१४ सांप्रदायिकत्व-निरूपणम्

पर-काल-सूरिः

विश्वास-प्रस्तुतिः

इन्द पर-देवता-पारमार्थ्यत्तैत्
तिरु-मन्त्रत्तिले कण्डु
तदीय-पर्यन्तम् आग देवतान्तर-त्यागमुम् +++(5)+++
तदीय-पर्यन्तम् आग भगवच्-छेषत्वमुम्
प्रतिष्ठितम् आऩ पडियै

नीलमेघः (सं)

इदं परदेवतापारमार्थ्यं
श्रीमन्त्रे साक्षात्कृत्य
तदीय-पर्यन्ततया देवतान्तर-त्यागस्य
तदीय-पर्यन्ततया भगवच्-छेषत्वस्य च प्रतिष्ठितत्व-प्रकारम्,

English

(The Alwar1 who learnt all spiritual truths directly from the Lord of all)
discerned the truth about the Supreme Deity in Tirumantra,
gave up all devotion to other deities
+++(which extends to their devotees)+++
and became well established in exclusive devotion to Bhagavān,
which extends to His devotees
and also in rendering exclusive service to the Lord and His devotees.

Español

(The Alwar1 who learnt all spiritual truths directly from the Lord of all)
discerned the truth about the Supreme Deity in Tirumantra,
gave up all devotion to other deities
+++(which extends to their devotees)+++
and became well established in exclusive devotion to Bhagavān,
which extends to His devotees
and also in rendering exclusive service to the Lord and His devotees.

४२तमाहोबिल-यतिः

इप्पडि देवतापारमार्थ्यनिश्चयमिल्लादवनुक्कु अनन्यशरणत्वम् सिद्धियादॆऩ्ऱु सॊल्लि इन्द देवतापारमार्थ्यत्तैत् तिरुमन्त्रत्तिले यऱिन्दवनुक्कु सिद्धिक्कुम् प्रयोजनङ् गळैत् तिरुमङ्गैयाऴ्वार् तऩ् पासुरत्ताले अरुळिच्चॆय्दारॆऩ्गिऱार् इन्द परदेवतापारमार्थ्यत्तै इत्यादिना । तिरुमन्त्रत्तिले कण्डु इति । तिरुमन्त्रत्तिल् कण्डे “मऱ्ऱुमो” रॆऩ्गिऱ पासुरत्तैयरुळिसॆय्दारॆन्बदु अन्दप्पासुरत् तिऩ् उत्तरार्धत्तिल् “निऩ् तिरुवॆट्टॆऴुत्तुम् कऱ्ऱु नाऩ्” ऎन्बदाले सुव्यक्त मागिऱदु.
तदीयपर्यन्तमाग देवतान्तरत्यागम् प्रतिष्ठितम् आगैयावदु
सैवर्गळ् सॊल्लुम् रुद्रोत्कर्षवादत्तालुम्,
पाशुपतादिगळिल् सिद्धिप्पदागच् चॊऩ्ऩ क्षुद्रफलङ्गळिले आसैयालुम्
कलङ्गामल् यावदायुषम् निलै निऱ्‌कै.+++(5)+++
तदीयपर्यन्तमाग भगवच्छेषत्वम् प्रतिष्ठितमागैयावदु स्वतन्त्रात्मज्ञानत्तालुम्, अन्यशेषत्वज्ञानत्तालुम् कलक्कमऱ्ऱु “उऩ्ऩडि यार्क्काट्पडुत्ताय्” ऎऩ्ऱु प्रार्थिक्कुम्बडियाय् निऱ्‌कै.

मूलम्

इन्द परदेवतापारमार्थ्यत्तैत् तिरुमन्त्रत्तिले कण्डु तदीयपर्यन्तमाग देवतान्तरत्यागमुम् तदीयपर्यन्तमाग भगवच्छेषत्वमुम् प्रतिष्ठितमाऩ पडियै

विश्वास-प्रस्तुतिः

“मऱ्ऱुम् ओर् दॆय्वम् उळद्+++(=अस्ति)+++ ऎऩ्ऱ् इरुप्पार्-ओडु उऱ्ऱिलेऩ्+++(=न संयुञ्जे)+++
उऱ्ऱतुम् उऩ्ऩ्-अडियार्क्क् अडिमै” (पॆरिय तिरुमॊऴि 8-10-3.)

