगऩ्ऱ्+++(=सुदूरं)+++ ऒऴिन्देऩ्+++(=निववर्तितवान्)+++”
(तिरुवाय्मॊऴि 3-2-6.)
नीलमेघः (सं)
“अल्प-सार-भूतान् आस्वाद्य दूरेऽभवम्”
English
" Having enjoyed the pleasures of sense
and found them petty,
I have now given them up
and found relief.”
Español
" Having enjoyed the pleasures of sense
and found them petty,
I have now given them up
and found relief.”
४२तमाहोबिल-यतिः
इप्पडि स्थिरप्रतिष्ठितज्ञानवान्गळुम् क्षद्रपुरुषार्थासत्तियाले मुमुक्षुक्कळागामै लोकत्तिल् काण विल्लैयो?
अदनाल् अन्वयव्यभिचारम् वारादोवॆऩ्ऩिल्, मुमुक्षारूपकार्यत्तिल् दोषसप्तकानुसन्धानजन्यवैराग्यरूपसामग्रयन्तरमपेक्षितमागैयाल् व्यभिचारमिल्लैयॆऩ्ऱु परिहारम् पण्णप्पोगिऱवराय् दोषसप्तकानुसन्धानप्रकारत्तैयुम् वैराग्यस्वरूपत्तैयुम् सप्रमाण मागक्काट्टुगिऱार् अऱ्पसारङ्गळित्यादि - ऎऩ्गिऱ अवस्थैयैयुडैय इत्यन्तेन ।
अऱ्पसारङ्गळवै - अल्बसारङ्गळाऩ अन्द विषयङ्गळै. सुवैत्तु - रुचित्तु. अगऩ्ऱॊऴिन्देऩ् - उऩ्ऩै विट्ट् ऒऴिन्देन् ऎऩ्ऱ-बडि.
मूलम्
“अऱ्पसारङ्गळवै सुवैत्तगऩ्ऱॊऴिन्देऩ्”
(तिरुवाय्मॊऴि 3-2-6.)
विश्वास-प्रस्तुतिः
“कण्डु केट्ट् उऱ्ऱु+++(=स्पृष्ट्वा)+++ मोन्द्+++(=घ्रात्वा)+++ उण्ड् उऴलुम्+++(=वर्तमानम्)+++ ऐङ्-करुवि+++(=इन्द्रिय)+++-कण्डव् इन्बऩ्+++(=प्रीतिं)+++,
तॆरिव् अरियव् अळव्-इल्लाच् +++(स्वात्मानुभव-रूपम्)+++ चिऱ्ऱ्-इन्बम्”
(तिरुवाय्मॊऴि 4-9-10.)
नीलमेघः (सं)
दृष्ट्वा श्रुत्वा स्पृष्ट्वा घ्रात्वा भुक्त्वा संचरद्भिः पञ्चभिर् इन्द्रियैर् दृष्टम् आनन्दम्,
ज्ञातुम् अशक्यं निरवधिकं क्षुद्रानन्दं (च)”,
English
“The pleasures of the five senses in seeing, hearing, touching, smelling and tasting
and, so also, the unlimited but inferior enjoyment of one’s own self (ātmānubhava),
which is not capable of being realised by the senses,
have been given up by me.”
Español
“The pleasures of the five senses in seeing, hearing, touching, smelling and tasting
and, so also, the unlimited but inferior enjoyment of one’s own self (ātmānubhava),
which is not capable of being realised by the senses,
have been given up by me.”
४२तमाहोबिल-यतिः
कण्डु केट्टु इत्यादि । कण्डु - रूपवद्वस्तुक्कळैक् कण्णाले कण्डु. केट्टु – शब्दङ्गळैक् कादाल् केट्टु, उऱ्ऱु - स्रक्चन्दनादिगळै स्पर्शित्तु. मोन्दु - गन्ध-वस्तुक्कळै घ्राणत्ताले मुगर्न्दु. उण्डु - रसङ्गळै रसनया आस्वादनम् पण्णि, उऴलुम् ऐङ्गरुवि - उऴलुगिऱ पञ्चेन्द्रियङ्गळ्, उऴलुगैयावदु - अनेककष्टङ्गळ् वन्दालुम् तऩ् व्यापारत्तै विडामै. कण्डविन्बम् - इन्द इन्द्रियङ्गळ् कण्ड विषयसुखम्. इदनाल् चक्षुरादीन्द्रियङ्गळ् रूपादिगळिल् “कण्डु केट्टु” ऎऩ्गिऱबडि एकैकग्राहकङ्गळागैयाल् अवऱ्ऱाल् वरुम् सुखम् अत्यल्पमॆऩ्ऱु सूचितमागिऱदु. तॆरिवरिय - पञ्चेन्द्रियङ्गळाले काणवॊण्णाद. अत एव अळविल्ला - इन्द्रियङ्गळ् काट्टिऩ सुखम् पोले अल्पमिल्लाद. सिऱ्ऱिन्बम् - अल्पमाऩ सुखम्. ऐन्द्रियिकसुखापेक्षया अळविल्लाददाय् भगवदनुभवापेक्षया अत्यल्पमानदाऩ कैवल्यसुख मॆऩ्ऱबडि.
मूलम्
“कण्डु केट्टुऱ्ऱु मोन्दुण्डुऴलु मैङ्गरुवि कण्ड विन्बऩ् दॆरिवरिय वळविल्लाच् चिऱ्ऱिन्बम्” (तिरुवाय्मॊऴि 4-9-10.)
विश्वास-प्रस्तुतिः
“तस्मिन् प्रसन्ने किम् इहास्त्य् अलभ्यं
धर्मार्थ-कामैर् अलम् - अल्पकास् ते” (विष्णुपुराणम् 1-27-91.)
नीलमेघः (सं)
“तस्मिन् प्रसन्ने किम् इहास्त्य् अलभ्यं
धर्मार्थ-कामैर् अलम् - अल्पकास् ते” (विष्णुपुराणम् 1-27-91.)
English
“When He is gracious, what is there difficult of attainment?
I have had enough of dharma, artha and kama.
They are petty.”
Español
“When He is gracious, what is there difficult of attainment?
I have had enough of dharma, artha and kama.
They are petty.”
४२तमाहोबिल-यतिः
इप्पडि ऐन्द्रियिकसुखत्तिऱ्कुम्, आत्मानुभवरूपकैवल्यसुखत्तिऱ्कुम् अत्यल्पतै यैक्काट्टि ऐश्वर्यसुखत्तिल् अल्पतैयैक्काट्टुगिऱार् तस्मिन् प्रसन्न इत्यादिना । तस्मिन् – भगवति । प्रसन्ने सति, अलभ्यं किमिहास्ति – अडैयक्कूडाद पुरुषार्थमॊऩ्ऱुण्डो? अपरिमितसुखमाऩ मोक्षमुम् किडैक्कुमॆऩ्ऱबडि. अतएव धर्मार्थकामैरलं – धर्मार्थकामङ् गळाले पोरुम्.
पर्याप्तमिति यावत् । यतस्ते अत्यल्पकाः – अत्यल्पङ्गळो? आगैयालवैगळ् वेण्डामॆऩ्ऱबडि.
इव्वळवाल् ऐश्वर्यकैवल्याद्यनुभवङ्गळुक्कु परिमि-तत्वमुम् भगवदनुभवत्तिऱ्कु अपरिमितत्वमुम् सॊल्लप्पट्टदु.
मूलम्
“तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते” (विष्णुपुराणम् 1-27-91.)
विश्वास-प्रस्तुतिः
“अन्तवत् तु फलं तेषां
तद् भवत्य् अल्प-मेधसां” (गीता 7-23.)
नीलमेघः (सं)
“अन्तवत्तु फलं तेषां
तद् भवत्य् अल्प-मेधसां” (गीता 7-23.)
English
“The fruits obtained by these weak-minded men are temporary and end after a short time.”
Español
“The fruits obtained by these weak-minded men are temporary and end after a short time.”
४२तमाहोबिल-यतिः
अन्तवदित्यादिना ममत्वं कुरुते नरः इत्यन्तेन कीऴ्च्चॊऩ्ऩ अवैगळुक्कु अस्थिरत्वे प्रमाणङ्गाट्टप्पडुगिऱदु. अल्पमेधसां – अल्पबुद्धीनां, इन्द्रादिमात्रयाजिनां तत् – आराधनफलं अल्पमन्तवच्च भवति । इदु अल्पत्वत्तिऱ्कुम् अस्थिरत्वत्तिऱ्कुम् प्रमाणम्.
मूलम्
“अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसां” (गीता 7-23.)
