०३ ब्रह्म-रुद्रादि-स्थितिः

जीवता

English

BRAHMĀ, RUDRA AND OTHERS ARE CREATED BEINGS:

Español

BRAHMĀ, RUDRA AND OTHERS ARE CREATED BEINGS:

विश्वास-प्रस्तुतिः

इद्-देवतैगळिल् प्रधानरागच् चॊल्लुगिऱ ब्रह्म-रुद्रेन्द्रादिगळुक्कु
कार्यत्व-कर्मवश्यत्वङ्गळ् प्रामाणिकङ्गळ् आगैयालुम्,

नीलमेघः (सं)

आसु देवतासु प्रधानत्वेन प्रतिपाद्यमानानां ब्रह्मरुद्रेन्द्रादीनां कार्यत्व-कर्मवश्यत्वयोः प्रामाणिकत्वात्

English

Those who are considered as the chief among these gods,
namely, Brahma, Rudra, Indra and others
are created beings subject to the law of karma,
as can be proved by pramāṇas.

Español

Those who are considered as the chief among these gods,
namely, Brahma, Rudra, Indra and others
are created beings subject to the law of karma,
as can be proved by pramāṇas.

४२तमाहोबिल-यतिः

इनि श्लोकत्तिऱ्‌चॊऩ्ऩ त्रिमूर्तिसाम्यैक्योत्तीर्णादिपक्षङ्गळै प्रमाणोपपत्तिप्रदर्शनत्ताले निरसिक्किऱार् इद्देवतैगळिल् इत्यादिना । प्रधानरागच्चॊल्लुगिऱ इति । प्रधानर्गळुक्के कार्यत्वकर्मवश्यत्वङ्गळाले जीवत्वम् सिद्धमानाल् इतरदेवतैगळुक्कु जीवत्वम् कैमुतिक सिद्धमॆऩ्ऱु ज्ञापिक्कैक्काग प्रधानरागच्चॊल्लुगिऱ ऎऩ्ऱु ब्रह्मादिगळुक्कु विशेषणम्.ब्रह्मरुद्रेन्द्रादिगळुक्कु ऎऩ्ऱु कार्यनाय्, कर्मवश्यनाय् प्रसिद्धऩाऩ इन्द्रनैयुम् सेर्त्तॆडुत्तदु दृष्टान्तार्थम्. प्रामाणिकङ्गळागैयालुमिदि.

मूलम्

इद्देवतैगळिल् प्रधानरागच् चॊल्लुगिऱ ब्रह्मरुद्रेन्द्रादिगळुक्कु कार्यत्वकर्मवश्यत्वङ्गळ् प्रामाणिकङ्गळागैयालुम्,

विश्वास-प्रस्तुतिः

“आभूत-संप्लवे प्राप्ते
प्रलीने प्रकृतौ महान् ।
एकस् तिष्ठति विश्वात्मा
स तु नारायणः प्रभुः”
(भारतम् शान्तिपर्व 210-24.)

नीलमेघः (सं)

“आभूत-संप्लवे प्राप्ते
प्रलीने प्रकृतौ महान् ।
एकस् तिष्ठति विश्वात्मा
स तु नारायणः प्रभुः”
(भारतम् शान्तिपर्व 210-24.)

English

It has been said,

“When 1 ‘all individual beings and even the aggregate jīva (Samashti) have gone into dissolution
and when mahat has become merged into prakṛti (from which it evolved),
there is one remaining as the soul of the universe
and He is the Lord Nārāyaṇa .”

Español

It has been said,

“When 1 ‘all individual beings and even the aggregate jīva (Samashti) have gone into dissolution
and when mahat has become merged into prakṛti (from which it evolved),
there is one remaining as the soul of the universe
and He is the Lord Nārāyaṇa .”

४२तमाहोबिल-यतिः

संप्रतिपन्न प्रमाणसिद्धङ्गळागैयालुमॆऩ्ऱबडिः
इप्पडि ब्रह्मादिगळुक्कु कार्यत्वादिगळ् प्रामाणिकङ्गळॆऩ्ऱु सॊल्लि भगवानुडैय जगत्कारणत्वत्तिल् प्रमाणङ्गळैक्काट्टुगिऱार् आभूतसंप्लव इत्यादिना । संप्लवः – लयः । आभूतसंप्लवः – व्यष्टिदेवादिकार्यङ्गळुक्कु समष्टियाऩ पञ्चभूतङ्गळै यभिव्याप्य अदावदुः - अदु पर्यन्तम् लयः, तस्मिन् प्राप्ते, महान् – सप्तम्यर्थे प्रथमा; महतीति यावत् । महत्तत्त्वे प्रकृतौ प्रलीन इत्यन्वयः । अत्र पञ्चभूतमहत्तत्वमध्यवर्तिनामहंकारेन्द्रियादीनामपि लयः अर्थसिद्धः । एकस्तिष्ठति विश्वात्मा – व्यष्टिसमष्टिरूप-समस्तकार्यङ्गळुक्कुम् स्वस्वकारणे लयमिरुन्दालुम् तत्तदन्तर्यामियाऩ भगवानॊरुवने लयसंबन्धमऩ्ऱिक्के यिरुक्किऱाऩ्. स तु नारायणः प्रभुः – तुः अवधारणे, नारायण एवेत्यर्थः ।

मूलम्

“आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् । एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः” (भारतम् शान्तिपर्व 210-24.)

विश्वास-प्रस्तुतिः

“आद्यो नारायणो देवस्
तस्माद् ब्रह्मा ततो भवः ।"
(वराहपुराणम् 25-6.)

नीलमेघः (सं)

“आद्यो नारायणो देवस्
तस्माद् ब्रह्मा ततो भवः ।"
(वराहपुराणम् 25-6.)

English

Again it is said,

“The 2 god Nārāyaṇa is at the beginning; from Him arises Brahma", “3

Español

Again it is said,

“The 2 god Nārāyaṇa is at the beginning; from Him arises Brahma”, “3

४२तमाहोबिल-यतिः

इप्पडि सृष्टेः पूर्वम् विद्यमानतया नारायणनुक्कु जगत्कारणत्वत्तैच् चॊल्लि ब्रह्मादीनां स्रष्टृत्वेनापि जगत्कारणत्वत्तैच् चॊल्लुगिऱ प्रमाणत्तैक् काट्टुगिऱार् आद्यो नारायणो देवः इति । इङ्गु नारायणनुक्कु आद्यत्वम् सॊल्लुगैयाल् कारणत्वं सिद्धम्. तस्मात् ब्रह्मा ततो भवः ऎऩ्गैयाले ब्रह्मादिगळुक्कु कार्यत्वम्,

मूलम्

“आद्यो नारायणो देवस्तस्माद्ब्रह्मा ततो भवः ।” (वराहपुराणम् 25-6.)

विश्वास-प्रस्तुतिः

“परो नारायणो देवस्
तस्माज् जातश् चतुर्मुखः ।
तस्माद् रुद्रोऽभवद् देवि” (वराहपुराणम् 90-3.)

इत्यादिगळिले

नीलमेघः (सं)

“परो नारायणो देवस्
तस्माज् जातश् चतुर्मुखः ।
तस्माद् रुद्रोऽभवद् देवि” (वराहपुराणम् 90-3.)

इत्यादिषु,

English

Nārāyaṇa is the Supreme Deity; From Him was born Brahma, the four-faced, and from Brahma arose Rudra, O goddess “,

Español

Nārāyaṇa is the Supreme Deity; From Him was born Brahma, the four-faced, and from Brahma arose Rudra, O goddess “,

४२तमाहोबिल-यतिः

परो नारायणो देवः ऎऩ्गैयाले कारणत्वेन नारायणनुक्कु परत्वमुम्, तस्माज्जातश्चतुर्मुखः ऎऩ्गैयाल् चतुर्मुखनुक्कु अवरत्वमुम्, तस्मात् रुद्रोऽभवद्देवि ऎऩ्गैयाल् रुद्रनुक्कु अत्यन्तावरत्वमुम् सॊल्लप्पट्टदु.

इत्यादिगळिले – इत्यादि प्रमाणङ्गळिले. इदऱ्‌कु सर्वजगत्तुक्कुम् कारणमॆऩ्गैयालुम् ऎन्बदोडन्वयम्.

मूलम्

“परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः । तस्माद्रुद्रोऽभवद्देवि” (वराहपुराणम् 90-3.)

इत्यादिगळिले

विश्वास-प्रस्तुतिः

“ततस् त्वम् अपि दुर्द्धर्षस्
तस्माद् भावात् सनातनात् ।
रक्षार्थं सर्वभूतानां
विष्णुत्वम् उपजग्मिवान्”
(रामायणम् उत्तरकाण्डम् 101-26.)

नीलमेघः (सं)

“ततस् त्वम् अपि दुर्द्धर्षस्
तस्माद् भावात् सनातनात् ।
रक्षार्थं सर्वभूतानां
विष्णुत्वम् उपजग्मिवान्”
(रामायणम् उत्तरकाण्डम् 101-26.)

English

and further, it is stated,

“Then you, “4 the irresistible, assumed the form of Viṣṇu
from that eternal existence (viz. Nārāyaṇa )
for the protection of all beings.”

Español

and further, it is stated,

“Then you, “4 the irresistible, assumed the form of Viṣṇu
from that eternal existence (viz. Nārāyaṇa )
for the protection of all beings.”

४२तमाहोबिल-यतिः

‘‘ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते’’ ऎऩ्गिऱ श्रुतियिल् ब्रह्मादिगळोडॊक्क भगवानुक्कुम् कार्यत्वम् तोऩ्ऱविल्लैयो?
अदु स्वेच्छैयाले वन्द अवतारविशेषमागैयालुम् कर्मकृतोत्पत्तियै सॊल्लुगिऱदऩ्ऱागैयालुम् बाधकावहमऩ्ऱॆऩ्ऩिलिदिल् प्रमाणमुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् ततस्त्वमपीत्यादियाल्. इदु चतुर्मुखवचनम्.

इदऱ्‌कु मुऩ् वचनम्

‘‘पद्मे दिव्येऽर्कसङ्काशे
नाभ्यामुत्पाद्य माम् अपि ।
प्राजापत्यं त्वया कर्म
सर्वं मयि निवेशितम् ।
सोहं सन्यस्त-भारो हि
त्वाम् उपासे जगत्पतिम् ॥’’

ऎऩ्गिऱदागैयाल् इङ्गु ततश् शब्दमुम् चतुर्मुख-कृतोपासनानन्तर्यार्थकम्.

