१५ लक्ष्मी-सहिततया विशेषः

उन्मत्त-सूरिः

विश्वास-प्रस्तुतिः

तैत्तरीयत्तिल् +++(“ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”→)+++ श्रियः-पतित्व-चिह्नत्ताले
महा-पुरुषनुक्कु व्यावृत्तिय् ओदिनप्-पडियै निनैत्तु

नीलमेघः (सं)

तैत्तिरीये +++(“ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”→)+++ श्रियः-पतित्वेन चिह्नेन
परम-पुरुषस्य व्यावृत्तेर् आम्नान-प्रकारम् अनुसंधाय

English

Having in mind the passage in Taittiriya
which describes the Supreme Deity as being the Lord of Lakṣmī ,
the Alwar understands that this description excludes other gods and exclaims:-

Español

Having in mind the passage in Taittiriya
which describes the Supreme Deity as being the Lord of Lakṣmī ,
the Alwar understands that this description excludes other gods and exclaims:-

४२तमाहोबिल-यतिः

श्रियःपतित्वलिङ्गत्ताले परतत्वत्तुक्कु तैत्तिरीयत्तिले देवतान्तरव्यावृत्तियैच्चॊल्लुम् श्रुतियै अनुसरित्तु पेयाऴ्वारुम् श्रियःपतिये शरण्यनुम् प्राप्यनुमॆऩ्ऱु निष्कर्षित्तारॆऩ्गिऱार् तैत्तिरीयत्तिलित्यादिना । श्रियः पतित्वचिह्नत्ताले - ‘‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’’ ऎऩ्गिऱ विडत्तिल् सॊऩ्ऩ लक्ष्मीपतित्वरूपमाऩ वडैयाळत्ताले; व्यावर्तकधर्मत्ताले यॆऩ्ऱबडि. महापुरुषनुक्कु - ‘‘वेदाहमेतं पुरुषं महान्तं’’ ऎऩ्ऱु कीऴनुवाकत्तिल् सॊऩ्ऩ परमपुरुषनुक्कु. व्यावृत्तियोदिनबडियै निनैत्तु - देवतान्तरव्यावृत्तिसॊऩ्ऩबडियै निनैत्तु.

मूलम्

तैत्तरीयत्तिल् श्रियः पतित्वचिह्नत्ताले महापुरुषनुक्कु व्यावृत्तियोदिनप्पडियै निनैत्तु

विश्वास-प्रस्तुतिः

“तिरुक् कण्डेऩ् पॊऩ्-मेनि +++(विष्णुं)+++ कण्डेऩ्” (मूऩ्ऱाम् तिरुवन्दादि 1.) ऎऩ्ऱु उपक्रमित्तु

नीलमेघः (सं)

“71 श्रियम् अद्राक्षं हिरण्मय-विग्रहम् अद्राक्षम्" इत्य् उपक्रम्य

English

“I have 1 seen Lakṣmī
and the form of the Lord shining like gold on which she rests.”

Español

“I have 1 seen Lakṣmī
and the form of the Lord shining like gold on which she rests.”

४२तमाहोबिल-यतिः

तिरुक्कण्डेऩ् पॊन्मेनि कण्डेऩ् इति । ऎऩ्ऩाऴिवण्णन्बाल् - ऎनक्कु असाधारणस्वामियाय् समुद्रम्बोले श्यामळमाऩ देवताविशेषत्तिऩ् पक्कल्, मुदलिले तिरुवैक्कण्डेऩ् - अदावदु लक्ष्मियैक् कण्डेऩ्. अनन्तरम् ‘‘हिरण्मयः पुरुषः आदित्यवर्णमित्यादिगळिल् सॊल्लप्पट्ट पॊऩ् मेनि कण्डेऩ्; पॊऩ् - पॊन्बोले स्पृहणीयमाऩ, मेनि - दिव्यमङ्गळविग्रहत्तै, कण्डेनॆऩ्ऱबडि, ऎऩ्ऱुबक्रमित्तु - मूऩ्ऱाम् तिरुवन्दादियै आरम्भित्तु,

मूलम्

“तिरुक्कण्डेऩ् पॊन्मेनि कण्डेऩ्” (मूऩ्ऱाम् तिरुवन्दादि 1.) ऎऩ्ऱु उपक्रमित्तु

विश्वास-प्रस्तुतिः

“सार्वु+++(=शरणम्)+++ नमक्कु” (मूऩ्ऱाम् तिरुवन्दादि 1.100.)

