०४ समाधिक-दारिद्र्यम्

English

BHAGAVĀN HAS NEITHER EQUALS NOR SUPERIORS :

Español

BHAGAVĀN HAS NEITHER EQUALS NOR SUPERIORS :

विश्वास-प्रस्तुतिः

इप्-पडि सर्व-प्रकारत्तालुम्
नारायणऩ् समाधिक-दरिद्रऩ् ऎऩ्ऩुम् इडत्तै

नीलमेघः (सं)

इत्थं सर्वैः प्रकारैर्नारायणः समाधिकदरिद्र इत्येतम् अर्थं

English

Thus Nārāyaṇa is destitute, in every way, of equals and superiors.
This may be seen from the following śloka s :-

Español

Thus Nārāyaṇa is destitute, in every way, of equals and superiors.
This may be seen from the following śloka s :-

मूलम्

इप्पडि सर्वप्रकारत्तालुम् नारायणऩ् समाधिकदरिद्रनॆऩ्ऩुमिडत्तै

विश्वास-प्रस्तुतिः

“न परं पुण्डरीकाक्षाद्
+++(वर्तमान-काले)+++ दृश्यते पुरुषर्षभ ।"
(भारतम् - भीष्मपर्व 67-2.)

नीलमेघः (सं)

“न परं पुण्डरीकाक्षाद्
दृश्यते पुरुषर्षभ ।"
(भारतम् - भीष्मपर्व 67-2.)

English

“O best [^f199] of men, there is no one superior to (Nārāyaṇa) the god of the lotus-like eyes;”

Español

“O best [^f199] of men, there is no one superior to (Nārāyaṇa) the god of the lotus-like eyes;”

४२तमाहोबिल-यतिः

समाधिकदरिद्रनॆऩ्ऩुमिडत्तै - नारायणऩ् समरालुम् अधिकरालुम् रहितनॆऩ्ऱु अनुमित्त विषयत्तै. न परं पुण्डरीकाक्षाद्दृश्यत इत्यादि । इङ्गु पुण्डरीकाक्षात्परं न दृश्यते ऎऩ्ऱु वाचनिकमागवे वर्तमानकालिकाधिकनिषेधम् सॊल्लप्पडुगिऱदु.

मूलम्

“न परं पुण्डरीकाक्षाद्दृश्यते पुरुषर्षभ ।"(भारतम् - भीष्मपर्व 67-2.)

विश्वास-प्रस्तुतिः

“परं हि पुण्डरीकाक्षान्
न भूतं न भविष्यति ।
न विष्णोः परमो देवो
विद्यते नृपसत्तम”

नीलमेघः (सं)

[[६०]]

“परं हि पुण्डरीकाक्षान्
न भूतं न भविष्यति ।
न विष्णोः परमो देवो
विद्यते नृपसत्तम”

English

“There was[^f200] no one superior to Him in the past
nor will there be any one superior to Him in the future :
There is no[^f201] god superior to Viṣṇu , O best of kings;”

Español

“There was[^f200] no one superior to Him in the past
nor will there be any one superior to Him in the future :
There is no[^f201] god superior to Viṣṇu , O best of kings;”

४२तमाहोबिल-यतिः

‘‘परं हि पुण्डरीकाक्षाऩ्ऩ भूतं न भविष्यति’’ ऎऩ्ऱु पुण्डरीकाक्षनुक्कु भूतभविष्यत्कालाधिकनिषेधम् सॊल्लप्पडुगिऱदु.

मूलम्

“परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति । न विष्णोः परमो देवो विद्यते नृपसत्तम”

विश्वास-प्रस्तुतिः

“न वासुदेवात् परम् अस्ति मङ्गलं
न वासुदेवात् परम् अस्ति पावनम् ।
न वासुदेवात् परम् अस्ति दैवतं
न वासुदेवं प्रणिपत्य सीदति” ॥
(भारतम् - भीष्मपर्व 67-17.)

नीलमेघः (सं)

“न वासुदेवात् परम् अस्ति मङ्गलं
न वासुदेवात् परम् अस्ति पावनम् ।
न वासुदेवात् परम् अस्ति दैवतं
न वासुदेवं प्रणिपत्य सीदति” ॥
(भारतम् - भीष्मपर्व 67-17.)

