०७ मोक्षे वेगः

विश्वास-प्रस्तुतिः

मोक्षोपाय+++(→भक्ति)+++-निष्ठऩ् आम्-पोदु

‘‘बहूनां +++(पुण्य-)+++जन्मनाम् अन्ते
ज्ञानवान्+++(→परमैकान्ती)+++ मां प्रपद्यते” (गीता 7.19)

नीलमेघः (सं)

मोक्षोपायनिष्ठताविषये,

‘‘बहूनां +++(पुण्य-)+++जन्मनाम् अन्ते
ज्ञानवान्+++(→परमैकान्ती)+++ मां प्रपद्यते” (गीता 7.19)

English

“At the [^f221] end of many virtuous lives,
the man attains spiritual wisdom and seeks my protection”

Español

“At the [^f221] end of many virtuous lives,
the man attains spiritual wisdom and seeks my protection”

४२तमाहोबिल-यतिः

इप्पडि

ऐश्वर्यार्थम् भगवानै आश्रयित्तवनुक्कुम् ऐश्वर्यानुभवानन्तरं पापक्षयादि द्वारा मोक्षम् सिद्धिक्कुम्

ऎऩ्ऱाल् भगवत्प्राप्तियैय् उत्तेसित्तु मुदलिलेये भगवदाश्रयणम् पण्णिऩ वनुक्कुमिवनुक्कुमॊरुविदवासियुमिल्लैये?
इप्पडियानालॆल्लोरुम् ऐश्वर्यार्थम् भगवदाश्रयणम्बण्णि ऐश्वर्यत्तैयनुभवित्तु मोक्षम्बुग विरुम्बार्गळे?
ऒरुवऩ् मुदलिलेये बहुपुण्यजन्मपरिपक्वमाऩ सुकृतविशेषत्ताले मोक्षरुचियुळ्ळवनाय् अनन्यप्रयोजननाय्
भगवदाश्रयणत्तिल् मूण्डाल् अवनुक्कु कर्मयोगज्ञानयोगरूपनिवृत्तिधर्मा-नुष्ठानङ्गळाले झटिति वैराग्यम् पिऱन्दु अनन्यप्रयोजनभक्तियोगानुष्ठानम् सिद्धिक्कुम्.
ऐश्वर्यादिगळिल् वैराग्यमिल्लाद ऐश्वर्यार्थिक्कु चिरकालम् ऐश्वर्यानुभवम्बण्णि पिऱगु अदिल् दोष-दर्शनत्ताले वैराग्यम्बिऱन्दु मोक्षरुचियाले अनन्यप्रयोजननाय् ‘‘बहूनां जन्मना’’ मॆऩ्गिऱ पडिये वासुदेवने प्रयोजनमॆऩ्ऱु करुदि भक्तिप्रपत्तिरूपोपायनिष्ठतै वरवेण्डुम्.
अदावदु मुदलिलेये मोक्षरुचियाले भगवदाश्रयणम् पण्णुगिऱवनुक्कु ‘‘बहूनां जन्मनामन्ते’’ऎऩ्गिऱबडि बहुपुण्यजन्मङ्गळ् मुडिन्दे मोक्षोपायनिष्ठै सिद्धित्तिरुप्पदालवनुक्कु अनन्य-प्रयोजनोपायनिष्ठैक्कु बहुजन्मविळम्बमिल्लै.
ऐश्वर्यार्थिक्कु ऐश्वर्यार्थभगवदाश्रयणत्ताल् ऐश्वर्यानुभवम् वन्दु अदिल् दोषदर्शनत्ताल् वैराग्यम्बिऱन्दु पापक्षयादि द्वारा भगवदेकप्रयोजनत्वम् सिद्धित्तु ‘‘बहूना’’मॆऩ्गिऱबडि बहुपुण्यजन्मपरिपक्वसुकृतविशेषसाध्यमाऩ मोक्षरुचियुम् अदनाल् मोक्षोपायमाऩ मोक्षोपायनिष्ठतैयुम् वरवेण्डुम् ऎन्बदागैया लिरुवरुक्कुम् वासि युण्डॆऩ्ऩिल्, अदऱ्‌कु प्रमाणमुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् मोक्षोपायनिष्ठनाम्बोदु इति ।
मोक्षोपायमाऩ भक्तियैयनुष्टिक्क प्रवृत्तिक्कुम्बोदु इत्यर्थः ।
बहूनां जन्मनामन्त इत्यादि । इङ्गु जन्मशब्दम् पुण्यजन्मपरम्. बहुपुण्यजन्मङ्गळिऩ् मुडिविलॆऩ्ऱबडि. जीवन्गळ् अनादियागैयालॆल्लोरुक्कुम् बहुजन्मम् सिद्धमागैयालदु वक्ष्यमाण ज्ञानहेतुवागादिऱे. ज्ञानवाऩ् – वासुदेवस्सर्वमिति ज्ञानवाऩ् । वासुदेवने प्राप्यनुम्, प्रापकनुम्, इतरमाऩ भोग्यजातमुमॆऩ्गिऱ ज्ञानवाऩ् । इदनाल् अनन्यप्रयोजनभक्तियोगादिहेतु भूतज्ञानमे बहुकालविळम्बसाध्यमॆऩ्ऱु ज्ञापितमायिऱ्ऱु.