ऎऩ्गिऱ पाट्टिले

प्रतिबुद्धर् आऩ नमक्कुप्
पॆरिय-बिराट्टियार्-उडनेय् इरुन्दु
ऎऩ्ऱुम्+++(=सदा)+++ ऒक्कप् परिमाऱुगिऱव्+++(=व्याप्रियमाणम्)+++ इवनैय् ऒऴिय+++(=विना)+++
प्राप्यान्तरमुम् शरण्यान्तरमुम् इल्लै.

नीलमेघः (सं)

“72 शार्वुनमक्कु " ( अपाश्रयोऽस्माकम् ) इति गाथायाम्,

‘प्रतिबुद्धानाम् अस्माकं श्रीमहालक्ष्म्या सहावस्थाय
(रक्षणे ) व्याप्रियमाणम् इमं विना
प्राप्यान्तरं शरण्यान्तरं च नास्ति ;

English

Beginning with this verse he concludes with the statement that

" for wise men it is only Bhagavān
who ever acts in conjunction with Lakṣmī
that is both refuge and goal."

This he declares in the following verse :-

“Our refuge2 is the goddess
residing in the beautiful lotus covered with honey,
who has long eyes and shines with a splendour
which throws into the shade the lightning seated in the black cloud
and who fascinates (with her beauty) the God armed with the discus
and wearing the garland of tulasi on his broad chest.”

Español

Beginning with this verse he concludes with the statement that

" for wise men it is only Bhagavān
who ever acts in conjunction with Lakṣmī
that is both refuge and goal."

This he declares in the following verse :-

“Our refuge2 is the goddess
residing in the beautiful lotus covered with honey,
who has long eyes and shines with a splendour
which throws into the shade the lightning seated in the black cloud
and who fascinates (with her beauty) the God armed with the discus
and wearing the garland of tulasi on his broad chest.”

४२तमाहोबिल-यतिः

सार्वु नमक्कॆऩ्गिऱबाट्टिले - सार्वु नमक्कॆऩ्गिऱ समापनगाथैयिले, तण्डुऴाय्दार्वाऴ्वरैमार्बऩ् - कुळिर्न्द तिरुत्तुऴायैयुडैय पुष्पमालैवर्तिक्कुमदाय् पर्वतवद्विस्तीर्णमाऩ तिरुमार्बैयुडैय सर्वेश्वरनुम्, ताऩ् मयङ्गुम् - अवऩ् तानुम् मयङ्गुम्बडियाऩ, वण्दामरैनॆडुङ्गण् - विलक्षणतामरसदीर्घनेत्रैयाऩ, तेनमरुम्बूमेल् तिरु - मधुस्यन्दियाऩ कमलपुष्पत्तिल् वसिक्कुमवळानबिराट्टियुमे, नमक्कु - प्रतिबुद्धराऩ नमक्कु, ऎऩ्ऱुम् - आश्रयणीयदशैयिलुम् प्राप्यदशैयिलुम्, सार्वु - प्रतिसंबन्धियाऩ शरण्यमुम् प्राप्यमुम्, वेऱिल्लै यॆऩ्ऱबडि. इत्येतादृशार्थकमाऩ समापनगाथैयिले यॆऩ्ऱबडि. प्रतिबुद्धराऩ नमक्कु इति । पाट्टिल् नमक्कु ऎऩ्ऱुसॊऩ्ऩ अस्मच्छब्दम् सर्वनामशब्दमागैयाले भगवानुम् पिराट्टियुमे सर्वदा अपाश्रयमॆऩ्ऱु निष्कर्षिक्कुम्बडियाऩ बोधवत्परमागैयाले प्रतिबुद्धराऩ नमक्कु ऎऩ्ऱु विशेषित्तुच् चॊऩ्ऩदु. ऎऩ्ऱुमॊक्कप्परिमाऱुगिऱ - ऎक्कालत्तिलुम् तुल्यमागवे अनुग्रहम् पण्णुगिऱ. ऎऩ्ऱुम् सार्वु ऎन्बदाल् फलितमाऩ ववधारणत्तिनर्थत्तै मुदलिले काट्टुगिऱार् - इवनै यॊऴिय प्राप्यान्तरमुम् शरण्यान्तरमुमिल्लै इति ।

