०६ ब्रह्म-रुद्राद्य्-अनुपास्यता

मोक्षाप्रदत्वम्

English

THE ASPIRANT FOR MUKTI SHOULD WORSHIP ONLY BHAGAVĀN.

Español

THE ASPIRANT FOR MUKTI SHOULD WORSHIP ONLY BHAGAVĀN.

विश्वास-प्रस्तुतिः

इवर्गळ् मुमुक्षुक्कळुक्कु अनुपास्यर्

ऎऩ्ऩुम् इडमुम्,

इवर्गळुक्कुक् कारण-भूतऩ् आऩ सर्वेश्वरऩेय्
इवर्गळुक्कुम् मऱ्ऱुम्+++(=अन्य)+++-उळ्ळ मुमुक्षुक्कळुक्कुम् उपास्यऩ्

ऎऩ्ऩुम् इडमुम्

नीलमेघः (सं)

“एते मुमुक्षूणाम् अनुपास्या” इत्य् अयम् अर्थः
“एषां कारण-भूतः सर्वेश्वर एव एषाम् अन्येषाञ् च मुमुक्षूणाम् उपास्य”
इत्य् अयम् अर्थश् च

English

That these gods are not to be worshipped by those who desire mokṣa,
and that Nārāyaṇa , the Lord of all,
who is the cause of these gods,
is alone the deity to be worshipped by all those who desire mokṣa, (including these gods)
may be seen from the following śloka s :-

Español

That these gods are not to be worshipped by those who desire mokṣa,
and that Nārāyaṇa , the Lord of all,
who is the cause of these gods,
is alone the deity to be worshipped by all those who desire mokṣa, (including these gods)
may be seen from the following śloka s :-

४२तमाहोबिल-यतिः

सर्वमुमुक्षुक्कळुक्कुम्
भगवाने उपास्यनॆऩ्ऱुम् ब्रह्मरुद्रादिगळनुपास्यरॆऩ्ऱुम् सप्रमाणमाग उपपादिक्किऱार् इवर्गळ् मुमुक्षुक्कळुक्कु इत्यादिना ।
इवर्गळुक्कु कारणभूतऩाऩ इति । इदु हेतुगर्भविशेषणम्.
सर्वमुमुक्षुक्कळुक्कुमॆऩ्ऱु सॊल्लादे इवर्गळुक्कुम् मऱ्ऱुमुळ्ळ मुमुक्षुक्कळुक्कुमॆऩ्ऱु सॊऩ्ऩदु इदरर्गळुम् भगवावानै उपासित्ते मोक्षम् पॆऱवेण्डियिरुप्पदाल् इवर्गळ् अनुपास्यरॆऩ्ऱु स्पष्टीकरिक्कैक्कागवुम्,
उपासकर्गळाऩ इवर्गळुक्कु उपास्यऩाऩ भगवानोडु साम्यैक्यादिगळ् घटियातॆऩ्ऱु ज्ञापिक्कैक्कागवुम्.

मूलम्

इवर्गळ् मुमुक्षुक्कळुक्कु अनुपास्यरॆऩ्ऩुमिडमुम्,
इवर्गळुक्कुक् कारणभूतऩाऩ सर्वेश्वरनेय् इवर्गळुक्कुम् मऱ्ऱुमुळ्ळ मुमुक्षुक्कळुक्कुम् उपास्यनॆऩ्ऩुमिडमुम्

विश्वास-प्रस्तुतिः

“संसारार्णव-मग्नानां
विषयाक्रान्त-चेतसाम् ।
विष्णु-पोतं विना नान्यत्
किञ्चिद् अस्ति परायणम् ॥” (विष्णु-धर्मः 1-59.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“संसारार्णव-मग्नानां
विषयाक्रान्त-चेतसाम् ।
विष्णु-पोतं विना नान्यत्
किञ्चिद् अस्ति परायणम् ॥” (विष्णु-धर्मः 1-59.)

इति

English

“To those1 who are sunk in the sea of saṁsāra
and whose minds are overpowered by the objects of sense pleasures,
there is no other refuge than the ship of Viṣṇu ,”

Español

“To those1 who are sunk in the sea of saṁsāra
and whose minds are overpowered by the objects of sense pleasures,
there is no other refuge than the ship of Viṣṇu ,”

नीलमेघः (सं)

संसारार्णवमग्नानामिति संसारार्णवमग्नत्वं आब्रह्मस्तंबपर्यन्ताः ऎऩ्गिऱ वचनत्तिल् ब्रह्मरुद्रादिगळुक्कुम् सॊल्लप्पट्टदिऱे.
परायणं – ईयते अनेनेत्ययनं, श्रेष्ठमान उबायम्.

मूलम्

“संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् । विष्णुपोतं विना नान्यत् किञ्चिदस्ति परायणम् ॥” (विष्णु-धर्मः 1-59.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“ब्रह्माणं शितिकण्ठञ् च
याश्चान्या देवतास् स्मृताः ।
प्रतिबुद्धा न सेवन्ते
यस्मात् परिमितं फलम्”
(भारतम् शान्तिपर्व 350-36.)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“ब्रह्माणं शितिकण्ठञ् च
याश्चान्या देवतास् स्मृताः ।
प्रतिबुद्धा न सेवन्ते
यस्मात् परिमितं फलम्”
(भारतम् शान्तिपर्व 350-36.)

इति

English

“Those who 2 have a discriminating intelligence
never worship Brahma, or Rudra or any of the other gods,
for the fruit of their worship is very limited,”

Español

“Those who 2 have a discriminating intelligence
never worship Brahma, or Rudra or any of the other gods,
for the fruit of their worship is very limited,”

४२तमाहोबिल-यतिः

याश्चान्या देवतास्स्मृताः । ता इत्यध्याहारः ।
प्रतिबुद्धाः – उपास्यस्वरूपज्ञाः ।
यस्मात्परिमितं फलमिति । यस्मात्तत्सेवनस्य फलम् परिमितमो तस्मान्न सेवन्त इत्यर्थः ।

मूलम्

“ब्रह्माणं शितिकण्ठञ्च याश्चान्या देवतास्स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम्” (भारतम् शान्तिपर्व 350-36.) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“हरिरेकस् सदा ध्येयो
भवद्भिस् सत्त्व-संस्थितैः ।
उपास्यो ऽयं सदा विप्रा
उपायोऽस्मि हरेः स्मृतौ”
(हरिवंशं ३.८९.९)

ऎऩ्ऱुञ् +++(शिवेन)+++ चॊल्लप्पट्टदु.

नीलमेघः (सं)

“हरिरेकस् सदा ध्येयो
भवद्भिस् सत्त्व-संस्थितैः ।
उपास्यो ऽयं सदा विप्रा
उपायोऽस्मि हरेः स्मृतौ”
(हरिवंशं ३.८९.९)

इति +++(शिवेन)+++ च प्रत्यपादि ॥

English

“Hari alone3 is fit to be meditated upon, O Brabmins,
by you who are noted for your sattvam.
He is always to be adored
and I am the means for enabling you to remember Hari.”

Español

“Hari alone3 is fit to be meditated upon, O Brabmins,
by you who are noted for your sattvam.
He is always to be adored
and I am the means for enabling you to remember Hari.”

४२तमाहोबिल-यतिः

‘‘हरिरेकस्सदा ध्येयः’’ ‘‘उपास्योऽयं सदा विप्राः’’
ऎऩ्ऱु अवनुक्के ध्येयत्वादिगळ् सॊल्लप्पट्टदुगळ्.
“एवन् तर्हि भवत उपास्यत्वं नास्ति किम्?” इत्यत्राह
उपायोऽस्मि हरेः स्मृताव्” इति ।
हरेः स्मृतौ –
हरियिनुडैय निरन्तर-स्मृति-रूपोपासनत्तिले.
उपायोऽस्मि – उपदेशादिमुखत्तालेयॆऩ्ऱु करुत्तु.

मूलम्

“हरिरेकस्सदा ध्येयो भवद्भिस्सत्त्वसंस्थितैः । उपास्योऽयं सदा विप्रा उपायोऽस्मि हरेः स्मृतौ” (हरिवंशं ३.८९.९) ऎऩ्ऱुञ्चॊल्लप्पट्टदु.

परम्परया मोक्षोपायता

विश्वास-प्रस्तुतिः

इत्ताले इवर्गळै मोक्षोपकारकर् आगच् चॊऩ्ऩव् इडङ्गळुम् आचार्यादिगळैप् पोले
ज्ञानादि-हेतुक्कळ् आगैयालेय्
ऎऩ्ऱु निर्णीतम्.

नीलमेघः (सं)

एतेनैतेषां मोक्षोपकारकत्वस्य प्रतिपादकानि वचनानि
आचार्यादिवत् ज्ञानादिहेतुत्व-पराणीति निर्णीतं भवति ।

English

If, in some places,
these gods are spoken of as assisting in the attainment of mokṣa ,
it should be understood to mean that they, like ācārya s,
assist by imparting knowledge and in such other ways.

Español

If, in some places,
these gods are spoken of as assisting in the attainment of mokṣa ,
it should be understood to mean that they, like ācārya s,
assist by imparting knowledge and in such other ways.