त्वमपि – जगत्कारणमाऩ नीयुम्, दुर्धर्षः । अपियै इङ्गु कूट्टुवदु.
अकर्मवश्यनायिरुन्दालुम्. तस्माद्भावात् सनातनात् – पूर्वप्रकृताद्रूपात् । विष्णुत्वं – विष्ण्ववतारविग्रह-विशिष्टत्वम्. उपजग्मिवान् – स्वेच्छैयाले प्राप्तवान् ।

इङ्गु दुर्धर्षः विष्णुत्वमुपजग्मिवान् ऎन्बदाल् अकर्मवश्यत्वमुम् स्वेच्छाकृतावतारत्वमुम् सॊल्लप्पडुगिऱदु.
ऎऩ्गिऱबडिये स्वेच्छावतीर्णनायिदि. ‘तस्मात् जातश्चतुर्मखः’ ऎऩ्गिऱाप्पोले
विष्णुर्जातः ऎऩ्ऱु सॊल्लामल्
विष्णुत्वमुपजग्मिवान् ऎऩ्ऱु सॊल्लुगैयाल् ताने तऩ्ऩिच्छैयाले अवदरित्तानॆन्बदु स्पष्टमागिऱदु.

मूलम्

“ततस्त्वमपि दुर्द्धर्षस्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्” (रामायणम् उत्तरकाण्डम् 101-26.)

विश्वास-प्रस्तुतिः

ऎऩ्गिऱप् पडिये
स्वेच्छावतीर्णऩ् आय्
त्रिमूर्ति-मध्य-स्थऩ् आऩ विष्णु-नारायणादि-शब्द-वाच्यऩ् ताऩे
तऩ्ऩ्-उडैय पूर्वावस्थैयाले सर्व-जगत्तुक्कुम् कारणम्
ऎऩ्गैयालुम्

नीलमेघः (सं)

इत्युक्तरीत्या (यः) स्वेच्छावतीर्णः त्रिमूर्तिमध्यस्थो विष्णुनारायणादिशब्द-वाच्य ( स ) एव
स्वपूर्वावस्थया सर्वस्य जगतः कारणम् इत्यभिधानात्,

English

From this it is clear that, by his own will,
He incarnated as the middle one (i.e. Viṣṇu ) of the Trinity.
He who is expressed by the names, Viṣṇu and Nārāyaṇa ,
is stated to have been the ultimate cause of the world
in His previous and original state.

Español

From this it is clear that, by his own will,
He incarnated as the middle one (i.e. Viṣṇu ) of the Trinity.
He who is expressed by the names, Viṣṇu and Nārāyaṇa ,
is stated to have been the ultimate cause of the world
in His previous and original state.

४२तमाहोबिल-यतिः

इप्पडि त्रिमूर्तिमध्यत्तिल् अवदरित्तवनुक्कु सर्वजगत्कारणत्व ङ्गूडुमोवॆऩ्ऩवरुळिच्चॆय्गिऱार् तऩ्ऩुडैय पूर्वावस्थैयाले इति । विष्णुत्वावस्थैयिले सर्वजगत्कारणत्वङ् गूडामल्बोनालुम् ‘‘परो नारायणो देवस्तस्माज्जातश्चतुर्मखः’’ ऎऩ्ऱु सॊल्लप्पट्ट नारायणत्वावस्थैयिले अदु कूडुमॆऩ्ऱु करुत्तु. इदनाल् त्रिमूर्तिमध्यस्थऩाऩ विष्णुविऱ्‌कु सर्वजगत्कारणत्वङ् गूडादागैयाल् इन्द त्रिमूर्त्युत्तीर्णऩाऩ ऒरुवनुक्के जगत्कारणत्वमुम् परदेवतात्वमुङ् गॊळ्ळवेण्डुमॆऩ्गिऱ उत्तीर्णब्रह्मवादियिनुडैय युक्तियुम् निरस्तमायिऱ्ऱु.

मूलम्

ऎऩ्गिऱप्पडिये स्वेच्छावतीर्णनाय् त्रिमूर्तिमध्यस्थनाऩ विष्णुनारायणादिशब्दवाच्यऩ् ताने तऩ्ऩुडैय पूर्वावस्थैयाले सर्वजगत्तुक्कुम् कारणमॆऩ्गैयालुम्

विश्वास-प्रस्तुतिः

“नित्यं हि नास्ति जगति
भूतं स्थावर-जङ्गमम् ।
ऋते तम् एकं पुरुषं
वासुदेवं सनातनम्”
(भारतम् शान्तिपर्व 347-32)

नीलमेघः (सं)

“नित्यं हि नास्ति जगति
भूतं स्थावर-जङ्गमम् ।
ऋते तम् एकं पुरुषं
वासुदेवं सनातनम्”
(भारतम् शान्तिपर्व 347-32)

English

It is also said elsewhere,

" There is no “5 being in the world that is eternal,
either among those that move or among those that do not move,
except that one Primaeval Puruṣa called Vāsudeva.” This declares that He alone is eternal.

Español

It is also said elsewhere,

" There is no “5 being in the world that is eternal,
either among those that move or among those that do not move,
except that one Primaeval Puruṣa called Vāsudeva.” This declares that He alone is eternal.

४२तमाहोबिल-यतिः

नित्यं हीति । तं – नित्यदिव्यमङ्गळविग्रहविशिष्टतया प्रसिद्धम् । सनातनं – सर्वजगत्कारणभूतम् । वासुदेवमृते – वासुदेवं विना । जगति नित्यं नास्ति हि ।

मूलम्

“नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते तमेकं पुरुषं वासुदेवं सनातनम्” (भारतम् शान्तिपर्व 347-32)

विश्वास-प्रस्तुतिः

ऎऩ्गिऱप्पडिये
अवने नित्यनॆऩ्गैयालुम्

नीलमेघः (सं)

इत्युक्तरीत्या स एव नित्य इत्यभिधानाच्च,

४२तमाहोबिल-यतिः

अवने नित्यनॆऩ्गैयालुमिति । तदितरङ्गळुक्कु नित्यत्वनिषेधत्ताले यवनुक्के नित्यत्वम् सिद्धमॆऩ्ऱु करुत्तु.

कीऴ्च्चॊऩ्ऩ हेतुक्कळाल् पक्षचतुष्टयमुम् सङ्गतमागादॆऩ्ऱु स्पष्टीकरिक्किऱार् त्रिमूर्तिकळुमित्यादिना । ब्रह्मरुद्रेन्द्रादिगळुक्कु कार्यत्वकर्मवश्यत्वङ्गळ् प्रामाणिकङ्गळागैयालॆऩ्गिऱ हेतुविनाल् …

मूलम्

ऎऩ्गिऱप्पडिये
अवने नित्यनॆऩ्गैयालुम्

विश्वास-प्रस्तुतिः

त्रिमूर्तिगळुम् समर् ऎऩ्ऱुम्,
त्रिमूर्तिगळ् एक-तत्त्वम् ऎऩ्ऱुम्,
त्रिमूर्त्य्-उत्तीर्णऩ् ईश्वरऩ् ऎऩ्ऱुम्,
त्रिमूर्तिगळुक्क् उळ्ळे ब्रह्माव् आदल्, रुद्रऩ् आदल् ईश्वरऩ् आदल् ऎऩ्ऱुञ्
चॊल्लुगिऱ साम्यैक्योत्तीर्ण-व्यक्त्य्-अन्तर-पक्षङ्गळ् घटियादु.

नीलमेघः (सं)

[[५७]]

तिस्रो मूर्तयः समा इति,
तिस्रो मूर्तयः एकतत्त्वमिति,
त्रिमूर्त्युतीर्ण ईश्वर इति
तिसृषु ब्रह्मा वा रुद्रो वा ईश्वर इति
प्रतिपाद्यमानाः साम्यैक्योत्तीर्ण-व्यक्त्यन्तरपक्षाः
न घटन्ते ।

English

Therefore, other views such as the following:

“The gods of the trinity (Brahma, Viṣṇu , and Siva), are of equal greatness”;

“The three gods of the Trinity are only one”,

“Iśvara is above and beyond the Trinity”

“Either Brahma or Rudra among the Trinity is the Supreme Lord "

-these views stating equality, identity, the existence of an entity superior to all the three of the Trinity
and the supremacy of a different member of the Trinity,
are against the pramāṇas.

Español

Therefore, other views such as the following:

“The gods of the trinity (Brahma, Viṣṇu , and Siva), are of equal greatness”;

“The three gods of the Trinity are only one”,

“Iśvara is above and beyond the Trinity”

“Either Brahma or Rudra among the Trinity is the Supreme Lord "

-these views stating equality, identity, the existence of an entity superior to all the three of the Trinity
and the supremacy of a different member of the Trinity,
are against the pramāṇas.

४२तमाहोबिल-यतिः

कार्यत्वकर्मवश्यत्वङ्गळिल्लाद भगवानोडु ब्रह्मरुद्रर्गळुक्कु साम्यञ्जॊल्लुगिऱ पक्षमुम्, ऐक्यम् सॊल्लुगिऱ पक्षमुम्, अन्यतमरुक्कु ईश्वरत्वञ्जॊल्लुगिऱ पक्षमुम् निरस्तमागिऱदु.

सर्वजगत्कारणऩ् त्रिभूर्तिमध्यत्तिल् विष्णुवाग अवदरित्तानॆऩ्ऱदाल्उत्तीर्णपक्षमुम् ‘‘नित्यं हि नास्ति’’ यॆऩ्गिऱ प्रमाणत्तिल् अवनुक्के नित्यत्वञ्जॊल्लुगैयाल् इन्द पक्षचतुष्टयमुम् घटियातॆऩ्ऱुम् तिरुवुळ्ळम्.

मूलम्

त्रिमूर्तिगळुम् समरॆऩ्ऱुम्,
त्रिमूर्तिगळ् एकतत्त्वम् ऎऩ्ऱुम्,
त्रिमूर्त्युत्तीर्णनीश्वरनॆऩ्ऱुम्,
त्रिमूर्तिगळुक्कुळ्ळे ब्रह्मावादल्, रुद्रनादलीश्वरनादलॆऩ्ऱुञ्
चॊल्लुगिऱ साम्यैक्योत्तीर्णव्यक्त्यन्तरपक्षङ्गळ् घटियादु.

कार्यत्व-कर्मवश्यत्वे

विश्वास-प्रस्तुतिः

ब्रह्मरुद्रादिगळ् सर्वेश्वरनुक्कुक् कार्यभूतर् ऎऩ्ऩुम् इडम्,

नीलमेघः (सं)

ब्रह्मरुद्रादयः सर्वेश्वरस्य कार्यभूता इत्येतत्-

English

That Brahma, Rudra, and the like are created beings subject to karma may be seen in the following passages :-

Español

That Brahma, Rudra, and the like are created beings subject to karma may be seen in the following passages :-

मूलम्

ब्रह्मरुद्रादिगळ् सर्वेश्वरनुक्कुक् कार्यभूतर् ऎऩ्ऩुम् इडम्,

विश्वास-प्रस्तुतिः

“तद्-विसृष्टस् स पुरुषो
लोके ब्रह्मेति कीर्त्यते” (मनुस्मृति 1-11.)