विश्वास-प्रस्तुतिः
“अनित्यम् असुखं लोकम्
इमं प्राप्य, +++(उपेक्ष्य)+++ भजस्व मां” (गीता 9-33)
नीलमेघः (सं)
“अनित्यम् असुखं लोकम्
इमं प्राप्य, +++(उपेक्ष्य)+++ भजस्व मां” (गीता 9-33)
English
“Having come into this world which is not eternal and is full of misery, seek me as your refuge.”
Español
“Having come into this world which is not eternal and is full of misery, seek me as your refuge.”
४२तमाहोबिल-यतिः
अनित्यमसुखं लोकमित्यादि । इदिल् अनित्यमिति अस्थिरत्वमुम् असुखमिति दुःखमिश्रत्वमुम् सॊल्लप्पडुगिऱदु. इमं लोकं प्राप्य वर्तमानः मां भजस्वेत्यन्वयः । इङ्गु इन्द पादत्तै उदाहरित्तदु अनित्यत्वादिदोषानुसन्धानम् मोक्षोपायाधिकारसंपादकमॆऩ्ऱु ज्ञापिक्कैक्काग.
मूलम्
“अनित्यमसुखं लोकमिमं प्राप्य भजस्व मां” (गीता 9-33)
विश्वास-प्रस्तुतिः
“महाबलान् महावीर्यान्
अनन्त-धन-सञ्चयान् ।
गतान् कालेन महता
कथा-शेषान् नराधिपान् ॥
श्रुत्वा, न पुत्र-दारादौ
गृह-क्षेत्रादिकेऽपि वा ।
द्रव्यादौ वा कृत-प्रज्ञो
ममत्वं कुरुते नरः”
(विष्णुपुराणम् 4-24-142, 143)
नीलमेघः (सं)
“महाबलान् महावीर्यान्
अनन्त-धन-सञ्चयान् ।
गतान् कालेन महता
कथा-शेषान् नराधिपान् ॥
श्रुत्वा, न पुत्र-दारादौ
गृह-क्षेत्रादिकेऽपि वा ।
द्रव्यादौ वा कृत-प्रज्ञो
ममत्वं कुरुते नरः”
(विष्णुपुराणम् 4-24-142, 143)
English
“Having heard of those who were mighty and valiant
and of those who had immense treasures of wealth
and who, after the lapse of some time, have left nothing behind them but tales of their lives,
the wise man never considers as ‘hiś, sons, wives, houses, land and the like, nor Wealth”.
Español
“Having heard of those who were mighty and valiant
and of those who had immense treasures of wealth
and who, after the lapse of some time, have left nothing behind them but tales of their lives,
the wise man never considers as ‘hiś, sons, wives, houses, land and the like, nor Wealth”.
४२तमाहोबिल-यतिः
महाबलानित्यादि । ‘‘श्रुत्वा न पुत्रदारादौ’’ ऎऩ्गिऱ श्लोकत्तैयिङ्गु ऎडुत्तदु इन्द अनित्यत्वादिदोषानुसन्धानत्ताले वैराग्यमुण्डागुमॆन्बदु लोकानुभवसिद्धमॆऩ्ऱु ज्ञापिक्कैक्काग.
मूलम्
“महाबलान् महावीर्याननन्तधनसञ्चयान् । गतान् कालेन महता कथाशेषान्नराधिपान् ॥ श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिकेऽपि वा । द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः” (विष्णुपुराणम् 4-24-142, 143)
विश्वास-प्रस्तुतिः
“सर्वं दुःखमयं जगत्” (विष्णुपुराणम् 1-17-69.)
नीलमेघः (सं)
“सर्वं दुःखमयं जगत्” (विष्णुपुराणम् 1-17-69.)
English
“The world is all misery”.
Español
“The world is all misery”.
४२तमाहोबिल-यतिः
सर्वं दुःखमयमिति । दुःखमयं – प्राचुर्ये मयट् ।+++(5)+++
दुःख-मूलत्वेन दुःख-मिश्रत्वेन दुःखोदर्कत्वेन च दुःख-प्रचुरम् इति यावत् ।
मूलम्
“सर्वं दुःखमयं जगत्” (विष्णुपुराणम् 1-17-69.)
विश्वास-प्रस्तुतिः
“स्वर्गेऽपि पात-भीतस्य
क्षयिष्णोर् नास्ति निर्वृतिः” (विष्णुपुराणम् 7-5-50.)
नीलमेघः (सं)
“स्वर्गेऽपि पात-भीतस्य
क्षयिष्णोर् नास्ति निर्वृतिः” (विष्णुपुराणम् 7-5-50.)
English
“Even in Svarga, since there is fear of a fall
after the expiry of the ordained period,
there is no happiness”.
Español
“Even in Svarga, since there is fear of a fall
after the expiry of the ordained period,
there is no happiness”.
४२तमाहोबिल-यतिः
स्वर्गेऽपि पातभीतस्येति । इदु पतनरूपदुःखोदर्कत्वे पतनभयरूपदुःखमिश्रत्वे च प्रमाणम्.
मूलम्
“स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः” (विष्णुपुराणम् 7-5-50.)
विश्वास-प्रस्तुतिः
“राज्ये गृध्नन्त्य् अविद्वांसो
ममत्वाहृत-चेतसः ।
अहं-मान-महापान-
मदमत्ता, न मादृशाः”
(विष्णुपुराणम् 6-7-7.)
नीलमेघः (सं)
“राज्ये गृध्नन्त्य् अविद्वांसो
ममत्वाहृत-चेतसः ।
अहं-मान-महापान-
मदमत्ता, न मादृशाः” +++(5)+++ (विष्णुपुराणम् 6-7-7.)
English
“It is only fools who hanker after kingdoms,
thinking that they are theirs.
Men like me never long for them,
because they are not intoxicated by the strong liquor of egotism (the sense of ‘I’).”
Español
“It is only fools who hanker after kingdoms,
thinking that they are theirs.
Men like me never long for them,
because they are not intoxicated by the strong liquor of egotism (the sense of ‘I’).”
४२तमाहोबिल-यतिः
राज्ये गृध्नन्त्यविद्वांस इति । इदु विपरीताभिमानमूलत्वे प्रमाणम्. गृध्नन्ति – अभिलषन्ति ।
मूलम्
“राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः । अहंमान महापान मदमत्ता न मादृशाः” (विष्णुपुराणम् 6-7-7.)
विश्वास-प्रस्तुतिः
“आब्रह्म-भवनाद् एते
दोषास् सन्ति महामुने ।+++(5)+++
अत एव हि नेच्छन्ति
स्वर्ग-प्राप्तिं मनीषिणः”
(इतिहाससमुच्चयः 4-49.)
नीलमेघः (सं)
“आब्रह्म-भवनाद् एते
दोषास् सन्ति महामुने ।+++(5)+++
अत एव हि नेच्छन्ति
स्वर्ग-प्राप्तिं मनीषिणः”
(इतिहाससमुच्चयः 4-49.)
English
“From the mansion of Brahma downwards, O sage,
these evils exist;
therefore the wise never desire the attainment of Svarga.”
Español
“From the mansion of Brahma downwards, O sage,
these evils exist;
therefore the wise never desire the attainment of Svarga.”
४२तमाहोबिल-यतिः
आब्रह्मभवनादिति । एते दोषाः – इन्द अल्पत्वास्थिरत्वादिदोषङ्गळ्. इन्द वचनत्तै यिङ्गुदाहरित्तदु चतुर्मुखैश्वर्यत्तुक्कुङ्गूड इन्द दोषङ्गळ् समानङ्गळॆऩ्ऱु ज्ञापिक्कैक्काग.
मूलम्
“आब्रह्मभवनादेते दोषास्सन्ति महामुने । अत एव हि नेच्छन्ति स्वर्गप्राप्तिं मनीषिणः” (इतिहाससमुच्चयः 4-49.)
विश्वास-प्रस्तुतिः
“ब्रह्मणस् सदनाद् ऊर्ध्वं
तद् विष्णोः परमं पदं ।
शुद्धं सनातनं ज्योतिः
परं ब्रह्मेति तद् विदुः ॥
न तत्र मूढा गच्छन्ति
पुरुषा विषयात्मकाः ।
डंभ-लोभ-मद-क्रोध-
द्रोह-मोहैर् अभिद्रुताः ॥निर्ममा निरहङ्कारा
निर्द्वन्द्वास् संयतेन्द्रियाः ।
ध्यान-योग-रताश् चैव
तत्र गच्छन्ति साधवः”
(भारतम् अरण्यपर्व 262-37, 38, 39.)