४२तमाहोबिल-यतिः

इदनाले रुद्रादिगळै मोक्षप्रदरॆऩ्ऱु सॊल्लुगिऱ वचनमुम्
निर्व्यूढमॆऩ्गिऱार् इत्ताले इत्यादिना ।
इवर्गळै मोक्षोपकारकरागच् चॊऩ्ऩविडङ्गळुमिति ।
पुराणङ्गळिल् रुद्रं प्रस्तुत्य ‘‘त्वमेकस्सर्वजगतामीश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम्’’ इत्यादिवचनङ्गळु मॆऩ्ऱबडि. आचार्यादिगळैप्पोले - आचार्यादिगळुक्कु भगवत्स्वरूपोपायादिगळुडैय उपदेशमुखत्ताले ‘‘आचार्यवत्तया मुक्ता’’ वित्यादिस्थलङ्गळिले मोक्षोपकारत्वम् सॊल्लुगिऱाप् पोले यॆऩ्ऱबडि. ज्ञानादिहेतुक्कळागैयाले - मोक्षापायमाऩ उपासनादिगळुक्कु उपदेशमुखत्ताले उपायङ्गळागैयाले ऎऩ्ऱबडि.

मूलम्

इत्ताले इवर्गळै मोक्षोपकारकरागच् चॊऩ्ऩ विडङ्गळुम् आचार्यादिगळैप्पोले ज्ञानादिहेतुक्कळागैयालेयॆऩ्ऱु निर्णीतम्.

विश्वास-प्रस्तुतिः

इव्वर्थम्

सूर्यस्यैव तु यो भक्तस्
सप्त-जन्मान्तरं नरः ।
तस्यैव तु प्रसादेन
रुद्रभक्तः प्रजायते ॥

नीलमेघः (सं)

अयमर्थः

सूर्यस्यैव तु यो भक्तस्
सप्त-जन्मान्तरं नरः ।
तस्यैव तु प्रसादेन
रुद्रभक्तः प्रजायते ॥

English

This is also the purport of the following passage ;

" The man4 who is a devotee of the god of the sun (Surya)
will, after seven more births,
become a devotee of Rudra by the Sun’s grace.

Español

This is also the purport of the following passage ;

" The man4 who is a devotee of the god of the sun (Surya)
will, after seven more births,
become a devotee of Rudra by the Sun’s grace.

४२तमाहोबिल-यतिः

इप्पडि रुद्रादिगळ् परम्परया मोक्षोप-कारकरॆऩ्गिऱवर्थम् इतरवचनङ्गळिलुम् विवक्षितमॆऩ्गिऱार् इव्वर्थमिति । सूर्यस्यैवेत्यादि ।
इव् वचनङ्गळिल् ऎवऩ् सप्तजन्मान्तरं सूर्यभक्तनो, अवऩ् अवनुडैय प्रसादत्तालेये रुद्रभक्तनागिऱानॆऩ्ऱुम्,

मूलम्

इव्वर्थम् “सूर्यस्यैव तु यो भक्तस्सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन रुद्रभक्तः प्रजायते ॥

विश्वास-प्रस्तुतिः

शङ्करस्य तु यो भक्तस्
सप्तजन्मान्तरं नरः ।
तस्यैव तु प्रसादेन
विष्णुभक्तः प्रजायते ॥

नीलमेघः (सं)

शङ्करस्य तु यो भक्तस्
सप्तजन्मान्तरं नरः ।
तस्यैव तु प्रसादेन
विष्णुभक्तः प्रजायते ॥

English

He who is a devotee of Saṅkara will,
after seven more births,
become a devotee of Viṣṇu
by the grace of Saṅkara.”

Español

He who is a devotee of Saṅkara will,
after seven more births,
become a devotee of Viṣṇu
by the grace of Saṅkara.”

४२तमाहोबिल-यतिः

ऎवऩ् रुद्रभक्तनोः, अवऩ् अवनुडैय प्रसादत् तालेये विष्णुभक्तनागिऱानॆऩ्ऱुम्,

मूलम्

शङ्करस्य तु यो भक्तस्सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन विष्णुभक्तः प्रजायते ॥

विश्वास-प्रस्तुतिः

वासुदेवस्य यो भक्तस्
सप्तजन्मान्तरं नरः ।
तस्यैव तु प्रसादेन
वासुदेवे प्रलीयते ॥

English

And again :—

“He who is a devotee of Vāsudeva will, after those seven births,
become one with Vāsudeva by His grace.”

Español

And again :—

“He who is a devotee of Vāsudeva will, after those seven births,
become one with Vāsudeva by His grace.”

मूलम्

वासुदेवस्य यो भक्तस्सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन वासुदेवे प्रलीयते ॥”

विश्वास-प्रस्तुतिः

ऎऩ्गिऱव् इडत्तिलुम् विवक्षितम्.

नीलमेघः (सं)

इत्यत्रापि विवक्षितः ॥

४२तमाहोबिल-यतिः

ऎवऩ् वासुदेवभक्तनो? अवऩ् अवनुडैय प्रसादत्तालेये अवनिडत्तिल् लयिक्किऱानॆऩ्ऱुम् सॊल्लियिरुप्पदाल् वासुदेवनुक्के मोक्षार्थमाग उपास्यत्वमुम् अवनुक्के मोक्षप्रदत्वमुम् आदित्यरुद्रादिगळुक्कु परम्परया अदावदु भक्तिजननद्वारा मोक्षोपकारकत्वमुम् विवक्षितम्. तस्यैव तु प्रसादेन ऎऩ्ऱु रुद्रनुडैय प्रसादत्तालेये विष्णुभक्तनागिऱाऩ्. अदावदु देवतान्तरप्रसादमे विष्णुभक्तिक्कुक् कारणमॆन्बदु विवक्षितमऩ्ऱु. अपसिद्धान्तप्रसङ्गात् । ऎवनॊरुवऩ् रुद्रनुक्के भक्तनागिऱानो अवनुडैय विष्णुभक्तिक्के रुद्रप्रसादम् कारणमानालुम् विष्णुभक्तिसामान्यत्तिऱ्‌कु रुद्रप्रसादम् कारणमऩ्ऱिऱे. वासुदेवे प्रळीयत इति । इङ्गु वासुदेवभक्तनुक्कु वासुदेवप्राप्तियिल् सप्तजन्मव्यवधानम् सॊऩ्ऩदु ‘‘सूर्यस्यैव तु यो भक्तः’’ इत्यादिवचनोक्तक्रमेण वासुदेवभक्त-विषयमागैयाले वासुदेवभक्तसामान्यत्तिऱ्‌के सप्तजन्मव्यवधाननियममिल्लै. प्राकृतनाम-रूपङ्गळै विट्टु आविर्भूतगुणाष्टकङ्गळाले वासुदेवतुल्यनागिऱानॆऩ्ऱबडि. देवतान्तर-परर्गळुक्कु मोक्षमे किडैयादॆऩ्ऱऩ्ऱो सिद्धान्तम्.

मूलम्

ऎऩ्गिऱविडत्तिलुम् विवक्षितम्.

भ्रान्तोपासकेषु न

विश्वास-प्रस्तुतिः

इप्पडि सूर्य-भक्त्य्-आदिगळ्
परम्परया भगवद्-भक्त्य्-आदिगळिले मूट्टुवदुम्+++(=संयोजनम्)+++,

परावर-तत्त्वङ्गळिले ऐक्य-बुद्धियुम्, व्यत्यय-बुद्धियुम्, समत्व-बुद्धियुम् मऱ्ऱुम्
इप्-पुडैगळिले+++(=पार्श्वभिः)+++ वरुम् मति-मयक्कङ्गळुम्+++(=मोहङ्गळ्)+++,
आसुर-स्वभावत्ताले ऒरु विषयत्तिल् प्रद्वेषादिगळुम्

अऩ्ऱिक्के सूर्यादिगळैप् पऱ्ऱुम् अवर्गळुक्केय्
ऎऩ्ऩुम् इडत्तै

नीलमेघः (सं)

इत्थं सूर्य-भक्त्यादेः परम्परया भगवद्-भक्त्य्-आदाव् उद्योजकत्वम् अपि,

ऐक्यबुद्धिः व्यत्यय-बुद्धिः समत्व-बुद्धिर्
इत्य्-एवं जायमानान् मति-व्यामोहान्,
आसुर–स्व-भावात् विषय-विशेषे प्रद्वेषादिकं च,

विनैव सूर्यादीन् आश्रयतां विषये एवेत्य् अयम् अर्थः -

English

In this context it has to be stated that
devotion to Surya and others leads gradually to devotion to Bhagavān,
only in the case of those who are not subject to mental delusions about the Supreme Self and the Self’s that are below it -
such delusions as holding that they are all one
or that the lower self is the Supreme Self
or that all these divinities are of equal power,
and provided they are not filled with the hatred natural to the asuric or demoniac Nature.

Español

In this context it has to be stated that
devotion to Surya and others leads gradually to devotion to Bhagavān,
only in the case of those who are not subject to mental delusions about the Supreme Self and the Self’s that are below it -
such delusions as holding that they are all one
or that the lower self is the Supreme Self
or that all these divinities are of equal power,
and provided they are not filled with the hatred natural to the asuric or demoniac Nature.