नीलमेघः (सं)

“78 अन्यत् किमपि दैवम् अस्तीत्य् आतिष्ठमानैः सह न संसृज्येय,
अङ्गीकृतं च त्वद्-दास-दास्यम्”

English

He gives expression to this in the following verse.

“I cannot 2 live in agreement with those who hold
that there is any other deity (than the Lord);
I have also obtained the privilege of rendering service to Thy devotees.”

Español

He gives expression to this in the following verse.

“I cannot 2 live in agreement with those who hold
that there is any other deity (than the Lord);
I have also obtained the privilege of rendering service to Thy devotees.”

४२तमाहोबिल-यतिः

मऱ्ऱुमोर् तॆय्व मुळदॆऩ्ऱिरुप्पारोडुऱ्ऱिलेनुऱ्ऱदुमुऩ्ऩडियार्क्कडिमैयॆऩ्गिऱ पाट्टिले इति । इदै पूर्वार्धमागवुडैय पाट्टिले यॆऩ्ऱबडि.
“मऱ्ऱॆल्लाम् पेसिलुम् निऩ् तिरुवॆट्टॆऴुत्तुम् कऱ्ऱुनाऩ् कण्णबुरत्तुऱैयम्माने” ऎन्बदु इदिऩ् उत्तरार्धम्.
कण्णबुरत्तुऱैयम्माने - तिरुक्कण्णबुरत्तिल् नित्यवासम् पण्णुगिऱ स्वामिये! नाऩ् - उनक्कु दासभूतऩाऩ नाऩ्. निन्दिरु वॆट्टॆऴुत्तुम् - उनक्कु प्रतिपादकमाऩ अष्टाक्षरत्तै, कऱ्ऱु - अभ्यसित्तु, मऱ्ऱॆ ल्लाम् - मऱ्ऱुमुळ्ळ अर्थपञ्चकादिगळैयॆल्लाम्, पेसिलुम् - सॊल्लिऱ्ऱेयागिलुम्, मऱ्ऱुम् - उऩ्ऩैविड वेऱाऩ, ओर् तैवम् - ऒरु तैवमावदु, उळदु - उण्डु, ऎऩ्ऱिरुप्पारोडु - ऎऩ्ऱु ऎण्णिक्कॊण्डिरुप्पारोडु, देवतान्तरभक्तरोडु ऎऩ्ऩबडि. उऱ्ऱिलेऩ् - संबन्धमुडैयेनल्लेऩ्. इदनाल् देवतान्तरसंबन्धमिल्लामै कैमुतिकन्यायसिद्धमिऱे. उऱ्ऱदुम् - नाऩ् प्रधानार्थमाग निश्चयित्तदुम्, उऩ् - उऩ्ऩुडैय, अडियार्क्कु - शेषभूतर्गळाऩ भागवतर्गळुक्के, अडिमै - शेषभूतनायिरुप्पदे. तिरुवष्टाक्षरत्तिल् अनेकार्थङ्गळ् सॊल्लप्पट्टि रुन्दालुमवैगळिल् देवतान्तरभक्तर्गळुडैय संबन्धपरित्यागरूपमाऩ सारतमार्थत्तै यनुष्ठानपर्यन्तमाक्किनेऩ्. भागवतशेषत्वरूपसारतममाऩ वर्थत्तै अभिनिवेशित्तुप्पोन्देऩ् ऎन्बदु इप्पासुरदात्पर्यम्.

मूलम्

“मऱ्ऱुमोर् तॆय्वमुळदॆऩ्ऱिरुप्पारोडु उऱ्ऱिलेऩ् उऱ्ऱदुमुऩ्ऩडियार्क्कडिमै” (पॆरिय तिरुमॊऴि 8-10-3.)

विश्वास-प्रस्तुतिः

ऎऩ्गिऱ पाट्टिले
सर्वेश्वरऩ् पक्कलिले
सर्वार्थ-ग्रहणम् पण्णिऩ आऴ्वार् अरुळिच् चॆय्दार्.

