०६ परदेवतापारमार्थ्याधिकारः
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे परदेवतापारमार्थ्याधिकारः ॥ ६ ॥
English
6. THE CHAPTER ON THE TRUTH CONCERNING THE SUPREME DEITY. page 131
Español
6. THE CHAPTER ON THE TRUTH CONCERNING THE SUPREME DEITY. page 131
विश्वास-प्रस्तुतिः (सं॰प॰)
आत्मैक्यं देवतैक्यं, +++(ब्रह्म-विष्णु-शिवाख्य-)+++त्रिक-समधिगतातुल्यता+ऐक्यं +++(तेषां)+++ त्रयाणाम्
अन्यत्रैश्वर्यम् इत्य्-आद्य् अ-निपुण-फणितीर् आद्रियन्ते न सन्तः ।
त्रय्य्-अन्तैर् एक-कण्ठैस्, तद्-अनुगुण-मनु-व्यास-मुख्योक्तिभिश् च
श्रीमान् नारायणो नः पतिर् अ-खिल-तनुर् मुक्ति-दो मुक्त-भोग्यः ॥ १६ ॥
English
Those who are not proficient in the śāstra s
say that there is only a single self,
that all deities (like Indra, Agni and so on) are only one,
that the three deities (Brahma, Viṣṇu and Siva), when properly understood, are alike and of equal rank,
that these three deities are only one deity (in three forms)
and that the Supreme Deity is other than these three
and hold other such (erroneous) views,
but those who have discrimination entertain no regard for these (divergent views).
The Upaniṣads, with one voice,
and so also Manu, Vyāsa and others, following the Upaniṣads,
proclaim that Śrīman Nārāyaṇa is our Lord
who has all (things and beings) for His body,
that He (alone) can give mukti
and that He is the object of blissful enjoyment for those who have attained mokṣa.
Español
Those who are not proficient in the śāstra s
say that there is only a single self,
that all deities (like Indra, Agni and so on) are only one,
that the three deities (Brahma, Viṣṇu and Siva), when properly understood, are alike and of equal rank,
that these three deities are only one deity (in three forms)
and that the Supreme Deity is other than these three
and hold other such (erroneous) views,
but those who have discrimination entertain no regard for these (divergent views).
The Upaniṣads, with one voice,
and so also Manu, Vyāsa and others, following the Upaniṣads,
proclaim that Śrīman Nārāyaṇa is our Lord
who has all (things and beings) for His body,
that He (alone) can give mukti
and that He is the object of blissful enjoyment for those who have attained mokṣa.
४२तमाहोबिल-यतिः
॥ श्रीः ॥
श्रीसारबोधिनीव्याख्यायां
परदेवतापारमार्थ्याधिकारः ॥
इप्पडि तत्त्वत्रवयत्तिल् ईश्वरतत्त्वत्तै विभुत्वे सति चेतनत्वमित्यादि लक्षणङ्गळोडे सामान्यमाग निरूपित्तालुमन्द ईश्वरनिऩ्ऩारॆऩ्ऱु निर्णयिक्कप्पडविल्लैये?
