१३ अज्ञानिनाम् अनन्य-शरणत्वाभावः

विश्वास-प्रस्तुतिः

इद्-देवता-विशेष-निश्चयम् उळ्ळवनुक्क् अल्लदु

नीलमेघः (सं)

एतद्-देवता-विशेष-निश्चय-शून्यानाम्,

English

For men other than those who have this conviction about the Supreme Deity,

Español

For men other than those who have this conviction about the Supreme Deity,

४२तमाहोबिल-यतिः

इप्पडि परदेवतैक्कुमदिऩ् पारमार्थ्यत्तुक्कुमनुसन्धेयस्थलङ् गळै रहस्यत्रयत्तिले काट्टि श्रीमाऩाऩ नारायणने परदेवतै यॆऩ्गिऱ निश्चयमिल्ला तवनुक्कु अनन्यशरणत्वादिरूपपारमैकान्त्यम् किडैयादॆऩ्गिऱार् इद्देवताविशेषेत्यादि ।

मूलम्

इद्देवताविशेषनिश्चयम् उळ्ळवनुक्कल्लदु

विश्वास-प्रस्तुतिः

“कण्णऩ्-कण्ण्+++(=रक्षक)+++-अल्लद् इल्लैय् ओर् कण्णे+++(=रक्षक)+++"(तिरुवाय्मॊऴि 2-2-1.) ऎऩ्ऱुम्,

नीलमेघः (सं)

“74 कृष्णात् रक्षकादन्यो रक्षको नास्ति” इति,

English

“[^f239] There is no refuge other than Kṛṣṇa”.

Español

“[^f239] There is no refuge other than Kṛṣṇa”.

४२तमाहोबिल-यतिः

अनन्यशरणतैयिऩ् प्रकारत्तै पासुरङ्गळाले काण्बिक्किऱार् कण्णनित्यादि । कण्णऩ् कण् - कृष्णने रक्षकऩ्, अल्लदु - तद्व्यतिरिक्तमाऩ, ओर्गण्णे -ऒरु रक्षकने इल्लै.

मूलम्

“कण्णऩ् कण्णल्लदिल्लैयोर् कण्णे”(तिरुवाय्मॊऴि 2-2-1.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“कळैवाय् तुन्बङ्+++(=दुःखम्)+++,
कळैयाद् ऒऴिवाय्+++(=त्यज)+++,
कळै-गण्+++(=रक्षक)+++-मऱ्ऱिलेऩ्” (तिरुवाय्मॊऴि 5-8-8.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

[[६७]]

“75 निवर्तय दुःखम् मा वा निवर्तय;
निवर्तकान्तर-शून्योऽहम् "

इति

English

“Whether you[^f240] weed out my suffering
or whether you do not weed it out,
I have no other means of getting it removed.”

Español

“Whether you[^f240] weed out my suffering
or whether you do not weed it out,
I have no other means of getting it removed.”

४२तमाहोबिल-यतिः

कळैवायित्यादि । तुन्बम् - संसारदुःखत्तै, कळैवाय् - पोक्कडित्तरुळुवाय्; अऩ्ऱिये कळैयादॊऴिवाय् - पोक्कडिक्कामल् पोवायागिल्, कळैगण्मऱ्ऱिलेऩ् - अदैप् पोक्कडिप्पदऱ्‌कु उपायम् वेऱुडैयेनल्लेऩ्. त्वद्व्यतिरिक्तरक्षकरॆनक्कॊरुवरुमिल्लै यॆऩ्ऱबडि.

मूलम्

“कळैवाय् तुन्बङ् गळैयादॊऴिवाय् कळैगण्मऱ्ऱिलेऩ्” (तिरुवाय्मॊऴि 5-8-8.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“आविक्क्+++(=प्राणाय)+++ ओर् पऱ्ऱुक्+++(=आलम्बन)+++-कॊम्बु+++(=शाखां)+++ निऩ्ऩ् अलाल्+++(=विना)+++ अऱिगिऩ्ऱिलेऩ्+++(=न वेद्मि)+++ याऩ्” (तिरुवाय्मॊऴि 10-10-3.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“76 प्राणस्यैकाम् अवलम्बन-शाखां
त्वां विना न जानाम्यहम् "

इति

English

“I know[^f241] of no other staff of support for my soul”.