मूलम्

मोक्षोपायनिष्ठनाम्-पोदु ‘‘बहूनां जन्मनामन्ते ज्ञानवाऩ् मां प्रपद्यते” (गीता 7.19)

विश्वास-प्रस्तुतिः

‘‘ये जन्मकोटिभिस् सिद्धास्
तेषाम् अन्तेऽत्र संस्थितिः”
(पौष्करसंहिता)

नीलमेघः (सं)

‘‘ये जन्मकोटिभिस् सिद्धास्
तेषाम् अन्तेऽत्र संस्थितिः”
(पौष्करसंहिता)

English

and again,

" Those [^f222] who have attained success in crores of births
will at length become well established here.”

Español

and again,

" Those [^f222] who have attained success in crores of births
will at length become well established here.”

४२तमाहोबिल-यतिः

ये जन्मकोटिभिस्सिद्धा इति । सिद्धाः – सिद्धिं प्राप्ताः । इङ्गु सिद्धियावदु मोक्षव्यतिरिक्तफलङ्गळ्. भगवानिडत्तिल् निऩ्ऱुम् जन्म-कोटिकालम् मोक्षव्यतिरिक्तैश्वर्यादिफलङ्गळैयडैन्दवर्गळॆऩ्ऱबडि. अत्र – अनन्यप्रयोजऩ-भक्तिरूपमोक्षोपायत्तिले तपोध्यानसमाधिभिः – फलान्तरार्थमाऩ तपोध्यानसमाधिकळाले.

मूलम्

‘‘ये जन्मकोटिभिस्सिद्धास्तेषामन्तेऽत्र संस्थितिः” (पौष्करसंहितै.)

विश्वास-प्रस्तुतिः

‘‘जन्मान्तरसहस्रेषु
तपोध्यान-समाधिभिः ।
नराणां क्षीणपापानां
कृष्णे भक्तिः प्रजायते”
(पाञ्चरात्रम्.)

नीलमेघः (सं)

‘‘जन्मान्तरसहस्रेषु
तपोध्यान-समाधिभिः ।
नराणां क्षीणपापानां
कृष्णे भक्तिः प्रजायते”
(पाञ्चरात्रम्.)

English

“Those who[^f223] have, in many thousands of lives,
become purified of their sins by penance, meditation and yoga (samadhi)
will acquire devotion to Kṛṣṇa,”

Español

“Those who[^f223] have, in many thousands of lives,
become purified of their sins by penance, meditation and yoga (samadhi)
will acquire devotion to Kṛṣṇa,”

४२तमाहोबिल-यतिः

क्षीण-पापानां – पूर्वोक्तरीत्या आनुषङ्गिकपापक्षयवताम् । कृष्णे भक्तिः प्रजायते – ‘‘मयि चानन्ययोगेन भक्तिरव्यभिचारिणी’’ इत्यादिगळिल् सॊल्लुगिऱबडिये अनन्यप्रयोजनभक्तियुण्डागुमॆऩ्ऱबडि.

मूलम्

‘‘जन्मान्तरसहस्रेषु तपोध्यान-समाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते” (पाञ्चरात्रम्.)

