विश्वास-प्रस्तुतिः
इऩ् नियमङ्गळ् ऎल्लाम्
‘‘स्वातन्त्र्यम् ऐश्वरम् अपर्यनुयोज्यम् आहुः” (वैकुण्ठ-स्तवः 55.)
ऎऩ्गिऱ निरङ्कुश–स्व-च्छन्दतैयाले सिद्धङ्गळ्
ऎऩ्ऱु प्रमाण-परतन्त्ररुक्कु सिद्धम्.
नीलमेघः (सं)
इमे नियमाः सर्वेऽपि
‘‘स्वातन्त्र्यम् ऐश्वरम् अपर्यनुयोज्यम् आहुः” (वैकुण्ठ-स्तवः 55.)
इत्युक्तया निरङ्कुश–स्व-च्छन्दतया सिद्धा
इति प्रमाणपरतन्त्राणां सिद्धम् ।
English
These distinctions will be accepted by all who have regard for the pramāṇas
and they have their effect by the will of Iśvara which cannot be questioned,
for has it not been said,
" The 1 lordship of Iśvara is absolutely independent
and brooks no questioning."
Español
These distinctions will be accepted by all who have regard for the pramāṇas
and they have their effect by the will of Iśvara which cannot be questioned,
for has it not been said,
" The 1 lordship of Iśvara is absolutely independent
and brooks no questioning."
४२तमाहोबिल-यतिः
इऩ्ऩियमङ्गळिति. इप्पडि ज्ञानादिगळिल् माऱाट्टमुडैयाऱ्कु देवतान्तरभक्तियुण्डागिलुम् भगवन्-निग्रहत्ताल् प्रत्यवायमे फलिक्कुमॆऩ्ऱुम्, पाशुपतादिशास्त्रङ्गळिल् सॊल्लियिरुक्कुम् देवतान्तरङ्गळिल् निऩ्ऱुम् वरुम् शीघ्रफलम् ‘‘त्वं हि रुद्र’’ ऎऩ्गिऱबडि निग्रहकार्यमॆऩ्ऱुम्, देवतान्तरङ्गळुक्कु मोक्षप्रदानस्वरूपयोग्यतैये यिल्लैयॆऩ्ऱुम्, ऐश्वर्यार्थम् भगवानै आश्रयित्तालुम् अन्ततो मोक्षसिद्धियुण्डॆऩ्ऱुम्, मुदलिलेये मोक्षरुचि पिऱन्दु सद्विद्यादिगळिलिऴिन्दवनुक्कु प्रारब्धावसानत्तिले मोक्षमॆऩ्ऱुम्,, स्वतन्त्रप्रपत्तिनिष्ठनुक्कु अव्वळवु विळम्बमुमऩ्ऱिक्के कोलिऩ कालत्तिले मोक्षमॆऩ्ऱुम् सॊऩ्ऩ इऩ्ऩियमङ्गळॆल्ला मॆऩ्ऱबडि. ऐश्वरमिति हेतुगर्भविशेषणम्. अपर्यनुयोज्यं – पर्यनुयोगः, प्रश्नः । तदनर्हम्. प्रश्नम् पण्णक्कूडाददॆऩ्ऱबडि. ईश्वरऩ् स्वच्छन्दतैयाले मुन्सॊऩ्ऩबडि सिल नियमङ्गळैच् चॆय्दाल् इदु इप्पडिये इरुक्कवेण्डुमो? वेऱुविदमागइरुक्कक्कूडादो? इत्यादिप्रश्नङ्गळै अनीश्वरनानवऩ् पण्णक्कूडादु इति यावत् । प्रमाणपरतन्त्रनुक्कु सिद्धमिति । प्रमाणम् सॊल्लुगिऱवर्थत्तैये ऒप्पुक्कॊळ्ळ वेण्डुमॆऩ्गिऱ निर्बन्धमुळ्ळवर्गळ् प्रमाणपरतन्त्रर्गळ्. अवर्गळुक्के मुन्बु प्रमाणोपन्यासपूर्वमागच् चॊऩ्ऩ इऩ्ऩियमङ्गळॆल्लाम् सिद्धिक्कुमॆऩ्ऱबडि.