नीलमेघः (सं)

इति गाथायां सर्वेश्वरसन्निधौ सर्वार्थग्राही दिव्यसूरिरनुजग्राह ।

४२तमाहोबिल-यतिः

सर्वेश्वरनित्यादि । सर्वार्थग्रहणम् पण्णिऩ - सकल-रहस्यार्थङ्गळैयुम् साक्षात्ताग ग्रहित्त, इदनाल् इव्वाऴ्वारुक्कु आप्ततमत्वम् द्योतितम् आगिऱदु.
सर्वार्थग्रहणमॆन्बदाल् लौकिकाभरणादिग्रहणम् ध्वनिक्किऱदु.

मूलम्

ऎऩ्गिऱ पाट्टिले सर्वेश्वरऩ् पक्कलिले सर्वार्थग्रहणम् पण्णिऩ आऴ्वाररुळिच्चॆय्दार्.

विश्वास-प्रस्तुतिः

इवर् “पार्+++(=कठिन)+++-उरुविल्+++(=उर्वी)+++-नीर्-ऎरि-कात्+++(=वयुः)+++” (तिरुनॆडुन्दाण्डगम् 2.) ऎऩ्गिऱ पाट्टिले

नीलमेघः (सं)

अयं “78 पारुरुविल् नीरॆरिगाल्” (कठिनोर्वी जलमग्निर्वायुः) इति गाथायां

English

In the verse beginning with “The earth, water, fire, air, ether–having created these,”

Español

In the verse beginning with “The earth, water, fire, air, ether–having created these,”