Español

“I know[^f241] of no other staff of support for my soul”.

४२तमाहोबिल-यतिः

आविक्कु इत्यादि । आविक्कु - संसारमागिऱ नदियिले अडित्तुक्कॊण्डुबोगिऱ ऎऩ्ऩात्मावुक्कु, ओर् पऱ्ऱुक्कॊम्बु - ऒरु हस्तावलंबनशाखै, शरणमॆऩ्ऱबडि. निऩ्ऩलाल् - ‘‘अमृतस्यैष सेतुः’’ ‘‘विष्णुपोतं विना नान्यत्’’ ऎऩ्ऱु सॊल्लप्पट्ट उऩ्ऩैयॊऴिय, अऱिगिऩ्ऱिलेऩ् - अऱियमाट्टुगिऱिलेऩ्.

मूलम्

“आविक्कोर् पऱ्ऱुक्कॊम्बु निऩ्ऩलालऱिगिऩ्ऱिलेऩ् याऩ्” (तिरुवाय्मॊऴि 10-10-3.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“तरु+++(=प्राप्त)+++-तुयरऩ्+++(=दुःखं)+++ तडायेल्+++(=न निवारयसि चेत्)+++” (पॆरुमाळ् तिरुमॊऴि 5-1.)

ऎऩ्गिऱ तिरुमॊऴि मुदलानवऱ्ऱिलुञ् चॊल्लुम्

नीलमेघः (सं)

“77 तरुतुयरं तडायेल्” ( प्राप्तं दुःखं न निवारयसि चेत् — त्वच्चरणमन्तरा शरणं नास्ति ) "

इत्युपक्रमक-श्री-सूक्त-प्रभृतिषु च

English

(We may see also) the ten stanzas beginning with:

“If you do not [^f242] withhold the suffering due to my karma”,

Español

(We may see also) the ten stanzas beginning with:
“If you do not [^f242] withhold the suffering due to my karma”,

४२तमाहोबिल-यतिः

तरुदुयरमित्यादि । तरुदुयरम् - कर्मानुगुणमाग नी तरुम् तुयरत्तै, अक्करुमङ्गळै नीक्कि नीये तडुक्कवेणुम्. अप्पडित् तडायेल् - पोक्कडिक्काविडिल्, उऩ् सरणल्लाल् सरणिल्लै - तेवरीर् तिरुवडिगळैयॊऴिय वेऱु शरणमिल्लै. ऎऩ्गिऱ तिरुमॊऴि मुदलानवऱ्ऱिलुम् - इदै उपक्रमगाथैयागवुडैय दशगाथापरिमितमाऩ तिरुमॊऴि प्रभृतिकळिलुम्, मुदलाऩ ऎन्बदाल् “कॊण्डबॆण्डिर्” इत्यादिग्रहणम्.

मूलम्

“तरुदुयरऩ् दडायेल्” (पॆरुमाळ् तिरुमॊऴि 5-1.) ऎऩ्गिऱ तिरुमॊऴि मुदलानवऱ्ऱिलुञ् चॊल्लुम्

विश्वास-प्रस्तुतिः

प्रतिपाद्यमाना अनन्य-शरणत्वावस्था न सिद्ध्यति ।

नीलमेघः (सं)

प्रतिपाद्यमाना अनन्यशरणत्वावस्था न सिद्ध्यति ।

English

it is not possible to be in the state of having Bhagavān alone exclusively as their protector, a state such as is described in the preceding (following) and other words of the Alwars.

Español

it is not possible to be in the state of having Bhagavān alone exclusively as their protector, a state such as is described in the preceding (following) and other words of the Alwars.

४२तमाहोबिल-यतिः

अनन्यशरणत्वावस्थै किडैयादु इति । अनन्यगतित्वरूपप्रपत्त्यधिकारमे सिद्धियादॆऩ्ऱबडि.

मूलम्

अनन्य-शरणत्वावस्थै किडैयादु.