मूलम्

“सार्वु नमक्कु” (मूऩ्ऱाम् तिरुवन्दादि 1.100.) ऎऩ्गिऱ पाट्टिले प्रतिबुद्धराऩ नमक्कुप् पॆरियबिराट्टियारुडनेयिरुन्दु ऎऩ्ऱुमॊक्कप् परिमाऱुगिऱ विवनैयॊऴिय प्राप्यान्तरमुम् शरण्यान्तरमुमिल्लै.

विश्वास-प्रस्तुतिः

इद्-दम्-पतिगळे प्राप्यरुम् शरण्यरुम्

ऎऩ्ऱु निगमिक्कप्पट्टदु.

नीलमेघः (सं)

इमौ दम्पती एव प्राप्यौ शरण्यौ च’

इति न्यगम्यत ।

English

The conclusion has been arrived at that this couple (Bhagavān and Śrī) are our goal of attainment and our refuge.

Español

The conclusion has been arrived at that this couple (Bhagavān and Śrī) are our goal of attainment and our refuge.

४२तमाहोबिल-यतिः

अपाश्रयार्थकमाऩ सार्वु शब्दत्तिनर्थत्तै प्रकृतानुगुणमाग विवरिक्किऱार् - इद्दंपतिकळे प्राप्यरुम् शरण्यरुमॆऩ्ऱु निगमिक्कप् पट्टदु इति । इदनाल् प्रबन्धोपक्रमत्तिले ‘‘आकारिणस्तु विज्ञानमाकारज्ञानपूर्वकं । तेनाकारं श्रियं ज्ञात्वा’’ ऎऩ्गिऱबडिये स्वरूपनिरूपकधर्मङ्गळिल् प्रधानैयाऩ पिराट्टियै मुदलिले कण्डु भगवत्स्वरूपादिगळैप् परक्कप्पेसि उपसंहारत्तिल् अन्द श्रियःपतिये नमक्कु सार्वॆऩ्ऱु निगमनम् सॆय्दिरुप्पदाल् उपक्रमोपसंहारलिङ्गङ्गळाले इव्वाऴ्वार्, तिरुमङ्गैयाऴ्वारुम् पॆरियाऴ्वारुम् नीलमेघश्यामलरूपने परतत्त्वमॆऩ्ऱु निष्कर्षित्तदुबोल् श्रियःपतिये परतत्त्वमॆऩ्ऱु निष्कर्षित्तारॆऩ्ऩुमिडम् सुव्यक्तमागिऱदु.

मूलम्

इद्दम्पतिगळे प्राप्यरुम् शरण्यरुम् ऎऩ्ऱु निगमिक्कप्पट्टदु.

पराशरः

विश्वास-प्रस्तुतिः

इव्व्-अर्थत्तै

‘‘देवता-पारमार्थ्यञ् च
यथावद् वेत्स्यते भवान्"
(विष्णुपुराणम् 1-1-26)

नीलमेघः (सं)

इममर्थं

‘‘देवता-पारमार्थ्यञ् च
यथावद् वेत्स्यते भवान्"
(विष्णुपुराणम् 1-1-26)

English

“You will3 understand the truth about the Supreme Deity.”

Español

“You will3 understand the truth about the Supreme Deity.”

४२तमाहोबिल-यतिः

इद्दंपतिकळे शरण्यरुम् प्राप्यरुमॆऩ्ऩुमिडत्तै पराशरब्रह्मर्षियुम् अरुळिच् चॆय्दारॆऩ्गिऱार् इव्वर्थत्तै इत्यादिना । ‘‘देवतापारमार्थ्यं च यथावद्वेत्स्यते भवाऩ्’’ऎन्बदु पुलस्त्यरुडैय वरप्रदानवचनम्. ‘‘पुलस्त्येन यदुक्तं ते सर्वथैतद्भविष्यति’’ ऎन्बदु वसिष्ठरुडैय वरप्रदानवचनम्.