इत्यादिगळालुम्,

नीलमेघः (सं)

“तद्-विसृष्टस् स पुरुषो
लोके ब्रह्मेति कीर्त्यते” (मनुस्मृति 1-11.)

इत्यादिभिः,

English

" The 6 purusha or person created by Him (Nārāyaṇa )
is called Brahma in the world”.

Español

" The 6 purusha or person created by Him (Nārāyaṇa )
is called Brahma in the world”.

४२तमाहोबिल-यतिः

ब्रह्मरुद्रर्गळुक्कु कार्यत्वञ्जॊल्लुगिऱ प्रमाणङ्गळै यरुळिच्चॆय्गिऱार् तद्विसृष्टः इत्यादिना । इदु मनुवचऩ मागैयाले तटस्थम्. तद्विसृष्टः – अन्द नारायणनाले सृष्टिक्कप्पट्ट, सः – अन्द चतुर्मुखपुरुषऩ्. लोकत्तिल् ब्रह्मावॆऩ्ऱु सॊल्लप्पडुगिऱाऩ्. इत्यादिगळालुमिति. आदिपदत्ताल् ‘‘यन्नाभिजातादरविन्दकोशाद्ब्रह्माऽऽविरासीद्यत एष लोकः’’ इत्यादियाऩ श्रीशुकादिमहर्षिवचनङ्गळुक्कु ग्रहणम्.

मूलम्

“तद्विसृष्टस्स पुरुषो लोके ब्रह्मेति कीर्त्यते” (मनुस्मृति 1-11.) इत्यादिगळालुम्,

विश्वास-प्रस्तुतिः

“संक्षिप्य च पुरा लोकान्
मायया स्वयमेव हि ।
महार्णवे शयानोऽप्सु
मां त्वं पूर्वम् अजीजनः
(रामा -उत्. 104-4.),

नीलमेघः (सं)

“संक्षिप्य च पुरा लोकान्
मायया स्वयमेव हि ।
महार्णवे शयानोऽप्सु
मां त्वं पूर्वम् अजीजनः
(रामा -उत्. 104-4.),

English

“Having 7 caused the dissolution of the worlds before,
you lay on the waters of the great ocean
and created me at first by your Māya (will)”,

Español

“Having 7 caused the dissolution of the worlds before,
you lay on the waters of the great ocean
and created me at first by your Māya (will)”,

४२तमाहोबिल-यतिः

इप्पडि तटस्थवचनत्तै युदाहरित्तु अदैक्काट्टिलुम् साधकतरमाऩ ब्रह्मरुद्रवचनङ्गळैक् काट्टुगिऱार् संक्षिप्येत्यादिना । मध्यस्थवचनत्तैक्काट्टिलुम् विवादविषयर्गळाऩ ब्रह्मादिगळुडैय वचनम् साधकतरमिऱे. ‘‘संक्षिप्य’’ ऎऩ्गिऱदु रामायणत्तिल् ब्रह्मवचनम्. मायया – सङ्कल्परूपज्ञानेन ।

मूलम्

“संक्षिप्य च पुरा लोकान् मायया स्वयमेव हि । महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः (रामा -उत्. 104-4.),

विश्वास-प्रस्तुतिः

“क इति ब्रह्मणो नाम
ईशोऽहं सर्व-देहिनाम् ।
आवां तवाङ्गे संभूतौ
तस्मात् केशव-नामवान्” (हरिवंशम् 134-48.),

नीलमेघः (सं)

“क इति ब्रह्मणो नाम
ईशोऽहं सर्व-देहिनाम् ।
आवां तवाङ्गे संभूतौ
तस्मात् केशव-नामवान्” (हरिवंशम् 134-48.),

English

" Brahma’s name 8 is Ka
and I, Isa rule over all embodied beings.
We two were born from your limbs.
Therefore you are called Keśava (Ka and Isa)”.

Español

" Brahma’s name 8 is Ka
and I, Isa rule over all embodied beings.
We two were born from your limbs.
Therefore you are called Keśava (Ka and Isa)”.

४२तमाहोबिल-यतिः

क इतीति । इदु हरिवम्शत्तिल् रुद्रवचनम्. इप्पडि ब्रह्मरुद्रर्गळ् भगवानिडत्तिल् नेरिल् विण्णप्पम् सॆय्द वचनङ्गळै युदाहरित्तु अवर्गळ् सहृदयमाग परोक्षत्तिल् तङ्गळै भगवानिडत्तिल् निऩ्ऱुम् उण्डानवर्गळागच् चॊल्लुम् वचनत्तै युदाहरिक्किऱार् अहं प्रसादजः इति । इदु भारतत्तिल् रुद्रनिडत्तिल् ब्रह्मा सॊऩ्ऩ वचनम्. इङ्गु मध्यस्थवचनम् प्रकृतमाऩ ब्रह्मादिकार्यत्व पक्षसाधकम्. ऎदिरिगळ् नेरिल् सॊऩ्ऩ वचनम् साधकतरम्. ऎदिरिगळ् परस्परम् परोक्षत्तिल् सॊल्लिक्कॊण्डदागच् चॊऩ्ऩ वचनम् साधकतममॆऩ्ऱु क्रमनिर्देशत्तिऱ्‌कु तात्पर्यम्.

मूलम्

“क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे संभूतौ तस्मात्केशवनामवान्" (हरिवंशम् 134-48.),

विश्वास-प्रस्तुतिः

“अहं प्रसादजस् तस्य
कस्मिंश्चित् कारणान्तरे ।
त्वं चैव क्रोधजस् तात
पूर्वसर्गे सनातने” (भारतम् शान्तिपर्व 352-62.)

नीलमेघः (सं)

“अहं प्रसादजस् तस्य
कस्मिंश्चित् कारणान्तरे ।
त्वं चैव क्रोधजस् तात
पूर्वसर्गे सनातने” (भारतम् शान्तिपर्व 352-62.)

English

Further Brahma says,

“I was 9 born from His graciousness for some reason
and you, from His wrath, for some other reason, in one of the earlier creations.”

Español

Further Brahma says,

“I was 9 born from His graciousness for some reason
and you, from His wrath, for some other reason, in one of the earlier creations.”

४२तमाहोबिल-यतिः

कस्मिंश्चित्कारणान्तर इति । इदु ‘‘अहं प्रसादजः’’ ऎऩ्गिऱविडत्तिलुमन्वयिक्किऱदु. तृतीयार्थे सप्तमी । प्रसादक्रोधहेतुभूतकर्मविशेषेणेत्यर्थः । ऎदिरि कैयाले - प्रतिवादि कैयाल्. विडुदीट्टु - कडनाळिक्कुक्कॊडुत्त विडुदलैच्चीट्टु. अवर्गळ् तङ्गळ् पासुरङ्गळालुमिदि. अवर्गळे तमक्कु कार्यत्वमेयुळ्ळदु; कारणत्वमिल्लैयॆऩ्ऱु कैयॊप्पमिट्ट विडुदलै सीट्टुप्पोलिरुक्किऱ पासुरङ्गळालुम्; वचनङ्गळालुमॆऩ्ऱबडि.

मूलम्

“अहं प्रसादजस्तस्य कस्मिंश्चित् कारणान्तरे । त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातने” (भारतम् शान्तिपर्व 352-62.)

विश्वास-प्रस्तुतिः

ऎऩ्ऱु ऎदिरि+++(=स्पर्धक)+++-कैयाले विडु-दीट्ट्+++(=पत्त्रम्)+++ आनप् पडियेय्
अवर्गळ् तङ्गळ् पासुरङ्गळालुम् सिद्धम्.

नीलमेघः (सं)

इति प्रतिवादि-हस्त-लिखित-विवाद-त्याग-पत्र-नीत्या
तेषाम् एव वचोभिश् च सिद्धम् ।

English

The very words of these rival gods,
which are, so to say, a deed of release written with their own hands,
declare this truth.

Español

The very words of these rival gods,
which are, so to say, a deed of release written with their own hands,
declare this truth.

मूलम्

ऎऩ्ऱु ऎदिरि कैयाले विडुदीट्टानप्पडिये यवर्गळ् तङ्गळ् पासुरङ्गळालुम् सिद्धम्.

विश्वास-प्रस्तुतिः

इवर्गळ् कर्म-वश्यर् आय्
सिल कर्म-विशेषङ्गळाले
सर्वेश्वरनै आराधित्तुत् तऩ्-दाम् पदङ्गळ् पॆऱ्ऱार्गळ् ऎऩ्ऩुम् इडम् …

नीलमेघः (सं)

एते कर्मवश्याः सन्तः
कैश्चित् कर्मविशेषैः
सर्वेश्वरम् आराध्य
स्वस्वपदानि प्रापुर् इत्य् एतत्

English

That Brahma and Rudra are subject to karma
and attained their high status,
because of having worshipped the Lord of all with special rites,
may be seen from the following passages : –

Español

That Brahma and Rudra are subject to karma
and attained their high status,
because of having worshipped the Lord of all with special rites,
may be seen from the following passages : –

४२तमाहोबिल-यतिः

इप्पडि ब्रह्मरुद्रादिगळुडैय कार्यत्वत्तिल् वचनङ्गळै युदाहरित्तु इवर्गळुडैय कर्मवश्यतैयिल् प्रमाणङ्गळैक् काट्टप् पोगिऱवरायदिऩ् विषयङ्गळै संग्रहेण उपक्षेपिक्किऱार्
“इवर्गळ् कर्मवश्यराय् सिल कर्मविशेषङ्गळाले सर्वेश्वरनै आराधित्तुत् तन्दाम् पदङ्गळ् पॆऱ्ऱार्गळॆऩ्ऩु मिडम्” इति ।
कर्मवश्यतै यिरण्डु विदम्.
अदावदु कर्मविशेषानुष्ठानत्तिनाले तङ्गळ् तङ्गळुडैय अधिकारप्राप्तियुम्, अधिकारम् पॆऱ्ऱबिऱगु विहितङ्गळाऩ यज्ञादिगळै यनुष्ठिप्पदुमॆऩ्ऱु.

