विश्वास-प्रस्तुतिः
इप्-पडिय् अऱिन्दाल्
भगवान् तऩ्ऩैये
‘‘आर्तो जिज्ञासुर् अर्थार्थी” (गीता 7-16.)
ऎऩ्गिऱप् पडिये
फलान्तरङ्गळुक्क् आगवुम् पऱ्ऱिनाल्
अन्द फलङ्गळ् +++(मात्रया)+++ अतिशयितङ्गळ् आम्.
नीलमेघः (सं)
एवं ज्ञाते सति भगवन्तम् एव “62 आर्तो जिज्ञासुर् अर्थार्थी” इत्य् उक्त-रीत्या
फलान्तरार्थम् अपि समाश्रयेच् चेत्,
तानि फलान्य् +++(मात्रया)+++ अतिशयितानि भवन्ति ।
English
The Gita thus speaks of those who approach Bhagavān for minor fruits :-
" The man1 who has lost his wealth but seeks to recover it,
the man who wants to enjoy his own soul,
and the man who wants to acquire prosperity
All these will have their reward in even greater measure.”
Español
The Gita thus speaks of those who approach Bhagavān for minor fruits :-
" The man1 who has lost his wealth but seeks to recover it,
the man who wants to enjoy his own soul,
and the man who wants to acquire prosperity
All these will have their reward in even greater measure."
४२तमाहोबिल-यतिः
इप्पडियऱिन्दालिति.
कीऴ्च्चॊऩ्ऩबडि भगवान् शरीरी,
देवतान्तरङ्गळ् शरीरमॆऩ्ऱऱिन्दालॆऩ्ऩबडि.
भगवान् तऩ्ऩैये - शरीरियाऩ भगवानैये,
आर्तः – भ्रष्टैश्वर्यकामनावाऩ्, जिज्ञासुः – केवलात्मानुभवकामनावाऩ्, अर्थार्थी – नूतनैश्वर्यकामनावाऩ्, ऎऩ्गिऱबडिये - ऎऩ्ऱु गीतैयिल् सॊऩ्ऩबडिये.
इदनाल् प्रतिबुद्धर्गळुक्कुम् भगवद्-व्यतिरिक्तैश्वर्यादि-कामनैयुम्
तद्-अर्थम् भगवद्-आश्रयणमुम् उण्ड् ऎन्बदिल्
इन्द श्लोकमे प्रमाणमॆऩ्ऱु काट्टप्पट्टदु.
फलान्तरङ्गळुक्क् आगवुम् पऱ्ऱिनाल् इति ।
इङ्गु उम्मैयाल् शरीरियाऩ भगवानै मोक्षत्तिऱ्काग आश्रयिप्पदुबोल् प्रारब्धकर्मविशेषत्ताले ऐश्वर्यादिप्रयोजनसिद्ध्यर्थमुमाश्रयिक्कलामॆऩ्गिऱवर्थम् द्योतितम्.
अन्द फलङ्गळ् अतिशयितङ्गळामिति. भगवदुपासनत्ताल् वन्द अन्द ऐश्वर्यादिफलङ्गळ् चतुर्मुखाद्यैश्वर्यापेक्षयापि उत्कृष्टङ्गळॆऩ्ऩबडि. तथा च इन्द प्रकरणत्तिल् प्रतिबुद्धेतरनुक्कु देवतान्तरम् सेव्यमॆऩ्ऱुम्, अन्द सेवनम् विधिविहितमऩ्ऱॆऩ्ऱुम्, अन्द सेवैयाल् वरुम् फलम् विकलमॆऩ्ऱुम्, प्रतिबुद्धनुक्कु क्षुद्रफलकामनैयाल् देवतान्तरभजनम् कूडुमॆऩ्ऱुम्, भगवान् शरीरी, देवतान्तरम् शरीरमॆऩ्गिऱ ज्ञानत्तोडे पण्णुगिऱ अन्द भजनम् विधिपूर्वकमागैया लदनाल् वरुम् फलम् परिपूर्णमॆऩ्ऱुम्, इन्द प्रतिबुद्धने ऐश्वर्यादिफलसिद्ध्यर्थम् शरीरियाऩ भगवानैये आश्रयिक्कलामॆऩ्ऱुम्, अदनाल् वरुम् फलम् अतिशयितमामॆऩ्ऱुम् सॊल्लप्पट्टदु.
मूलम्
इप्पडियऱिन्दाल् भगवान् तऩ्ऩैये ‘‘आर्तो जिज्ञासुरर्थार्थी” (गीता 7-16.) ऎऩ्गिऱप्पडिये फलान्तरङ्गळुक्कागवुम् पऱ्ऱिनाल् अन्द फलङ्गळ् अतिशयितङ्गळाम्.
