११ देवतान्तरे द्राविड-गाथाः

विश्वास-प्रस्तुतिः

इप्पडि सर्वेश्वरनुक्कुम् ब्रह्मरुद्रादिगळुक्कुमुण्डाऩ विशेषङ्गळै

नीलमेघः (सं)

इत्थं सर्वेश्वरस्य ब्रह्मरुद्रादीनां च सिध्यतो विशेषान्

English

The Alwars, too, have spoken of these differences between the Lord of all on one side and Brahma, Rudra and the other gods on the other side, in passages such as the following:

Español

The Alwars, too, have spoken of these differences between the Lord of all on one side and Brahma, Rudra and the other gods on the other side, in passages such as the following:

४२तमाहोबिल-यतिः

इप्पडि भगवानुक्कुम् ब्रह्मरुद्रादिगळुक्कुम् सॊऩ्ऩ विशेषङ्गळॆल्लाम् आऴ्वार्गळिऩ् पासुरङ्गळिले सिद्धङ्गळॆऩ्ऱु काट्टुगिऱार् इप्पडि सर्वेश्वरनुक्कु मित्यादिना ।

मूलम्

इप्पडि सर्वेश्वरनुक्कुम् ब्रह्मरुद्रादिगळुक्कुमुण्डाऩ विशेषङ्गळै

विश्वास-प्रस्तुतिः

“ऎम्बॆरुमाऩ् उण्ड्+++(←प्रलये)+++ उमिऴ्न्दव्+++(=वान्त ←सृष्टौ)+++ ऎच्चिल् देवर् अल्लादार् ताम् उळरे+++(=सन्ति)+++?” (पॆरियदिरुमॊऴि 11-6-2.) +++(5)+++

यॆऩ्ऱुम्,

नीलमेघः (सं)

“अस्मत्-स्वामि-भुक्त+++(←प्रलये)+++-वान्तोच्छिष्ट+++(←सृष्टौ)+++-देव-व्यतिरिक्ता अपि किं सन्ति "

इति

English

“The gods1 are only the food eaten by Bhagavān and vomited afterwards,
(eaten during pralaya and vomited after creation);
are there any (gods) who are not of the nature of this vomit?"

Español

“The gods1 are only the food eaten by Bhagavān and vomited afterwards,
(eaten during pralaya and vomited after creation);
are there any (gods) who are not of the nature of this vomit?"

४२तमाहोबिल-यतिः

ऎम्बॆरुमानित्यादि । ऎम्बॆरुमानाले प्रलयदशैयिलुण्डु सृष्टिकालम् वन्दवाऱे उमिऴप्पट्टवर्गळाय् अदनाले उच्छिष्टम्बोल् अनुपादेयराऩ देवर्गळैक्काट्टिलुम् वेऱुबट्टवर्गळ् ब्रह्मादिगळिल् यारेनुमुण्डो?

मूलम्

“ऎम्बॆरुमानुण्डुमिऴ्न्द वॆच्चिल् तेवरल्लादार् तामुळरे” (पॆरियदिरुमॊऴि 11-6-2.) यॆऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“नाऩ्+++(ल्)+++-मुखनै नारायणऩ् पडैत्ताऩ्+++(=असृजत्)+++
नाऩ्-मुखऩुम् ताऩ्-मुखम् आय्श् शङ्करनैत् ताऩ् पडैत्ताऩ्” (नान्मुखऩ् तिरुवन्दादि 1.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“चतुर्मुखं नारायणः ससर्ज
चतुर्मुखोऽपि द्वारभूतः सन्
स्वयं शंकरं ससर्ज”

इति,

English

“Nārāyaṇa2 created the god with four faces,
and the god with four faces created Saṅkara.”

Español

“Nārāyaṇa2 created the god with four faces,
and the god with four faces created Saṅkara.”

४२तमाहोबिल-यतिः

नाऩ्-मुगनै नारायणऩ् पडैत्ताऩ् - नारायणऩ् सृष्टित्ताऩ्. नान्मुगनुम् तान्मुगमाय् - नारायणनुक्कु शङ्करादिसृष्टियिल् द्वारभूतनायिरुन्दु शङ्गरनैत् तान्बडैत्ताऩ्. स्वयमाग सृष्टित्ताऩ्.