४२तमाहोबिल-यतिः

मङ्गळं – श्रेयःप्रदम्. पावनं – अनिष्टनिवर्तकम्. त्रैलोक्ये तादृशः कश्चिन्न जातो न जनिष्यते इति । इन्द वचनम् वाचनिकमाऩ त्रैकालिकसमनिषेधपरम्.

English

“There is nothing[^f202] more auspicious than Vāsudeva,
there is nothing more purifying than Vāsudeva.
There is no greater divinity than Vāsudeva.
No one who adores Vāsudeva ever perishes.”

Español

“There is nothing[^f202] more auspicious than Vāsudeva,
there is nothing more purifying than Vāsudeva.
There is no greater divinity than Vāsudeva.
No one who adores Vāsudeva ever perishes.”

मूलम्

“न वासुदेवात्परमस्ति मङ्गळं न वासुदेवात्परमस्ति पावनम् । न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति” ॥ (भारतम् - भीष्मपर्व 67-17.)

विश्वास-प्रस्तुतिः

“त्रैलोक्ये तादृशः कश्चिन्
न जातो न जनिष्यते”

नीलमेघः (सं)

“त्रैलोक्ये तादृशः कश्चिन्
न जातो न जनिष्यते”

English

“In all [^f203] the three worlds,
there was no one like Him ever born
and there will be no one like Him born in the future.”

Español

“In all [^f203] the three worlds,
there was no one like Him ever born
and there will be no one like Him born in the future.”

मूलम्

“त्रैलोक्ये तादृशः कश्चिन्न जातो न जनिष्यते”

विश्वास-प्रस्तुतिः

“न दैवं केशवात्परम्” (नारदीय पुराणम् 18-33.)

नीलमेघः (सं)

“न दैवं केशवात्परम्” (नारदीय पुराणम् 18-33.)

English

" There[^f204] is no divinity higher than Keśava.”

Español

" There[^f204] is no divinity higher than Keśava.”

मूलम्

“न दैवं केशवात्परम्” (नारदीय पुराणम् 18-33.)

विश्वास-प्रस्तुतिः

“राजाधिराजस् सर्वेषां
विष्णुर् ब्रह्ममयो महान् ।
ईश्वरं तं विजानीमस्
स पिता स प्रजापतिः”
(भारतम् आच्वमे. 43-13.)

नीलमेघः (सं)

“राजाधिराजस् सर्वेषां
विष्णुर् ब्रह्ममयो महान् ।
ईश्वरं तं विजानीमस्
स पिता स प्रजापतिः”
(भारतम् आच्वमे. 43-13.)

English

“He is the [^f205] King of all kings, Viṣṇu, the great Brahman.
We know Him to be Iśvara.
He is the Father, the Creator.”

Español

“He is the [^f205] King of all kings, Viṣṇu, the great Brahman.
We know Him to be Iśvara.
He is the Father, the Creator.”

४२तमाहोबिल-यतिः

राजाधिराजस्सर्वेषां – राजानः – ब्रह्मादयः, तेषामप्यधिराजः – अधिकराजः । ब्रह्ममयो महान् – ब्रह्ममयः – परब्रह्मभूतः । स्वार्थे मयट् ।

मूलम्

“राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान् । ईश्वरं तं विजानीमस्स पिता स प्रजापतिः” (भारतम् आच्वमे. 43-13.)

विश्वास-प्रस्तुतिः

इत्यादिगळाले पलप्पडियुञ्चॊऩ्ऩार्गळ्.

नीलमेघः (सं)

इत्यादिभिर् बहुधा प्रतिपादयामासुः ॥

४२तमाहोबिल-यतिः

पलबडियुम् सॊऩ्ऩार्गळिति ।
कालत्रयत्तिलुमवनुक्कधिकरिल्लै यॆऩ्ऱुम्, देवर्गळिले ऒरुवनुमवनुक्कु अधिकरिल्लै यॆऩ्ऱुम्, अवनुक्कुमेल् मङ्गळमुम् पावनमुमिल्लैयॆऩ्ऱुम्, कालत्रयत्तिलुमवनुक्कु समनिल्लैयॆऩ्ऱुम्, राजाधिराजत्वेन निस्समाभ्यधिकनॆऩ्ऱुम् इप्पडिये पलबडिगळिलुम् सॊऩ्ऩार्गळॆऩ्ऱबडि.

मूलम्

इत्यादिगळाले पलप्पडियुञ्चॊऩ्ऩार्गळ्.