मूलम्

इवर्गळ् कर्म-वश्यर् आय् सिल कर्मविशेषङ्गळाले सर्वेश्वरनै आराधित्तुत् तन्दाम् पदङ्गळ् पॆऱ्ऱार्गळॆऩ्ऩुमिडम्

विश्वास-प्रस्तुतिः

“सर्वे देवा वासुदेवं यजन्ते
सर्वे देवा वासुदेवं नमन्ते”

नीलमेघः (सं)

“सर्वे देवा वासुदेवं यजन्ते
सर्वे देवा वासुदेवं नमन्ते”

४२तमाहोबिल-यतिः

सर्वे देवा इति । इङ्गु सर्वशब्दम् वासुदेवव्यतिरिक्तसर्वदेवविषयमागैयाल् ब्रह्मरुद्रर्गळुक्कुम् इतरदेवतैकळुक्कुप् पोले वासुदेवयजनमुम् वासुदेवनमनमुम् सिद्धिक्किऱदॆऩ्ऱु करुत्तु.

English

“All the 10 gods sacrifice to Vāsudeva
and all the gods bow to Vāsudeva.”

Español

“All the 10 gods sacrifice to Vāsudeva
and all the gods bow to Vāsudeva.”

मूलम्

“सर्वे देवा वासुदेवं यजन्ते सर्वे देवा वासुदेवं नमन्ते”

विश्वास-प्रस्तुतिः

“स-ब्रह्मकास् स-रुद्राश् च
सेन्द्रा देवा महर्षयः ।
अर्चयन्ति सुरश्रेष्ठं
देवं नारायणं हरिम्” (भारतम् शान्तिपर्व 350-30),

English

“Brahma, 11 Rudra and Indra,
together with all other gods and the great rishis
worship the divine Nārāyaṇa or Hari, the greatest of Gods “,

Español

“Brahma, 11 Rudra and Indra,
together with all other gods and the great rishis
worship the divine Nārāyaṇa or Hari, the greatest of Gods “,

४२तमाहोबिल-यतिः

असङ्कोचेन ब्रह्मरुद्रादि देवर्गळैच् चॊल्लुगिऱ सर्वशब्दघटितवचनत्तै युदाहरित्तु ब्रह्मरुद्रादिशब्दघटितङ्गळाऩ वचनङ्गळैयुदाहरिक्किऱार् सब्रह्मका इति । इदु भारतत्तिल् शान्तिपर्ववचनम्. इङ्गु अप्राधान्यऩ् दोऱ्ऱ सब्रह्मकास्सरुद्राः ऎऩ्ऱु सॊऩ्ऩदु सुरश्रेष्ठऩाऩ नारायणनुडैय अर्चनाविषयत्ति लितरदेवादिगळुक्कुम् ब्रह्मादिगळुक्कुम् वासियिल्लैयॆऩ्ऱु तोऱ्ऱुगैक्काग.

मूलम्

“सब्रह्मकास्सरुद्राश्च सेन्द्रा देवा महर्षयः ।
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम्” (भारतम् शान्तिपर्व 350-30),

विश्वास-प्रस्तुतिः

“चिन्तयन्तो हि यं नित्यं
ब्रह्मेशानादयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति
तम् अस्मि शरणं गतः” (भारतम् शान्तिपर्व 210-33),

नीलमेघः (सं)

“चिन्तयन्तो हि यं नित्यं
ब्रह्मेशानादयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति
तम् अस्मि शरणं गतः” (भारतम् शान्तिपर्व 210-33),

English

" Meditating 12 constantly on the Lord,
Brahma, Isana (Rudra) and others have not yet attained to a realisation of His nature.
It is He whose protection I seek.”

Español

" Meditating 12 constantly on the Lord,
Brahma, Isana (Rudra) and others have not yet attained to a realisation of His nature.
It is He whose protection I seek.”

४२तमाहोबिल-यतिः

इप्पडि सर्वदेवतैकळुक्कुम् वासुदेवयजनत्तैयुम् तऩ्ऩमनत्तैयुम् तदर्चनत्तैयुङ् गाट्टुगिऱ वचनङ्गळैयुदाहरित्तु तद्ध्यानत्तैच् चॊल्लुगिऱ वचनत्तैक् काट्टुगिऱार् चिन्तयन्तो हि यं नित्यमित्यादियाल्. नित्यं चिन्तयन्तः ऎन्बदाल् सार्वकालिकमानसकर्मानुष्ठानम् सॊल्लप्पट्टदु. निश्चयं नाधिगच्छन्ति ऎन्बदाल् निश्चयाधिगमविरोधिकर्मपरवशत्वम् सॊल्लप्पट्टदु.

मूलम्

“चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् । निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः” (भारतम् शान्तिपर्व 210-33),

विश्वास-प्रस्तुतिः

“पद्मे दिव्ये ऽर्कसङ्काशे
नाभ्याम् उत्पाद्य माम् अपि ।
प्राजापत्यं त्वया कर्म
सर्वं मयि निवेशितम्
सोऽहं सन्यस्त-भारो हि
त्वाम् उपासे जगत्पतिम्” (रामा-उत्. 104-7,8),

नीलमेघः (सं)

“पद्मे दिव्ये ऽर्कसङ्काशे
नाभ्याम् उत्पाद्य माम् अपि ।
प्राजापत्यं त्वया कर्म
सर्वं मयि निवेशितम्
सोऽहं सन्यस्त-भारो हि
त्वाम् उपासे जगत्पतिम्” (रामा-उत्. 104-7,8),

English

And Brahma says :-

" Having 13 created me in the divine lotus in your navel shining like the sun,
you have assigned to me all the duties of creation (of Prajāpati)
and with this burden imposed on me, I worship you, the Lord of the Universe.”

Español

And Brahma says :-

" Having 13 created me in the divine lotus in your navel shining like the sun,
you have assigned to me all the duties of creation (of Prajāpati)
and with this burden imposed on me, I worship you, the Lord of the Universe.”

४२तमाहोबिल-यतिः

पद्म इति । इङ्गु प्राजापत्यमित्यादियागवे प्रकृतत्तिलुदाहरिप्पदे यमैन्दिरुक्क पद्मे दिव्येति पूर्वार्धकथनम् कार्यत्वसहितकर्मवश्यत्वद्योतनार्थम्. प्राजापत्यं सर्वं कर्म – प्रजापतिपदत्तिलधिकृतनाले सॆय्यवेण्डिय सृष्टियुम् अण्डाधिपत्यम् मुदलानदुम्.

मूलम्

“पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् । सोऽहं सन्यस्तभारो हि त्वामुपासे जगत्पतिम्” (रामा-उत्. 104-7,8),

विश्वास-प्रस्तुतिः

“युग-कोटि-सहस्राणि
विष्णुम् आराध्य पद्म-भूः ।
पुनस् त्रैलोक्य-धातृत्वं
प्राप्तवान् इति शुश्रुम”(पार-कुण्डधरोपाख्यानम्),

नीलमेघः (सं)

“युग-कोटि-सहस्राणि
विष्णुम् आराध्य पद्म-भूः ।
पुनस् त्रैलोक्य-धातृत्वं
प्राप्तवान् इति शुश्रुम”(पार-कुण्डधरोपाख्यानम्),

English

And in another place, we find the following :-

“Brahma, 14 born of the lotus,
having worshipped Viṣṇu for thousands of crores of yugas,
obtained again the position of the creator of the three worlds.
This is what we have heard.”

Español

And in another place, we find the following :-

“Brahma, 14 born of the lotus,
having worshipped Viṣṇu for thousands of crores of yugas,
obtained again the position of the creator of the three worlds.
This is what we have heard.”

४२तमाहोबिल-यतिः

इप्पडि कर्मानुष्ठानत्ताले कर्मवश्यत्वप्रतिपादकङ्गळाऩ वचनङ्गळैक् काट्टिकर्मविशेषानुष्ठानाधीऩ पदप्राप्तिरूपकर्मवश्यता प्रतिपादकवचनङ्गळै काट्टुगिऱार् युगकोटीत्यादिना ।
त्रैलोक्यधातृत्वम् – लोकत्रयस्रष्टृत्वम्.
पुनःप्राप्तवानित्यनेन ऒरु ब्रह्मा मोक्षेच्छैयऩ्ऱिक्के स्वस्थानत्तिलेये रूढाभिलाषनाय् स्वस्थानलाभार्थम् युगकोटिसहस्रङ्गळ् भगवानै आराधित्तु मऱुजन्मत्तिलेयुम् स्वस्थानत्तैयडैन्दाऩ् ऎऩ्गिऱवर्थम् द्योतितमागिऱदु. इङ्गु वसुपदत्तिलिरुक्किऱ ऒरुवऩ् पुनर्जन्मत्तिलुम् स्वस्थानमाऩ वसुपदप्राप्तीच्छैयाल् वस्वाद्युपासनरूपैयाऩ मधुविद्यैयै अनुष्ठिक्कलामॆऩ्ऱुम् अदनालवनुक्कु मऱुजन्मत्तिलुम् वसुपदं किडैक्कलामॆऩ्ऱुञ् जॊल्लुगिऱ मध्वधिकरणसिद्धान्तत्तै स्मरिप्पदु.

मूलम्

“युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम”(पार-कुण्डधरोपाख्यानम्),

विश्वास-प्रस्तुतिः

“विश्वरूपो महादेवस्
सर्वमेधे महाक्रतौ ।
जुहाव सर्वभूतानि
स्वयम् आत्मानम् आत्मना ॥ (भारतम् शान्तिपर्व 8-37),

नीलमेघः (सं)

“विश्वरूपो महादेवस्
सर्वमेधे महाक्रतौ ।
जुहाव सर्वभूतानि
स्वयम् आत्मानम् आत्मना ॥ (भारतम् शान्तिपर्व 8-37),

English

So also it is said :-

" 15 Mahadeva (Rudra), who is called Viswarupa,
sacrificed all things in a great yajna called Sarvamedha
and then sacrificed himself also mentally",

Español

So also it is said :-

" 15 Mahadeva (Rudra), who is called Viswarupa,
sacrificed all things in a great yajna called Sarvamedha
and then sacrificed himself also mentally",

नीलमेघः (सं)

रुद्रविषयत्तिल् तादृशवचनङ्गळैक् काट्टुगिऱार् विश्वरूपो महादेवः इत्यादिना । सर्वमेधे – सर्वं मेध्यत्वेन हविष्ट्वेन कल्प्यते यस्मिन् यागे सः सर्वमेधः सर्वभूतहविष्कः क्रतुविशेषः । तस्मिन् महाक्रतौ । विश्वरूपनान महादेवः – रुद्रः, सर्वभूतानि जुहाव । स्वयमेवात्मानमपि । आत्मना – मनसा जुहाव । रुद्रन् भगवानाले तनक्कु विधिक्कप्पट्ट सर्वभूतसंहाररूपयागत्तिल् सर्वभूतङ्गळैयुम् तन्नात्मावैयुम् संहरित्तानॆऩ्ऱबडि. इन्द वचनत्ताल् विचित्रकर्मानुष्ठातृत्वरूपमान कर्मवश्यत्वम् सॊल्लप्पट्टदु.