मूलम्

“नान्मुगनै नारायणऩ् पडैत्ताऩ् नान्मुगनुम् तान्मुगमाय्च् चङ्गरनैत्ताऩ् पडैत्ताऩ्” (नान्मुगऩ् तिरुवन्दादि 1.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“मेवित्+++(=[चित्तम्] आहत्य)+++ तॊऴुम्+++(=सेविक्कुम्)+++ बिरमऩ्-शिवऩ्-इन्दिरऩ्-आदिक्क् ऎल्लाम् नाभिक्-कमल-मुदऱ्+++(ल्)+++-‌किऴङ्गे+++(=कन्द)+++” (तिरुवाय्मॊऴि 10-10-3.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“68 आहत्य प्रणमतां ब्रह्म-शिवेन्द्रादीनां सर्वेषां नाभी-कमलादि-कन्द”

इति

English

“O Thou3 that art the original bulb of the lotus of the navel,
from which arose Brahma, Siva, Indra and the others
who worship you with reverence.”

Español

“O Thou3 that art the original bulb of the lotus of the navel,
from which arose Brahma, Siva, Indra and the others
who worship you with reverence.”

४२तमाहोबिल-यतिः

मेवीत्यादि । मेवि - पॊरुन्दि. अदावदु एक-कण्ठराय्. तॊऴुम् - सेविक्कुम्. पिरमऩ् सिवनिन्दिरनादिक् कॆल्लाम्. कारणमाऩ इत्यध्याहार्यम्. नाबिक्कमलमुदऱ्‌किऴङ्गे - नाभी- कमलत्तिऱ्‌कु मूलकन्दमे. मूलमाऩ उपादानमेयॆऩ्ऱबडि.

मूलम्

“मेवित्तॊऴुम् पिरमऩ् सिवनिन्दिरनादिक्कॆल्लाम् नाबिक्कमल मुदऱ्‌किऴङ्गे” (तिरुवाय्मॊऴि 10-10-3.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

+++(पाशुपतार्स्त्र-प्राप्तौ)+++
“तीर्थऩ् उलग्-अळन्द सेव्-अडि मेऱ्‌+++(ल्)+++
पून्-दामञ् शेर्त्तिय्,
अवैये शिवऩ् मुडि-मेल् ताऩ् कण्डु,
पार्थऩ् तॆळिन्द् ऒऴिन्द+++(=निश्चित)+++ पैम्++++(=तरुण)+++-तुऴायाऩ्+++(=तुलसीकस्य)+++ पॆरुमै” (तिरुवाय्मॊऴि 2-8-6.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

+++(पाशुपतार्स्त्र-प्राप्तौ)+++
तीर्थस्य लोक-विक्रान्त-रक्त-चरणयोर् उपरि
सुन्दर-पुष्प-दाम समर्प्य
तद् एव शिव-शीर्षे स्वयं दृष्ट्वा
पार्थेन सुनिश्चितं तरुण-शीतल-तुलसीकस्य महत्त्वम्”

इति,

English

“ Arjuna4 saw on Siva’s head,
the flowers of the garland that he had placed at the feet of the holy Bhagavān
which had measured the whole world,
and understood clearly that Śrīkṛṣṇa was the Supreme Deity
wearing garland of green tulasi.”

Español

“ Arjuna4 saw on Siva’s head,
the flowers of the garland that he had placed at the feet of the holy Bhagavān
which had measured the whole world,
and understood clearly that Śrīkṛṣṇa was the Supreme Deity
wearing garland of green tulasi.”