नीलमेघः (सं)
“ब्रह्मणस् सदनाद् ऊर्ध्वं
तद् विष्णोः परमं पदं ।
शुद्धं सनातनं ज्योतिः
परं ब्रह्मेति तद् विदुः ॥
न तत्र मूढा गच्छन्ति
पुरुषा विषयात्मकाः ।
डंभ-लोभ-मद-क्रोध-
द्रोह-मोहैर् अभिद्रुताः ॥निर्ममा निरहङ्कारा
निर्द्वन्द्वास् संयतेन्द्रियाः ।
ध्यान-योग-रताश् चैव
तत्र गच्छन्ति साधवः”
(भारतम् अरण्यपर्व 262-37, 38, 39.)
English
“Above the mansion of Brahma,
there lies the supreme world of Viṣṇu,
which is pure, eternal, full of supreme splendour
and is called the Supreme Brahman.
Fools, deluded by the pleasures of the senses and tormented by vanity, covetousness, arrogance, anger, perfidy and delusion never go to that world.
Only good men without possessiveness and egotism,
who remain indifferent to the pairs of opposites
(like pleasure and pain, heat and cold and the like),
who have full control over their senses,
and who are devoted to Yogic meditation go there.”
४२तमाहोबिल-यतिः
इप्पडि इतरपुरुषार्थङ्गळिल् वैराग्यमुण्डावदऱ्काग अवैगळिल् दोषसप्तकङ्गळुक्कु प्रमाणङ्गळैयुदाहरित्तु भगवदनुभवत्तिलनुरागमुण्डावदऱ्काग परमपदवैलक्षण्यत्तिल् उभयलिङ्गपादन्यायत्ताले प्रमाणङ्गळैक् काट्टुगिऱार् ब्रह्मणस्सदनादूर्ध्वमिति । शुद्धं – कीऴ्च्चॊऩ्ऩ सर्वदोषङ्गळालुम् अस्पृष्टम्. सनातनं – नित्यम्. ज्योतिः – स्वयं प्रकाशम्. तत् – परमपदं, परब्रह्मप्रापकत्वात् परं ब्रह्म इति विदुः । न तत्रेति । परमपदत्तिऱ्कु उत्कर्षम् सॊल्लवन्द इव्विडत्तिल् विषयानुभवसक्तर्गळुक्कु अगम्यत्वादिगळ् सॊऩ्ऩदुविषयानुभवत्तिऱ्कु स्वाभाविकानन्दविरुद्धत्वज्ञापनार्थम्. विषयात्मकाः – विषयासक्तमनस्काः । अभिद्रुताः – उपद्रविक्कप्पट्टवर्गळ्. इप्पडि परमपदत्तिऱ्कुप् पोगक्कूडादवर्गळैच् चॊल्लिप् पोगक्कूडियवर्गळैक् काट्टुगिऱार् निर्ममा इत्यादिना । निर्द्वंद्वाः – शीतोष्ण-सहनशीलाः ।
Español
“Above the mansion of Brahma,
there lies the supreme world of Viṣṇu,
which is pure, eternal, full of supreme splendour
and is called the Supreme Brahman.
Fools, deluded by the pleasures of the senses and tormented by vanity, covetousness, arrogance, anger, perfidy and delusion never go to that world.
Only good men without possessiveness and egotism,
who remain indifferent to the pairs of opposites
(like pleasure and pain, heat and cold and the like),
who have full control over their senses,
and who are devoted to Yogic meditation go there.”
मूलम्
“ब्रह्मणस् सदनादूर्ध्वं तद्विष्णोः परमं पदं ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति तद्विदुः ॥
न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः ।
डंभलोभमदक्रोधद्रोहमोहैरभिद्रुताः ॥
निर्ममा निरहङ्कारा निर्द्वंद्वास्संयतेन्द्रियाः ।
ध्यानयोगरताश्चैव तत्र गच्छन्ति साधवः”
(भारतम् अरण्यपर्व 262-37, 38, 39.)
विश्वास-प्रस्तुतिः
“रम्याणि काम-चाराणि
विमानानि सभास् तदा ।
आक्रीडा विविधा राजन्
पद्मिन्यश् चामलोदकाः”
(भारतम् शान्तिपर्व 196-4.)
नीलमेघः (सं)
“रम्याणि काम-चाराणि
विमानानि सभास् तदा ।
आक्रीडा विविधा राजन्
पद्मिन्यश् चामलोदकाः”
(भारतम् शान्तिपर्व 196-4.)
English
“In that world are beautiful vimanas (airships)
which can travel as they please, Assembly halls, gardens of varied kinds, O king,
and, likewise lotus tanks, full of pellucid water.”
Español
“In that world are beautiful vimanas (airships)
which can travel as they please, Assembly halls, gardens of varied kinds, O king,
and, likewise lotus tanks, full of pellucid water.”
४२तमाहोबिल-यतिः
रम्याणीति । सभाः – आस्थानमण्डबङ्गळ्. आक्रीडाः – उद्यानङ्गळ्.
मूलम्
“रम्याणि कामचाराणि
विमानानि सभास्तदा ।
आक्रीडा विविधा राजन्
पद्मिन्यश्चामलोदकाः” (भारतम् शान्तिपर्व 196-4.)
विश्वास-प्रस्तुतिः
“एते +++(स्वर्गादयः)+++ वै निरयास्+++(=नरकास्)+++ तात
स्थानस्य परमात्मनः +++(अपेक्षया)+++”
(भारतम् शान्तिपर्व 196-6.)
नीलमेघः (सं)
“एते +++(स्वर्गादयः)+++ वै निरयास्+++(=नरकास्)+++ तात
स्थानस्य परमात्मनः +++(अपेक्षया)+++”
(भारतम् शान्तिपर्व 196-6.)
English
“ Compared with that world of the Supreme Being,
these lower worlds (of Brahma and Indra) are like hell.”
Español
“ Compared with that world of the Supreme Being,
these lower worlds (of Brahma and Indra) are like hell.”
४२तमाहोबिल-यतिः
एते वै निरया इति । इङ्गु एतच्छब्दत्ताले ‘‘अमूनि यानि स्थानानि देवानाममरात्मनाम् । रम्याणि कामचाराणि’’ ऎऩ्ऱु मुदलिल् सॊल्लप्पट्ट स्वर्गादिदेवस्थानङ्गळै परामर्शित्तु, अदऱ्कु निरया इति परमात्मस्थानापेक्षया निरयप्रायत्वम् सॊल्लप्पट्टदु.
मूलम्
“एते वै निरयास्तात स्थानस्य परमात्मनः” (भारतम् शान्तिपर्व 196-6.)
विश्वास-प्रस्तुतिः
इत्यादि प्रमाणङ्गळाले
अल्पत्वास्थिरत्व–
+++(प्रयासतः→)+++दुःख-मूलत्व–दुःख-मिश्रत्व–दुःखोदर्कत्व-
+++(स्वार्थत्व-स्वाधीनत्वादि-)+++विपरीताभिमानमूलत्व–स्वाभाविकानन्द-विरुद्धत्वङ्गळ् आगिऱव्
+++(शरीर-स्रग्-आदि-)+++अ-चिद्–विषयानुभव–दोष-सप्तकत्तैयुम्,
इवऱ्ऱिल् यथा-संभवम् उण्ड् आऩ +++(स्व-)+++चेतन-मात्रानुभव-दोषङ्गळैयुम्,
इव्व्-अनुभवङ्गळुक्क् ऎदिर्त्-तट्ट् आऩ भगवद्-अनुभवत्तिऩ् वैलक्षण्यत्तैयुम्
विशदम् आगव् अनुसन्धित्तु,
नीलमेघः (सं)
इत्य्-आदि-प्रमाणैः
अल्पत्वास्थिरत्व-
+++(प्रयासतः→)+++दुःख-मूलत्व–दुःख-मिश्रत्व–दुःखोदर्कत्व–
+++(स्वार्थत्व-स्वाधीनत्वादि-)+++विपरीताभिमान-मूलत्व–स्वाभाविकानन्द-विरुद्धत्व–रूपम्
++++(शरीर-स्रग्-आदि-)+++अ-चिद्-विषयानुभव-दोष-सप्तकम्,
यथा-संभवं घटमानान् +++(स्व-)+++चेतन-मात्रानुभव-दोषांश् च,
एतद्-अनुभव-प्रतिकोटि-भूतस्य भगवद्-अनुभवस्य वैलक्षण्यं च
विशदम् अनुसन्धाय -
English
From these and other sayings,
the Jīva should realise the seven kinds of evil
inherent in the enjoyment of non-sentient things, viz.
their littleness,
their instability,
their origin in pain,
their being mingled with pain,
their resulting ultimately in pain,
their origin being due to a perverse egotism
and their being opposed to the bliss which is his nature.
He should also realise such of these evils
as are inherent in the enjoyment of one’s self, ātmānubhava.