मूलम्

“विश्वरूपो महादेवस्सर्वमेधे महाक्रतौ । जुहाव सर्वभूतानि स्वयमात्मानमात्मना ॥ (भारतम् शान्तिपर्व 8-37),

विश्वास-प्रस्तुतिः

महादेवस् सर्वमेधे महात्मा
हुत्वाऽऽत्मानं देवदेवो बभूव ।
विश्वान् लोकान् व्याप्य विष्टभ्य कीर्त्या
विराजते द्युतिमान् कृत्तिवासाः (भारतम् शान्तिपर्व 20-12),

नीलमेघः (सं)

महादेवस् सर्वमेधे महात्मा
हुत्वाऽऽत्मानं देवदेवो बभूव ।
विश्वान् लोकान् व्याप्य विष्टभ्य कीर्त्या
विराजते द्युतिमान् कृत्तिवासाः (भारतम् शान्तिपर्व 20-12),

English

“Mahadeva sacrificed himself in the Sarvamedha
and became the god of gods.
The 16 resplendent Rudra,
clad in the skin of the elephant,
reaches all the worlds with his knowledge and shines with his fame”.

Español

“Mahadeva sacrificed himself in the Sarvamedha
and became the god of gods.
The 16 resplendent Rudra,
clad in the skin of the elephant,
reaches all the worlds with his knowledge and shines with his fame”.

४२तमाहोबिल-यतिः

महादेवः – देवश्रेष्ठऩाऩ रुद्रऩ्. सर्वमेधे – सर्वभूतसंहाररूपक्रतुविशेषत्तिल्. आत्मानं हुत्वा, देवदेवो बभूव – मऱुबडियुम् देवश्रेष्ठनाग आनाऩ्. इदनालिवऩ् चतुर्मुखन्यायत्ताले महादेवनाग इरुन्दुवैत्ते सर्वसंहाररूपकर्मत्तै अनुष्ठित्तु देवदेवस्थानत्तै यडैन्दानॆऩ्ऱु सॊल्लप्पट्टदु.

देवदेवत्वप्राप्तिमात्रमऩ्ऱिक्के तत्समनियतफलान्तरत्तैयुङ् गाट्टुगिऱार् विश्वाऩ् लोकानिति । अण्डान्तरवृत्तिसर्वलोकङ्गळैयुम्, व्याप्य विष्टभ्य – धर्मभूतज्ञानत्ताले व्यापित्तुम्, धरित्तुम्, कीर्त्या – अष्टमूर्ति ऎऩ्गिऱ यशस्साले. कृत्तिः – यानैत् तोल्. इन्द वचनत्तिल् रुद्रनुक्कु कर्मविशेषत्ताले स्थानप्राप्त्यादिरूपकर्मवश्यतै सॊल्लप् पट्टदु.

मूलम्

महादेवस्सर्वमेधे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव । विश्वान् लोकान् व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान् कृत्तिवासाः (भारतम् शान्तिपर्व 20-12),

विश्वास-प्रस्तुतिः

“यो मे यथा कल्पितवान्
भागम् अस्मिन् महाक्रतौ ।
स तथा यज्ञ-भागार्हो
वेद-सूत्रे मया कृतः (भारतम् शान्तिपर्व 34-61)”

इत्य्-आदिगळिले प्रसिद्धम्.

नीलमेघः (सं)

“यो मे यथा कल्पितवान्
भागम् अस्मिन् महाक्रतौ ।
स तथा यज्ञ-भागार्हो
वेद-सूत्रे मया कृतः (भारतम् शान्तिपर्व 34-61)”

[[५८]]

इत्यादिषु प्रसिद्धम् ॥

English

“Since in this 17 great sacrifice,
he gave me my share of the offering,
he has been authorised by me, in the Vedas and the Sūtras, as fit to receive his share of the offerings.”

Español

“Since in this 17 great sacrifice,
he gave me my share of the offering,
he has been authorised by me, in the Vedas and the Sūtras, as fit to receive his share of the offerings.”

४२तमाहोबिल-यतिः

यो मे इति । ब्रह्मादिदेवतैकळाले अनुष्ठितङ्गळाऩ क्रतुविशेषङ्गळाले प्रीतऩाऩ भगवानाले अन्दन्द देवतैगळुक्कु वरप्रदानरूपमाऩ इन्द वचनम् महाभारतत्तिल् शान्तिपर्वत्तिल् नारायणीयस्थम्. अस्मिन् – महाक्रतौ, मे भागं यः यथा कल्पितवाऩ् – ऎन्द मन्त्रद्रव्याङ्गादिगळोडे ऎप्पडिच्चॆय्दानो? ऎप्पडिक् कॊडुत्तानो ऎऩ्ऱबडि. सः तथा –तादृशमन्त्रद्रव्याङ्गादिगळोडे विशिष्टमाऩ यज्ञभागत्तुक्कु अर्हनाग, वेदसूत्रे – द्वंद्वैकवद्भावः । वेदत्तिलुम् आपस्तम्बादिसूत्रङ्गळिलुमॆऩ्ऩबडि. मया कृतः – आज्ञप्तः । इदनाल् सर्वदेवतैकळुक्कुम् यज्ञभागार्हत्वमे भगवानुडैय वरदानत्ताले लब्धमॆऩ्ऱेऱ्‌पडुवदाल् कर्मविशेषाधीनफलप्राप्तिरूपम् कर्मवश्यत्वम् सर्वदेवतैकळुक्कुम् सॊल्लप्पट्टदु. इन्द प्रकरणत्तिल् ब्रह्मरुद्रादिगळुक्कु सामान्यतः उत्पत्त्यादिगळैच् चॊल्लुगिऱ वचनङ्गळैयु दाहरिक्कामल् ‘‘आद्यो नारायणो देवः, तस्मात् ब्रह्मा ततो भवः, परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः, तस्मात् रुद्रोऽभवत् ऎऩ्ऱु भगवानिडत्तिल् निऩ्ऱुम् उत्पत्त्यादिगळैच् चॊल्लुगिऱ वचनङ्गळैयेयुदाहरित्तदुम्, इप्पडिये ब्रह्मरुद्रादिगळुडैय सामान्यतः कर्मप्रतिपादकवचनङ्गळै युदाहरिक्कामल् भगवानैयुत्तेसित्तुच् चॆय्युम् यजनार्चनचिन्तनादिरूपकर्मप्रतिपादकवचनङ्गळैये उदाहरित्तदुम्, भगवदधीनपदप्राप्तिरूपकर्मवश्यताप्रतिपादकवचनङ्गळैये उदाहरित्तदुम्, उत्पाद्यर्गळाऩ ब्रह्मरुद्रादिगळुक्कुम् उत्पादकऩाऩ भगवानुक्कुम्,, इप्पडिये अर्च्यनुक्कुम् अर्चकनुक्कुम्, नन्तव्यनुक्कुम् नन्तावुक्कुम्, स्थानादिदातावुक्कुम् तत्प्रतिग्रहीतावुक्कुम्, साम्यमुम्, ऐक्यमुम्, विकल्पमुम् सुतरां बाधितमॆऩ्ऱु ज्ञापिक्कैक्काग.

मूलम्

“यो मे यथा कल्पितवाऩ् भागमस्मिन् महाक्रतौ । स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः (भारतम् शान्तिपर्व 34-61)” इत्यादिगळिले प्रसिद्धम्.

पारतन्त्र्यम्

विश्वास-प्रस्तुतिः

इवर्गळ् भगवन्-माया-परतन्त्रर् आय्
गुणवश्यर् आय्
ज्ञान-सङ्कोच-विकासवान्गळ् आय् इरुप्पार्गळ्

ऎऩ्ऩुम् इडम् +++(महाभारतस्थ-)+++वेदापहारादि-वृत्तान्तङ्गळिलुम्,

नीलमेघः (सं)

एते भगवन्-माया-परतन्त्राः गुण-वश्याः
ज्ञान-संकोच-विकासवन्तश् च सन्तीत्य् एतत्
वेदापहारादिवृत्तान्तेषु, 20

English

These gods, Brahma, Rudra and others are dependent upon the Maya of Bhagavān ((i.e.) Prakṛti)
and are subject to the influence of the gunas (sattvam, rajas and tamas).
Their knowledge is also subject to contraction and expansion.
All this may be understood from the incidents of the loss of the Vedas and others and also from the following śloka :-

Español

These gods, Brahma, Rudra and others are dependent upon the Maya of Bhagavān ((i.e.) Prakṛti)
and are subject to the influence of the gunas (sattvam, rajas and tamas).
Their knowledge is also subject to contraction and expansion.
All this may be understood from the incidents of the loss of the Vedas and others and also from the following śloka :-

नीलमेघः (सं)

इप्पडि कर्मवश्यतैयिल् वचनङ्गळै युदाहरित्तु इवर्गळुक्कु मायापारवश्यादिगळुमुण्डॆन्बदै वृत्तान्तमुखत्तालुम्, वचनविशेषत्तालुम् निरूपिक्किऱार् इवर्गळित्यादिना । माया – प्रकृतिः । इङ्गु मायापरतन्त्ररॆऩ्ऱिव्वळवे सॊल्लामल् भगवन्मायापरतन्त्ररॆऩ्ऱु सॊन्नदु तन्मायापरतन्त्रर्गळुक्कु तत्साम्यम् तदैक्यङ्गूडादॆऩ्गैक्काग. अन्द पारतन्त्र्यकार्यत्तैक् काट्टुगिऱार् गुणवश्यरायिदि. अदिन् कार्यत्तै यरुळिच्चॆय्गिऱार् ज्ञानसङ्कोचविकासवान्गळा यिरुप्पार्गळिदि. इदिल् ज्ञानसङ्कोचविकासङ्गळुक्कु वेदापहारादि-वृत्तान्तम् प्रमाणमॆऩ्गिऱार् वेदापहारादि वृत्तान्तङ्गळिलुमिदि. वेदापहारवृत्तान्तमावदु शान्तिपर्वत्तिल् तिरुनारायणीयत्तिल् सॊल्लप्पट्टदु.