४२तमाहोबिल-यतिः

अप्पडियिरुक्क सूर्यादिभक्तर् कळुक्कुम् मोक्षम् परम्परया उण्डॆऩ्ऱु सॊल्लप्पोमोवॆऩ्ऩिल्, अदु सूर्या-दिभक्तर्गळिल् अधिकारिविशेषत्तिऱ्‌कॆऩ्ऱु अरुळिच्चॆय्गिऱार् इप्पडि सूर्यभक्त्यादिगळित्यादिना । परम्परया – रुद्रभक्त्यादिद्वारा । मूट्टुवदु - प्रवेशनम्. परावरतत्त्वङ्गळिल् - नारायणनिडत्तिलुम् रुद्रादिगळिडत्तिलुम्. व्यत्ययबुद्धियुम् – परतत्त्वत्तिल् अवरतत्वबुद्धियुम् अवरतत्त्वत्तिल् परतत्त्वबुद्धियुम्. मऱ्ऱुमिप्पुडैगळिले वरुम् - वेऱाऩ एवंप्रकारमाग उण्डागुम्. मदिमयक्कङ्गळुम् - त्रिमूर्त्युत्तीर्णनुण्डॆऩ्ऱुम्, यादवऩ् सॊल्लुगिऱबडि ब्रह्मम् सविकारमॆऩ्ऱुम् उण्डागुम् मोहङ्गळॆऩ्ऱबडि. ऒरु विषयत्तिल् - परतत्त्वविषयत्तिलो अवरतत्वविषयत्तिलो वॆऩ्ऱबडि. प्रद्वेषादिगळुमिति । इङ्गु आदिपदत्ताल् प्रद्वेषकार्यङ्गळुक्कु ग्रहणम्. अऩ्ऱिक्के - कीऴे सॊऩ्ऩ दोषङ्गळ् ऒऩ्ऱुमऩ्ऱिक्के. सूर्यादिगळैप्पऱ्ऱुमवर्गळुक्के - अन्द अधिकारविशेषत्तिऱ्‌के यॆऩ्ऱबडि. ऒरुवऩ् परावरतत्वङ्गळै यथावस्थितमागवऱिन्दालुम् आदित्यादिगळ् परंपरया मोक्षसाधकर्गळॆऩ्ऱऱिन्दाल् आचार्यादिगळैप्पऱ्ऱुम् कणक्किले आदित्यादिगळैयुम् पऱ्ऱलामिऱे.

मूलम्

इप्पडि सूर्यभक्त्यादिगळ् परम्परया भगवद्भक्त्यादिगळिले मूट्टुवदुम् परावरतत्त्वङ्गळिले ऐक्यबुद्धियुम् व्यत्ययबुद्धियुम् समत्वबुद्धियुम् मऱ्ऱुमिप्पुडैगळिले वरुम् मदिमयक्कङ्गळुम् आसुरस्वभावत्ताले ऒरु विषयत्तिल् प्रद्वेषादिगळुमऩ्ऱिक्के सूर्यादिगळैप्पऱ्ऱुमवर्गळुक्के यॆऩ्ऩुमिडत्तै

विश्वास-प्रस्तुतिः

“ये तु सामान्यभावेन
मन्यन्ते पुरुषोत्तमम् ।
ते वै पाषण्डिनो ज्ञेयास्
सर्वकर्म-बहिष्कृताः”

इत्यादिगळिले कण्डु-गॊळ्वदु.

नीलमेघः (सं)

“ये तु सामान्यभावेन
मन्यन्ते पुरुषोत्तमम् ।
ते वै पाषण्डिनो ज्ञेयास्
सर्वकर्म-बहिष्कृताः”

इत्यादिषु द्रष्टव्यः ।

English

This is evident from the śloka :

“Those who5 hold Parushottama as being similar to the other deities
are to be considered heretics
unfit for any kind of karma or rite.”

Español

This is evident from the śloka :

“Those who5 hold Parushottama as being similar to the other deities
are to be considered heretics
unfit for any kind of karma or rite.”

४२तमाहोबिल-यतिः

सूर्यस्यैव तु यो भक्तः इत्यादिवचनङ्गळिल् सामान्यमाग सूर्यादिभक्तर्गळुक्के परंपरया मोक्षमॆऩ्ऱु तोऩ्ऱानिऱ्‌क
अवर्गळै पूर्वोक्तदोषरहितभक्तर्गळाग विशेषिक्कक् कूडुम् ओव्? ऎऩ्ऩिल्
इवैगळिल् सामान्यम् आगव् इरुन्दालुम्
वचनान्तरबलत्ताले विशेषिक्कक्कूडुमॆऩ्ऩिल्;
अन्द वचनमॆदुवॆऩ्ऩवरुळिच्चॆय्गिऱार् ये तु इत्यादिना ।
सामान्यभावेन – समत्वेन । पुरुषोत्तमऩाऩ परतत्वत्तै अवरतत्वतुल्यतयेति यावत् । इन्द वचनत्तिल् साम्यबुद्धियुळ्ळवर्गळै पाषण्डिकळागवुम् सर्वकर्मबहिष्कृतर्गळागवुम् सॊल्लियिरुप्पदाल् इन्द साम्यादिबुद्धिरहितर्गळे सूर्याद्युपासनकर्माधिकारिकळागक् कॊळ्ळवेण्डुमागैयाल् सूर्यस्यैव तु यो भक्तः ऎऩ्गिऱविडङ्गळिल् भक्तपदम् पूर्वोक्तदोषरहितभक्तविशेषपरमॆऩ्ऱे कॊळ्ळवेण्डुमॆऩ्ऱुगरुत्तु.

इत्यादिगळिले इति । इङ्गु आदिपदत्ताल् ‘‘अस्मादन्यं परत्वेन चेतयानो ह्यचेतनः । स पाषण्डीति विज्ञेयस्सर्वकर्मबहिष्कृतः ॥’’ इत्यादिगळाऩ रुद्रादिगळुक्कु भगवत्परत्वचिन्तनम् पण्णुगिऱवनै पाषण्डियॆऩ्ऱु निन्दिक्कुम् वचनङ्गळुक्कु ग्रहणम्.

मूलम्

“ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् । ते वै पाषण्डिनोज्ञेया-स्सर्वकर्मबहिष्कृताः” इत्यादिगळिले कण्डुगॊळ्वदु.

भगवन्-निग्रहानिवार्यता

विश्वास-प्रस्तुतिः

इप्पडि ज्ञानादिगळिल् माऱाट्टम्-उडैयार्क्कु
देवतान्तर-भक्तिय् उण्ड्-आगिलुम्
भगवन्-निग्रहत्ताले प्रत्यवायमे फलिक्कुम्.+++(5)+++

नीलमेघः (सं)

इत्थं ज्ञानादिष्व् अन्यथात्वम् आप्तवतां
देवतान्तरभक्तौ सत्याम् अपि
भगवन्-निग्रहेण प्रत्यवाय एव फलम् ।

English

People who have such delusions in their knowledge (and worship)
will meet with defeat due to the punishment inflicted by Bhagavān,
although they have devotion to other deities.

Español

People who have such delusions in their knowledge (and worship)
will meet with defeat due to the punishment inflicted by Bhagavān,
although they have devotion to other deities.

४२तमाहोबिल-यतिः

इप्पडि व्यत्ययबुद्धियोडे रुद्राद्युपासनम् पण्णुमवनुक्कु
परंपरया मोक्षमिल्लाविट्टालुम्
रुद्रादिभक्तिक्कनुगुणमाऩ फलम् किडैक्काद् ओव् ऎऩ्ऩव् अरुळिच्चॆय्गिऱार् -
इप्पडि ज्ञानादिगळिल् माऱाट्टमुडैयार्क्कु इति ।

भगवन्-निग्रहत्ताले इति ।
बुद्धि माऱाट्टत्तोडु रुद्रादिभक्ति पण्णुमवनुक्कु सर्वकर्मबहिष्कृतत्वम् वचनसिद्धमागैयाले अवनुक्कु रुद्रादिभक्तियिलुम् अधिकारमिल्लामैयाले अनधिकारिणा कृतमकृतमॆऩ्गिऱ न्यायत्तिनाले अन्द भक्ति फलजनकमागाद तोडु भगवन्-निग्रहहेतुवाय् प्रत्यवायाऽऽपादकमागवे आगुमॆऩ्ऱु करुत्तु.

मूलम्

इप्पडि ज्ञानादिगळिल् माऱाट्टमुडैयार्क्कु देवतान्तरभक्तियुण्डागिलुम् भगवन्निग्रहत्ताले प्रत्यवायमे फलिक्कुम्.

विश्वास-प्रस्तुतिः

आगैयाल्

“त्वं हि रुद्र महाबाहो
मोहशास्त्राणि कारय
दर्शयित्वाल्पम् आयासं
फलं शीघ्रं प्रदर्शय
(वराहपुराणम् 70-36.)

नीलमेघः (सं)

अतः,

“त्वं हि रुद्र महाबाहो
मोहशास्त्राणि कारय
दर्शयित्वाल्पम् आयासं
फलं शीघ्रं प्रदर्शय
(वराहपुराणम् 70-36.)