मूलम्

इव्वर्थत्तै ‘‘देवतापारमार्थ्यञ्च यथावद्वेत्स्यते भवान्" (विष्णुपुराणम् 1-1-26)

विश्वास-प्रस्तुतिः

“पुलस्त्येन यदुक्तं ते
सर्वथैतद् भविष्यति (विष्णुपुराणम् 1-1-28.)”

ऎऩ्ऱु

नीलमेघः (सं)

“पुलस्त्येन यदुक्तं ते
सर्वथैतद् भविष्यति (विष्णुपुराणम् 1-1-28.)”

English

“What Was4 said to you by Pulastya will certainly become true.”

Español

“What Was4 said to you by Pulastya will certainly become true.”

मूलम्

“पुलस्त्येन यदुक्तं ते सर्वथैतद्भविष्यति (विष्णुपुराणम् 1-1-28.)” ऎऩ्ऱु

विश्वास-प्रस्तुतिः

पुलस्त्यवसिष्ठ-वरप्रसादत्ताले परदेवतापारमार्थ्यज्ञानम् उडैयनाय्,

नीलमेघः (सं)

इति पुलस्त्यवसिष्ठप्रसादलब्ध-परदेवता-पारमार्थ्य-ज्ञानवान्,

English

(This sage, Parāśara, obtained the knowledge concerning the Supreme Deity
by the grace of Pulastya and Vasiṣṭa who gave him this boon.)

Español

(This sage, Parāśara, obtained the knowledge concerning the Supreme Deity
by the grace of Pulastya and Vasiṣṭha who gave him this boon.)

४२तमाहोबिल-यतिः

ऎऩ्ऱु - एतच्छ्लोकप्रतिपाद्यमाऩ, पुलस्त्यवसिष्ठवरप्रसादत्ताले परदेवतापारमार्थ्यज्ञानमुडैयनायिति । कालविशेषत्तिले पराशरब्रह्मर्षि, वसिष्ठर् तमक्कु पितामहनॆऩ्ऱुम्, तनक्कु पिदावाऩ शक्ति ऒरु राक्षसनाल् कॊल्लप्पट्टानॆऩ्ऱुम् वसिष्ठरिडत्तिले केट्टु कोपाविष्टराय् सर्वराक्षसर्गळैयुम् कॊल्ल निनैत्तु ऒरु यागविशेषत्तैप् पण्णुम्बोदु वसिष्ठभगवान् यागस्थलत्तिऱ्‌कु वन्दु पराशररैप् पार्त्तु, यारो ऒरु राक्षसऩ् उऩ् तगप्पनैक् कॊऩ्ऱदऱ्‌काग सर्वराक्षसर्गळैयुम् कॊल्वदु ब्रह्मवित्ताऩ उनक्कुत्तगादॆऩ्ऱु सॊऩ्ऩवुडऩ्, अवर् यागसंरंभत्तिनिऩ्ऱुम् झटिति उपरतराग, अदैक् कण्ड अप्पोदु अङ्गु वन्द पुलस्त्यभगवान् ‘‘देवतापारमार्थ्यं च’’ इत्यादि वचनत्तै प्रसादित्तार्. अप्पोदु वसिष्ठभगवानुम् इन्द वरप्रदानत्तैक् केट्टु ‘‘पुलस्त्येन’’ इत्यादियाल् पुलस्त्यानुगृहीतं यद्देवतापारमार्थ्यादिवेदनं एतत्सर्वं तव भविष्यति ऎऩ्ऱु अनुग्रहित्तार् ऎऩ्गिऱ विष्णुपुराणकथैयै इङ्गे अनुसन्धिप्पदु.
इप्पडि इवरै उभयवरप्रसादलब्धज्ञानरॆऩ्ऱदाल् इतरमहर्षिकळैक् काट्टिलुमिवर् उत्कृष्टतमरॆऩ्ऱुम्, इवररुळिच्चॆय्ददॆल्लाम् परमार्थतममॆऩ्ऱुम् ज्ञापिक्कप्पट्टदु.