विश्वास-प्रस्तुतिः
अनन्य-प्रयोजनर् आय्प् पऱ्ऱिनार्क्कुम्
‘‘शरीरारोग्यम् अर्थांश् च
भोगांश् चैवानुषङ्गिकान् ।
ददाति ध्यायिनां नित्यम्
अपवर्ग-प्रदो हरिः”
(विष्णुधर्म 74-43)
ऎऩ्गिऱप् पडिये
फलान्तरङ्गळ् आनुषङ्गिकम् आग वरुम्.+++(4 विभीषणाय कैङ्कर्यम् अन्तरा लङ्केव)+++
नीलमेघः (सं)
अनन्यप्रयोजनतया आश्रयतामपि,
‘‘शरीरारोग्यम् अर्थांश् च
भोगांश् चैवानुषङ्गिकान् ।
ददाति ध्यायिनां नित्यम्
अपवर्ग-प्रदो हरिः”
(विष्णुधर्म 74-43)
इत्युक्तरीत्या
फलान्तराण्य् अप्य् आनुषङ्गिकतया सिध्यन्ति ।
+++(विभीषणाय कैङ्कर्यम् अन्तरा लङ्केव)+++
English
Of those who adore Bhagavān without any such desire for minor fruits
and only for the sake of mokṣa , it is said,
“Hari2 , who confers mokṣa ,
gives to His worshippers who meditate on Him, health of body, wealth, and enjoyment,
in addition to what they desire viz., mokṣa “.
These are, so to say, adventitious or incidental rewards (ānushaṅgīka ) not sought by them.
Español
Of those who adore Bhagavān without any such desire for minor fruits
and only for the sake of mokṣa , it is said,
“Hari2 , who confers mokṣa ,
gives to His worshippers who meditate on Him, health of body, wealth, and enjoyment,
in addition to what they desire viz., mokṣa “.
These are, so to say, adventitious or incidental rewards (ānushaṅgīka ) not sought by them.
४२तमाहोबिल-यतिः
प्रतिबुद्धनुक्कु प्रयोजनान्तरापेक्षया देवतान्तराश्रयणम् अल्पफलप्रदमॆऩ्ऱुम् प्रयोजनान्तरापेक्षयैव भगवदाश्रयणमतिशयितफलप्रदमॆऩ्ऱु मुपपादित्तु इनि प्रयोजनान्तरापेक्षै यऩ्ऱिक्के मोक्षार्थमाग भगवदाश्रयणम् अनपेक्षितप्रयोजनान्तरङ्गळैयु मानुषंगिकमागत् तरुमॆऩ्गिऱार् अनन्यप्रयोजननाय् पऱ्ऱिनार्क्कुमित्यादिना । इङ्गु उम्मै विरोधद्योतकम्. अदावदु मोक्षकामनैयालॊरुवनुपायत्तै अनुष्ठित्ताल् अवनुक्कु कामनाऽविषयफलसिद्धि शास्त्रविरुद्धमिऱे. कामनाऽविषयफलम् प्रधानमाग वरुवदु शास्त्रविरुद्धमानालुम् आनुषङ्गिकमाग प्रधानफलत्तोडे वरुवदु विरुद्धमागादॆऩ्गिऱ वभिप्रायत्ताले तदनुगुणवचनत्तैक् काट्टुगिऱार् शरीरेति । फलान्तरङ्गळानुषंगिकमाग वरुमिति । यद्यपि फलेच्छै यिल्लामल् उपायेच्छैयुम् उपायानुष्ठानमुम् घटियादागैयाले फलेच्छा आवश्यकी ।फलार्थित्वस्याधिकाररूपत्वात् । तथापि अदु प्रधानफलेच्छाविषयमागैयाले मोक्षरूपप्रधानफलेच्छया भक्तिप्रपत्तिकळै अनुष्ठिप्पवनुक्कु इच्छां विनापि शरीरारोग्यादिफलङ्गळ् आनुषंगिकमाग वरलामॆऩ्ऱु तिरुवुळ्ळम्. वेदान्तङ्गळिल् ‘‘ज्योग्जीवति’’, ‘‘अन्नवानन्नादो भवति’’, ‘‘भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन’’ इत्यादिगळिल् अव्वो ब्रह्मविद्यैकळै अनुष्ठित्तवनुक्कु आनुषङ्गिकफलम् सॊल्लप्पट्टदिऱे.
मूलम्
अनन्यप्रयोजनराय्प् पऱ्ऱिनार्क्कुम्
‘‘शरीरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान् । ददाति ध्यायिनां नित्यमपवर्गप्रदो हरिः” (विष्णुधर्मम् 74-43) ऎन्गिऱप्पडिये फलान्तरङ्गळ् आनुषङ्गिकमाग वरुम्.