English

From the following śloka :

“O mighty Rudra6 , get Śāstras of deluding import composed
and by prompting men to slight effort,
show the fruit of these actions as soon as possible”

Español

From the following śloka :

“O mighty Rudra6 , get Śāstras of deluding import composed
and by prompting men to slight effort,
show the fruit of these actions as soon as possible”

४२तमाहोबिल-यतिः

इप्पडि अनधिकारिकृतमागैयाले रुद्रभक्तिफलजनकमऩ्ऱॆऩ्ऱुम् प्रत्यवायमेयुण्डॆऩ्ऱुम् सॊल्लिल्; पाशुपतादिशास्त्रङ्गळिल् रुद्रभक्तनुक्के सिल कर्मङ्गळाल् फलम् सॊल्लियिरुप्पदु कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् आगैयालित्यादिना ।
आगैयाल् - वैदिक-कर्मानर्हर्गळाय्प्पोन्द इवर्गळुक्कु अवैगळैयनुष्ठित्ताल् भगवन्-निग्रहमुम् तन्मूलपापविशेषमुमे वरुमॆऩ्ऱु निष्कर्षित्तदालॆऩ्ऱबडि. त्वं हीत्यादि । इदु वराहपुराणवचनम्.
वरदानसमयत्तिलेये ‘‘मोहशास्त्राणि कारय’’ ऎन्बदाल् पाशुपतादिशास्त्रङ्गळिऱ्‌चॊऩ्ऩ कर्मविशेषङ्गळुम् तत्फलङ्गळुम् भगवन्-निग्रहकार्यङ्गळॆऩ्ऱु ज्ञापिक्कप्पडुगिऱदु. वचनतात्पर्यत्तै विस्तरेण विवरिक्किऱार् ऎऩ्गिऱबडिये इत्यादिना ।

मूलम्

आगैयाल् “त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय । दर्शयित्वाल्पमायासं फलं शीघ्रं प्रदर्शय” (वराहपुराणम् 70-36.)

विश्वास-प्रस्तुतिः

ऎऩ्गिऱप्-पडिये
मोहन-शास्त्रङ्गळिले दृष्ट-फल-सिद्धियैय् उण्डाक्किनदुवुम्
अवऱ्ऱैय् इट्टु मोहिप्पित्तु
नरकत्तिले विऴ-विडुगैक्क् आगव् इत्तनै. +++(4)+++

नीलमेघः (सं)

इत्य्-उक्तरीत्या मोहन-शास्त्रेषु दृष्ट-फल-सिद्धेर् उत्पादनम् अपि
तद्-द्वारा विमोह्य
नरके पातनार्थम् एव ।

English

-from this śloka , we may infer that,
if there is success in achieving tangible fruits
by following these false śāstra s,
it is only for making men fall into delusion and thence into hell.

Español

-from this śloka , we may infer that,
if there is success in achieving tangible fruits
by following these false śāstra s,
it is only for making men fall into delusion and thence into hell.

मूलम्

ऎऩ्गिऱप्पडिये मोहनशास्त्रङ्गळिले दृष्टफलसिद्धियै युण्डाक्किनदुवुम् अवऱ्ऱैयिट्टु मोहिप्पित्तु नरकत्तिले विऴविडुगैक्कागवित्तनै.

विश्वास-प्रस्तुतिः

सत्य-सङ्कल्पऩ् आऩ भगवान् ऒरुवनै
निग्राह्यऩ् आगक् कोलिनाल्+++(=मन्यते चेत्)+++

नीलमेघः (सं)

सत्यसंकल्परूपे भगवति
केचिन् निग्राह्यतया संकल्पितवति सति

English

If Bhagavān, whose will is irresistible,
decides that some one deserves His punishment,

Español

If Bhagavān, whose will is irresistible,
decides that some one deserves His punishment,

४२तमाहोबिल-यतिः

इप्पडि रुद्रादिभक्तर्गळै भगवान् निग्रहित्ताल् स्वभक्तर्गळै रुद्रादिगळ् रक्षित्तुक् कॊळ्ळमाट्टार्गळोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् सत्यसङ्कल्पऩाऩ इत्यादियाल्.

मूलम्

सत्यसङ्कल्पऩाऩ भगवान् ऒरुवनै निग्राह्यनागक्कोलिनाल्

विश्वास-प्रस्तुतिः

“ब्रह्मा स्वयंभूश् चतुराननो वा
रुद्रस् त्रिनेत्रस् त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रस् सुरनायको वा
त्रातुं न शक्ता युधि रामवध्यम्”
(रामायणम् सुन्दरकाण्डम् 51-45.)

नीलमेघः (सं)

“ब्रह्मा स्वयंभूश् चतुराननो वा
रुद्रस् त्रिनेत्रस् त्रिपुरान्तको वा ।
इन्द्रो महेन्द्रस् सुरनायको वा
त्रातुं न शक्ता युधि रामवध्यम्”
(रामायणम् सुन्दरकाण्डम् 51-45.)

English

It is said in the Rāmāyana

" If a man has 7 deserved death at the hands of Rāma,
neither the four-faced Brahma, who was born of no mortal,
nor the three-eyed Rudra who destroyed Tripura,
nor the great Indra, who is the leader of the gods,
will be able to shield him in battle."

Español

It is said in the Rāmāyana

" If a man has 7 deserved death at the hands of Rāma,
neither the four-faced Brahma, who was born of no mortal,
nor the three-eyed Rudra who destroyed Tripura,
nor the great Indra, who is the leader of the gods,
will be able to shield him in battle."

४२तमाहोबिल-यतिः

ब्रह्मा – अण्डाधिपतित्वरूपबृहत्ववाऩ् । अदावदु उत्कर्षवाऩ् । स्वयंभूः – अयोनिजः । चतुराननः – नालु वेदङ्गळुक्कुम् प्रवर्तकङ्गळाऩ नालुमुगत्तैयुडैयवऩ्. इन्द पदङ्गळाल् स्वरूपत्तालुम् जन्मत्तालुम् वृत्तत्तालुमुत्कर्षम् विवक्षितम्. रुद्रः – रावयतीति रुद्रः । अदावदु संहारकालत्तिल् सर्वजगत्तैयुम् आक्रन्दनम् पण्णुम्बडि सॆय्गिऱवऩ्. त्रिनेत्रः – त्रिलोकविजयियाऩ मन्मथनै भस्मीकरित्त ललाटनेत्रत्ताले नेत्रत्रयत्तैयुडैयवऩ्. त्रिपुरान्तकः – ‘‘तेषामसुराणां तिस्रः पुर आसन्’’ ऎऩ्ऱु श्रुतिप्रसिद्धङ्गळाऩ मूऩ्ऱु पुरङ्गळै नाशम् सॆय्दवऩ्. इन्द्रः – निरुपपदेन्द्रशब्दवाच्यः । परमैश्वर्यवानित्यर्थः । महेन्द्रः – ‘‘महान्वाऽयमभूद्यो वृत्रमवधीत्’’ऎऩ्ऱुम्, ‘‘तन्महेन्द्रस्य महेन्द्रत्व’’ मॆऩ्ऱुम् श्रुतिकळिले प्रसिद्धमाऩ वृत्रवधजनितमहोत्कर्षविशिष्टः । सुरनायकः – स्वेतरदिक्पालादिसर्वदेवतैकळुक्कुम् नियन्ता ।

मूलम्

“ब्रह्मा स्वयंभूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा । इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम्” (रामायणम् सुन्दरकाण्डम् 51-45.)

विश्वास-प्रस्तुतिः

ऎऩ्गिऱप्पडिये देवतान्तरङ्गळ् रक्षिक्क शक्तर् अल्लर्गळ्.

नीलमेघः (सं)

[[६२]]

इत्युक्त्या देवतान्तराणि रक्षितुं नैव शक्तानि ।

English

then that person will find no other god capable of protecting him.

Español

then that person will find no other god capable of protecting him.

४२तमाहोबिल-यतिः

देवतान्तरङ्गळ् रक्षिक्क शक्तरल्लर्गळिति । इवर्गळे रक्षिक्क शक्तरिल्लैयॆऩ्ऩिल् इतरदेवतैकळ् अशक्तर्गळॆन्बदु कैमुतिकन्यायसिद्धमागैयाले देवतान्तरसामान्यम् रक्षिक्क शक्तरल्लरॆऩ्ऱु करुत्तु.

मूलम्

ऎऩ्गिऱप्पडिये देवतान्तरङ्गळ् रक्षिक्क शक्तरल्लर्गळ्.