अदावदु ब्रह्मा भगवन्नाभीकमलत्तिलिरुन्दु
चतुर्वेदङ्गळैयुम् सॊल्लिक्कॊण्डिरुक्कुम्बोदु
विग्रहवत्तुक्कळान अन्द वेदङ्गळै
रजस्तमोगुणविशिष्टर्गळाय् बलवान्गळायिरुक्किऱ इरण्डु असुरर्गळ्
अन्द नाभीकमलत्तिल् नाळत्तिन् वऴियाग वन्दु
ब्रह्मा पार्त्तुक् कॊण्डिरुक्कुम् पोदे अपहरित्तुक्कॊण्डु
रसातलत्तिऱ्‌कुप् पोय्विट्टार्गळ्.
पिऱगु ब्रह्मा वेदहीनराय् भगवानैप्पार्त्तु ऎन्नुडैय वेदङ्गळॆल्लाम् असुरर्गळाल् बलात्कारत्ताले अपहरिक्कप्पट्टदुगळ्;
ऎनक्कु वेदमे उत्कृष्टमान नेत्रम्; उत्कृष्टमान धनम्;
नान् आसैप्पडुम् वस्तुक्कळिल् उत्कृष्टमान वस्तु अदुवे;
उत्तमनान ब्रह्मभूतनान नीरुमदुवे ऎऩ्ऱु सॊल्लप्पट्ट वृत्तान्तम्.
इन्द वृत्तान्तत्तिल् ‘‘अन्धकारा इमे लोकाः जाता वेदैर्विवर्जिताः’’ इत्यादिगळाले ज्ञानसङ्कोचम् स्पष्टमागच् चॊल्लप्पट्टदु. इङ्गु आदिपदत्ताल् गुरुपातकग्रहणम्. गुरुपातकवृत्तान्तमावदु मात्स्यपुराणत्तिल् (रुद्रः) ‘‘ततः क्रोधपरीतेन संरक्तनयनेन च । वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया । (ब्रह्मा) यस्मादनपराधस्य शिरश्छिन्नं त्वया मम । तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि ॥ ब्रह्महाऽऽकुलितो भूत्वा चरन् तीर्थानि भूतले । ऎऩ्ऱारम्बित्तु सॊल्लप्पट्टदु. इङ्गु क्रोधपरीतनॆऩ्गैयालुम् ब्रह्महाऽऽकुलितः ऎऩ्गैयालुम् गुणवश्यतैयुम् ज्ञानसङ्कोचादिगळुञ् जॊल्लप्पट्टदु.

मूलम्

इवर्गळ् भगवन्मायापरतन्त्रराय् गुणवश्यराय् ज्ञानसङ्कोचविकासवाङ्गळायिरुप्पार्गळॆऩ्ऩुमिडम् वेदापहारादिवृत्तान्तङ्गळिलुम्,

विश्वास-प्रस्तुतिः

“ब्रह्माद्यास् सकला देवा
मनुष्याः पशवस्तथा ।
विष्णु-माया-महावर्त-
गर्तान्ध-तमसा वृताः” (विष्णुपुराणम् 5-30-47)

नीलमेघः (सं)

“ब्रह्माद्यास् सकला देवा
मनुष्याः पशवस्तथा ।
विष्णु-माया-महावर्त-
गर्तान्ध-तमसा वृताः” (विष्णुपुराणम् 5-30-47)

English

“All the 18 gods beginning with Brahma, all men, and all animals
are enveloped by the dense darkness of delusion
arising from the whirlwind of Viṣṇu ’s Maya (Prakṛti),”

Español

“All the 18 gods beginning with Brahma, all men, and all animals
are enveloped by the dense darkness of delusion
arising from the whirlwind of Viṣṇu ’s Maya (Prakṛti),”

४२तमाहोबिल-यतिः

इप्पडि ज्ञानसङ्कोचादिगळिल् वृत्तान्तङ्गळै युदाहरित्तु भगवन्मायापारवश्यतैयिलुम् ज्ञानसङ्कोचादिगळिलुम् वचनमुदाहरिक्किऱार् ब्रह्माद्याः इत्यादिना ।

मूलम्

“ब्रह्माद्यास्सकला देवा मनुष्याः पशवस्तथा । विष्णुमायामहावर्तगर्तान्धतमसावृताः” (विष्णुपुराणम् 5-30-47)

विश्वास-प्रस्तुतिः

“ब्रह्मा विश्वसृजो धर्मो
महान् अव्यक्तम् एव च +++(←तद्-अभिमानि-देवता-पदानि)+++।
उत्तमां सात्त्विकीम् एतां
+++(कर्म-)+++गतिम् आहुर् मनीषिणः” (मनुस्मृति 12-50)

नीलमेघः (सं)

“ब्रह्मा विश्वसृजो धर्मो
महान् अव्यक्तम् एव च +++(←तद्-अभिमानि-देवता-पदानि)+++।
उत्तमां सात्त्विकीम् एतां
+++(कर्म-)+++गतिम् आहुर् मनीषिणः” (मनुस्मृति 12-50)

English

“The wise say that 19 these (positions)
are the rewards
of those who follow the good path of Satva,
namely, Brahma and the other creators,
and the deities presiding over karma, mahat and avyaktam”

Español

“The wise say that 19 these (positions)
are the rewards
of those who follow the good path of Satva,
namely, Brahma and the other creators,
and the deities presiding over karma, mahat and avyaktam”

४२तमाहोबिल-यतिः

विश्वसृजः – नवप्रजापतिकळ्. धर्मः – धर्मदेवतै. महानव्यक्तमॆऩ्ऱदु तत्तदधिष्ठानदेवतापरम्. सात्त्विकीं – सत्वगुणप्रचुरां । गतिं – गम्यत इति गतिः प्राप्यमित्यर्थः इदनाल् ब्रह्मादिगळुक्कुम् पारवश्यम् सॊल्लप्पट्टदु. ब्रह्मा विश्वसृजो धर्मः महानव्यक्तमेव च इत्येतां मनीषिणः उत्तमां सात्त्विकीं गतिमाहुरित्यन्वयः । ऒरुवऩ् सत्वोत्तरनाय् उत्कटपुण्यङ्गळैप् पण्णिनालवनुक्कु सत्वोत्तरमाऩ ब्रह्मशरीरादिगळ् मऱु जन्मत्तिल् प्राप्यङ्गळॆऩ्ऱु तात्पर्यम्.

मूलम्

“ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः” (मनुस्मृति 12-50)

विश्वास-प्रस्तुतिः

इत्यादिगळिलुम् सुव्यक्तम्.

नीलमेघः (सं)

इत्यादिषु च सुव्यक्तम् ॥

मूलम्

इत्यादिगळिलुम् सुव्यक्तम्.

सेवकता

THE OTHER GODS ARE THE SERVANTS OF BHAGAVĀN.

विश्वास-प्रस्तुतिः

इवर्गळ् तङ्गळुक्कु अन्तरात्माव् आऩ अवऩ् कॊडुत्त
ज्ञानादिगळैक् कॊण्डु
अवनुक्केवल् तेवै+++(=??)+++ सॆय्गिऱार्गळ् ऎऩ्ऩुम् इडम् …

नीलमेघः (सं)

एते स्वेषामन्तरात्मना तेन प्रत्तानि ज्ञानादीन्य् अवलम्ब्य
तस्याऽऽज्ञा-कैङ्कर्यं कुर्वन्तीत्य् एतत्

English

That these (Brahma and Rudra) render service to the Lord,
who is their inner self,
with the help of the knowledge given to them by Him
may be seen from the following śloka :

Español

That these (Brahma and Rudra) render service to the Lord,
who is their inner self,
with the help of the knowledge given to them by Him
may be seen from the following śloka :

नीलमेघः (सं)

इप्पडि ब्रह्मरुद्रर्गळ् कर्मवश्यर्गळाय् मायापरवशर्गळाय् ज्ञानसङ्कोचवान्गळायिरुन्दालवर्गळुक्कु सृष्टिसंहारकर्तृत्वङ् गूडुमो? ब्रह्मविष्णुरुद्रर्गळिल् मध्यवर्तियान विष्णुवे पूर्वावस्थैयिले सृष्ट्यादिकर्तृत्वेन ‘‘आद्यो नारायणो देवः’’ इत्यादिगळिले स्थापिक्कप्पट्टिरुक्क ब्रह्मादिगळुक्कु सृष्टिसंहारकर्तृत्वङ् गूडुम्बडिदानॆङ्ङनेयॆन्न वरुळिच्चॆय्गिऱार् इवर्गळित्यादिना । “तङ्गळुक्कु अन्तरात्मावान” ऎऩ्ऱदाल् अन्तर्यामियान ऒरुवनुक्के साक्षात्सृष्ट्यादिकर्तृत्व मॆऩ्ऱुम्, इवर्गळुक्कु प्रयोज्यकर्तृत्वम् मात्तिरमेयुळ्ळ तॆऩ्ऱुम् ज्ञापितमागिऱदु.

मूलम्

इवर्गळ् तङ्गळुक्कु अन्तरात्मावाऩ अवऩ् कॊडुत्त ज्ञानादिगळैक्कॊण्डु अवनुक्केवल् तेवै सॆय्गिऱार्गळॆऩ्ऩुमिडम्

विश्वास-प्रस्तुतिः

“एतौ द्वौ विबुध-श्रेष्ठौ
प्रसाद-क्रोधजौ स्मृतौ ।
तद्-आदर्शितपन्थानौ
सृष्टिसंहारकारकौ” (भारतम् शान्तिपर्व 350-19)

नीलमेघः (सं)

“एतौ द्वौ विबुध-श्रेष्ठौ
प्रसाद-क्रोधजौ स्मृतौ ।
तद्-आदर्शितपन्थानौ
सृष्टिसंहारकारकौ” (भारतम् शान्तिपर्व 350-19)

English

“These two20 , who are the greatest among the gods,
are considered to have been born (respectively) out of His (Bhagavān’s) graciousness and wrath;
and they perform the duties of creation and destruction in accordance with the lines laid down by Him.”

Español

“These two20 , who are the greatest among the gods,
are considered to have been born (respectively) out of His (Bhagavān’s) graciousness and wrath;
and they perform the duties of creation and destruction in accordance with the lines laid down by Him.”

४२तमाहोबिल-यतिः

“अवऩ् कॊडुत्त ज्ञानादिगळैक् कॊण्डॆन्बदाल् ज्ञानसङ्कोचादिगळैयुडैय इवर्गळुक्कुम् तदाहितज्ञानत्ताले सृष्ट्यादिकर्तृत्वङ्गूडु मॆऩ्ऱु ज्ञापिक्कप्पट्टदु, “अवनुक्केवल् तेवै सॆय्गिऱार्गळ्” ऎन्बदाल् राजभृत्यन्यायत्ताले यिवर्गळ् सॆय्युम् सृष्टिसंहारङ्गळ् पराधीनङ्गळेयॊऴिय स्वतन्त्रमागच् चॆय्यप्पडुगिऱदुगळऩ्ऱॆऩ्ऱु ज्ञापिक्कप्पट्टदु, एवल्देवै - भृत्य-कृत्यम्, उक्तार्थत्तिल् प्रमाणङ्गाट्टुगिऱार् एतौ द्वावित्यादियाल्. ‘‘प्रसादक्रोधजौ’’ ऎऩ्ऱु सृष्टिसंहाररूपकार्यङ्गळुक्कु मूलकारणम् सॊऩ्ऩबडि. ‘‘तदादर्शितपन्थानौ’’ ऎन्बदाल् इवर्गळ् स्वतन्त्रर्गळाग सृष्टिसंहारङ्गळैच् चॆय्गिऱार्गळल्लरॆऩ्ऱुम् भगवानाले कॊडुक्कप्पट्ट ज्ञानशक्त्यादिरूपमार्गत्तैक्कॊण्डे सॆय्गिऱार्गळॆऩ्ऱुञ् जॊल्लप्पडुवदाल् कीऴ्च्चॊऩ्ऩ शङ्कैकळ् निरसिक्कप्पट्टदुगळ्.