He should then realise, with clear vision,
the unique character of the enjoyment of the bliss of Bhagavān,
which, in every one of these respects, is opposed to them.
Español
From these and other sayings,
the Jīva should realise the seven kinds of evil
inherent in the enjoyment of non-sentient things, viz.
their littleness,
their instability,
their origin in pain,
their being mingled with pain,
their resulting ultimately in pain,
their origin being due to a perverse egotism
and their being opposed to the bliss which is his nature.
He should also realise such of these evils
as are inherent in the enjoyment of one’s self, ātmānubhava.
He should then realise, with clear vision,
the unique character of the enjoyment of the bliss of Bhagavān,
which, in every one of these respects, is opposed to them.
४२तमाहोबिल-यतिः
दुःख-मूलत्वं – भोग-दशैयिलेये करण-कलेवरङ्गळ्-उडैय प्रेरण-प्रयासत्ताले उण्डाऩ दुःखत्तै मूलम् आगव्-उडैत्ताय् इरुक्कै.
दुःख-मिश्रत्वं – विरोधि-भयादि-जनित–दुः-ख–समान-कालिकत्वम् ।
विपरीताभिमानः – स्वाधीन-भोक्तृत्व–स्वार्थत्वादि-भ्रमः ।
स्वाभाविकानन्द-विरुद्धत्वम् – विषयासक्त-मनस्कादि-निष्ठम्
‘‘न तत्र मूढा गच्छन्ति
पुरुषा विषयात्मकाः’’
ऎऩ्गिऱ बडि परम-पद-देशत्तिल् अनुभाव्यम् आऩ आनन्दविरुद्धत्वम् ।
अचिद्-विषयानुभवम् – कामिनी+++(शरीर-)+++-स्रक्-चन्दनाद्यैश्वर्यानुभवम्.
यथासंभवम् इति ।
कैवल्य-भोगत्तिऱ्कु करण-कलेवर-प्रेरणायास-रूप–दुःख-मूलत्वम् इल्लै;
दुःख-मिश्रत्वमुम् इल्लै.
पञ्चाग्नि-विद्या-निष्ठन्-उडैय कैवल्यानुभवत्तिऱ्कु दुःखोदर्कत्वमुम् इल्लै.
भगवद्-अनुभवत्तिऩ् वैलक्षण्यत्तैयुम् इति ।
भगवद्-अनुभवत्तिऱ्कु वैलक्षण्यमावदु अप्राकृत-स्थान-विशिष्ट-भगवत्-स्वरूप–रूप-गुण-विषयकत्वम्.
विशदमागवनुसन्धित्तु इति ।
दोषानुसन्धानत्तिल् वैशद्यम् आवदु
अदऱ्कु यादृशावस्थै वन्दाल्
दोष-युक्तङ्गळ् आऩ चिद्–अ-चिद्-अनुभवङ्गळिल्
सद्य एव जिहासैय् उण्डागुमो तादृशावस्थै ।
भगवद्-वैलक्षण्यानुसन्धानत्तिल् वैशद्यम् आवदु
अदऱ्कु ऎन्द अवस्थै वन्दाल् उपाय-प्रवृत्ति-पर्यन्तम् आऩ
भगवद्-अनुराग-विशेषम् सिद्धिक्कुमो तादृशावस्थै ।+++(5)+++
मूलम्
इत्यादि प्रमाणङ्गळाले अल्पत्वास्थिरत्वदुःखमूलत्वदुःखमिश्रत्वदुःखोदर्कत्वविपरीताभिमानमूलत्व-स्वाभाविकानन्दविरुद्धत्वङ् गळागिऱ वचिद्विषयानुभवदोषसप्तकत्तैयुम्, इवऱ्ऱिल् यथासंभवमुण्डाऩ चेतनमात्रानुभवदोषङ्गळैयुम्, इव्वनुभवङ्गळुक् कॆदिर्त्तट्टाऩ भगवदनुभवत्तिऩ् वैलक्षण्यत्तैयुम् विशदमागवनुसन्धित्तु,
ब्रह्मैकानुरागः
विश्वास-प्रस्तुतिः
“परमात्मनि यो रक्तो
विरक्तो ऽपरमात्मनि”
(बार्हस्पत्य-स्मृतिः)
ऎऩ्गिऱव् अवस्थैयैय् उडैयर् आय्,
नीलमेघः (सं)
“परमात्मनि यो रक्तो
विरक्तो ऽपरमात्मनि”
(बार्हस्पत्य-स्मृतिः)
इत्य्-उक्ताम् अवस्थां प्राप्ताः,
English
He would then attain the condition of
“one who longs eagerly for the Supreme Being
and who, consequently, is averse from things that are other than the Supreme Being.”
Español
He would then attain the condition of
“one who longs eagerly for the Supreme Being
and who, consequently, is averse from things that are other than the Supreme Being.”
४२तमाहोबिल-यतिः
परमात्मनि यो रक्त इति । परमात्मनि रक्तत्वावस्थैयावदु
‘‘ज्ञानी तु परमैकान्ती
परायत्तात्म-जीवनः ।
तत्-संश्लेष-वियोगैक-
सुख-दुःखस् तद्-एकधीः ॥
भगवद्-ध्यान-योगोक्ति-
वन्दन-स्तुति-कीर्तनैः ।
लब्धात्मा तद्-गत-प्राण-
मनो-बुद्धीन्द्रिय-क्रियः ॥’’+++(5)+++
इत्यादिगळिऱ् चॊल्लप्पट्टबडि तदेकभोगनायिरुक्कै.
विरक्तोऽपरमात्मनि – परमात्मभिन्नत्तिल् विरक्तत्वावस्थैयावदु
‘‘न देहं न प्राणान् न च सुखम् अशेषाभिलषितं
न चात्मानन् नान्यत् किम् अपि तव शेषत्व-विभवात् ।
बहिर्-भूतं नाथ क्षणम् अपि सहे’’ +++(5)+++
ऎऩ्ऱु सॊल्लप्पण्णि वैक्कुम् वैराग्यावस्थै ।
इङ्गु विशदम् आगव् अनुसन्धित्तु परमात्मनीत्याद्युक्तावस्थैयैयुडैयवराय् ऎऩ्गिऱ समभिव्याहारत्ताले
इव्विशदानुसन्धानमिल्लादार्क्कु इव्वैराग्यावस्थै पिऱवादॆऩ्ऱेऱ्पडुवदाल् सिलर्क्कु परावरतत्त्वविवेकम् मात्तिरम् पिऱन्दिरुन्दुम् मोक्षोपायत्तिल् प्रवृत्तियिल्लाविट्टालुम् विशदज्ञानतत्फलवैराग्यमुळ्ळवर्गळुक्कु सिद्धमाग मोक्षोपायप्रवृत्ति उण्डागलामॆऩ्ऱु सूचितमागिऱदु.
मूलम्
“परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि” (बार्हस्पत्य-स्मृतिः) ऎऩ्गिऱ ववस्थैयैयुडैयराय्,
विश्वास-प्रस्तुतिः
“प्रवृत्ति-लक्षणं धर्मं
प्रजा-पतिर् अथाब्रवीत्”
(भारतम् शान्तिपर्व 219-4-2.)
ऎऩ्गिऱ प्रवृत्ति-धर्मङ्गळि-निऩ्ऱुम् निवृत्तर् आय्,
नीलमेघः (सं)
“प्रवृत्तिलक्षणं धर्मं
प्रजापतिर् अथाब्रवीत्”
(भारतम् शान्तिपर्व 219-4-2.)
इत्युक्तेभ्यः प्रवृत्तिधर्मेभ्यो निवृत्ताः
English
He would then abstain from activity
whose characteristics Brahma is said to have described
(as leading to fruits other than mokṣa )
Español
He would then abstain from activity
whose characteristics Brahma is said to have described
(as leading to fruits other than mokṣa )
४२तमाहोबिल-यतिः
इप्पडि परमात्मभिन्नत्तिल् वैराग्यमुम् परमात्मनि अनुरागविशेषमुम् वन्दाल् वरुम् अवस्थाविशेषङ्गळै अडैवे अरुळिच् चॆय्गिऱार् प्रवृत्तिलक्षणमित्यादिना । प्रवृत्तिः – धर्मार्थकामङ्गळुडैय संपादनानुकूलमाऩ प्रयत्नम्. सा विषयतासंबन्धेन लक्षणं यस्य धर्मस्य सः प्रवृत्तिलक्षणः । धर्मार्थकामसाधनानुकूलप्रवृत्तिविषयत्वत्तै लक्षणमागवुडैयदु. प्रवृत्तिलक्षणधर्ममॆऩ्ऱबडि. बन्धकं काम्यं कर्मेति यावत् ।
मूलम्
“प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत्” (भारतम् शान्तिपर्व 219-4-2.) ऎऩ्गिऱ प्रवृत्तिधर्मङ्गळिनिऩ्ऱुम् निवृत्तराय्,
विश्वास-प्रस्तुतिः
“निवृत्ति-लक्षणं धर्मम्
ऋषिर् नारायणो ऽब्रवीत्”
ऎऩ्गिऱ निवृत्ति-धर्मङ्गळिले प्रवृत्तर् आनवर्गळ्
मुमुक्षुक्कळ् आनव् अधिकारिगळ्,
नीलमेघः (सं)
“निवृत्ति-लक्षणं धर्मम्
ऋषिर् नारायणो ऽब्रवीत्”
इत्युक्तेषु निवृत्तिधर्मेषु प्रवृत्ता ये,
ते मुमुक्षवो ऽधिकारिणः ॥
English
and embrace renunciation
whose characteristics are said to have been described by the sage Nārāyaṇa (as leading to mokṣa ).