४२तमाहोबिल-यतिः

इप्पडि परमैकान्तियागप्पोन्द इव्वाऴ्वार् “तिरुनॆडुन्दाण्डग” मॆऩ्गिऱ प्रबन्धत्तिल् परतत्वत्तै निर्णयित्तारॆऩ्गिऱार् इवर् पारुरुविल् नीरॆरिगालित्यादिना ।
“पारुरुविल् नीरॆरिगाल् विसुम्बुमागिप् पल् वेऱुसमयमुमाय्प् परन्दुनिऩ्ऱ
एरुरुविल् मूवरुमे यॆऩ निऩ्ऱ विमैयवर् तऩ् दिरुवुरु वेऱॆण्णुम्बोदु
ओरुरुवम् पॊऩ्ऩुरुवमॊऩ्ऱु सॆन्दी ऒऩ्ऱुमागडलुरुवमॊत्तु निऩ्ऱ
मूवुरुवुम् कण्डबोदॊऩ्ऱांसोदि मुगिलुरुवमॆम्मडिगळुरुवन्दाने”
ऎन्बदु पाट्टु. उरुविल् - अण्डकारणङ्गळाऩ पदार्थङ्गळिल्, पार् - पूमि, नीर् - जलम्, ऎरि - तेजस्सु, काल् - कात्तु, विसुम्बुम् - आगाशमुम्, आगि - ताऩ् उपादा-नभूतनाय् पञ्चभूतङ्गळैयुम् सृष्टित्तु, इत्ताल् समष्टिसृष्टि सॊल्लप्पट्टदु. पल् - समष्टिपोले संख्यातमऩ्ऱिक्के असंख्यातमाऩ, वेऱु - वेऱुबाट्टैयुडैय, अदावदु प्रत्येकम् भिन्नमाऩ, समयमुमाय् - समयम् - व्यवस्थै देवतैकळाराध्यराय् मनुष्यराराधकराय्, देवतैकळुक्कु अमृतम् भोज्यमाय्, मनुष्यनुक्कु अऩ्ऩम् भोज्यमाय्, एता-दृशव्यवस्थाविशिष्टमायिरुक्किऱ व्यष्टिसृष्टियैप् पण्णिनवनाय् ऎऩ्ऱबडि. परन्दु निऩ्ऱ - आत्मतया व्यापित्तु निऩ्ऱ, इदऱ्‌कु आंसोदि ऎन्बदोडन्वयम्. एरु रुविल् - एऱ्ऱदाऩ उरुविल्, अऴगियदाऩ उरुवत्तिलॆऩ्ऱबडि. भगवच्छरीरत्वेनोद्देश्यमाऩ जगतीति यावत् । मुमुक्षुक्कळुक्कु त्याज्यमाऩ जगत्ते ‘‘जगत्सर्वं शरीरं ते’’ ऎऩ्गिऱबडिये भगवच्छरीरत्वाकारत्ताले उद्देश्यमायिरुक्कुमिऱे. मूवरुमेयॆऩ निऩ्ऱ - मूऩ्ऱुबेर्गळे प्रधानर्गळॆऩ्ऱुम्बडि निऩ्ऱ, आराध्यराऩ देवतैकळिल् इन्द्रादिदेवतैकळैक्कऴित्तु परिशेषक्रमत्ताले सृष्टिस्थितिसंहारकर्तृत्वत्ताले मूवरे प्रधानरॆऩ्ऱु वादिगळ् सॊल्लुम्बडि निऩ्ऱवर्गळाऩ ऎऩ्ऱबडि. इमैयवर्दम् - अनिमिषत्वेन तुल्यर्गळाऩ ब्रह्मविष्णुरुद्रर्गळुडैय. तिरुवुरु - श्लाघ्यङ्गळाऩ स्वभावङ्गळै, इङ्गु तमक्कु उद्देश्यमिल्लाद ब्रह्मरुद्रस्वभावङ्गळैयुम् सेर्त्तु तिरुवुरु ऎऩ्ऱु श्लाघित्तुच् चॊऩ्ऩदु, अवर्गळैप्पोले अवर्गळुडैय शरीरमुम् ईश्वरशरीरमागैयाले. वेऱु - तनित्तनिये, ऎण्णुम्बोदु - अनुसन्धिक्कुम् पोदु, शरीरात्मभावम् सॊल्लुगिऱ प्रमाणङ्गळैप् पारादे इवर्गळैत् तनित् तनिये स्वतन्त्रमाग अनुसन्धिक्कुम्बोदॆऩ्ऱबडि. ओरुरुवम् - ऒरु स्वभावम्, पॊऩ्ऩुरुवम् - पॊऩ्ऩिऩ् स्वभावम्, सुवर्णत्तिऩ् स्वभावम् सर्वाभरणङ्गळैयुम् पण्ण योग्यमायिरुक्कुमाप्पोले ब्रह्माविनुडैय स्वभावम् सर्वसृष्टियोग्यमायिरुक्कु मॆऩ्ऱबडि. ऒऩ्ऱु सॆन्दी - सिवनुडैय स्वभावम् सिवन्दवग्निपोले सर्वसंहारयोग्यमायिरुक्कुम्. ऒऩ्ऱु - विष्णुविनुडैय स्वभावम्, मागडलुरुवम् - पॆरिय समुद्रस्वभावमायिरुक्कुम्. समुद्रस्वभावम्बोले विष्णुविनुडैय स्वभावम् कण्डार्क्कु श्रमहरमायुम्, सर्वपदार्थङ्गळैयुम् तऩ्ऩुळ्ळे इट्टुवैत्तु रक्षिप्पदायुमिरुक्कुम्. ऒत्तु निऩ्ऱ - सेर्न्दु निऩ्ऱ, अवरवर् व्यपारङ्गळोडु सेर्न्दु निऩ्ऱ ऎऩ्ऱबडि. मूवुरुवुम् - मूऩ्ऱु स्वभावङ्गळैयुम्, कण्डबोदु - शरीरात्मभावादिपरङ्गळाऩ प्रमाणङ्गळैक् कूट्टिक्कॊण्डु प्रमाणङ्गळॆल्लात्तालुम् अनुसन्धिक्कुम्बोदु ऎऩ्ऱबडि. आंसोदि ऒऩ्ऱु - समीचीनमाऩ ज्योतिस् ऒऩ्ऱे. सर्वजनकमायुम्, सर्वात्मभूतमायुम्, सर्वशेषियुमाऩ ज्योतिस् ऒऩ्ऱे मऱ्ऱिरण्डुमऩ्ऱॆऩ्ऱबडि. मुगिलुरुवम् ताने - श्रमहरमाऩ मेघश्यामळमाऩ उरुवमे, ऎम्मडिगळ् - ऎन्स्वामियिनुडैय, उरुवम् - दिव्यरूपमॆन्बदु पासुरार्थम्.