मूलम्

पुलस्त्यवसिष्ठ-वरप्रसादत्ताले परदेवतापारमार्थ्यज्ञानमुडैयनाय्,

विश्वास-प्रस्तुतिः

पॆरिय-मुदलियार् +++(यामुनः)+++ ‘‘तस्मै नमो मुनिवराय पराशराय” (आळवन्दार् स्तोत्रम् 4.) ऎऩ्ऱु आदरिक्कुम्बडियाऩ श्रीपराशरब्रह्मर्षि
परक्कप्+++(=विस्तरेण)+++ पेसि

नीलमेघः (सं)

श्रीभगवद्यासुनपादैः “85 तस्मै नमो मुनिवराय पराशराय” इत्याद्रियमाणः श्री-पराशरब्रह्मर्पिर् विस्तरेण प्रतिपाद्य,

English

Our great ācārya , ŚrīYamunamuni, also speaks of Parāśara with the greatest regard in ‘I bow to Parāśara5 the best of sages.”

Español

Our great ācārya , ŚrīYamunamuni, also speaks of Parāśara with the greatest regard in ‘I bow to Parāśara5 the best of sages.”

४२तमाहोबिल-यतिः

इवरुक्कु वेऱु विशेषत्तैयुम् काट्टुगिऱार् पॆरियमुदलियार् इत्यादिना । पॆरियमुदलियार् - आळवन्दार्. ऎऩ्ऱादरिक्कुम्बडियाऩ - मुनिवररॆऩ्ऱु नमस्कारपूर्वकमाग आदरिक्कुम्बडियाऩ. इदनाल् इतरमहर्षिकळैक्काट्टिलुम् इवरुक्कु नम् पूर्वाचार्यादरणरूपमाऩ उत्कर्षम् सॊल्लप्पट्टदु. इदु श्रीभाष्यत्तिल् पुलस्त्यवसिष्ठवरप्रसादलब्धपरदेवतापारमार्थ्यज्ञानवतो भगवतः पराशरात्’’ ऎऩ्गिऱ भाष्यकारादरणत्तुक्कु मुपलक्षणम्.

पराशरब्रह्मर्षि इति । इङ्गु ब्रह्मर्षि ऎऩ्गिऱ पदम् ब्रह्मसाक्षात्कारवत्तैयैच् चॊल्लुगिऱदु. परक्कप्पेसि इति । इव्वर्थत्तै परक्कप्पेसि ऎऩ्ऱन्वयम्. ‘‘नित्यैवेषा जगन्माता विष्णोश्श्रीरनपायिनी’’ ऎऩ्ऱु प्राप्यप्रापकदशैयिलिवळुक्कु अनपायत्वम् सॊल्लि ‘‘यथा सर्वगतो विष्णुः’’ इत्यादियाले समानधर्मत्वत्तै युपपादित्तु ऎऩ्ऱबडि.

मूलम्

पॆरियमुदलियार् ‘‘तस्मै नमो मुनिवराय पराशराय” (आळवन्दार् स्तोत्रम् 4.) ऎऩ्ऱु आदरिक्कुम्बडियाऩ श्रीपराशरब्रह्मर्षि परक्कप् पेसि

विश्वास-प्रस्तुतिः

‘‘देव-तिर्यङ्-मनुष्येषु
पुन्-नामा भगवान् हरिः ।
स्त्री-नाम्नी लक्ष्मीर् मैत्रेय
नानयोर् विद्यते परम् +++(परस्-परापेक्षया, उभयापेक्षयाऽपि)+++’’
(विष्णुपुराणम् 1-8-35.)

नीलमेघः (सं)

‘‘देव-तिर्यङ्-मनुष्येषु
पुन्नामा भगवान् हरिः ।
स्त्रीनाम्नी लक्ष्मीर् मैत्रेय
नानयोर्विद्यते परम् +++(परस्-परापेक्षया, उभयापेक्षयाऽपि)+++’’
(विष्णुपुराणम् 1-8-35.)