विश्वास-प्रस्तुतिः
इव्व् अर्थत्तै अनुषङ्ग-सिद्धैश्वर्यर् आऩ श्री-कुल-शेखरप्-पॆरुमाळुम्
“निऩ्ऩैये ताऩ् वेण्डि
नीळ्-सॆल्वम् वेण्डाद् आऩ्
तऩ्ऩैये ताऩ् +++(अस्मान्)+++ वेण्डुञ् शॆल्वम् पोल्” (पॆरुमाळ् तिरुमॊऴि 5-9.)
ऎऩ्ऱ् अरुळिच् चॆय्दार्.
नीलमेघः (सं)
इमम् अर्थम् अनुषङ्ग-सिद्धेश्वर्यः श्री-कुल-शेखर-वर-स्वाम्य् अपि
“64 त्वाम् एवाभिलष्य
महैश्वर्यम् अनभिलषन्तम् एव
स्वयम् अभिलषद् ऐश्वर्यम् इव”
इत्य् अनुजग्राह ॥
English
Śrī Kulasekhara Perumal, to whom such adventitious prosperity was vouchsafed,
says in this connection:-
“The man3 who desires only Thee
and does not seek great prosperity -
prosperity comes and seeks him.”
Español
Śrī Kulasekhara Perumal, to whom such adventitious prosperity was vouchsafed,
says in this connection:-
“The man3 who desires only Thee
and does not seek great prosperity -
prosperity comes and seeks him.”
४२तमाहोबिल-यतिः
इदऱ्कु सांप्रदायिकत्वमुण्डो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इव्वर्थत्तै इत्यादिना ।
अनुषङ्गसिद्धैश्वर्यराऩ कुलशेखरप्पॆरुमाळुमिति.
इङ्गु अनुषङ्गसिद्धैश्वर्यरॆऩ्ऱदाल् केवलशास्त्रमात्रत्तै विश्वसित्तु सॊल्लुवदऩ्ऱिक्के अनुषङ्गसिद्धैश्वर्यत्तै अनुभवित्तवर् सॊल्लुगैयालिन्द पासुरम् प्रमाणतममॆऩ्ऱु द्योतितमागिऱदु.
निऩ्ऩैये इत्यादि । निऩ्ऩैयेदाऩ् - निरतिशयानन्दरूपऩाऩ उऩ्ऩैये, वेण्डि - प्राप्यमाग वासैप्पट्टु, नीळ्सॆल्वम् - अतिदीर्घमाऩ ब्रह्माद्यैश्वर्यत्तैयुम्, वेण्डादाऩ् तऩ्ऩैये - अपेक्षियादवनैये, ताऩ् वेण्डुम् सॆल्वम्बोले - स्वयमे प्रार्थित्तुवरुम् आनुषङ्गिकैश्वर्यम्बोल्. इन्द दृष्टान्तकथनत्ताल् ऐहिकैश्वर्यादिगळैयपेक्षियाद वनन्यप्रयोजननुक्कु मानुषङ्गिकफलसिद्धि लोकप्रसिद्धमॆऩ्ऱु सॊल्लप्पट्टदु.
मूलम्
इव्वर्थत्तै अनुषङ्गसिद्धैश्वर्यराऩ श्रीगुलसेगरप्पॆरुमाळुम्
“निऩ्ऩैये ताऩ् वेण्डि नीळ्सॆल्वम् वेण्डादाऩ् तऩ्ऩैये ताऩ् वेण्डुञ् जॆल्वम् पोल्” (पॆरुमाळ् तिरुमॊऴि 5-9.)
ऎऩ्ऱरुळिच्चॆय्दार्.
विश्वास-प्रस्तुतिः
‘‘अभिलषित-दुर्-आपा ये पुरा काम-भोगा
जलधिम् इव जलौघास् ते विशन्ति स्वयं नः”
नीलमेघः (सं)
‘‘अभिलषित-दुर्-आपा ये पुरा काम-भोगा
जलधिम् इव जलौघास् ते विशन्ति स्वयं नः”
English
“Those enjoyments which were formerly desired
but could not be obtained come to us,
of their own accord, without any effort or exertion on our part,
like rivers flowing into the ocean, (although we do not desire them now).”
Español
“Those enjoyments which were formerly desired
but could not be obtained come to us,
of their own accord, without any effort or exertion on our part,
like rivers flowing into the ocean, (although we do not desire them now).”