मुडिविल् ‘‘पुंस्त्वे तत्त्वेन दृष्टे’’ इत्याद्यर्थान्तरन्यासत्ताले अवऩ् परमपुरुषनेयॆऩ्ऱु सूचितमानालुम् बहुविप्रतिपन्नमाऩ इव्विषयत्तिल् विशेषविचारमऩ्ऱिक्के निर्णयन्दाऩ् सिद्धिक्कुमोवॆऩ्गिऱ शङ्कैयिल् विशेषविचारपूर्वकमाग परदेवतापारमार्थ्यत्तै इव्वधिकारत्तिल् निर्णयिक्कप्पोगिऱवरायिव्वधिकारार्थत्तै मतान्तरङ्गळुडैय निरासपूर्वकमाग परदेवताविशेषनिर्धारकमाऩ श्लोकत्ताले संग्रहिक्किऱार् आत्मैक्यमित्यादिना ।
आत्मैक्यं – इङ्गु आत्मशब्दम् परमात्मपरम्. अत्तोडु चेतनाचेतनप्रपञ्चत्तुक्कु ऐक्यम्. इदु यादवमतम्; अवऩ् मतत्तिल् सद्ब्रह्मशब्दवाच्यमाऩ परमात्मावुक्के सर्वप्रपञ्चरूपेण परिणाममॊप्पुक्कॊळ्ळप् पडुवदालुम्, इङ्गु प्रतिसंबन्धि निर्देशिक्कप्पडामैयालुम् तन्मतरीत्या परमात्मावुक्कु कृत्स्नप्रपञ्चैक्यमे इदिल् सॊल्लप्पडुगिऱदु. देवतैक्यं – ब्रह्मरुद्रादिदेवतैकळुक्कु सर्वान्तर्यामियाऩ ईश्वरनोडुम्, तङ्गळुक्कुळ्ळे परस्परमुम् ऐक्यम्. देवतैकळुक्कुम्, परमात्मावुक्कुम् शरीरभेदमेयॊऴिय आत्मस्वरूपत्तिल् भेदमिल्लैयॆऩ्ऱबडि. त्रिकसमधिगता तुल्यता – त्रिकं – ब्रह्मविष्णुरुद्ररूपमूर्तित्रयम्. समधिगता – सम्यगधिगता, प्राप्तेत्यर्थः । तुल्यता – ज्ञान-शक्त्यादिगळिल् अत्यन्तसाम्यम्. ऐक्यं त्रयाणां – त्रिमूर्तिकळुक्कुम् स्वरूपैक्यम्. अग्नीन्द्रादिदेवतैकळुक्कु स्वरूपभेदमिरुन्दालुम् इन्द त्रिमूर्तिकळुक्कु शरीरभेदमेयॊऴिय आत्मस्वरूपभेदमिल्लैयॆऩ्ऱबडि. अन्यत्रैश्वर्यं – ब्रह्मविष्णुरुद्रर्गळैक्काट्टिलुम् वेऱुबट्ट उत्तीर्णब्रह्मत्तिनिडत्तिले ईश्वरत्वम्. इत्याद्यनिपुणफणितीः – इङ्गु इतिशब्दम् उक्तिपरम्. आत्मैक्यं देवतैक्यं त्रिकसमधिगतातुल्यता त्रयाणामैक्यं अन्यत्रैश्वर्यमित्येवंरूपा उक्तयः आदयः यासां ताः इत्यादयः ।
इङ्गु आदिशब्दत्ताले केवलनारायणने परदेवतै; श्रीविशिष्टनऩ्ऱु त्रिमूर्तियिल् ऎऩ्गिऱ उक्तिकळुक्कु ग्रहणम्. इत्यादयश्च ताः अनिपुणफणितयश्चेति विग्रहः । अनिपुणाः – सम्यङ्न्यायनिरूपणासमर्थाः । इदनाल् पूर्वोक्तमतङ्गळुक्कु न्यायाभासमूलत्वम् सूचितम्. तेषां फणितीः – तत्संबन्धिकळाऩ उक्तिकळै. सन्तः नाद्रियन्ते – सारासारविवेककुशलर्गळ् आदरिक्किऱार्गळिल्लै. इप्पडि सत्तुक्कळुक्कु आदरणविषयत्वमिल्लैयागैयाल् कीऴ्च्चॊऩ्ऩ मतङ्गळुक्कु अनिपुणफणितित्वम् सिद्धमागिऱदु. आनाल् परतत्वमॆदुवॆऩ्ऩ वरुळिच्चॆय्गिऱार् त्रय्यन्तैरिति । पूर्वकाण्डस्थानां ‘‘एक एव रुद्रः, नकिरिन्द्र त्वदुत्तरः, अग्निस्सर्वा देवताः’’ इत्यादिवाक्यानां कर्मविधिशेषभूतत्वात्तत्वनिरूपणे न प्रामाण्यमॆऩ्गिऱ अभिप्रायत्ताले ‘‘त्रय्यन्तैः’’ ऎऩ्गिऱदु. त्रय्यन्तत्तिलुम् ‘‘सदेव सोम्येदमग्र आसीत्’’ ‘‘ब्रह्म वा इदमग्र आसीत्’’ ‘‘आत्मा वा इदमग्र आसीत्’’ ‘‘एको ह वै नारायण आसीत्’’ ऎऩ्गिऱ कारणवाक्यङ्गळ् भिन्नभिन्नतत्त्वङ्गळै जगत्कारणमागच् चॊल्लुगैयाल् अवैगळाल्दाऩ् परदेवतानिर्णयङ् गूडुमोवॆऩ्ऩ वरुळिच् चॆय्गिऱार्. एककण्ठैरिति । इन्द कारणवाक्यङ्गळिल् भिन्नभिन्नशब्दङ्गळिरुन्दालुम् अवैगळॆल्लाम् प्रकरणविशेषत्तालुम् सामान्यविशेषन्यायत्तालुम् एकार्थप्रतिपादकङ्गळागैयाले अदावदु सच्छब्दम् सत्तावत्ताऩ अदावदु कालसंबन्धियाऩ ऎल्लावस्तुवैयुञ् जॊल्लुगैयाल् सामान्यमायुम्, ब्रह्मशब्दम् बृहत्वविशिष्टवस्तुवै