मूलम्

इवर् “पारुरुविल् नीरॆरिगाल्” (तिरुनॆडुन्दाण्डगम् 2.) ऎऩ्गिऱ पाट्टिले

विश्वास-प्रस्तुतिः

परिशेष-क्रमत्ताले विवाद-विषयम् आऩ मूवरै निऱुत्तिय्
अवर्गळ् मूवरिलुम् प्रमाणानुसन्धानत्तालेय् इरुवरैक् कऴित्तु
परिशेषित्त परंज्योतिस्स् आऩ ऒरुवनै

नीलमेघः (सं)

परिशेषक्रमेण विवादविषयान् त्रीन् स्थापयित्वा
तेषु त्रिषु प्रमाणानुसन्धानेन द्वौ निरस्य
परिशेषितं परज्योतीरूपमेकं

English

the Alwar places (before himself) the three gods concerned in this controversy and,
after a consideration of pramāṇas,
ignores two of them
and decides on the remaining deity who is Supreme Light3

Español

the Alwar places (before himself) the three gods concerned in this controversy and,
after a consideration of pramāṇas,
ignores two of them
and decides on the remaining deity who is Supreme Light3

४२तमाहोबिल-यतिः

इदिऩ् तात्पर्यत्तैयरुळिच् चॆय्गिऱार् परिशेषक्रमत्ताले विवादविषयमाऩ मूवरै निऱुत्ति इति । ‘‘त्रीणि शता त्रीषहस्राण्यग्निं त्रिँशच्च देवा नव चासपर्यऩ्’’ (अस्यायमर्थः । अग्निं परि – अग्नेःपरितः, त्रिँशच्च नव च त्रीणि शता त्रीसहस्राणि देवाः आसन् - आराध्यत्वेनावर्तन्त ।) ऎऩ्ऱु सॊल्लप्पट्ट (3339) मूवायिरत्तु मुऩ्ऩूऱ्ऱिमुप्पत्तॊन्बदु देवतैकळैयुम् आश्रयणीयर्गळागच् चॊल्लि, अदिल् जगत्कारणवस्तुवे प्रधानमाग आश्रयणीयमाग ‘कारणन्तु ध्येयः’ ऎऩ्ऱु वेदान्तम् सॊल्लुगैयाल् सृष्टिस्थितिसंहारकारणमाऩ विवादविषयराऩ मूवराऩ ब्रह्मविष्णुरुद्रर्गळैये परिशिष्टर्गळागत् तिरुत्तियॆऩ्ऱबडि. इदु “ओरुरुविल् मूवरुमे यॆऩ निऩ्ऱ” ऎन्बदिऩ् तात्पर्यार्थम्. अवर्गळ् मूवरिलुम् - अन्द मूऩ्ऱुबेर्गळुडैय मध्यत्तिलुम्, प्रमाणानुसन्धानत्ताले - ‘‘नारायणाद्ब्रह्माजायते’’ ‘‘नारायणाद्रुदो जायते’’ ‘‘स ब्रह्मा स शिवः’’ इत्यादियाऩ नारायणनुक्के ब्रह्मरुद्रादि कारणत्वम् सॊल्लुगिऱ प्रमाणत्तिनुडैयवुम्, शरीरात्मभावत्ताले नारायणनोडु सामानाधिकरण्यम् सॊल्लुगिऱ प्रमाणत्तिनुडैयवुमनुसन्धानत्ताले, इदु “मूवुरुवुम् कण्डबोदॊऩ्ऱाम् सोदि” ऎऩ्गिऱ विडत्तिल् “कण्डबोदु” ऎऩ्गिऱवंसत्तिऩ् तात्पर्यार्थम्.
इरुवरैक्कऴित्तु इति । “ऒऩ्ऱांसोदि” ऎन्बदाल् मऱ्ऱिरुवरैक्कऴित्तारॆन्बदु स्वतस्सिद्धमिऱे.
परिशेषित्त परंज्योतिस्सानवॊरुवनै इति । कार्यमागैयाले कारणमऩ्ऱिक्के इरुवर् कऴिन्दाल् परिशिष्टऩाऩ ‘‘नारायणपरो ज्योतिः’’ ऎऩ्ऱु सॊल्लप्पट्ट परंज्योतिस्सानवॊरुवनै यॆऩ्ऱबडि.