४२तमाहोबिल-यतिः

तीर्त्तनित्यादि । तीर्त्तऩ् - पावनतमऩाऩ भगवानुडैय उलगळन्द सेवडिमेल् - त्रिविक्रमावतारदशैयिल् ‘‘त्रीणि पदा विचक्रमे’’ ऎऩ्गिऱबडि त्रिलोकत्तैयुमळन्द सिवन्द तिरुवडियिऩ् मेले. पून्दामम् - पुष्पमालैयै. सेर्त्तु - समर्प्पित्तु. अवैये - अन्द पुष्पमालै यिऩ् पुष्पङ्गळैये. सिवन्मुडिमेल् - ‘‘यच्छौचनिस्सृत सरित्प्रवरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवश्शिवोऽभूत्’’ ऎऩ्गिऱबडि भगवत्पादोदकसंबन्धत्ताले परिशुद्धनाय् शिवनॆऩ्ऱुबेर्बॆऱ्ऱ रुद्रनुडैय शिरस्सिऩ् मेले. ताऩ् कण्डु - कैलासयात्रैयिल् स्वयमागवे पार्त्तु पार्त्तऩ् - अर्जुनऩ्. तॆळिन्दु - कृष्णने परदेवतैयॆऩ्ऱु निश्चयित्तु. ऒऴिन्द - तीर्न्ददाऩ. ‘‘पार्थोपनीतं (विजेता) मधुसूदनस्य पादारविन्दार्चितचित्रपुष्पम् । ददर्श गङ्गाधरमौलिमध्ये बभूव वीरः कृतनिश्चितार्थः’’ ऎऩ्गिऱबडिये अर्जुननाले कृष्णने परतत्वमॆऩ्ऱु निश्चयित्तुत् तीर्न्ददाऩ ऎऩ्ऱबडि. पैन्दुऴायाऩ् - पसुमैयाऩ तिरुत्तुऴायै ताळिणैमेलुम् नन्मार्बिन्मेलुम्, सुडर्मुडिमेलुम्, तोळिणैमेलुम् पुनैन्द तण्णन्दुऴायऩ् ऎऩ्गिऱबडि तिरुमेनियिल् धरित्तवऩाऩ भगवानुडैय. पॆरुमै - पारम्यम् ।

मूलम्

“तीर्त्तनुलगळन्द सेवडिमेऱ्‌ पून्दामञ्जेर्त्ति यवैये सिवन्मुडिमेल् ताऩ् कण्डु पार्त्तऩ् तॆळिन्दॊऴिन्द पैन्दुऴायाऩ् पॆरुमै” (तिरुवाय्मॊऴि 2-8-6.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“वानवर् तम्मैय् आळुम् अवऩ् +++(→इन्द्रः)+++ उम्,
नाऩ्+++(ल्)+++-मुखऩुम्,
जटै-मुडिय्-अण्णलुम्+++(=भ्रातृवर्योऽपि)+++
सॆम्मैयाल्+++(=आर्जवेन)+++ अवऩ् पाद-पङ्कय+++(ज)+++ञ् चिन्तित्त् एत्तित्+++(=स्तुत्वा)+++ तिरिवरे+++(=सञ्चरन्ति)+++” (तिरुवाय्मॊऴि 3-6-4.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“20 दिविषदामीशिता चतुर्मुखो जटा-मौलि-स्वामी च
आर्जवेन तत्-पाद-पङ्क-जं ध्यात्वा स्तुत्वा संचरन्ति”

इति,

English

“Indra5 who rules over the gods,
Brahma the god with four faces,
and the great Siva with his matted locks of hair -
(all these) meditate with earnestness and sincerity on His lotus-like feet
and go about praising Him.”

Español

“Indra5 who rules over the gods,
Brahma the god with four faces,
and the great Siva with his matted locks of hair -
(all these) meditate with earnestness and sincerity on His lotus-like feet
and go about praising Him.”