It is only men of this type
that can be described as competent aspirants for mukti.
Español
and embrace renunciation
whose characteristics are said to have been described by the sage Nārāyaṇa (as leading to mokṣa ).
It is only men of this type
that can be described as competent aspirants for mukti.
४२तमाहोबिल-यतिः
उक्तप्रवृत्तिभिन्नाकृतिः - निवृत्तिः; मोक्षसाधनानुकूलप्रवृत्तिरिति यावत् । सा विषयतासंबन्धेन लक्षणं यस्य सः । मोक्षसाधनानुकूलप्रवृत्तिविषयत्वत्तै लक्षणमागवुडैयदु निवृत्तिलक्षणधर्ममॆऩ्ऱबडि. मोक्षोपयुक्तं कर्मेति यावत् ।
नारायणः – बदरिकाश्रमवासी।
मुमुक्षुक्कळाऩ अधिकारिकळिति । कीऴ् देवतापारमार्थ्यनिष्कर्षऩ् दॊडङ्गि एतावत्पर्यन्तम् क्रममागच् चॊऩ्ऩ दशैकळै यॆल्लामुडैयवर्गळे मुमुक्षुक्कळाऩ अधिकारिकळॆऩ्ऱबडि.
मूलम्
“निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्” ऎऩ्गिऱ निवृत्तिधर्मङ्गळिले प्रवृत्तरानवर्गळ् मुमुक्षुक्कळानवधिकारिगळ्,
केवल-तत्त्वज्ञानं निष्फलम्
विश्वास-प्रस्तुतिः
कीऴ्च् चॊऩ्ऩप्-पडियिले
परावरङ्गळ् आऩ तत्त्वङ्गळुम्
पुरुषार्थङ्गळुऩ् तॆळिन्दालुम्
इप्-पडि वैराग्य-पूर्वकम् आग
परम-पुरुषार्थोपायानुष्ठानत्तिल् प्रवृत्तिय् आऩ्-आगिल्
नीलमेघः (सं)
पूर्वोक्तरीत्या परावर-तत्त्वेषु पुरुषार्थेषु सम्यग्-ज्ञातेष्व् आपि
इत्थं वैराग्य-पूर्वकं परम-पुरुषार्थोपायानुष्ठाने चेद् अप्रवृत्तः,
English
Even if a man knows clearly what is high and what is low among the tattvas
and what is high and what is low among the aims and objects desired as the goal of life as explained above,
if he does not adopt the upāya which can become the supreme goal of life,
after acquiring a distaste for other pleasures (vairāgya),
Español
Even if a man knows clearly what is high and what is low among the tattvas
and what is high and what is low among the aims and objects desired as the goal of life as explained above,
if he does not adopt the upāya which can become the supreme goal of life,
after acquiring a distaste for other pleasures (vairāgya),
४२तमाहोबिल-यतिः
इप्पडि परावरतत्त्वङ्गळिलुम् परावरपुरुषार्थङ्गळिलुम् तॆळिवु उण्डायिरुक्कच् चॆय्देयुम् ऒरुवऩ् अनादिपापविशेषवशाद्वैराग्यपूर्वकमाग मोक्षोपायत्तिल् प्रवृत्तियानागिल् अवनुक्कु ऐहिकत्तिल् वरुम् फलहानियै अरुळिच् चॆय्गिऱार् कीऴ्च्चॊऩ्ऩबडियिले इत्यादिना । कीऴ्च्चॊऩ्ऩबडि - प्रधानप्रतितन्त्राधिकारत्तिऱ्चॊऩ्ऩबडि. परावरतत्त्वङ्गळ् - चिदचिदीश्वरतत्त्वङ्गळ्. परावरङ्गळाऩ पुरुषार्थङ्गळ् - धर्मार्थकामङ्गळुम् मोक्षमुम्. “तॆळिन्दालुम्” ऎऩ्गिऱविडत्तिलुम् विरोधद्योतकम्. तॆळिन्दवनुक्कु वैराग्यपूर्वकोपायानुष्ठानप्रवृत्त्यभावम् विरुद्धमिऱे. “इप्पडि” ऎऩ्ऱदु इव्वधिकारत्तिऱ्चॊऩ्ऩ क्रमत्तालेयॆऩ्ऱबडि. इङ्गु कीऴ्च्चॊऩ्ऩदऱ्कु ऎदिर् तट्टाग ‘‘निवृत्तिधर्मत्तिल् प्रवृत्तियानागिल्” ऎऩ्ऱे सॊल्लवेण्डियिरुक्क ‘‘परमपुरुषार्थोपायानुष्ठानत्तिल् प्रवृत्तियानागिल्" ऎऩ्ऱु निर्देशित्तदु इदु इतरधर्म-प्रवृत्त्यभावम्बोल् स्वल्पफलहानिहेतुवऩ्ऱिक्के महाफलमाऩ मोक्षत्तिऱ्के हानिकरमॆऩ्ऱु ज्ञापिक्कैक्काग.
मूलम्
कीऴ्च्चॊऩ्ऩप्पडियिले परावरङ्गळाऩ तत्त्वङ्गळुम् पुरुषार्थङ्गळुन्दॆळिन्दालुमिप्पडि वैराग्यपूर्वकमाग परमपुरुषार्थोपायानुष्ठानत्तिल् प्रवृत्तियानागिल्
विश्वास-प्रस्तुतिः
“शील-वृत्त-फलं श्रुतं +++(→तत्त्वज्ञानम्)+++” (भारतम् सबापर्व 5-116.)
नीलमेघः (सं)
“शीलवृत्तफलं श्रुतं +++(→तत्त्वज्ञानम्)+++” (भारतम् सबापर्व 5-116.)
English
As [So] has it been said :
“Learning is fruitful
when it leads to purity of character and of conduct”
Español
As [So] has it been said :
“Learning is fruitful
when it leads to purity of character and of conduct”
४२तमाहोबिल-यतिः
शीलं – आत्मगुणम्. वृत्तं – सदाचारम् इवैगळै फलमागवुडैयदु श्रुतं– शास्त्रश्रवणजन्यज्ञानम्.
मूलम्
“शीलवृत्तफलं श्रुतं” (भारतम् सबापर्व 5-116.)
विश्वास-प्रस्तुतिः
“शमार्थं सर्व-शास्त्राणि
विहितानि मनीषिभिः ।
तस्मात् स सर्व-शास्त्र-ज्ञो
यस्य शान्तं मनस् सदा”
(इतिहाससमुच्चयः 12-37)
ऎऩ्गिऱ श्रुत-फलत्तैयुम् इऴन्दु+++(=पातयित्वा)+++
नीलमेघः (सं)
“शमार्थं सर्व-शास्त्राणि
विहितानि मनीषिभिः ।
तस्मात् स सर्व-शास्त्र-ज्ञो
यस्य शान्तं मनस् सदा”
(इतिहाससमुच्चयः 12-37)
इत्य्-उक्तं श्रुत-फलम् अप्य् अलब्ध्वा
English
“The śāstra s have been enjoined by wise men for securing serenity of mind.
Therefore only he who has attained serenity of mind
should be considered as having a knowledge of all the śāstras”.
Español
“The śāstra s have been enjoined by wise men for securing serenity of mind.
Therefore only he who has attained serenity of mind
should be considered as having a knowledge of all the śāstras”.