मूलम्

परिशेषक्रमत्ताले विवादविषयमाऩ मूवरै निऱुत्तियवर्गळ् मूवरिलुम् प्रमाणानुसन्धानत्तालेय् इरुवरैक् कऴित्तु
परिशेषित्त परंज्योतिस्साऩ ऒरुवनै

विश्वास-प्रस्तुतिः

“मुगिल्+++(=मेघ)+++-उरुवम्+++(=रूपम्)+++ ऎम्म्-अडिगळ्+++(=स्वामिनः)+++ उरुवम्+++(=रूपम्)+++”
(तिरुनॆडुन्दाण्डगम् 2.)

ऎऩ्ऱु निष्कर्षित्तार्.

नीलमेघः (सं)

“मेघसदृशरूपमस्मत्वामिनो रूपम्" इति निश्चकर्ष ।

English

“as His god having a complexion resembling that of a cloud.”

Español

“as His god having a complexion resembling that of a cloud.”

४२तमाहोबिल-यतिः

मुगिलुरुवमॆम्मडिगळुरुवमॆऩ्ऱु निष्कर्षित्तार् इति । मुगिलुरुवम् - मेघश्यामळमाऩ रूपम्दाने, ऎम्मडिगळुरुवम् - नम् स्वामियिनुडैय उरुवम्. इप्पडि प्रमाणपरामर्शम्बण्णि परिशेषन्यायत्तै सञ्चरिप्पित्तु सर्वस्वामियाग आऴ्वार् निष्कर्षित्त परंज्योतिस्सोडे ब्रह्मरुद्रादिगळुक्कु साम्यैक्यङ्गळ् सर्वात्मना घटियातॆऩ्ऱु तिरुवुळ्ळम्.

मूलम्

“मुगिलुरुवमॆम्मडिगळुरुवम्” (तिरुनॆडुन्दाण्डगम् 2.) ऎऩ्ऱु निष्कर्षित्तार्.

विष्णु-चित्तः

विश्वास-प्रस्तुतिः

इन्द रूप-विशेषत्तैय्-उडैय परम-पुरुषऩे
सर्व-वेद-प्रतिपाद्यम् आऩ पर-तत्त्वम्

ऎऩ्ऩुम् इडत्तै
सर्व-वेद-सार-भूत-प्रणव-प्रतिपाद्यतैयाले

नीलमेघः (सं)

एतद्-रूप-विशिष्टः परमपुरुष एव
सर्व-वेद-प्रतिपाद्यं पर-तत्त्वम्

इत्य् एतम् अर्थं
सर्व-वेद-सार-भूतप्रणव-प्रतिपाद्यतया

English

Periāḻvār also declares in the following verse
that the deity who is of this form and complexion is the Supreme Reality (Tattva)
described in all the Vedas ;

Español

Periāḻvār also declares in the following verse
that the deity who is of this form and complexion is the Supreme Reality (Tattva)
described in all the Vedas ;

४२तमाहोबिल-यतिः

इन्द नीलमेघश्यामळरूपैयाऩ देवतैये सर्ववेदसारप्रणवप्रतिपाद्यतया सर्ववेदप्रतिपाद्यैयॆऩ्ऱुम् अदुवे आश्रयणीयै ऎऩ्ऱुम् पॆरियाऴ्वार् अरुळिच्चॆय्दारॆऩ्गिऱार् इन्द रूपविशेषत्तैयुडैय परमपुरुषने इत्यादियाल्.
रूपविशेषम् - श्यामळरूपम्, परतत्त्वमॆऩ्ऩुमिडत्तै - परतत्त्वमॆऩ्गिऱ विषयत्तै, सर्ववेदसारभूतप्रणवप्रतिपाद्यतैयाले इति ।
सकलवेदसारभूतप्रणवप्रतिपाद्यपरतत्वम् नीलरूपमॆऩ्ऱाल् अन्द नीलरूपभगवाने सर्ववेदप्रतिपाद्यपरतत्त्वमॆऩ्ऱु सिद्धिक्कुमिऱे.