English

“To all beings,6 gods, men and animals,
all that is masculine is Bhagavān, Hari,
and all that is feminine is Lakṣmī, O Maitreya,
and there is no one other than they,”

Español

“To all beings,6 gods, men and animals,
all that is masculine is Bhagavān, Hari,
and all that is feminine is Lakṣmī, O Maitreya,
and there is no one other than they,"

४२तमाहोबिल-यतिः

देवतीर्यगिति । देवतिर्यङ्मनुष्यसमुदायरूपमाऩ जगत्तिल् पुऩ्ऩामा सर्वोऽपि भगवाऩाऩ हरिः । हरेर्विभूतिरित्यर्थः । स्त्रीनाम्नी सर्वापि लक्ष्मीः । लक्ष्म्याः विभूतिरित्यर्थः । अतः अनयोः परं – वेऱानदु, इवर्गळुडैय विभूतियल्लाददु ऒऩ्ऱुमिल्लै यॆऩ्ऱबडि. इप्पडि इवरुक्कुम् सर्वविभूतिकत्वम् सॊल्लुगैयाल् इवर्गळे परदेवतैयॆऩ्ऱुम्, प्राप्यरॆऩ्ऱुम्, शरण्यरॆऩ्ऱुम् सॊल्लित् तागिऱदु. ऎऩ्ऱु - इवर्गळे सर्वविभूतिमान्गळ् इवर्गळुक्कु विभूतियल्लाददु इल्लैयॆऩ्ऱु.

मूलम्

‘‘देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः । स्त्रीनाम्नी लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम्’’ (विष्णुपुराणम् 1-8-35.)

विश्वास-प्रस्तुतिः

ऎऩ्ऱु परमरहस्ययोग्यऩाऩ सच्छिष्यनुक्कु उपदेशित्ताऩ्.

नीलमेघः (सं)

इति परमरहस्य योग्याय सच्छिष्यायोपदिदेश ।

English

This truth regarding the Supreme Deity was taught at great length by the great sage, Parāśara, to his worthy disciple who was fit to receive the great spiritual secrets, in the above (following) śloka

Español

This truth regarding the Supreme Deity was taught at great length by the great sage, Parāśara, to his worthy disciple who was fit to receive the great spiritual secrets, in the above (following) śloka

४२तमाहोबिल-यतिः

परमरहस्ययोग्यऩाऩ सच्छिष्यनुक्कुपदेशित्तानिति । पराशररिडत्तिलेये सामान्यविशेषशास्त्रङ्गळै अभ्यसित्तु पराशररालेये ‘‘मैत्रेय! कथयिष्यन्ति त्वामन्येनाकृतश्रमं’’ ऎऩ्ऱु श्लाघिक्कप्पट्टुम्, अत एव परमरहस्ययोग्यनायुमुळ्ळ मैत्रेयरुक्कु उपदेशित् तानॆऩ्ऱबडि.

मूलम्

ऎऩ्ऱु परमरहस्ययोग्यऩाऩ सच्छिष्यनुक्कु उपदेशित्ताऩ्.

शठकोपः

विश्वास-प्रस्तुतिः

इत्तै मयर्व्+++(=भ्रान्ति)+++-अऱ+++(=इल्लाद)+++ मति-नलम्+++(=गुणम्|आनन्द)+++ अमरुळप् पॆऱ्ऱु
‘‘आद्यस्य नः कुलपतेः’’ ऎऩ्गिऱप्-पडिये
प्रपन्न-सन्तान-कूट-स्थर् आऩ नम्माऴ्वारुम्

नीलमेघः (सं)

इममर्थम् अज्ञानराहित्येन ज्ञानभक्ती अनुग्रहेण प्राप्तवान्
“आद्यस्य नः कुलपतेः" इत्य्-उक्तरीत्या प्रपन्न-जन-संतान-कूट-स्थः श्री-शष्कोप-सूरिर् अपि

English

And Nammāḻvār, who received the gift of knowledge free from all delusion and bhakti from Bhagavān
and who occupies the highest place in the line of those who have performed prapatti,
has stated the same truth
(namely, that Lakṣmī should also be considered along with Bhagavān as our refuge and our goal):

Español

And Nammāḻvār, who received the gift of knowledge free from all delusion and bhakti from Bhagavān
and who occupies the highest place in the line of those who have performed prapatti,
has stated the same truth
(namely, that Lakṣmī should also be considered along with Bhagavān as our refuge and our goal):