४२तमाहोबिल-यतिः
शमार्थं – शमादिगुणसिद्ध्यर्थम्. सर्वशास्त्राणि विहितानि । तस्माद्यस्य मनः सदा शान्तं – प्राचीनसुकृतविशेषत्ताले संसारविरक्तम्. स एव सर्वशास्त्रज्ञः – शास्त्रज्ञानफलभूतशान्त्यादिमत्वात् अवऩ् सर्वशास्त्रार्थत्तैयुमऱिन्दवनॆऩ्ऱबडि. श्रुतफलत्तैयुमिऴन्दु इति ।
मूलम्
“शमार्थं सर्व-शास्त्राणि विहितानि मनीषिभिः । तस्मात्स सर्वशास्त्रज्ञो यस्य शान्तं मनस्सदा” (इतिहाससमुच्चयः 12-37) ऎऩ्गिऱ श्रुतफलत्तैयुमिऴन्दु
विश्वास-प्रस्तुतिः
“नाच्छादयति कौपीनं
न दंश-मशकापहम् ।
शुनः पुच्छम् इवानर्थं
पाण्डित्यं धर्म-वर्जितम्॥” (मनुस्मृतिः 4-1.)
ऎऩ्गिऱप्पडिये हास्यऩ् आम्
नीलमेघः (सं)
“नाच्छादयति कौपीनं
न दंश-मशकापहम् ।
शुनः पुच्छम् इवानर्थं
पाण्डित्यं धर्म-वर्जितम्॥” (मनुस्मृतिः 4-1.)
इत्येवं हास्यो भवति ।
English
he will be an object of ridicule
like the dog whose tail does not hide its private parts
nor drives flies and mosquitoes.+++(5)+++
His learning will be of no use to him.
Español
he will be an object of ridicule
like the dog whose tail does not hide its private parts
nor drives flies and mosquitoes.+++(5)+++
His learning will be of no use to him.
४२तमाहोबिल-यतिः
परम-पुरुषार्थमाऩ मोक्षफलत्तैयिऴन्दुबोवदुमात्तिरमऩ्ऱिक्के इङ्गु वरक्कूडिय शीलवृत्तशमादिगळैयुमिऴन्दु पोवानॆऩ्ऱबडि; इङ्गुऱ्ऱ फलहानिमात्रमऩ्ऱिक्के शास्त्रज्ञनायिरुन्दे परिहास्यनावानॆऩ्गिऱार् नाच्छादयतीत्यादिना । शुनःपुच्छं कौपीनं – गुह्यप्रदेशं नाच्छादयति । दंशमशकापहञ्च न भवति । तदिव धर्मवर्जितं पाण्डित्यं, अनर्थं – स्वल्पप्रयोजनत्तैयु मुडैयदऩ्ऱु. आगैयाल् - परमपुरुषार्थोपायानुष्ठानप्रवृत्त्यभावत्ताले परमपुरुषार्थम् किट्टादागैयालुम् शीलवृत्तशमादिरूपङ्गळाऩ श्रुतफलङ्गळुक्कु हानियुण्डागुमागै यालुम् लोकपरिहास्यतारूपानिष्टत्तिऱ्कु अवश्यम् प्राप्तियुण्डागुमागैयालुमॆऩ्ऱबडि. इदऱ्कु त्वरिक्कुमवर्गळ् ऎन्बदोडन्वयम्.
मूलम्
“नाच्छादयति कौपीनं न दंशमशकापहम् । शुनः पुच्छमिवानर्थं पाण्डित्यं धर्मवर्जितं” (मनुस्मृतिः 4-1.)
ऎऩ्गिऱप्पडिये हास्यनाम्.
विश्वास-प्रस्तुतिः
आगैयाल्
“वयसः कर्मणोऽर्थस्य
श्रुतस्याभिजनस्य च ।
वेष-वाग्-वृत्ति-सारूप्यम्
आचरन् विचरेद् इह”
(मनुस्मृतिः 4-8)
ऎऩ्गिऱप् पडिये
नीलमेघः (सं)
अतः,
“वयसः कर्मणोऽर्थस्य
श्रुतस्याभिजनस्य च ।
वेष-वाग्-वृत्ति-सारूप्यम्
आचरन् विचरेद् इह”
(मनुस्मृतिः 4-8)
इत्य्-उक्त-रीत्या
English
Therefore,
“men should conduct themselves in a manner
which will be in keeping
with their age,
with the duties which they undertake,
with their goal in life,
with their learning,
and with their birth,
so that their appearance, speech and action are all alike”
Español
Therefore,
“men should conduct themselves in a manner
which will be in keeping
with their age,
with the duties which they undertake,
with their goal in life,
with their learning,
and with their birth,
so that their appearance, speech and action are all alike”
४२तमाहोबिल-यतिः
वयस इति । वयःप्रभृतिकळुक्कु वेषवा-ग्वृत्तिकळ् सदृशङ्गळाग इरुक्कुम्बडि कर्मानुष्ठानङ्गळैच्चॆय्दुगॊण्डु इङ्गु सञ्चरिक्कक्कडवऩ्. ऎऩ्गिऱबडिये – इत्यादिप्रमाणोक्तप्रकारमागवे.
मूलम्
आगैयाल्
“वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । वेषवाग्वृत्तिसारूप्यमाचरन्विचरेदिह” (मनुस्मृतिः 4-8) ऎऩ्गिऱप्पडिये
विश्वास-प्रस्तुतिः
श्रुतानुरूपम् आग, स्वोचितम् आऩ, परम-पुरुषार्थोपायानुष्ठानत्तिले त्वरिक्कुम् अवर्गळ्
नीलमेघः (सं)
श्रुतानुरूपे स्वोचिते परम-पुरुषर्थोपायानुष्ठाने त्वरमाणा
English
it is only these that will secure the glory described in passages like the following:
Español
it is only these that will secure the glory described in passages like the following:
४२तमाहोबिल-यतिः
श्रुतानुरूपमाग - शास्त्रजन्यज्ञानानुरूपमाग स्वोचितमाऩ - तऩ्ऩुडैय शक्त्यशक्तिक्कनुगुणमाऩ; इदऱ्कु उपाय मॆन्बदोडन्वयम्. परमपुरुषार्थोपायानुष्ठानत्तिल् - परमपुरुषार्थोपायमाऩ भक्तिप्रपत्त्यन्य-तरानुष्ठानत्तिल्, त्वरिक्कुमवर्गळ् - इङ्गु उपायत्तै अनुष्ठिक्कुमवर्गळॆऩ्ऱु सॊल् लादे अनुष्ठानत्तिले त्वरिक्कुमवर्गळॆऩ्ऱु सॊऩ्ऩदु उपायानुष्ठानपूर्वावस्थैये श्लाघ्यता हेतुवॆऩ्ऱु ज्ञापिक्कैक्काग.
मूलम्
श्रुतानुरूपमाग स्वोचितमाऩ परमपुरुषार्थोपायानुष्ठानत्तिले त्वरिक्कुमवर्गळ्
विश्वास-प्रस्तुतिः
“तऩ् करुमञ् जॆय्यप् पिऱर् उगन्दार्+++(=अभिनन्दन्ति)+++”
ऎऩ्गिऱप् पडिये
नीलमेघः (सं)
“२२ (सति) स्वं कर्म कुर्वाणे परे ऽभिनन्दन्ति" इत्युक्तरीत्या
English
when a man performs his duties, he is lauded by others.
Español
when a man performs his duties, he is lauded by others.
४२तमाहोबिल-यतिः
तऩ्गरुमम् सॆय्य - तनक्कु विहितमाऩ तनक्के फलजनकमुमाऩ करुमत्तै अनुष्ठिक्क, पिऱर् - अन्द कर्मत्ताले वरुम् फलत्तै यडैयाद साधुक्कळ्, उगन्दार् -
‘‘यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः’’+++(5)+++ ऎऩ्गिऱबडि प्रशंंसापूर्वकमाग सन्तोषित्तार्,
ऎऩ्गिऱबडिये - इत्युक्तप्रकारेण, इदऱ्कु एऱ्ऱम्बॆऱुवर्गळ् ऎन्बदोडन्वयम्.
मूलम्
“तऩ् करुमञ्जॆय्यप् पिऱरुगन्दार्” ऎऩ्गिऱप्पडिये
विश्वास-प्रस्तुतिः
(येन-केनचिद् आच्छन्नः
येन-केनचिद् आशितः ।
यत्रक्वचन-शायी स्यात्
तं देवा ब्राह्मणं विदुः ॥
सर्व-द्वन्द्व-सहो धीरः
सर्व-+++(पामर-)+++सङ्ग-विवर्जितः ।
सर्व-भूत-हिते रक्तः)
तन् देवा ब्राह्मणं विदुः ॥
(भारतम् शान्तिपर्व 118-11.)
नीलमेघः (सं)
(येन-केनचिद् आच्छन्नः
येन-केनचिद् आशितः ।
यत्रक्वचन-शायी स्यात्
तं देवा ब्राह्मणं विदुः ॥
सर्व-द्वन्द्व-सहो धीरः
सर्व-+++(पामर-)+++सङ्ग-विवर्जितः ।
सर्व-भूत-हिते रक्तः)
तन् देवा ब्राह्मणं विदुः ॥
(भारतम् शान्तिपर्व 118-11.)