भगवद्-आश्रित-विरोधाशक्यता

विश्वास-प्रस्तुतिः

सर्व-देवतैगळुम् सुग्रीव-महाराजादिगळैप् पोले
तनक्कु अन्तरङ्गर् आय् इरुप्पारुम्

तऩ्ऩैय् अडैन्दाऩ् ऒरुवनै नलिय+++(=पीडयन्तं)+++ निनैत्ताल्

‘‘सकृद् एव प्रपन्नाय” (रामायणम् युद्धकाण्डम् 18-33)
+++(तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम)+++

ऎऩ्गिऱप् पडिये
सत्य-प्रतिज्ञऩ् आऩ तऩ् व्रतङ् कुलैयामैक्क् आग

+++(विभीषण-सदृशान् हन्तुम् उद्युक्तान्)+++ रावणादिगळैप् पोले दुष्प्रकृतिगळ् आय् निराकरिक्क वेण्डुवोरै निराकरित्तुम्,
+++(विभीषण-सदृशान् हन्तुम् उद्युक्तान्)+++ श्रीवानरवीरर्गळैप् पोले सत्-प्रकृतिगळ् आय् अनुकूलिप्पिक्क वेण्डुवोरै अनुकूलिप्पित्तुम्
सर्वेश्वरऩ् रक्षिक्कुम्.+++(5)+++

नीलमेघः (सं)

सर्वेषु देवेषु सुग्रीवमहाराजादिवत् स्वान्तरङ्गभूतेष्व् अपि च
स्वाश्रितं कंचित् हिंसितुं संकल्पयत्सु सत्सु

‘‘सकृद् एव प्रपन्नाय” (रामायणम् युद्धकाण्डम् 18-33)
+++(तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम)+++

इत्य् उक्त-रीत्या
सत्य-प्रतिज्ञस्य व्रताभंगार्थं
+++(विभीषण-सदृशान् हन्तुम् उद्युक्तान्)+++ रावणादीन् इव दुष्प्रकृतीन् निराकार्यान् निराकृत्य
+++(विभीषण-सदृशान् हन्तुम् उद्युक्तान्)+++ श्रीवानर-वीरान् इवानुकूलयितव्यान् अनुकूलान् संपाद्य च
सर्वेश्वरो रक्षति ।

English

If, on the other hand, a man seeks refuge under Bhagavān,
even if all the gods and intimate friends of His, like Sugrīva, the great king, propose to injure him,
Iśvara will protect him
by overcoming wicked men like Ravana who should be overcome,
and helping, by persuasion, such good people as the leaders of the monkeys who bad spoken against Vibhishana, as they deserve that course.

For has he not said :-

“To him who8 has sought my protection even once
and begged of me saying, “I am thine” –
to him I afford protection from all beings.
This is my vow”

and is He not one who ever keeps his word and sees that His vows do not fail ?

Español

If, on the other hand, a man seeks refuge under Bhagavān,
even if all the gods and intimate friends of His, like Sugrīva, the great king, propose to injure him,
Iśvara will protect him
by overcoming wicked men like Ravana who should be overcome,
and helping, by persuasion, such good people as the leaders of the monkeys who bad spoken against Vibhishana, as they deserve that course.

For has he not said :-

“To him who8 has sought my protection even once
and begged of me saying, “I am thine” –
to him I afford protection from all beings.
This is my vow”

and is He not one who ever keeps his word and sees that His vows do not fail ?

४२तमाहोबिल-यतिः

इप्पडि भगवानाले निग्रहिक्कप्पट्टवनै रक्षिक्क देवतान्तरङ्गळ् शक्तरल्लाविडिनुम् इन्द न्यायत्ताले भगवानैयडैन्दवनै इत्तनैगालम् तङ्गळुक्कु एवल् तेवै सॆय्दु पोन्दु इप्पोदु मुमुक्षुवाग तङ्गळै विट्टुप्पोनाने ऎऩ्ऱु कोबत्ताल् नलिय निनैत्ताल् अवनुक्कु रक्षणम् किडैक्कुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् सर्वदेवतैकळुमित्यादियाल्.
इङ्गु “तनक्कु अन्तरङ्गरायिरुप्पारु” मॆऩ्ऱदाल् सर्वदेवतैकळुमॆऩ्ऱदु गोबलीवर्दन्यायत्ताले अन्तरङ्गव्यतिरिक्तसर्वदेवतापरम्. सर्वदेवतैकळुमॆऩ्ऱदु ऒरुवरिरुवरऩ्ऱिक्के विरोधियाऩ देवतैकळॆल्लोरुम् सङ्घीभवित्तालुमॆऩ्ऱबडि. अन्तरङ्गरायिरुप्पवर्गळ् भगवदाश्रयमुळ्ळवर्गळै नलियक् कण्डदुण्डोवॆऩ्ऩ दृष्टान्तम् काट्टुगिऱार् सुग्रीवमहाराजादिगळैप् पोले इति ।
सुग्रीवमहाराजादिगळ्, भगवानैयाश्रयिक्क वन्द विभीषणाऴ्वानै नलिय निनैत्तार्गळॆन्बदु रामायणमुखत्ताले लोकप्रसिद्धमिऱे. अन्तरङ्गर्गळ् नलिय निनैत्तालुम् रक्षिक्कुमॆऩ्ऱाल् विरोधिकळ् नलियनिनैत्ताल् रक्षिक्कुमॆन्बदु कैमुतिकन्यायत्तालुम् सिद्धम्. लोकत्तिल् राजावै आश्रयिप्पवर्गळै राजान्तरङ्गर्गळ् विरोधित्ताल् अवर्गळै राजाकैविडक् काण्गिऱोमे? अप्पडि लोकत्तिल् कण्डालुम् भगवानुक्कु आश्रितसंरक्षणम् व्रतमागैयाल् अवऩ् अन्तरङ्गादिपरश्शतविरोधियिरुन्दालुम् रक्षित्ते तीरुवनॆऩ्ऩिल्, आश्रितरक्षणम् अवनुक्कु व्रतमॆन्बदिल् प्रमाण मुण्डोवॆऩ्ऩ, वदिल् वचनोदाहरणपूर्वकम् दृष्टान्तप्रदर्शनेन रक्षिक्कुम् प्रकारत्तै यरुळिच् चॆय्गिऱार् सकृदेव प्रपन्नायेति ।
इङ्गु ‘‘सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम’’ ऎऩ्गिऱ पूर्णश्लोकमे विवक्षितम्. ऎऩ्गिऱबडिये - सर्वभूतेभ्यो अभयं ददामि, एतन्ममव्रतम्, ऎऩ्ऱु श्लोकत्तिल् सॊऩ्ऩबडिये. तऩ् व्रतम् कुलैयामैक्काग - शरणागतरक्षणरूपमाऩ तऩ् व्रतम् बाधितमागामैक्काग. इङ्गु विभीषणरक्षणत्तै दृष्टान्त-मागक् काट्टि रक्षणप्रकारभेदत्तैयुपपादिक्किऱार् रावणादिगळैप्पोले इत्यादियाल्.दुष्प्रकृतिकळायिति । इदु निराकरिक्कैक्कु प्रधान हेतु ।
अनुकूलविरोधे रक्षणप्रकारत्तैयुपपादिक्किऱार्.
श्री वानरवीरर्गळैप्पोले इत्यादिना । सत्प्रकृतिकळायिति । इदु अनुकूलिप्पिक्कैक्कु प्रधानहेतु । अनुकूलिप्पित्तुमिति, अन्तरङ्गर्गळ् आश्रितर्गळै बाधिक्कप्पुक्काल् अन्तरङ्गर्गळुक्कुत् तऩ् गुणत्तैयुम् आश्रितरक्षणत्तिलुळ्ळ सुकृतविशेषादिगळैयुम् बोधिप्पित्तु अन्तरङ्गरैयुम् पुदिदागवाश्रयिक्कुमवर्गळैयुम् परस्परसुहृत्तुक्कळागप् पण्णि ऎऩ्ऱबडि.
सर्वेश्वरऩ् रक्षिक्कुमिति । राजाक्कळ् अन्तरङ्गर् कैविडिल् नमक्कॆऩ्ऩ वरुमो वॆऩ्गिऱ भयत्ताले आश्रितर्गळै रक्षिक्काविट्टालुम् अवऩ् सर्वेश्वरनागैयाल् कीऴ्च्चॊऩ्ऩ प्रकारान्तरङ्गळिल् अन्यतरत्ताले रक्षित्ते विडुमॆऩ्ऱु करुत्तु.

मूलम्

सर्वदेवतैगळुम् सुग्रीवमहाराजादिगळैप् पोले तनक्कु अन्तरङ्गरायिरुप्पारुम् तऩ्ऩैयडैन्दानॊरुवनै नलिय निनैत्ताल् ‘‘सकृदेव प्रपन्नाय” (रामायणम् युद्धकाण्डम् 18-33) ऎऩ्गिऱप्पडिये सत्यप्रतिज्ञऩाऩ तऩ् व्रतङ्गुलैयामैक्काग रावणादिगळैप्पोल दुष्प्रकृतिगळाय् निराकरिक्क वेण्डुवोरै निराकरित्तुम्, श्रीवानरवीरर्गळैप् पोले सत्प्रकृतिगळाय् अनुकूलिप्पिक्क वेण्डुवोरै अनुकूलिप्पित्तुम् सर्वेश्वरऩ् रक्षिक्कुम्.

क्षुद्र-फल-प्रदा भगवद्-आनुकूल्येन

English

THE BOONS GRANTED BY OTHER DEITIES ARE DEPENDENT ON THE GRACE OF BHAGAVĀN.

Español

THE BOONS GRANTED BY OTHER DEITIES ARE DEPENDENT ON THE GRACE OF BHAGAVĀN.

विश्वास-प्रस्तुतिः

देवतान्तरङ्गळ् पक्कल्

‘‘काङ्क्षन्तः कर्मणां सिद्धिं
यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके
सिद्धिर् भवति कर्मजा”
(श्री गीता 4-12.)