विश्वास-प्रस्तुतिः

ऎऩ्गिऱप्पडिये विळम्बमुण्डु.

नीलमेघः (सं)

इत्युक्तरीत्या विलम्बो भवति ।

English

But there is delay in such cases as may be seen in the above (following) passages

Español

But there is delay in such cases as may be seen in the above (following) passages

४२तमाहोबिल-यतिः

उक्तश्लोकार्थत्तै संग्रहित्तुक् काट्टुगिऱार् ऎऩ्गिऱबडिये विळम्बमुण्डु इति ।

मूलम्

ऎऩ्गिऱप्पडिये विळम्बमुण्डु.

विश्वास-प्रस्तुतिः

मोक्षरुचि पिऱन्दु
वल्लद् ऒरु उपायत्तिले मूण्डाल्+++(=प्रवृत्ते)+++

नीलमेघः (सं)

मोक्षरुचौ जातायां
शक्ये कस्मिंश्चिदुपाये प्रवृत्तौ संपन्नायाम्

English

When the desire for mokṣa has become ardent
and when the man practises upāya which is within his power,

Español

When the desire for mokṣa has become ardent
and when the man practises upāya which is within his power,

४२तमाहोबिल-यतिः

इप्पडि ऐश्वर्यार्थिक्कु अन्ततो मोक्षम् सिद्धित्तालुम् ऐश्वर्यरुचि माऱि मोक्षत्तिल् रुचि वरुवदऱ्‌कुम् मोक्षोपायप्रवृत्ति वरुवदऱ्‌कुम् बहुकालविळम्बत्तै वचनङ्गळाले काट्टि, मुदलिलेये उत्कटसुकृतविशेषत्ताल् मोक्षरुचि पिऱन्दु मोक्षार्थं भगवानै आश्रयित्तवनुक्कु मोक्षसिद्धियिल् विळम्बमिल्लै यॆऩ्गिऱार् मोक्षरुचि पिऱन्दु इत्यादिना । मोक्षरुचि पिऱन्दु ऎन्बदाल् मोक्षरुचिहेतुभूतबहुजन्मविळम्बमिवनुक्कु इल्लैयॆन्बदु सूचितम्. वल्लदॊरु उपायमिति । वल्लदु - शक्यमानदु. सद्विद्यादिभक्तिभेदङ्गळिल् तऩ् शक्तिक्कनुगुणमानदु ऎऩ्ऱबडि. मूण्डालिति । मूळुगै - प्रवृत्तिक्कै.

मूलम्

मोक्षरुचि पिऱन्दु वल्लदॊरु उपायत्तिले मूण्डाल्

विश्वास-प्रस्तुतिः

‘‘तेषाम् अहं समुद्धर्ता
मृत्यु-संसार-सागरात् ।
भवामि न चिरात् पार्थ
मय्य् आवेशित-चेतसाम्”
(गीता 12-7.)

नीलमेघः (सं)

‘‘तेषाम् अहं समुद्धर्ता
मृत्यु-संसार-सागरात् ।
भवामि न चिरात् पार्थ
मय्य् आवेशित-चेतसाम्”
(गीता 12-7.)

English

“To those who have fixed their minds on me -
to them I become the redeemer
and save them quickly out of the sea of saṁsāra”.

Español

“To those who have fixed their minds on me -
to them I become the redeemer
and save them quickly out of the sea of saṁsāra”.

४२तमाहोबिल-यतिः

तेषामित्यादि । अनन्यप्रयोजनयोगत्तालेऎऩ्ऩै ध्यानम् पण्णुगिऱवर्गळै मोक्षविरोधिसंसारसागरत्तिल् निऩ्ऱुम् स्वल्पकालत्तिलेये समुद्धरणम् पण्णुगिऱेऩ् ऎऩ्गै.

मूलम्

‘‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम्”(गीता 12-7.)

विश्वास-प्रस्तुतिः

ऎऩ्गिऱप्पडिये मोक्षसिद्धिक्कु विळम्बमिल्लै.