मूलम्

इन्द रूपविशेषत्तैयुडैय परमपुरुषने सर्ववेदप्रतिपाद्यमाऩ परतत्वमॆऩ्ऩुमिडत्तै सर्ववेदसारभूतप्रणवप्रतिपाद्यतैयाले

विश्वास-प्रस्तुतिः

“मूलम् आगियव् ऒऱ्ऱैय्+++(=एकम्)+++ ऎऴुत्तै+++(=अक्षरं)+++
मूऩ्ऱु मात्तिरैय् उळ्ळ्-ऎऴ+++(=उदय)+++-वाङ्गि
+++(समुद्र-)+++वेलै-वण्णनै मेवुदिर्+++(=भावयत)+++ आगिल्”
(पॆरियाऴ्वार् तिरुमॊऴि 4-5-4.)

ऎऩ्ऱु पॆरियाऴ्वार् अरुळिच् चॆय्दार्.

नीलमेघः (सं)

मूलभूतम् एकाक्षरं त्रि-मात्रोन्मेषगर्भम् उच्चार्य
समुद्रवर्णं भावयत चेत्

इति महादिव्यसूरिः ( श्रीविष्णुचित्तसूरिः ) अनुजग्राह ॥

English

“If you 4 meditate on the god who is of the colour of the ocean
by uttering the origin of all Veda, namely, the syllable aum with three mātras (metrical units) etc. etc.”

Español

“If you 4 meditate on the god who is of the colour of the ocean
by uttering the origin of all Veda, namely, the syllable aum with three mātras (metrical units) etc. etc.”

४२तमाहोबिल-यतिः

मूलमागियवित्यादि । मूलमागिय - सकलवेदमूलमागिय, ऒऱ्ऱैयॆऴुत्तै - ‘गिरामस्म्येकमक्षर’मॆऩ्ऱु सॊल्लप्पट्ट प्रणवत्तै, मूऩ्ऱु मात्तिरैयुळ्ळॆऴ - ‘‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’’ ऎऩ्ऱु श्रुतियिल् सॊऩ्ऩबडि त्रिमात्रमाग हृदयत्तुक्कुळ्ळे विळङ्गुम्बडियाग, उपांशुवाग यॆऩ्ऱबडि. वाङ्गि - उच्चरित्तुक्कॊण्डु, वेलैवण्णनै - अन्द प्रणवप्रतिपाद्यऩाऩ समुद्रश्यामळऩाऩ भगवानै, मेवुदिरागिल् - आदरवोडु ध्यानम् पण्णुवीर्गळागिल्, इङ्गु सर्ववेदसारमाऩ त्रिमात्रप्रणवत्ताले ध्येयनुम्, प्रतिपाद्यनुम् समुद्रम् पोऩ्ऱवऩ् ऎऩ्ऱदाल् अप्पडि प्रणवप्रतिपाद्यनाय् समुद्रम्बोऩ्ऱवने सर्ववेदप्रतिपाद्यनॆऩ्ऱु स्वरसतः प्रतीतमागुमिऱे.

मूलम्

“मूलमागिय वॊऱ्ऱैयॆऴुत्तै मूऩ्ऱुमात्तिरै युळ्ळॆऴवाङ्गि वेलैवण्णनै मेवुदिरागिल्” (पॆरियाऴ्वार् तिरुमॊऴि 4-5-4.) ऎऩ्ऱु पॆरियाऴ्वाररुळिच् चॆय्दार्.


  1. Tirumangai Alwar ↩︎ ↩︎

  2. Peria Tirumozhi: 8-10-3 ↩︎ ↩︎

  3. Tirunedunthandakam: 2 ↩︎ ↩︎

  4. Periāḻvār Tirumozhi: 4-5-4 ↩︎ ↩︎