ऎऩ्गिऱप्पडिये

नीलमेघः (सं)

देवतान्तरसमीपे

‘‘काङ्क्षन्तः कर्मणां सिद्धिं
यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके
सिद्धिर् भवति कर्मजा”
(श्री गीता 4-12.)

इत्युक्तरीत्या

English

for it is said,

“Those [^f215] who desire the fruits of karma or rites perform sacrifices to the gods
and obtain the rewards of their actions in the world of men very soon."

Español

for it is said,

“Those [^f215] who desire the fruits of karma or rites perform sacrifices to the gods
and obtain the rewards of their actions in the world of men very soon."

४२तमाहोबिल-यतिः

इप्पडि सर्वरक्षणसमर्थऩ् आऩ वीश्वरनिरुक्क
लोकत्तिल् देवतान्तरङ्गळै सिलर् आश्रयिप्पाऩ् एऩ्?

अदु शीघ्रमाग क्षुद्रफलङ्गळै अडैवदऱ्‌क् आगव् ऎऩ्ऩिल्,
अदिल् प्रमाणम् उण्ड् ओव् ऎऩ्ऩव् अरुळिच् चॆय्गिऱार्
देवतान्तरङ्गळ् पक्कलित्यादिना ।

‘‘काङ्क्षन्तः कर्मणां सिद्धिं’’ ऎन्बदाल्
अपरिमित-फल-प्रदऩाऩ वीश्वरनिरुक्कच् चॆय्देयुम्
इह शीघ्रम् आग क्षुद्र-फल-सिद्धि-कामनैये
देवतान्तराश्रयणत्तिऱ्‌कु कारणम्
ऎऩ्ऱु ज्ञापिक्कप्-पट्टदु.

अप्पडि आराधिप्पवनुक्कु कामनैय् इरुन्दालुम्
देवतान्तर-यजनत्ताल् शीघ्रम् आग फल-सिद्धिय् उण्डागुम् ओव्

ऎऩ्गिऱ शङ्का-वारणार्थम्
‘‘क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा’’ ऎऩ्गिऱ उत्तरार्धम्.

मूलम्

देवतान्तरङ्गळ् पक्कल् ‘‘काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा” (श्री गीता 4-12.) ऎऩ्गिऱप्पडिये

विश्वास-प्रस्तुतिः

विष-मधु-तुल्यङ्गळ् आऩ क्षुद्र-फलङ्गळ् कडुग+++(=शीघ्रं)+++ सिद्धिक्कुम्.+++(5)+++

नीलमेघः (सं)

विष-मधु-तुल्यानि क्षुद्रफलानि झटिति सिध्यन्ति ।

विश्वास-टिप्पनी

भगवांस् तु न क्षिप्र-क्षुद्र-फल-दः, प्रत्युत दुःखानि दद्यात् - भक्त-हितचिन्तया।
न च प्रार्थितोऽप्य् अहितं फलं दद्यात्।
हितम् अपि फलम् उचित-काले ददाति (कालान्तरे दत्तम् अहितम् भवतीति)।

English

If men seek the favour of other gods,
they will soon obtain minor rewards which are like poison mixed with honey,

Español

If men seek the favour of other gods,
they will soon obtain minor rewards which are like poison mixed with honey,

४२तमाहोबिल-यतिः

इप्पडियानाल् शीघ्रफलप्रदत्वम् देवतान्तरङ्गळुक्कु सिद्धियाद् ओव् ऎऩ्ऩिल्
अदु सिद्धित्तालुम् फलम् दुष्टमागैयाल् अदनालॊरु उत्कर्षमिल्लैयॆऩ्ऱु ज्ञापिक्कैक्काग फलस्वरूपत्तै निरूपिक्किऱार् विषमधुतुल्यङ्गळाऩ क्षुद्रफलङ्गळिति । विषमधु तुल्यङ्गळॆऩ्ऱदाल् अवर्गळ् कॊडुक्कुम् फलम् तत्कालत्तिलनुभाव्यमानालुम् उदर्कत्तिल् मरणतुल्यदुःखावहमॆऩ्ऱु सूचितमायिऱ्ऱु. क्षुद्रत्वविशेषणात् अन्द फलम् अल्पमॆऩ्ऱुम् अस्थिरमॆऩ्ऱुम् दुःखमिश्रमॆऩ्ऱुम् ज्ञापितमागिऱदु.

मूलम्

विषमधुतुल्यङ्गळाऩ क्षुद्रफलङ्गळ् कडुग सिद्धिक्कुम्.

विश्वास-प्रस्तुतिः

अवैदानुम्

‘‘लभते च ततः कामान्
मयैव विहितान् हि तान्” (श्री गीता 7-22.)

नीलमेघः (सं)

तान्यपि,

‘‘लभते च ततः कामान्
मयैव विहितान् हि तान्” (श्री गीता 7-22.)

English

And again :-

" From them[^f216] they obtain the objects of their desire as ordained by myself".

Español

And again :-

" From them[^f216] they obtain the objects of their desire as ordained by myself".

४२तमाहोबिल-यतिः

इप्पडि देवतान्तरङ्गळुक्कुळ्ळ क्षुद्रफलप्रदत्वमुम् शीघ्रफलप्रदत्वमुम् भगवदधीनमागैयाले अदनालुमिवर्गळुक्कु उत्कर्षमिल्लैयॆऩ्ऱु ज्ञापिक्कैक्काग. इवर्गळुडैय फलप्रदानत्तिऱ्‌कु भगवदधीनत्वत्तैच् चॊल्लुगिऱ वचनङ्गळै युदाहरिक्किऱार् अवै तानुमित्यादिना ।
ततः – अन्यदेवताराधनत्ताले, प्रपद्यन्तेऽन्यदेवताः इति प्रकृतत्वात् । इङ्गु मयैव विहिताऩ् हि ताऩ् ऎऩ्ऱु अन्यदेवताराधनत्ताले यवर्गळडैयुम् कामङ्गळुम् भगवद्विहितङ्गळागच् चॊल्लुगैया लवर्गळुडैय शीघ्रफलप्रदत्वम् भगवदधीनमॆऩ्ऱु स्पष्टीकरिक्कप्पट्टदु.

मूलम्

अवैदानुम् ‘‘लभते च ततः कामान् मयैव विहितान् हि तान्” (श्री गीता 7-22.)

विश्वास-प्रस्तुतिः

एष माता पिता चापि
युष्माकञ् च पितामहः ।
मयानुशिष्टो भविता
सर्व-भूत-वर-प्रदः

English

The Lord said to the gods :–

“This Brahma[^f217] is your father and mother and grandfather,
and will, under instructions from me, grant boons to all beings,

Español

The Lord said to the gods :–

“This Brahma[^f217] is your father and mother and grandfather,
and will, under instructions from me, grant boons to all beings,

४२तमाहोबिल-यतिः

एष मातेत्यादि । इदु शान्तिपर्वत्तिल् देवतैकळैक् कुऱित्तु भगवद्वचनम्. एषः – चतुर्मुखः ‘‘एष लोकगुरुर्ब्रह्मा’’ इति तस्यैव प्रकृतत्वात् । इन्द वचनङ्गळिल् ‘‘मयानुशिष्टो भविता सर्वभूतवरप्रदः’’ ऎऩ्गैयाल् ब्रह्मादिगळुडैय वरप्रदत्वम् भगवदधीनमॆऩ्ऱु स्पष्टमाग ज्ञापिक्कप्पडुगिऱदिऱे.

मूलम्

एष माता पिता चापि युष्माकञ्च पितामहः । मयानुशिष्टो भविता सर्वभूतवरप्रदः ॥

विश्वास-प्रस्तुतिः

अस्य चैवानुजो रुद्रो
ललाटाद् यस् समुत्थितः ।
ब्रह्मानुशिष्टो भविता
सर्व-सत्त्व-वर-प्रदः” (भारतम् शान्तिपर्व 349-76-77.)

नीलमेघः (सं)

अस्य चैवानुजो रुद्रो
ललाटाद् यस् समुत्थितः ।
ब्रह्मानुशिष्टो भविता
सर्व-सत्त्व-वर-प्रदः” (भारतम् शान्तिपर्व 349-76-77.)

English

and Rudra, his younger brother, who had his origin in my forehead, will, under instructions from Brahma, grant boons to all beings

Español

and Rudra, his younger brother, who had his origin in my forehead, will, under instructions from Brahma, grant boons to all beings

मूलम्

अस्य चैवानुजो रुद्रो ललाटाद्यस्समुत्थितः । ब्रह्मानुशिष्टो भविता सर्वसत्त्ववरप्रदः (भारतम् शान्तिपर्व 349-76-77.)

विश्वास-प्रस्तुतिः

इत्यादिगळ् इऱ्‌पडिये भगवद्-अधीनङ्गळ्.

नीलमेघः (सं)

इत्याद्युक्तरीत्या भगवदधीनानि ।

English

As stated in these passages, these are dependent upon Bhagavān.

Español

As stated in these passages, these are dependent upon Bhagavān.

मूलम्

इत्यादिगळिऱ्‌पडिये भगवदधीनङ्गळ्.