४२तमाहोबिल-यतिः

नम्माऴ्वारुम् इप्पडिये अरुळिच्चॆय्दारॆऩ्गिऱार् इत्तै मयर्वऱ मदि नलमित्यादिना । इत्तै - इद्दंपतिकळे प्राप्यरुम् शरण्यरुमॆऩ्ऩुमिव्वर्थत्तै. आऴ्वार्गळिल् नम्माऴ्वार्क्कु उळ्ळ एऱ्ऱत्तै यरुळिच्चॆय्गिऱार् मयर्वऱ मदि नलमरुळप्पॆऱ्ऱु इति । मयर्वु - अज्ञानम्, अऱ - पोगुम्बडियाय्, गर्भत्तिले तुडङ्गि अज्ञानगन्धमिल्लादबडि यॆऩ्गै. मदि - ज्ञानत्तैयुम्, नलम् - भक्तियैयुम्, अरुळप्पॆऱ्ऱु - सर्वेश्वरऩ् ताने तऩ् कृपैयाले प्रसादिक्कप्पॆऱ्ऱु, इदै मुदऱ्‌पाट्टिले इव्वाऴ्वार् सॊल्लुगैयाले मऱ्ऱ आऴ्वारैक् काट्टिलुमिवरुक्कु अभ्यर्हितत्वम् तोऩ्ऱुगिऱदु.
प्रपन्नसन्तानेति । नाथमुनिप्रभृतिकळाऩ प्रपन्नपरंपरैक्कु कूटस्थराऩ ‘‘आद्यस्य नः कुलपतेः’’ ऎऩ्गिऱबडि आद्यभूतराऩ, इदनाल् प्रपन्नर्गळुक्कॆल्लाम् कूटस्थवचनम् मिगवुमादरणीयमॆऩ्ऱु ज्ञापितमागिऱदु.

मूलम्

इत्तै मयर्वऱ मदि नलमरुळप्पॆऱ्ऱु ‘‘आद्यस्य नः कुलपतेः’’ ऎऩ्गिऱप्पडिये प्रपन्नसन्तानकूटस्थराऩ नम्माऴ्वारुम्

विश्वास-प्रस्तुतिः

“ऒण्+++(=भा)+++-+तॊडियाळ्+++(=कङ्कणवती)+++ तिरु-मगळुम्, नीयुमे निला-निऱ्‌पक्
कण्ड चतिर्+++(=चातुर्यम्)+++ कण्डु”
(तिरुवाय्मॊऴि 4-9-10.)

ऎऩ्ऱ् अरुळिच् चॆय्दार्.

नीलमेघः (सं)

“88 उज्ज्वलाग्रहस्त-वलयायां श्रियां,
त्वयि चाधिवसतोर् दृश्यं चातुर्यं दृष्टा "
इत्ऒण्-मैनुजग्राह ।

English

“You have7 enabled me to have a vision of Thyself and Thy consort (Lakṣmī ) with the shining bracelets, standing together.”

Español

“You have7 enabled me to have a vision of Thyself and Thy consort (Lakṣmī ) with the shining bracelets, standing together.”

४२तमाहोबिल-यतिः

ऒण्डॊडियाळित्यादि । ऒण् - उज्ज्वलमाऩ, तॊडियाळ् - हस्ताभरणङ्गळैयुडैयवळाऩ, तिरुमगळुम् - लक्ष्मियॆऩ्गिऱ युवदियुम्, नीयुमे - सर्वेश्वरऩाऩ नीयुमे, निलानिऱ्‌प - स्वतन्त्रमाऩ वेऱु वस्तुवऩ्ऱिक्के नीङ्गळ् इरुवरुमे ईश्वरर्गळाग निऱ्‌कुम्बडियै, कण्डसदिर् - नी पार्त्तुवैत्त सामर्थ्यत्तै, अदावदु नित्यसूरिकळोडु तुल्यानुभाव्यमाग सर्वात्माक्कळुक्कुम् नी अनादियाग संकल्पित्तुवैत्त पुरुषार्थत्तै यॆऩ्ऩबडि. कण्डु - नाऩ् साक्षात्करित्तु. इप्पडि नीङ्गळिरुवरुमे ईश्वरत्वेन निऱ्‌कुम् निलैयैक् कण्डेनॆऩ्ऱदाले इव्विरुवरुमे प्राप्यरॆऩ्ऱुम् शरण्यरॆऩ्ऱुम् इदिल् निष्कर्षिक्कप्पट्टदॆऩ्ऱु करुत्तु.