मात्तिरम् सॊल्लुगैयाल् सच्छब्दत्तैक्काट्टिलुम् विशेषमायुम्, आत्मशब्दम् चेतनमात्रब्रह्मत्तैच् चॊल्लुगैयाल् ब्रह्मशब्दत्तैक्काट्टिलुम् विशेषमायुम्, नारायणशब्दम् परमात्मावै मात्तिरञ्जॊल्लुगैयाल् आत्मशब्दत्तैक्काट्टिलुम् विशेषमायुम् सिद्धिक्कैयाल् सद्ब्रह्मात्मशब्दङ्गळ् नारायणपर्यवसन्नङ्गळाय् नारायणरूपैकार्थप्रतिपादकङ्गळागैयाले यॆऩ्ऱबडि. इदनाल् त्रय्यन्तङ्गळॆल्लाम् एकार्थपर्यवसन्नङ्गळाय् नारायणनैये जगत्कारणमाग प्रतिपादिक्कैयालवैगळाल् परदेवतानिर्णयङ् गूडुमॆऩ्ऱु ज्ञापितमायिऱ्ऱु. इप्पडि त्रय्यन्तङ्गळ् एककण्ठङ्गळानालुम् उपबृंहणङ्गळाऩ शैवागमादिगळिल् शिवनैये परदेवतैयॆऩ्ऱु निष्कर्षित्तिरुक्क अन्द उपबृंहणविरुद्धमाय् नारायणने परदेवतैयॆऩ्ऱु निष्कर्षिक्क मुडियुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् तदनुगुणमनुव्यासमुख्योक्तिभिश्चेति । मनुव्यासाद्युक्तिकळुक्कु तदनुगुणत्वञ् जॊऩ्ऩदाल् शैवागमादिगळुक्कु अननुगुणत्वम् अदावदु विरुद्धत्वमेऱ्पडुवदाल् श्रुतिविरुद्धमाऩ स्मृतिपुराणङ्गळुक्कु ‘‘विरोधे त्वनपेक्षं स्यात्’’ ऎऩ्गिऱ विरोधाधिकरणन्यायत्ताले अप्रामाण्यम् पूर्वकाण्डत्तिलेये स्थापिक्कप्पट्टिरुप्पदाल् अप्रमाणमाऩ शैवागमादिगळ् वेदान्तत्ताल् सॆय्यप्पडुम् परदेवतानिर्णयत्तिऱ्कु बाधकङ्गळागादु. इङ्गु मनुवैयुम् व्यासरैयुम् प्रधानमागच्चॊऩ्ऩदु ‘‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’’ ‘‘स होवाच व्यासः पाराशर्यः’’ इत्यादिश्रुतिकळिल् आप्ततमत्वेन अवर्गळैक् कॊण्डाडुवदैयिट्टु. मुख्यशब्दत्ताले प्राचेतसपराशरशौनकादि कळुक्कु ग्रहणम्. मुख्योक्तिभिश्च ऎऩ्गिऱ बहुवचनत्ताले अनुगुणोपबृंहणानां बहुत्वम् सिद्धिक्कैयाल् अन्द सात्त्विकबहूपबृंहणोपबृंहितत्रय्यन्तङ्गळाले परदेवतानिर्णयम् सॆय्यप्पट्टाल् तामसङ्गळाऩ शैवागमङ्गळे बाधितङ्गळामॆऩ्ऱु करुत्तु. ‘‘श्रीमान्नारायणः पतिः’’ ऎऩ्गैयाल् विशेषणभूतैयाऩ श्रीक्कुम् पतित्वम् सिद्धिक्कुम्. इदनाल् केवलनारायणनुक्कु अस्मदादिपतित्वमिल्लै यॆऩ्ऱदायिऱ्ऱु. ‘‘नः पतिः’’ ऎऩ्गैयाल् जीवर्गळुक्कु परस्परैक्याभावमुम् ईश्वरनोडु अभेदाभावमुम् द्योतितमागिऱदु. अखिलतनुः – सर्वशरीरकऩ्. इदनाल् शरीरवाचकशब्दङ्गळ् शरीरिपर्यन्तमागैयाल् कारणोपासनवाक्यङ्गळिलुळ्ळ रुद्रेन्द्रप्राणादिशब्दानां तत्तदन्तर्यामिपर्यन्ततया तेषामपि परस्परैककण्ठ्यमुम् देवतैकळुक्कु परस्परैक्याभावमुम् ईश्वरनोडु अभेदव्यावृत्तियुम् सूचितमागिऱदु. मुक्तिदः – मोक्षरूपोत्कृष्टफलदः । इदनाल् परदेवतात्वञ्जॊल्लप्पट्टदु. उत्कृष्टफलप्रदा हि परदेवता । मुक्तभोग्यः – मुक्तर्गळाले अनुभाव्यऩ्. इदनाल् परमप्राप्यत्वञ् जॊल्लप्पडुगिऱदु. परमफलप्रदः परमप्राप्यो हि परदेवता भवितुमर्हति ।
मूलम् (सं॰प॰)
आत्मैक्यं देवतैक्यं त्रिकसमधिगतातुल्यतैक्यं त्रयाणाम्
अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः ।
त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च
श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः ॥ १६ ॥