मोक्ष-दानासामर्थ्यम्

विश्वास-प्रस्तुतिः

(“ब्रह्माणं शितिकण्ठञ् च
याश्चान्या देवतास् स्मृताः ।
प्रतिबुद्धा न सेवन्ते)
यस्मात् परिमितं फलम्”
(भारतम् शान्तिपर्व 350-36.)

नीलमेघः (सं)

(“ब्रह्माणं शितिकण्ठञ् च
याश्चान्या देवतास् स्मृताः ।
प्रतिबुद्धा न सेवन्ते)
यस्मात् परिमितं फलम्”
(भारतम् शान्तिपर्व 350-36.)

English

It is said :– “The rewards[^f218] (obtained from these deities) are of a very limited nature; "

Español

It is said :– “The rewards[^f218] (obtained from these deities) are of a very limited nature; "

४२तमाहोबिल-यतिः

देवतान्तरङ्गळुक्कु इतरफलप्रदत्वम् भगवदधीनम् आग सिद्धिक्कुम् ऎऩ्ऱाल्
अप्पडिये तदधीनमाग मोक्षप्रदत्वमुम् सिद्धिक्कादो? अदु वचनविरुद्धमागैयाल् सिद्धिक्कादॆऩ्ऩिल्, अन्द वचनमॆदुवॆऩ्ऩ वरुळिच्चॆय्गिऱार् यस्मात्परिमितमित्यादिना ।
इदु ब्रह्माणं शितिकण्ठञ्च ऎऩ्गिऱ श्लोकत्तिऩ् चतुर्थपादम्.
यस्मात् परिमितमेव फलं ब्रह्मादिभ्यस्सिद्ध्यति, नत्वपरिमितं मोक्षफलं तस्मात्, प्रतिबुद्धाः – सारासारविवेकज्ञाः ।
ताऩ्ऩ सेवन्त इति वचनार्थः ।
इदिल् सर्वं वाक्यं सावधारणमॆऩ्गिऱ न्यायत्ताल् परिमितमेव फलमॆऩ्ऱु सॊल्लवेण्डुवदाल् अपरिमितमोक्षरूपफलप्रदानत्तिल् ब्रह्मादिगळुक्कु स्वरूपयोग्यतैयेयिल्लै यॆऩ्ऱेऱ्‌पडुवदाल् अवर्गळुक्कु भगवदधीनमागवुम् मोक्षप्रदत्वम् घटियातॆऩ्ऱु तिरुवुळ्ळम्.

मूलम्

यस्मात् परिमितं फलम्”
(भारतम् शान्तिपर्व 350-36.)

विश्वास-प्रस्तुतिः

‘‘सात्त्विकेषु तु कल्पेषु
माहात्म्यम् अधिकं हरेः ।
तेष्व् एव योग-संसिद्धा
गमिष्यन्ति परां गतिम्”
(मात्स्य-पुराणम् 290-16)

नीलमेघः (सं)

‘‘सात्त्विकेषु तु कल्पेषु
माहात्म्यम् अधिकं हरेः ।
तेष्व् एव योग-संसिद्धा
गमिष्यन्ति परां गतिम्”
(मात्स्य-पुराणम् 290-16)

English

" In kalpas[^f219] or ages when sattva is predominant,
Hari’s glory becomes great
and, only in them, those who have successfully practised yoga in accordance with the śāstras
will attain the supreme goal.”

Español

" In kalpas[^f219] or ages when sattva is predominant,
Hari’s glory becomes great
and, only in them, those who have successfully practised yoga in accordance with the śāstras
will attain the supreme goal.”

४२तमाहोबिल-यतिः

सात्त्विकेष्वित्यादि । इदु मात्स्यपुराणवचनम्. ऎन्द कल्पङ्गळिल् चतुर्मुखनुक्कु सत्वगुणम् मात्तिरम् उद्बुद्धमागिऱदो अवैगळ् सात्त्विककल्पङ्गळ्. इन्द प्रकरणत्तिल् ‘‘कल्पाश्चतुर्विधाः प्रोक्ताः ब्रह्मणो दिवसाश्च ते’’ इत्यादिना कल्पङ्गळुक्कु चतुर्मुखगुणङ्गळुडैय उद्भवाभिभवमुखत्ताले सात्त्विकत्वादिप्रतिपादनात् । माहात्म्यमधिकमित्यत्र पूर्वत्तिल् निऩ्ऱुम् निगद्यते ऎऩ्गिऱ क्रियापदमनुषङ्गिक्कप्पडुगिऱदु. ‘‘सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते’’ ऎन्बदु पूर्ववचनम्. ‘‘यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते’’ ऎऩ्गिऱ प्रक्रमश्लोकत्तिलिरुक्कुम् ब्रह्मणेतिपदमुम्, तत्स्वरूपेणेतिपदमुमनुवर्तिक्किऱदु. तत्स्वरूपेण – यस्मिन्कल्पे ऎऩ्ऱु पूर्वनिर्दिष्टकल्पस्वरूपेण, तत्तत्कल्पोद्भूतसात्त्विकत्व-राजसत्वादिस्वभावेनेति यावत् । तदुक्तं श्रुतप्रकाशिकायां तत्तद्गुणमयेन ब्रह्मणेति । तथा च सात्त्विककल्पङ्गळिल् सात्त्विककल्पस्वरूपेणोद्भूतसात्त्विकस्वभावराऩ ब्रह्माविनालॆन्द पुराणंसॊल्लप्पडुगिऱदो अन्द पुराणत्तिल् भगवानुक्कु माहात्म्यमधिकमागच् चॊल्लप् पडुगिऱदॆऩ्ऱु करुत्तु. सात्त्विककल्पङ्गळिल् ब्रह्माविऱ्‌कु यथावस्थितज्ञानहेतुभूतमाऩ सत्वगुणविवृद्धियाले अन्द कल्पत्तिल् अवराल् सॆय्यप्पट्ट पुराणङ्गळुक्कु वक्तृदोषमिल्लामैयाले भगवानुडैय माहात्म्यत्तै अधिकमागच् चॊल्लुमन्दप् पुराणङ्गळे उपादेयङ्गळॆऩ्ऱबडि. तेष्वेव योगसंसिद्धा गमिष्यन्ति पराङ्गतिमिति । योगसंसिद्धा इति आहिताग्निवत्समासः । संसिद्धयोगा इत्यर्थः । तथा च सात्त्विककल्पप्रणीतङ्गळाऩ पुराणङ्गळालेये परदेवतापरामार्थ्यनिश्चयद्वारा भगवानिडत्तिल् अनन्ययोगनिष्पत्तियै युडैयवर्गळॆऩ्ऱबडि. इङ्गु तेष्वेवेत्यवधारणत्ताले राजसतामसकल्पङ्गळिल् प्रणीतङ्गळाऩ ब्रह्मरुद्रादिमाहात्म्यप्रतिपादकङ्गळाऩ पुराणङ्गळिले मोक्षहेतुभूतमाऩ योगनिष्पत्ति किडैया तॆऩ्ऱेऱ्‌पडुवदाल् ब्रह्मरुद्रादिगळुक्कु परगतिप्रदानस्वरूपयोग्यतैयुमिल्लैयॆऩ्ऱु इन्द वचनङ्गळिल् सिद्धिक्किऱदॆऩ्ऱु तिरुवुळ्ळम्.

मूलम्

‘‘सात्त्विकेषु तु कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्” (मात्स्य पुराणम् 290-16)

विश्वास-प्रस्तुतिः

ऎऩ्गैयाले अवर्गळ् पक्कल् मोक्षम् विळम्बित्तुङ् गिडैयादु.

नीलमेघः (सं)

इत्युक्ततया तत्सन्निधौ मोक्षो विलम्बेनापि न लभ्यते ।

English

Therefore, from these other deities, mokṣa cannot be attained even after a length of time.

Español

Therefore, from these other deities, mokṣa cannot be attained even after a length of time.

४२तमाहोबिल-यतिः

इन्द वचनङ्गळाल् अभिप्रेतार्थत्तै निष्कृष्टमाग निगमिक्किऱार् अवर्गळ् पक्कल् मोक्षम् विळम्बित्तुङ्गिडैयादु इति ।

मूलम्

ऎऩ्गैयाले अवर्गळ् पक्कल् मोक्षम् विळम्बित्तुङ् गिडैयादु.

भगवत्-सर्व-फल-प्रदता

विश्वास-प्रस्तुतिः

सर्वेश्वरऩ् पक्कल्

‘‘युग-कोटि-सहस्राणि
विष्णुम् आराध्य पद्मभूः” (भारतम् कुण्डदरोबाक्यानम्.)

४२तमाहोबिल-यतिः

[[६३]]

सर्वेश्वरसऩ्ऩिधौ

‘‘युग-कोटि-सहस्राणि
विष्णुम् आराध्य पद्मभूः” (भारतम् कुण्डदरोबाक्यानम्.)

नीलमेघः (सं)

‘‘युग-कोटि-सहस्राणि
विष्णुम् आराध्य पद्मभूः
+++(ब्रह्मस्थानम् अवाप्तवान्)+++” (भारतम् कुण्डदरोबाक्यानम्.)