मूलम्

“ऒण्डॊडियाळ् तिरुमगळुम् नीयुमे निलानिऱ्‌पक्कण्ड सदिर्गण्डु” (तिरुवाय्मॊऴि 4-9-10.) ऎऩ्ऱरुळिच्चॆय्दार्.

विश्वास-प्रस्तुतिः

इव्-विषयत्तिल् वक्तव्यम् ऎल्लाम्
चतुश्-श्लोकी-व्याख्यानत्तिले पर-पक्ष-प्रतिक्षेप-पूर्वकम् आगप् परक्कच्+++(=विस्तारेण)+++ चॊऩ्ऩोम्.
अङ्गे कण्डु-गॊळ्वदु.

नीलमेघः (सं)

अत्र विषये वक्तव्यं सर्वम् अपि चतुः-श्लोकी-व्याख्याने
पर-पक्ष-प्रतिक्षेपपूर्वकं विस्तरेणावोचाम ।
तत्रैव द्रष्टव्यम् ॥

English

We have already stated all that should be said in this connection in our commentary on The Four śloka s (of Yāmunācārya)
with a refutation of the views of opponents
and refer the reader to the same.

Español

We have already stated all that should be said in this connection in our commentary on The Four śloka s (of Yāmunācārya)
with a refutation of the views of opponents
and refer the reader to the same.

४२तमाहोबिल-यतिः

इप्पडि इरुवरुमे ईश्वरर्गळॆऩ्ऱुम् उपायभूतर्गळॆऩ्ऱुम् निष्कर्षित्ताल् ईश्वरद्वित्वोपायद्वित्वादिप्रसङ्गमुम्, पिराट्टिक्कु पारतन्त्र्यम् सॊल्लुगिऱ प्रमाणविरोधमुम् वरुमॆऩ्ऱु वादिगळ् सॊल्लुम् पूर्वपक्षङ्गळुक्कु समाधानम् सॊल्लवेण्डावोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् इव् विषयत्तिल् वक्तव्यमॆल्लामित्यादिना । चतुश्लोकीव्याख्यानत्तिले - आळवन्दाराल् लक्ष्मीविषयमाग अरुळिच्चॆय्यप्पट्ट ‘‘कान्तस्ते’’ इत्यादिश्लोकचतुष्टयव्याख्यानत्तिले, परपक्षप्रतिक्षेपपूर्वकमाग परक्कच्चॊऩ्ऩोम् अङ्गे कण्डुगॊळ्वदु - इङ्गु रहस्यत्रयव्याख्यानत्तिलेये नमक्कु नोक्कागैयालुम् इङ्गु प्रसक्तमाऩ पूर्वपक्षादि कळुक्कु चतुश्लोकीव्याख्यानत्तिल् पूर्वमेव खण्डनम् सॊल्लप्पट्टिरुप्पदाल् पुनरपि इन्द ग्रन्थत्तिल् अदै विस्तरिक्किऱोमल्लोम्. बुद्धिमान्गळ् लोकप्रसिद्धमाऩ चतुश्लोकीभाष्यत्तिलेये तिनैवडङ्गत् तॆळियलामॆऩ्ऱु करुत्तु.

मूलम्

इव्विषयत्तिल् वक्तव्यमॆल्लाम् चतुश्श्लोकीव्याख्यानत्तिले परपक्षप्रतिक्षेपपूर्वकमागप् परक्कच्चॊऩ्ऩोम्. अङ्गे कण्डुगॊळ्वदु.


  1. Third Tiruvandadi: 1 ↩︎ ↩︎

  2. Third Tiruvandadi: 100 ↩︎ ↩︎

  3. Viṣṇupurāṇa: 1-1-26 ↩︎ ↩︎

  4. Ibid 1-1-28 ↩︎ ↩︎

  5. Aḷavandār stotram: 4 ↩︎ ↩︎

  6. Viṣṇupurāṇa: 1-8-35 ↩︎ ↩︎

  7. Tiruvoymozhi: 4-9-10 ↩︎ ↩︎