नीलमेघः (सं)

इत्युक्तरीत्या मोक्षसिद्धौ विलम्बो न भवति ।

English

there will be no delay in the attainment of mokṣa , for He has declared +++(the above)+++:[^f224]

Español

there will be no delay in the attainment of mokṣa , for He has declared +++(the above)+++:[^f224]

४२तमाहोबिल-यतिः

मोक्षसिद्धिक्कु विळम्बमिल्लै इति । ऐश्वर्यार्थिक्कुप्पोले ऐश्वर्यानुभवत्तालुण्डाऩ विळम्बमुम् मोक्षरुचियुण्डावदऱ्‌काग बहुपुण्यजन्मविळम्बमुमिल्लैयॆऩ्ऱबडि.

मूलम्

ऎऩ्गिऱप्पडिये मोक्षसिद्धिक्कु विळम्बमिल्लै.

विश्वास-प्रस्तुतिः

स्व-तन्त्र-प्रपत्ति-निष्ठनुक्कुत्
ताऩ् कोलिनदे+++(=वृतम्)+++य् अळवु,
वेऱु विलम्बाविलम्बङ्गळुक्कुक् कुऱिय्+++(=गमकं)+++ इल्लै.

नीलमेघः (सं)

स्वतन्त्रप्रपत्तिनिष्टस्य स्वोद्दिष्ट एवावधिः ।
अन्यत् विलम्बाविलम्बगमकं नास्ति ।

English

To him who adopts prapatti as the independent means,
there is neither delay nor absence of delay,
except in accordance with his own desire.

Español

To him who adopts prapatti as the independent means,
there is neither delay nor absence of delay,
except in accordance with his own desire.

४२तमाहोबिल-यतिः

इप्पडि मुदलिलेये मोक्षरुचि पिऱन्दु सद्विद्यादिगळिलिऴिबवनुक्कुम् ‘‘भवामि न चिरात्’’ ऎऩ्गिऱबडि मोक्षमविळम्बेन वरुमॆऩ्ऱाल् स्वतन्त्रप्रपत्तिक्कु अविळम्बेन मोक्षजनकत्वप्रथै ऎङ्ङनेयॆऩ्ऩवरुळिच्चॆय्गिऱार् स्वतन्त्र-प्रपत्तिनिष्ठनुक्कुत् ताऩ् कोलिनदेयळवु इति ।
ताऩ्गोलिनदेयळवु - ताऩ् कोलिऩ क्षणान्तर दिवसान्तर देहावसानादिगळिल् इवऩ् कोलिनगालमे मोक्षावधियॆऩ्ऱ पडि. वेऱु विळम्बाविळम्बङ्गळुक्कुक् कुऱियिल्लै इति ।
सद्विद्यादिनिष्ठर्गळुक्कु ‘‘तस्य तावदेव चिरं यावऩ्ऩ विमोक्ष्ये’’ ऎऩ्गिऱबडि तङ्गळ् तङ्गळ् प्रारब्धकर्मनाशावधि विळम्बाविळम्बङ्गळ् वरुवदुबोल् इवनुक्कु वेऱु विळम्बाविळम्बहेतुविल्लै यॆऩ्ऩबडि.
तथा च भक्तनुक्कु भवामि न चिरात् ऎऩ्गिऱबडिये मोक्षम् कडुग वरुमॆऩ्ऱालुम् ‘‘तस्य तावदेव’’ ऎऩ्गिऱबडि प्रारब्धकर्मावधि विळम्बमुण्डु.
प्रारब्धत्तुक्कुम् नाशकमाऩ स्वतन्त्रप्रपत्ति यिलिऴिन्दवनुक्कु इवऩ् कोलिनगालत्तिल् प्रारब्धमुम् नशित्तु मोक्षमुण्डागैयाल् भक्ति, विळम्बेन मोक्षजनकमॆऩ्ऱुम्, स्वतन्त्रप्रपत्ति कोलिनगालत्तिले अविळम्बेन मोक्षजनकमॆऩ्ऱुम् शास्त्रङ्गळिल् प्रथै ऎऩ्ऱु करुत्तु.

मूलम्

स्वतन्त्रप्रपत्तिनिष्ठनुक्कुत् ताऩ् कोलिनदेयळवु, वेऱु विळम्बाविळम्बङ्गळुक्कुक् कुऱियिल्लै.