इदनाल् प्रमाणपरतन्त्रर् अऩ्ऱिक्के केवलहेतुवादिगळुक्कु
भगवानुम्, तद्-उपासनमुम्, तत्-फल-प्रदत्वमुम्, देवतान्तरङ्गळुम्, तद्-उपासऩ–तत्-फल-प्रदत्वादिगळ् उमे सिद्धियाद् आगैयाले
अदिल् नियमङ्गळ् सुतरां सिद्धियातॆऩ्ऱु ज्ञापिक्कप्पट्टदु.
मूलम्
इऩ् नियमङ्गळॆल्लाम् ‘‘स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः” (वैकुण्ठ-स्तवः 55.) ऎऩ्गिऱ निरङ्कुशस्वच्छन्दतैयाले सिद्धङ्गळॆऩ्ऱु प्रमाणपरतन्त्ररुक्कु सिद्धम्.
विश्वास-प्रस्तुतिः
इव्व्-अर्थङ्गळिप् पडि तॆळियादार्क्के
देवतान्तरङ्गळ् सेव्यङ्गळ् ऎऩ्ऩुम् इडम्
‘‘प्रतिबुद्ध-वर्जं सेव्यं तु”
ऎऩ्ऱु व्यवस्थै पण्णप् पट्टदु. +++(5)+++
नीलमेघः (सं)
इमान् अर्थान्
इत्थं विशदम् अ-प्रबुद्ध्यमानानाम्
“एवं देवतान्तराणि सेव्यानी"त्य् अयमर्थः
‘‘प्रतिबुद्ध-वर्जं सेव्यं तु”
इति व्यवास्थाप्यत ।
English
To those who do not clearly understand these principles in this way,
the worship of other deities is prescribed in such passages as the following:
“They may 2 be worshipped by men
other than those who have discriminating intelligence,”
Español
To those who do not clearly understand these principles in this way,
the worship of other deities is prescribed in such passages as the following:
“They may 2 be worshipped by men
other than those who have discriminating intelligence,”
४२तमाहोबिल-यतिः
इप्पडियानाल् ‘‘आदित्यमंबिकां विष्णुं गणनाथं महेश्वरं’’ ऎऩ्ऱु देवतान्तरपूजादिगळुम्, तदुपासनङ्गळुम्, तस्मात्फलङ्गळुम् शास्त्रसिद्धङ्गळऩ्ऱो? अवैगळुम् प्रमाणङ्गळऩ्ऱो? प्रमाणपरतन्त्ररुक्कु देवतान्तरमुम् सेव्यमाय् सिद्धियादोव् ऎऩ्ऩव् अरुळिच्चॆय्गिऱार् इव्वर्थङ्गळिप्पडि तॆळियादाऱ्के इति । इव्वर्थङ्गळ् – सर्वेश्वरनुक्कुम् देवतान्तरङ्गळुक्कुम् सॊऩ्ऩ विशेषङ्गळागिऱ वर्थङ्गळ्. इप्पडि तॆळियादार्क्के - पूर्वोक्तरीत्या तॆळियाद अप्रतिबुद्धर्क्के. प्रतिबुद्धवर्जं सेव्यं तु ऎऩ्ऱु व्यवस्थै पण्णप्पट्टदु इति ।
इङ्गु ‘‘प्रतिबुद्धवर्जं सेव्यं तु’’ ऎऩ्ऱु प्रतिबुद्धेतरर्गळुक्के देवतान्तरङ्गळ् सेव्यङ्गळॆऩ्ऱुम् ‘‘प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलं’’ ऎऩ्गिऱ श्लोकत्तिल् देवतान्तरङ्गळ् परिमितफलप्रदङ्गळागैयाले अपरिमितफलाकांक्षिकळाऩ प्रतिबुद्धर्गळुक्कु सेव्यङ्गळल्ल वॆऩ्ऱुम् सॊल्लियिरुप्पदाल् आदित्यमित्यादिश्लोकङ्गळिल् सॊल्लियिरुक्कुम् देवतान्तरसेवनम् प्रतिबुद्धेतरविषयमागवे व्यवस्थै सॆय्यप्पट्टदॆऩ्ऱु करुत्तु.
मूलम्
इव्वर्थङ्गळिप्पडि तॆळियादार्क्के देवतान्तरङ्गळ् सेव्यङ्गळॆऩ्ऩुमिडम् ‘‘प्रतिबुद्धवर्जं सेव्यं तु” () ऎऩ्ऱु व्यवस्थै पण्णप् पट्टदु.