मूलम्

“एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टिसंहारकारकौ” (भारतम् शान्तिपर्व 350-19)

विश्वास-प्रस्तुतिः

ऎऩ्ऱु सॊल्लप्पट्टदु.

नीलमेघः (सं)

इति प्रत्यपादि ॥

मूलम्

ऎऩ्ऱु सॊल्लप्पट्टदु.

शुभाश्रयत्वाभावः

विश्वास-प्रस्तुतिः

इवर्गळुक्कु शुभाश्रयत्वमिल्लैय् ऎऩ्ऩुमिडत्तै

नीलमेघः (सं)

एषां शुभाश्रयत्वं नास्तीतीमम् अर्थं

English

They are not pure and are not objects for spiritual meditation (subhasraya), for it has been said:

Español

They are not pure and are not objects for spiritual meditation (subhasraya), for it has been said:

४२तमाहोबिल-यतिः

इवर्गळुक्कु शुभाश्रयत्वमिल्लैयॆन्बदऱ्‌कु वचनङ्गळैक् काट्टुगिऱार् इवर्गळुक्कु इत्यादिना ।
शुभश्चाऽसावाश्रयश्च शुभाश्रयः ।
शुभत्वमावदु संसारनिवर्तकत्वम्.
आश्रयत्वमावदु योगयुक्किनुडैय चित्तालंबनत्वम्.

मूलम्

इवर्गळुक्कु शुभाश्रयत्वमिल्लैय् ऎऩ्ऩुमिडत्तै

विश्वास-प्रस्तुतिः

“हिरण्यगर्भो भगवान् वासवोऽथ प्रजापतिः” (विष्णुधर्मम् 6-7)

ऎऩ्ऱु तुडङ्गि

“अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः” (विष्णुधर्मम् 56-77)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“हिरण्यगर्भो भगवान् वासवोऽथ प्रजापतिः” (विष्णुधर्मम् 6-7)

इत्य् आरभ्य

“अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः” (विष्णुधर्मम् 56-77)

इति,

English

“Bhagavān 21 Hiranyagarbha (Brahma), Vasava (Indra) and Prajāpati … … … all these gods and others are impure,
their births being due to past karma”

Español

“Bhagavān 21 Hiranyagarbha (Brahma), Vasava (Indra) and Prajāpati … … … all these gods and others are impure,
their births being due to past karma”

४२तमाहोबिल-यतिः

हिरण्यगर्भ इति । हिरण्यगर्भः – चतुर्मुखः । प्रजापतिः – नवप्रजापतिकळ्, जात्येकवचनम्. कर्मयोनयः ऎऩ्ऱु हेतुगर्भविशेषणम्. कर्मयोनित्वादशुद्धाः । शुभत्वरहिताः ऎऩ्ऱबडि.

मूलम्

“हिरण्यगर्भो भगवान् वासवोऽथ प्रजापतिः” (विष्णुधर्मम् 6-7) ऎऩ्ऱु तुडङ्गि
“अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः” (विष्णुधर्मम् 56-77) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“आ-ब्रह्म-स्तम्ब-पर्यन्ता
जगद्-अन्तर्-व्यवस्थिताः ।
प्राणिनः कर्म-जनित-
संसार-वश-वर्तिनः

(विष्णुधर्मम् 104-23) ऎऩ्ऱुम्,

नीलमेघः (सं)

“आ-ब्रह्म-स्तम्ब-पर्यन्ता
जगद्-अन्तर्-व्यवस्थिताः ।
प्राणिनः कर्म-जनित-
संसार-वश-वर्तिनः

(विष्णुधर्मम् 104-23) इति,

English

and again,

“From Brahma22 to the blade of grass,
all beings that have their existence in the world have had their births as the result of karma
and are subject to the cycle of births and deaths ( saṁsāra)”

Español

and again,

“From Brahma22 to the blade of grass,
all beings that have their existence in the world have had their births as the result of karma
and are subject to the cycle of births and deaths ( saṁsāra)”

४२तमाहोबिल-यतिः

आब्रह्म – ब्रह्माणमारभ्येत्यर्थः । ‘‘संसारवशवर्तिनः’’ ऎन्बदाल् संसारनिवर्तकत्वरूपशुभत्वमिल्लै यॆऩ्ऱु सॊल्लप्पट्टदु. अमङ्गळं – शुभत्वाभाववत् ।

मूलम्

“आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः” (विष्णुधर्मम् 104-23) ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

“कर्मणां परिपाकत्वाद्
आविरिञ्चाद् अमङ्गलम् ।
इति मत्वा विरक्तस्य
वासुदेवः परा गतिः” (श्रीभागवतम् 11-19-18)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“कर्मणां परिपाकत्वाद्
आविरिञ्चाद् अमङ्गलम् ।
इति मत्वा विरक्तस्य
वासुदेवः परा गतिः” (श्रीभागवतम् 11-19-18)

इति च

English

and further,

“The 23 man who has no attachment (to the things of this world) should know
that every being including Brahma is impure
as being tainted by the ripening of karma –
to Him, Vāsudeva alone is the Supreme Goal or refuge.”

Español

and further,

“The 23 man who has no attachment (to the things of this world) should know
that every being including Brahma is impure
as being tainted by the ripening of karma –
to Him, Vāsudeva alone is the Supreme Goal or refuge."

मूलम्

“कर्मणां परिपाकत्वादाविरिञ्चादमङ्गळम् । इति मत्वा विरक्तस्य वासुदेवः परा गतिः” (श्रीभागवतम् 11-19-18)
ऎऩ्ऱुम्,

विश्वास-प्रस्तुतिः

पराशर-शौनक-शुकादिगळ् प्रतिपादित्तार्गळ्.

नीलमेघः (सं)

पराशर-शौनक-शुकादयः प्रतिपादयामासुः ॥

English

These statements have been made by Parāśara, Śaunaka, Śuka and others.

Español

These statements have been made by Parāśara, Śaunaka, Śuka and others.

मूलम्

पराशरशौनकशुकादिगळ् प्रतिपादित्तार्गळ्.

भगवद्-आश्रयत्वम्

विश्वास-प्रस्तुतिः

इवर्गळुक्कु भगवान् आश्रयणीयऩ् ऎऩ्ऩुम् इडत्तैयुम्
भगवानुक्कु ओर् आश्रयणीयर् इल्लैय् ऎऩ्ऩुम् इडत्तैयुम् -

नीलमेघः (सं)

[[५२]]

एषां भगवान् आश्रयणीय इत्य् एतम् अर्थं
भगवतः कश्चिद् अप्य् आश्रयणीयो नास्तीत्य् एतम् अर्थं च

English

Brahma, Rudra and others have to seek Bhagavān’s protection
and Bhagavān has to seek nobody else’s protection.

Español

Brahma, Rudra and others have to seek Bhagavān’s protection
and Bhagavān has to seek nobody else’s protection.

४२तमाहोबिल-यतिः

ब्रह्मरुद्रादिगळुक्कुम् भगवानुक्कुमुळ्ळ सिल विशेषङ्गळैक्काट्टि यवऱ्ऱिऱ्‌कु वचनङ्गळैयुमुदाहरिक्किऱार् इवर्कळुक्कु इत्यादिना ।
“इवर्गळुक्कु भगवान् आश्रयणीय’’ नॆन्बदालिवर्गळुक्कु आश्रयित्वमुम्, भगवानुक्कु आश्रयणीयत्वमुम्, ‘‘भगवानुक्कु ओर् आश्रयणीयरिल्लै” ऎऩ्ऱदाल् भगवानुक्कु आश्रयणीयरहितत्वमुम् विशेषङ्गळॆऩ्ऱु सॊल्लप्पट्टदु.

मूलम्

इवर्गळुक्कु भगवान् आश्रयणीयनॆऩ्ऩुमिडत्तैयुम् भगवानुक्कु ओर् आश्रयणीयरिल्लैय् ऎऩ्ऩुमिडत्तैयुम्

विश्वास-प्रस्तुतिः

“रुद्रं समाश्रिता देवा
रुद्रो ब्रह्माणम् आश्रितः ।
ब्रह्मा माम् आश्रितो राजन्
नाहं कञ्चिद् उपाश्रितः ॥
ममाश्रयो न कश्चित् तु
सर्वेषाम् आश्रयो ह्य् अहम्”
(पार. आश्वमेदिगपर्व 118-37, 38.)

नीलमेघः (सं)

“रुद्रं समाश्रिता देवा
रुद्रो ब्रह्माणम् आश्रितः ।
ब्रह्मा माम् आश्रितो राजन्
नाहं कञ्चिद् उपाश्रितः ॥
ममाश्रयो न कश्चित् तु
सर्वेषाम् आश्रयो ह्य् अहम्”
(पार. आश्वमेदिगपर्व 118-37, 38.)

English

“The gods24 are under the protection of Rudra, O King,
and Rudra is under the protection of Brahma.
Brahma is under my protection
and I do not seek the protection of any one.
There is no one that I need for my protection,
for I am the refuge of all.”

Español

“The gods24 are under the protection of Rudra, O King,
and Rudra is under the protection of Brahma.
Brahma is under my protection
and I do not seek the protection of any one.
There is no one that I need for my protection,
for I am the refuge of all.”

४२तमाहोबिल-यतिः

इदिल् वचनङ्गळै उदाहरिक्किऱार् रुद्रं समाश्रिता देवा इत्यादिना ।
इङ्गु ‘‘रुद्रो ब्रह्माणमाश्रितः’’ ऎऩ्ऱु रुद्रनुक्कु ब्रह्मावे आश्रयनॆऩ्ऱु सॊल्लप्पट्टदालुम्,
‘‘ब्रह्मा मामाश्रितः’’ ऎऩ्ऱु मेले सॊल्लुवदालुम्
‘‘सर्वेषामाश्रयोह्यहं’’ ऎऩ्ऱु सॊल्लुवदालुम् रुद्रनुक्कुम् भगवाने आश्रयनॆऩ्ऱु सिद्धम्.

मूलम्

“रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो राजन्नाहं कञ्चिदुपाश्रितः ॥ ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम्” (पार. आश्वमेदिगपर्व 118-37, 38.)