४२तमाहोबिल-यतिः
अभिलषितेति । ये कामभोगाः पुरा – अनन्यप्रयोजननाय् भगवानै याश्रयिप्पदऱ्कु मुन्बु, अभिलषिता अपि दुरापा अभवन् – दुर्लभा अभवन्, ते, नः – अनन्यप्रयोजननाय् भगवानैप् पऱ्ऱिऩ नम्मै, जलधिं जलौघा इव स्वयं अस्मदपेक्षां विनैव विशन्ति ।
मूलम्
‘‘अभिलषितदुरापा ये पुरा कामभोगा जलधिमिव जलौघास्ते विशन्ति स्वयं नः”
विश्वास-प्रस्तुतिः
ऎऩ्ऱु ईशाण्डाऩुम् ताम् अरुळिच् चॆय्द स्तोत्रत्तिले निबन्धित्तार्.
नीलमेघः (सं)
[[६५]]
इति ईशाण्डान् इत्य्-आख्योऽपि
स्वानुगृहीते स्तोत्रे निर्बबन्ध ।
विश्वास-टिप्पनी
ईशाण्डान् इत्यसौ रामानुजाय नृसिंहमन्त्रम् उपादिशद् इति विजयेन श्रुतम्।
English
Isandan also has stated this in his stotra thus.
Español
Isandan also has stated this in his stotra thus.
४२तमाहोबिल-यतिः
ईसाण्डानुम् - आळवन्दार् तिरुवडिगळै याश्रयित्त ईसाण्डानुम्.
मूलम्
ऎऩ्ऱु ईसाण्डानुम् तामरुळिच् चॆय्द स्तोत्रत्तिले निबन्धित्तार्.
विश्वास-प्रस्तुतिः
इदु विद्या-विशेष–राग-विशेषादि-नियतम्.
नीलमेघः (सं)
इदं विद्याविशेषरागविशेषादिनियतम् ॥
English
(It may be asked
why all those who desire only mokṣa are not blessed with the good things of this life ).
(The answer is):-
This is due to the special form of meditation or vidyā practised by the devotee
and the special desires of his earlier life.
(Some vidyās secure worldly prosperity in addition to mokṣa after death,
while others secure only mokṣa .)
Español
(It may be asked
why all those who desire only mokṣa are not blessed with the good things of this life ).
(The answer is):-
This is due to the special form of meditation or vidyā practised by the devotee
and the special desires of his earlier life.
(Some vidyās secure worldly prosperity in addition to mokṣa after death,
while others secure only mokṣa .)
४२तमाहोबिल-यतिः
इव्वानुषङ्गिकैश्वर्यादिसिद्धि, अनन्यप्रयोजनरॆल्लार्क्कुमुण्डो वॆऩ्ऩ वरुळिच् चॆय्गिऱार् इदु विद्याविशेषेति ।
विद्याविशेषङ्गळ् - उपकोसलादि-विद्यैकळ्.
अवैगळिले ‘‘ज्योग् जीवति’’, ‘‘अन्नवानन्नादो भवति’’,
‘‘भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन’’,
ऎऩ्ऱु आनुषङ्गिकफलम् सॊल्लप्पट्टदिऱे.
रागविशेषेति । अनन्यप्रयोजननाग भगवानैय् आश्रयिप्पदऱ्कु मुन्ब् उण्डाऩ राग-विशेषम् ऎऩ्ऩ-बडि.
अनन्यप्रयोजननाग भगवानैय् आश्रयित्त पिऱगु
इतर-विषयक-रागम् इल्लामल् बोनालुम्
आश्रयणत्तिऱ्कु मुन्बु ‘‘अभिलषित-दुरापाः’’ ऎऩ्गिऱ बडि
दुरापङ्गळ् आऩ ऐश्वर्यादिगळिल् रागम् इरुक्क-गूडुम् आगैयाल्
अवनुक्के अन्द फलत्तै आनुषङ्गिकम् आग आश्रयणानन्तरम् नियतम् आगक् कॊडुप्पाऩ्
ऎऩ्ऱु तिरुवुळ्ळम्.
इङ्गु आदिपदत्ताल् राग-विशेष-हेतु-भूत-कर्म-ग्रहणम्.
इदनाल् आनुषङ्गिक-फलङ्गळैच् चॊल्लाद विद्या-विशेषत्तिल् इऴिबवनुक्कुम्
पूर्वत्तिल् राग-विशेषादिगळ् इल्लाद अनन्य-प्रयोजननुक्कुम्
आनुषङ्गिक-फलम् नियतम् अऩ्ऱ् ऎऩ्ऱु ज्ञापिक्कप्-पट्टदु.
मूलम्
इदु विद्याविशेषरागविशेषादिनियतम्.