४२तमाहोबिल-यतिः

वानवरित्यादि । वानवर् तम्मैयाळुमवनुम् - देवर्गळुक्कु नायगऩाऩ इन्दिरनुम्. नान्मुगनुम् - नाऩ्गु वेदङ्गळैयुमेगगालत्तिले सॊल्लुम् नाऩ्गु मुगङ्गळैयुडैय ब्रह्मावुम्. सडैमुडियण्णलुम् - उपासकत्ववेषम् तोऩ्ऱ जडैयै मुडियिले उडैत्ताऩ स्वामियुम्. उपासकत्वन्दोऩ्ऱ जडैयै मुडियिले तरित्तालुम् स्वामित्वाभिमानमुळ्ळ रुद्रनुमॆऩ्ऱबडि. सॆम्मैयाल् - आर्जवत्ताले. नारायणने स्वामी; नामवनुक्कु दासभूतर्गळ् ऎऩ्गिऱ ऋजुबुद्धियाले ऎऩ्ऱबडि. अवऩ् पाद पङ्गयम् - अन्द श्रियःपतियिनुडैय तिरुवडित्तामरैयै. सिन्दित्तु - ध्यानम् पण्णि. एत्ति - स्तोत्रम् पण्णिक्कॊण्डु. तिरिवरे - सञ्चरियानिऱ्‌पर्गळ्. ध्यानम् पण्णिक्कॊण्डुम् स्त्रोत्रम् पण्णिक्कॊण्डुम् सर्वदा सञ्चरियानिऱ्‌पर् कळॆऩ्ऱबडि.

मूलम्

“वानवर् तम्मैयाळुमवनुम् नान्मुगनुम् सडैमुडियण्णलुम् सॆम्मैयालवऩ् पादबङ्गयञ् जिन्दित्तेत्तित् तिरिवरे” (तिरुवाय्मॊऴि 3-6-4.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“+++(स्तुत्या)+++ पेस+++(-योग्यतया)+++-निऩ्ऱ शिवनुक्कुम्
बिरमऩ् तनक्कुम्
पिऱर्क्कुम् नायकऩ् अवऩ् ए” (तिरुवाय्मॊऴि 4-10-4.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

[[६६]]

वक्तुं [योग्यतया] स्थितस्य शिवस्य
ब्रह्मणोऽन्येषाम् अपि नायकः स एव

इति,

English

“He alone6 is the Lord of Siva who is spoken of in high terms,
of Brahma and of all others.”

Español

“He alone6 is the Lord of Siva who is spoken of in high terms,
of Brahma and of all others.”

४२तमाहोबिल-यतिः

पेस निऩ्ऱवित्यादि । पेस निऩ्ऱ - सर्वेश्वरनॆऩ्ऱु सिलर् सॊल्लुम् पडि शक्तिमानाय् निऩ्ऱ. सिवनुक्कुम् - रुद्रनुक्कुम्. पिरमऩ् तनक्कुम् - ब्रह्मावुक्कुम्. पिऱर्क्कुम् - मऱ्ऱुमुळ्ळ देवमनुष्यादिगळॆल्लोरुक्कुम्. नायगनवने - अन्द नारायणने नायगऩ्.

मूलम्

“पेस निऩ्ऱ सिवनुक्कुम् पिरमऩ् तनक्कुम् पिऱर्क्कुम् नायगनवने” (तिरुवाय्मॊऴि 4-10-4.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“ऒऱ्ऱै+++(=एक)+++-विडैयऩ् +++(=वृषभम्)+++ उम्
नाऩ्-मुखऩुम्
उऩ्ऩैय् अऱियाप् पॆरुमैयोऩ् ए” (पॆरियाऴ्वार् तिरुमॊऴि 4-10-4.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“72 एक-वृषभकश् चतुर्मुखश् च त्वां यथा न जानीतस्
तथा माहात्म्ययुक्त "

इति

English

“O Lord7 whose glory cannot be adequately understood
even by him who rides on the unique bull and by Brahma,”

Español

“O Lord7 whose glory cannot be adequately understood
even by him who rides on the unique bull and by Brahma,”

४२तमाहोबिल-यतिः

ऒऱ्ऱैविडैयनुमित्यादि । ऒऱ्ऱै विडैयनुम् - विडै - व्रुषबम्. अद्वितीयमाऩ वृषभवाहनत्तैयुडैय रुद्रनुम्. नान्मुगनुम् - चतुर्मुखनुम्, उऩ्ऩैयऱियाप् पॆरुमैयोने - अऱियमुडियाद माहात्म्यत्तैयुडैयवने.