English

even as [^f220] Brahma attained his high position after worshipping Viṣṇu for crores of thousands of yugas;

Español

even as [^f220] Brahma attained his high position after worshipping Viṣṇu for crores of thousands of yugas;

४२तमाहोबिल-यतिः

इप्पडि भगवानिडत्तिल् अपरिमितमाऩ मोक्षफलं सिद्धित्तालुम् ऐश्वर्यादिफलसिद्धियुण्डो वॆऩ्ऩ अतिशयितमाऩ ऐश्वर्यादिफलसिद्धियुमुण्डॆऩ्गिऱार् सर्वेश्वरऩ् पक्कलित्यादिना ।
अदिल् प्रमाणङ्गाट्टुगिऱार् युगकोटिसहस्राणीत्यादिना ।

मूलम्

सर्वेश्वरऩ् पक्कल् ‘‘युगकोटिसहस्राणि विष्णुमाराद्ध्य पद्मभूर्” (भारतम् कुण्डदरोबाक्यानम्.)

विश्वास-प्रस्तुतिः

इत्यादिगळिऱ् ‌पडिये अतिशयितम् आऩ ऐश्वर्यादिगळुम् वरुम्.

नीलमेघः (सं)

इत्याद्युक्तरीत्या अतिशयितान्यैश्वर्यादीन्य् अपि लभ्यन्ते ।

English

From the Lord of all, on the other hand, a man obtains unsurpassed wealth and the like,

Español

From the Lord of all, on the other hand, a man obtains unsurpassed wealth and the like,

४२तमाहोबिल-यतिः

अतिशयितमाऩ ऐश्वर्यादिगळुम् वरुमिति । ब्रह्मरुद्रादिगळाले कॊडुक्कमुडियाद ब्रह्मरुद्राद्यैश्वर्यमवनिडत्तिल् किडैक्कु मॆऩ्ऱालवने अतिशयित ऐश्वर्यादिप्रदनॆऩ्ऱु सिद्धिक्कुमिऱे. इङ्गु आदिपदत्ताल् कैवल्यग्रहणम्. इङ्गु अतिविधिशिवैः ऎऩ्गिऱ दयाशतकश्लोकत्तै यनुसन्धिप्पदु.

मूलम्

इत्यादिगळिऱ्‌पडिये अतिशयितमाऩ ऐश्वर्यादिगळुम् वरुम्.

पाप-क्षय-लाभः

विश्वास-प्रस्तुतिः

पिन्बु विडाय्+++(=श्रमं)+++ तीर गङ्गा-स्नानम् पण्णप्
पापम् पोम् आप् पोले
+++(बुभुक्षिताय भगवत्-प्रसाद-दानवद् वा)+++
विषय–स्व-भावत्ताले आनुषङ्गिकम् आग पाप-क्षयम् पिऱन्दु
रजस्-तमस्सुक्कळ् तलै-साय्न्दु+++(=नत्वा)+++
सत्त्वोन्मेषम् उण्डाय्
जनकाम्बरीष-केकयादिगळुक्कुप् पोल
क्रमेण मोक्ष-पर्यन्तम् आय् विडुम्.

नीलमेघः (सं)

ततः श्रमपरिहारार्थेन गङ्गास्नानेन पाप-क्षय-सिद्धिवत्
+++(बुभुक्षिताय भगवत्-प्रसाद-दानवद् वा)+++
विषय–स्व-भावेन आनुषङ्गिके पाप-क्षये उत्पन्ने
रजस्-तमसोर् अभिभवे जाते
सवोन्मेषे संपन्ने
जनकाम्बरीष-केकयादीनाम् इव
क्रमेण मोक्षपर्यन्तता भवति

English

and afterwards, like the man who bathes in the Gaṅga for physical refreshment
and thereby obtains purification also from all his sins,
he gets incidentally freedom from sins;
his rajas and tamas decline and his sattvam becomes dominant
and, in course of time, he will attain mokṣa like Janaka, Ambarisha, Kekaya and others.

Español

and afterwards, like the man who bathes in the Gaṅga for physical refreshment
and thereby obtains purification also from all his sins,
he gets incidentally freedom from sins;
his rajas and tamas decline and his sattvam becomes dominant
and, in course of time, he will attain mokṣa like Janaka, Ambarisha, Kekaya and others.

४२तमाहोबिल-यतिः

इप्पडि ऐश्वर्यार्थमाग भगवानैयाश्रयित्ताल् विषयस्वभावत्ताले ऐश्वर्यमुम् वन्दु विळम्बेन मोक्षप्रतिबन्धकमाऩ पाबङ्गऴिन्दु मोक्षमुम् सिद्धिक्कुमॆन्बदै सदृष्टान्तमाग वुपपादिक्किऱार् पिन्बु इत्यादिना ।
पिन्बु - भगवानाल् वन्द अतिशयित ऐश्वर्यादिगळै समग्रमाग अनुभवित्तबिऱगु. इदऱ्‌कु मोक्षपर्यन्तमाय् विडुमॆन्बदोडन्वयम्. ताऩ् पण्णिऩ भगवदाश्रयणम् ऐश्वर्यार्थमाग विरुक्क वदऱ्‌कु तनक्कु उद्देश्यमल्लाद मोक्षपर्यन्तमाऩ फलमानुषङ्गिकमाग वरक्कूडुमोवॆऩ्ऩिल्, वरक्कूडुमॆन्बदिल् दृष्टान्तमरुळिच्चॆय्गिऱार् विडाय्दीर गङ्गास्नानम्बण्णप् पाबम् पोमाप्पोले इति ।
इन्द दृष्टान्तत्तिल् गङ्गास्नानत्तिऱ्‌कु श्रमनिवृत्तिये उद्देश्यमानालुम् इतरस्नानम्बोलऩ्ऱिक्के अनुद्देश्यमाऩ पापनिवृत्तियुम् वरुवदागक् काण्गैयाल् दार्ष्टान्तिकत्तिलुम् ऐश्वर्यार्थमाऩ भगवदाश्रयणत्तिऱ्‌कुम् आनुषङ्गिकमाग मोक्षपर्यन्तफलम् वरलामॆऩ्ऱु करुत्तु.
ऐश्वर्यानुभवत्ताले रजस्तमस्सुक्कळ् मेऱ्‌पट्टु पापत्तिल् प्रवृत्तिये काणानिऱ्‌क, इन्द अधिकारिक्कुप् पिन्बु पापनिवृत्ति कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् विषयस्वभावत्ताले इति ।
देवतान्तराश्रयणत्ताल् वन्द ऐश्वर्यानुभवम् रजस्तमोऽभिवर्धकमानालुम् भगवदाश्रयणत्ताल् वन्द ऐश्वर्यानुभवम् आश्रयित्त भगवानागिऱ विषयम् पावनतममागैयाल् पापक्षयहेतुवागलामॆऩ्ऱु करुत्तु. पापक्षयम् पिऱन्दाल् वरुम् कार्यपरंपरैयै यरुळिच्चॆय्गिऱार् रजस्तमस्सुक्कळ् तलै साय्न्दु इत्यादिना । अदिऩ् कार्यत्तैयरुळिच्चॆय्गिऱार् सत्वोन्मेषमुण्डायिदि.
इप्पडि ऐश्वर्यानुभवानन्तरम् पापक्षयद्वारा मोक्षपर्यन्तफलत्तैयनुभवित् तवरुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् जनकाम्बरीषकेकयादिगळुक्कुप्पोले इति । क्रमेण मोक्षपर्यन्तमाय्विडुमिति । भगवदाश्रयणमिति शेषः । इङ्गु देवतान्तरङ्गळ् पक्कल् मोक्षम् विळम्बित्तुङ्गिडैयादॆऩ्ऱुम् भगवानै मोक्षार्थमाश्रयित्ताल् मोक्षङ्गिडैक्कु मॆऩ्ऱुम् ऐश्वर्यार्थमाग भगवानै आश्रयित्तालन्द ऐश्वर्यमुम् किडैत्तु विळम्बेन मोक्षमुम् किडैक्कुमॆऩ्ऱुम् सॊऩ्ऩदालिवर्गळुक्कु साम्यैक्यादि सुतरां घटियादॆऩ्ऱु तात्पर्यम्.

मूलम्

पिन्बु विडाय्दीर गङ्गास्नानम् पण्णप् पाबम् पोमाप् पोले विषयस्वभावत्ताले आनुषङ्गिकमाग पापक्षयम् पिऱन्दु रजस्तमस्सुक्कळ् तलैसाय्न्दु सत्त्वोन्मेषमुण्डाय् जनकाम्बरीषकेकयादिगळुक्कुप्पोल क्रमेण मोक्षपर्यन्तमाय्विडुम्.


  1. Viṣṇudharmam: 1-59 ↩︎ ↩︎

  2. Mahābhārata: Śāntiparva: 350-36 ↩︎ ↩︎

  3. Harivamsa: 132-8.14 ↩︎ ↩︎

  4. ↩︎ ↩︎

  5. ↩︎ ↩︎

  6. Varāha purāṇa: 70-36 ↩︎ ↩︎

  7. Sundarakāṇḍa: 51-45 ↩︎ ↩︎

  8. Rāmāyaṇa:Yuddhakāṇḍa: 18-33 ↩︎ ↩︎