English
“The gods consider him as a Brahmin
who is clad in whatever rags he can obtain,
eats whatever food comes to him
and has his bed wherever he can find it;”
Español
“The gods consider him as a Brahmin
who is clad in whatever rags he can obtain,
eats whatever food comes to him
and has his bed wherever he can find it;”
४२तमाहोबिल-यतिः
तन्देवा ब्राह्मणं विदुरिति ।
येनकेनचिद् आच्छन्नः
येनकेनचिद् आशितः ।
यत्रक्वचनशायी स्यात्
तं देवा ब्राह्मणं विदुः ॥
सर्वद्वंद्वसहो धीरः
सर्वसङ्गविवर्जितः ।
सर्वभूतहिते रक्तः
तन्देवा ब्राह्मणं विदुः ॥
मूलम्
“तन्देवा ब्राह्मणं विदुः” (भारतम् शान्तिपर्व 118-11.)
विश्वास-प्रस्तुतिः
(द्रवन्ति दैत्याः) प्रणमन्ति देवताः
(नश्यन्ति रक्षांस्य् अपयान्त्य् अथारयः ।
यत्-कीर्तनात् सोऽद्भुत-रूप-केसरी
ममाऽस्तु माङ्गल्य-विवृद्धये हरिः,) (विष्णुधर्मम् 43-28.)
इत्य्-आदिगळिऱ् चॊल्लुम् एऱ्ऱम् पॆऱुवर्गळ्.
नीलमेघः (सं)
(द्रवन्ति दैत्याः) प्रणमन्ति देवताः
(नश्यन्ति रक्षांस्य् अपयान्त्य् अथारयः ।
यत्-कीर्तनात् सोऽद्भुत-रूप-केसरी
ममाऽस्तु माङ्गल्य-विवृद्धये हरिः,) (विष्णुधर्मम् 43-28.)
इत्यादिषु प्रतिपाद्यमानं समुत्कर्षं प्राप्नुयुः ॥
English
The gods bow to him (who is free from the pairs of opposites, who has no attachment to anything in life and who ever delights in doing good to all beings").
Español
The gods bow to him (who is free from the pairs of opposites, who has no attachment to anything in life and who ever delights in doing good to all beings).
मूलम्
(द्रवन्ति दैत्याः) प्रणमन्ति देवताः
(नश्यन्ति रक्षांस्य् अपयान्त्यथारयः ।
यत्कीर्तनात् सोऽद्भुतरूपकेसरी
ममाऽस्तु माङ्गल्यविवृद्धये हरिः,) (विष्णुधर्मम् 43-28.)
इत्यादिगळिऱ् चॊल्लुमेऱ्ऱम् पॆऱुवर्गळ्.
४२तमाहोबिल-यतिः
द्रवन्ति दैत्याः प्रणमन्ति देवताः
नश्यन्ति रक्षांस्य् अपयान्त्यथारयः ।
यत्कीर्तनात् सोऽद्भुतरूपकेसरी
ममाऽस्तु माङ्गल्यविवृद्धये हरिः,
इत्यादिगळिल् सॊल्लुमेऱ्ऱम् पॆऱुवर्गळिति ।
देवतैगळुमवने ब्राह्मणऩ् ऎऩ्ऱ् अऱियुम्बडिय् आयुम्
देवतैगळॆल्लाम् नमस्करिक्कुम्बडियायुमुळ्ळ एऱ्ऱत्तैप् पॆऱुवर्गळॆऩ्ऱबडि.
उपसंहारः
विश्वास-प्रस्तुतिः (त॰प॰)
“निऩ्ऱ पुराणऩ् अडिय्-इणैय्+++(=युग्म/समं)+++ एन्दु+++(=उन्नीय)+++ नॆडुम्+++(=नित्य)+++ पयऩुम्+++(=फलम्)+++,
पॊऩ्ऱुदले+++(=नाश)+++ निलैय् ऎऩ्ऱ् इडप्+++(=स्थानं)+++ पॊङ्गुम् भवक्-कडलुम्,
नऩ्ऱ्+++(=साध्व्)+++ इदु, तीयद्+++(=दुष्टम्)+++ इद्” ऎऩ्ऱु नविऩ्ऱ्+++(=वाचक)+++-अवर् नल्ल्-अरुळाल्
वॆऩ्ऱु+++(=जित्वा)+++ पुलन्गळै+++(=इन्द्रियाणि)+++, वीडिनै+++(=मोक्षम्)+++ वेण्डुम् पॆरुम्-बयऩे+++(=फलम्)+++. // 14 //
नीलमेघः (सं)
(अधिकारार्थसंग्राहकगाथा )
( श्रिया ) स्थित-पुराण-(पुरुष)-पाद-द्वन्द्वोत्तंसन-रूपं नित्य-फलम्
नाश एव स्वभाव इति कथनार्हतया जृम्भमाणं भव-समुद्रम्,
सद् इदं, दुष्टम् इदम् इत्य् उपदिष्टवतां
समीचीन-कृपया जित्वेन्द्रियाणि मोक्षम् एवापेक्षेत महाफलम् ॥
English
The wise man longs for mokṣa ,
which is the supreme goal or aim of life,
having conquered the senses by the grace of those ācārya s
who have taught him
of the eternal bliss of holding the feet of Bhagavān, who stands ever ready to redeem him,
of the sea of saṁsāra whose essential nature is to perish
and of that which is good and that which is evil.
Español
The wise man longs for mokṣa ,
which is the supreme goal or aim of life,
having conquered the senses by the grace of those ācārya s
who have taught him
of the eternal bliss of holding the feet of Bhagavān, who stands ever ready to redeem him,
of the sea of saṁsāra whose essential nature is to perish
and of that which is good and that which is evil.
४२तमाहोबिल-यतिः
इव्वधिकारत्तिल् सॊऩ्ऩ भगवदनुभवपूर्वकमाऩ भगवत्कैङ्कर्यवैलक्षण्यत्तैयुम् सांसारिकफलत्तिऩ् हेयत्वत्तैयुमुपदेशम् पण्णिऩ आचार्यनुडैय कृपाविशेषत्तालेये ऒरुवऩ् इन्द्रियादिगळै जयित्तु मोक्षत्तै यभिलषिप्पनॆऩ्ऱॊरु पाट्टाले यरुळिच्चॆय्गिऱार् निऩ्ऱपुराणनित्यादियाल्.
निऩ्ऱपुराणऩ् - तिरुमादुडऩ् निऩ्ऱ पुराणनॆऩ्ऱु कीऴधिकारगाथैयिल् सॊल्लप्पट्ट पॆरियबिराट्टियोडु सर्वस्मात्परनाग निऩ्ऱ पुराणबुरुषनुडैय, अडियिणै - परस्परसादृश्यसौन्दर्यत्ताले इणैन्दिरुक्किऱ तिरुवडिगळै, एन्दुम् - शिरसा वहित्तु कैङ्कर्यम् पण्णुकैयागिऱ, नॆडुम्बयनुम् - नीण्ड पुरुषार्थत्तैयुम् नित्यमाऩ पुरुषार्थत्तैयुम् ऎऩ्ऱबडि.
पॊऩ्ऱुदले - नशिक्कैये, निलैयॆऩ्ऱिड - स्वाभाविकधर्म मॆऩ्ऱु सॊल्लुम्बडि, पॊङ्गुम् - बाधकमाम्बडि अडिक्कडि अभिवृद्धमागुम्, पवक्कडलुम् - संसारसमुद्रत्तैयुम्, नऩ्ऱिदु - इदु नॆडुम्बयऩाऩ इदु, नऩ्ऱु - नल्लदु, तीयदिदु - इदु – बाधकमाऩ इन्द संसारसागरम्, तीयदु - पॊल्लाददु, हेयमॆऩ्ऱबडि. ऎऩ्ऱु नविऩ्ऱवर् - ऎऩ्ऱुबदेशित्त आचार्यर्गळुडैय, नल्ल रुळाल् - नल्लदाऩ कृपैयाले, इङ्गु कृपैक्कु नन्मैयावदु परोज्जीवनैकप्रयोजनतै. पुलन्गळै वॆऩ्ऱु – इन्द्रियङ्गळै जयित्तु, शब्दादिविषयङ्गळिल् निऩ्ऱुंसर्वात्मना निवर्तिप्पित्तॆऩ्ऱबडि. पॆरुम्बयने - परमपुरुषार्थमाऩ, वीडिनै - मोक्षत्तैये, वेण्डुम् - अपेक्षिक्कुम्. मुमुक्षुवाऩ ऒरुवऩ् ऎऩ्ऱु अध्याहरिक्कवुम्.