मूलम्

“ऒऱ्ऱैविडैयनुम् नान्मुगनु मुऩ्ऩै यऱियाप् पॆरुमैयोने” (पॆरियाऴ्वार् तिरुमॊऴि 4-10-4.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“ऎरुत्तुक्+++(=वृष)+++-कॊडिय्-उडैयाऩुम्
बिरमऩुम्, इन्दिरऩुम्, मऱ्ऱुम् ऒरुत्तरुम्
इप्-पिऱविय्+++(=जन्म)+++ ऎऩ्ऩुम् नोय्क्कु मरुन्द् अऱिवारुम् इल्लै”
(पॆरियाऴ्वार् तिरुमॊऴि 5-3-6.)

ऎऩ्ऱुम् पल-मुखङ्गळालेय् अरुळिच्-चॆय्दार्गळ्.

नीलमेघः (सं)

वृषभध्वजो ब्रह्मेन्द्रोऽन्यः कश्चिद् अप्य् अस्य जन्म-रूपस्य व्याधेर् औषधं न जानाना अपि भवन्ति”

इति बहुभिः प्रकारैरनुजगृहुः ।

English

And again,

8 Neither the god who has the bull for his banner, viz. Siva nor Brahma, nor Indra
nor any other knows the remedy for the disease called ‘‘birth” (i.e.) saṁsāra."

Español

And again,

8 Neither the god who has the bull for his banner, viz. Siva nor Brahma, nor Indra
nor any other knows the remedy for the disease called ‘‘birth” (i.e.) saṁsāra."

४२तमाहोबिल-यतिः

ऎरुत्तुक्कॊडियुडैयानुम् इत्यादि । ऎरुत्तुक्कॊडियुडैयानुम् - वृषभध्वजऩाऩ रुद्रनुम्, पिरमनुम् - ब्रह्मावुम्, इन्दिरनुम् - इन्द्रनुम्, मऱ्ऱुमॊरुत्तरुम् - नारायणव्यतिरिक्तराऩ ऒरुवरुम्, इप्पिऱवियॆऩ्ऩुम् नोय्क्कु - इन्द संसारमागिऱ व्याधिक्कु, मरुन्दु - औषधम्, अदावदु मोचनोपायत्तै, अऱिवारुमिल्लै - अऱिवार्गळेयिल्लै. अदावदु संसारत्तै मोचनम्बण्ण शक्तरिल्लैयॆऩ्ऱबडि.
पलमुगङ्गळाले यरुळिच्चॆय्दार्गळिति. कीऴ्च्चॊऩ्ऩ सर्वेश्वरनुक्कुम् ब्रह्मरुद्रादिगळुक्कुमुण्डाऩ विशेषङ्गळै यॆन्बदै इङ्गु अन्वयित्तुक् कॊळ्ळवेण्डियदु.

मूलम्

“ऎरुत्तुक् कॊडियुडैयानुम् पिरमनुमिन्दिरनुम् मऱ्ऱुमॊरुत्तरु मिप्पिऱवि यॆऩ्ऩुम् नोय्क्कु मरुन्दऱिवारुमिल्लै” (पॆरियाऴ्वार् तिरुमॊऴि 5-3-6.)
ऎऩ्ऱुम् पलमुगङ्गळाले यरुळिच्चॆय्दार्गळ्.


  1. Periya Tirumozhi: 11-6-2 ↩︎ ↩︎

  2. Nanmugan Tiruvandadi: 1 ↩︎ ↩︎

  3. Tiruvoymozhi: 10-10-3 ↩︎ ↩︎

  4. Tiruvoymozhi: 2-8-6 ↩︎ ↩︎

  5. Tiruvoymozhi: 364 ↩︎ ↩︎

  6. Tiruvoymozhi 4-10-4 ↩︎ ↩︎

  7. Periāḻvār Tirumoli: 4-10-4 ↩︎ ↩︎

  8. Periāḻvār Tirumoli: 5-3-6 ↩︎ ↩︎