मूलम् (त॰प॰)
निऩ्ऱपुराणनडियिणैयेन्दु नॆडुम्बयनुम्
पॊऩ्ऱुदले निलैयॆऩ्ऱिडप् पॊङ्गुम् पवक्कडलुम्
नऩ्ऱिदु तीयदिदॆऩ्ऱु नविऩ्ऱवर् नल्लरुळाल्
वॆऩ्ऱु पुलन्गळै वीडिनै वेण्डुम् पॆरुम्बयने. // 14 //
विश्वास-प्रस्तुतिः (सं॰प॰)
विष-मधु+++(→न तु भूयस्त्व-वैपरीत्यान् मधु-विष)+++ बहिष् कुर्वन् धीरो+++(←धिया रमते)+++ बहिर्-विषयात्मकं
परिमित-रस-स्वात्म-प्राप्ति+++(=कैवल्य)+++-प्रयास-पराङ्मुखः ।
निरवधि-महानन्द-ब्रह्मानुभूति-कुतूहली
जगति भविता दैवात् कश्चिज् जिहासित-संसृतिः ॥ १९ ॥
नीलमेघः (सं)
विष-मधु+++(→न तु भूयस्त्व-वैपरीत्यान् मधु-विष)+++ बहिष् कुर्वन् धीरो+++(←धिया रमते)+++ बहिर्-विषयात्मकं,
परिमित-रस-स्वात्म-प्राप्ति+++(=कैवल्य)+++-प्रयास-पराङ्मुखः ।
निरवधि-महानन्द-ब्रह्मानुभूति-कुतूहली
जगति भविता दैवात् कश्चिज् जिहासित-संसृतिः ॥ १९ ॥
English
There may be born somewhere in this world
someone who, being lucky and wise
and desirous of obtaining release from saṁsāra,
gives up the pleasures of external objects
which are like honey mixed with poison
and who, being averse, also, to the limited delight of realising or experiencing his self (atmānubhava),
longs for the enjoyment of the infinite bliss of Brahman.
Español
There may be born somewhere in this world
someone who, being lucky and wise
and desirous of obtaining release from saṁsāra,
gives up the pleasures of external objects
which are like honey mixed with poison
and who, being averse, also, to the limited delight of realising or experiencing his self (atmānubhava),
longs for the enjoyment of the infinite bliss of Brahman.
४२तमाहोबिल-यतिः
आयिरत्तिलॊरुवऩ् जन्मान्तरशतार्जितादृष्टविशेषत्ताले ऐश्वर्य कैवल्यविरक्तनाय् भगदनुभवकुतूहलियाय् मुमुक्षुवावानॆऩ्ऱु ऒरु श्लोकत्ताले यरुळिच्चॆय्गिऱार् विषमधु इत्यादिना । जगति कश्चित् – आयिरत्तिलॊरुवऩ्, दैवात् – विलक्षणादृष्टविशेषत्ताले, धीरस्सऩ् – चित्तप्रमाथिकळाऩ विषयङ्गळालुम् कलक्कमुडियादवनाय्क्कॊण्डु, बहिर्विषयात्मकं – शब्दादि विषयरूपङ्गळाऩ, विषमधु – विषत्तोडु कलन्द मधुऎऩ्ऱबडि, इदनाल् शब्दादिविषयङ्गळ् अनुभवदशैयिल् भोग्यमायिरुन्दालुम् विपाकदशैयिल् विषमिश्रमधुपोल् अनर्थावहमागैयाल् बहिष्कार्यमे ऎऩ्ऱु ज्ञापितमागिऱदु. बहिष्कुर्वऩ् – परित्यजित्तवनाय्, परिमितरस – भगवदनुभवापेक्षया अत्यल्परसत्तैयुडैय, स्वात्मप्राप्ति – केवलस्वात्मानुभवत्तिनुडैय, कैवल्यानुभवत्तिनुडैय ऎऩ्ऱबडि. प्रयास – हेतुभूतमाऩ प्राणाद्युपासनप्रयासत्तिल्, पराङ्मुखः – आदरविल्लादवऩ्, अन्द प्रयासत्तैये पार्क्कादवनाय् ऎऩ्ऱबडि. निरवधिमहानन्दब्रह्मानुभूतिकुतूहलीति । निरवधि – इदु अनुभूतिक्कु विशेषणम्. स्वापेक्षया उत्कृष्टावधिरहितमाऩ महानन्द – इदु ब्रह्मविशेषणम्. ब्रह्मरूपानन्दत्तिऱ्कु महत्वमावदु स्वरूपत्तालुम् गुणत्तालुम् विभूतियालुम् परिच्छित्तियिल्लामै. इङ्गु ब्रह्मत्तुक्कु आनन्दत्वम् सॊऩ्ऩदु ब्रह्मानुभवत्तिऱ्कु भोगरूपत्वम् सॊल्लुगैक्काग. महत्वम् सॊऩ्ऩदु अन्द भोगत्तिऱ्कु अनवधिकत्वम् सॊल्लुगैक्काग. कुतूहली – अन्द ब्रह्मानुभवत्तिलुत्कटप्रीतिमानाग, इन्द ब्रह्मानुभवम् ऐश्वर्यकैवल्यानुभवम्बोल् परिमितत्वनश्वरत्वादिदोषवत्तऩ्ऱा कैयालुम् स्वयं निरतिशयानन्दरूपमागैयालुम् अदिल् उत्कटाभिलाषैयैयुडैयवनायॆऩ्ऱबडि. जिहासितसंसृतिः – हातुमिष्टा जिहासिता, जिहासिता संसृतिः प्रकृतिसंबन्धः येन सः जिहासितसंसृतिः । भविता । इङ्गु कश्चिद्भविता ऎऩ्गिऱ समभिव्याहारत्ताले एतादृशपुरुषनुक्कु दौर्लभ्यम् द्योतितमागिऱदु. जगति कश्चिद्धीरः दैवाद्बहिर्विषयात्मकं विषमधु बहिष्कुर्वन्दैवात्परिमितरसस्वात्मप्राप्तिप्रयासपराङ्मुखस्सऩ् दैवात् निरवधिमहानन्दब्रह्मानुभूतिकूतूहली च सऩ् दैवाज्जिहासितसंसृतिश्च भविता इत्यन्वयः ।
निगमान्तमहादेशिकऩ् तनक्कु अव्यवहितकालत्तिलवदरिक्कप्पोगिऱ श्रीमदादिवण्शठकोप-यतीन्द्रमहादेशिकनै उत्तेसित्ते इन्द श्लोकत्तै यरुळिच्चॆय्दारॆऩ्ऱु श्रीवण्शठकोपश्रीवीरराघवशठकोपयतीन्द्रमहादेशिकऩ् (श्रीबिळ्ळैबाक्कम् श्री अऴगियसिङ्गर्) अरुळिच्चॆय्वाराम्. इन्द श्लोकत्तिल् प्रथमपादत्तिले ‘‘बहिर्विषयात्मकं विषमधु बहिष्कुर्वऩ्’’ ऎऩ्ऱु सॊल्लियिरुप्पदाल् विषयानुभवसंभावनैयुळ्ळ गृहस्थाश्रमत्तैप् पऱ्ऱादे ब्रह्मचर्यत्तिल् निऩ्ऱे धीरराय् सन्यसित्तुप्पोन्द स्वामियिऩ् प्रभावम् स्पष्टीकृतमागिऱदु. ‘‘जिहासितसंसृतिः भविष्यति भवति ऎऩ्ऱु इप्पडिच्चॊल्लामल् भविता ऎन्बदालुम् देशिकनुक्कुप्पिऱगु समीपकालत्तिलवदरिक्कप्पोगिऱ सन्न्यासियाय् कुटुम्बपरित्यागम् पण्णिऩ नम् स्वामिये विवक्षितरॆऩ्ऱु उपपत्तिकळैयुम् अरुळिच्चॆय्वाराम्.
इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्धाभिषिक्तस्य निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्रीश्रीरङ्गशठकोपयतीन्द्रस्य कृतौ श्रीसारबोधिन्याख्यायां व्याख्यायां मुमुक्षुत्वाधिकारः सप्तमः ॥
मूलम् (सं॰प॰)
विषमधुबहिष्कुर्वन्धीरो बहिर्विषयात्मकं
परिमितरसस्वात्मप्राप्तिप्रयासपराङ्मुखः ।
निरवधिमहानन्दब्रह्मानुभूतिकुतूहली
जगति भविता दैवात्कश्चिज्जिहासितसंसृतिः ॥ १९ ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
मुमुक्षुत्वाधिकारस्सप्तमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