विश्वास-प्रस्तुतिः

ऎऩ्ऱु तानेय् अरुळिच्-चॆय्दाऩ्.

नीलमेघः (सं)

इति स्वयमेवानुजग्राह ॥

English

This is clear from His own words :

Español

This is clear from His own words :

मूलम्

ऎऩ्ऱु तानेयरुळिच्चॆय्दाऩ्.

भगवद्विभूतित्वम्

विश्वास-प्रस्तुतिः

इवर्गळ् उभयविभूति-नाथऩ् आऩ सर्वेश्वरनुक्कु विभूतिभूतर् ऎऩ्ऩुम् इडम्

नीलमेघः (सं)

इमौ उभयविभूतिनाथस्य सर्वेश्वरस्य विभृति-भूताव्
इत्य् एतत्

English

These gods are among the great possessions (vibhūti) of Bhagavān,
who is the Lord of both lilāvibhūti and nitya-vibhūti,) — for it is said,

Español

These gods are among the great possessions (vibhūti) of Bhagavān,
who is the Lord of both lilāvibhūti and nitya-vibhūti,) — for it is said,

मूलम्

इवर्गळ् उभयविभूतिनाथऩाऩ सर्वेश्वरनुक्कु विभूतिभूतरॆऩ्ऩुमिडम्

विश्वास-प्रस्तुतिः

“ब्रह्मा दक्षादयः कालः" (विष्णुपुराणम् 1-22-39)
+++(विभूतयो हरेरेताः)+++

नीलमेघः (सं)

“ब्रह्मा दक्षादयः कालः" (विष्णुपुराणम् 1-22-39)
+++(विभूतयो हरेरेताः)+++

English

“Brahma25 Dakṣa and others, Kala,"

Español

“Brahma25 Dakṣa and others, Kala,"

४२तमाहोबिल-यतिः

भगवानुक्कु उभय विभूतिनाथत्वरूपविशेषमुम्, इवर्गळुक्कु तद्विभूतित्वरूपविशेषमुम् वचनसिद्धमॆऩ्गिऱार् इवर्गळित्यादियाल्, ब्रह्मा दक्षादयः काल इति ।
‘‘विभूतयो हरेरेताः’’ ऎऩ्ऱु वाक्यशेषमिरुप्पदाल् ब्रह्मादिगळुक्कु विभूतित्वमुम् भगवानुक्कु विभूतिनाथत्वमुम् सिद्धम्. विभूतियावदु नियाम्यवस्तु ।+++(5)+++

मूलम्

“ब्रह्मा दक्षादयः कालः" (विष्णुपुराणम् 1-22-39)

विश्वास-प्रस्तुतिः

“रुद्रः कालान्तकाद्याश्च” (विष्णुपुराणम् 1-22-33)
+++(विभूतयो हरेरेताः)+++

नीलमेघः (सं)

“रुद्रः कालान्तकाद्याश्च” (विष्णुपुराणम् 1-22-33)

English

“Rudra and the destroyer of Kala -
all these are among the vibhūtis of Bhagavān,”

Español

“Rudra and the destroyer of Kala -
all these are among the vibhūtis of Bhagavān,”

मूलम्

“रुद्रः कालान्तकाद्याश्च” (विष्णुपुराणम् 1-22-33)

विश्वास-प्रस्तुतिः

इत्यादिगळिले +++(दक्षादि)+++ मऱ्ऱ्-उळ्ळार् ओडु तुल्यमागच् चॊल्लप्पट्टदु.

नीलमेघः (सं)

इतीतरनिर्विशेषं प्रत्यपादि ।

English

where Brahma and Rudra are spoken of
as being on the same footing as Dakṣa and others.

Español

where Brahma and Rudra are spoken of
as being on the same footing as Dakṣa and others.

४२तमाहोबिल-यतिः

‘‘विष्णुर्मन्वादयः’’ ऎऩ्गिऱ श्लोकत्तिल् विष्णुविऱ्‌कुम् विभूतित्वन्दोऩ्ऱविल्लैयो अदु औपचारिकमॆऩ्ऩिल् इवर्गळुडैय विभूतित्वमुम् औपचारिकमागलागादोवॆऩ्ऩिल् विष्णुर्मन्वादयः ऎन्बदऱ्‌कुमेल् विष्णोरेता विभूतयः ऎऩ्ऱु विष्णुविऱ्‌के विष्णुविभूतित्वम् सॊल्लियिरुप्पदालुम्, तनक्के तऩ् विभूतित्वङ्गूडादागैयालुम् विष्णुविनुडैय विभूतित्वम् औपचारिकमागलाम्. अदावदु ‘‘आत्मेश्वरं’’ ‘‘स्वे महिम्नि प्रतिष्ठितः’’ इत्यादिरीत्या इतरनुक्कु विभूति यऩ्ऱॆन्बदु. अप्पडि ब्रह्मा दक्षादयः कालः ऎऩ्गिऱविडत्तिल् औपचारिकत्वकल्पकमिल्लामैयाल् दक्षादिगळुक्कुप्पोलवे ब्रह्मादिगळुक्कुम् मुख्यविभूतित्वम् सॊल्लप्पट्ट तॆऩ्गिऱार् मऱ्ऱुळ्ळारोडु तुल्यमागच् चॊल्लप्पट्टदु इति ।

मूलम्

इत्यादिगळिले मऱ्ऱुळ्ळारोडु तुल्यमागच् चॊल्लप्पट्टदु.

विष्णु-प्रकाराः

English

THE OTHER GODS ARE THE PRAKĀRAS OR MODES OF BHAGAVĀN.

Español

THE OTHER GODS ARE THE PRAKĀRAS OR MODES OF BHAGAVĀN.

विश्वास-प्रस्तुतिः

इप्-पडि वस्त्व्-अन्तरम् पोले
इवर्गळुम् सर्व-शरीरिय् आऩ सर्वेश्वरनुक्कु प्रकार-भूतर् ऎऩ्ऩुम् इडम्
वस्त्व्-अन्तरङ्गळुक्कुम् इवर्गळुक्कुञ् शेर
नारायणादि-शब्द-सामानाधिकरण्यत्ताले सिद्धम्.

नीलमेघः (सं)

इत्थं वस्त्वन्तरवत् एताव् अपि
सर्वशरीररिणः सर्वेश्वरस्य प्रकार-भूताव् इत्य् एतत्
वस्त्व्-अन्तराणाम् एतयोश् चाविशेषेण नारायणादि-शब्द-सामानाधिकरण्यात् सिद्धम् ।

English

These gods (Brahma, Rudra etc.) are, like others,
the modes or prakāras of the Lord of all
who has all things as His body.
This is clear from the grammatical apposition or co-ordination (sāmānādhikaranya)
in which they are used,
just like other substances,
in connection with such words as Nārāyaṇa .
(For example it is said that Rudra is Nārāyaṇa ,
Brahma is Nārāyaṇa ,
the earth is Nārāyaṇa and so on.)

Español

These gods (Brahma, Rudra etc.) are, like others,
the modes or prakāras of the Lord of all
who has all things as His body.
This is clear from the grammatical apposition or co-ordination (sāmānādhikaranya)
in which they are used,
just like other substances,
in connection with such words as Nārāyaṇa .
(For example it is said that Rudra is Nārāyaṇa ,
Brahma is Nārāyaṇa ,
the earth is Nārāyaṇa and so on.)

४२तमाहोबिल-यतिः

इप्पडि इति । ब्रह्मा दक्षादयः कालः ऎऩ्ऱु दक्षादिगळोडे सहपाठत्ताले ब्रह्मादिगळुक्कुम् दक्षादितुल्यमुख्य-विभूतित्वम् सिद्धित्ताप्पोले ऎऩ्ऱबडि. वस्त्वन्तरङ्गळ् पोले - दिक्कालेन्द्रादि-वस्तुक्कळ् पोले.
इवर्गळुम् - ब्रह्मरुद्रर्गळुम्.
सर्वशरीरियाऩ सर्वेश्वरनुक्कु इति । इङ्गु सर्वेश्वरनुक्कु ऎन्बदे अमैन्दिरुक्क सर्वशरीरियाऩ ऎऩ्ऱु अधिकम् सॊऩ्ऩदु इवऩ् ब्रह्मादिशरीरकनालुम् इवनुक्कु ऒरु शरीरियुण्डोवॆऩ्गिऱ शङ्कावारणार्थम्.
प्रकारभूतरॆऩ्ऩुमिडम् - उपसर्जनतया अपृथक्सिद्धविशेषणभूतरॆऩ्गिऱ विषयम्. वस्त्वन्तरङ्गळुक्कुमिवर्गळुक्कुम् सेर नारायणादिशब्दसामाधिकरण्यत् ताले सिद्धमिति ।
‘‘विश्वं नारायणं देवं’’ ‘‘विश्वमेवेदं पुरुषः’’ सब्रह्म स शिवस्सेन्द्रः’’ ‘‘ब्रह्मा नारायणः ।शिवश्च नारायणः । दिशश्च नारायणः । कालश्च नारायणः’’ ‘‘ज्योतींषि विष्णुर्भुवनानि विष्णुः’’ इत्यादिगळिले ब्रह्मरुद्रर्गळागिऱ वस्त्वन्तरङ्गळोडे कूड निर्देशित्तु ब्रह्मादिशब्दङ्गळुक्कु नारायणादिशब्दसामानाधिकरण्यम् सॊल्लियिरुप्पदाले सिद्धमॆऩ्ऱबडि.

मूलम्

इप्पडि वस्त्वन्तरम् पोले इवर्गळुम् सर्वशरीरियाऩ सर्वेश्वरनुक्कु प्रकारभूतरॆऩ्ऩुमिडम् वस्त्वन्तरङ्गळुक्कु मिवर्गळुक्कुञ् जेर नारायणादिशब्दसामानाधिकरण्यत्ताले सिद्धम्.

विश्वास-प्रस्तुतिः

इवर्गळ् शरीरम् आय् अवऩ् आत्माव् आय् इरुक्किऱप् पडियै

नीलमेघः (सं)

एतयोः शरीरतया तस्यात्मतया चावस्थितिं

English

That these are His bodies and that He is their inner self or goal is evident from these words of Brahma to Rudra :-

Español

That these are His bodies and that He is their inner self or goal is evident from these words of Brahma to Rudra :-

मूलम्

इवर्गळ् शरीरमाय् अवऩ् आत्मावायिरुक्किऱप्पडियै

विश्वास-प्रस्तुतिः

“तवान्तरात्मा मम च
ये चान्ये देहि-संज्ञिताः ।
सर्वेषां साक्षि-भूतोऽसौ
न ग्राह्यः केनचित् क्वचित्”
(भारतम् शान्तिपर्व 361-4)

नीलमेघः (सं)

“तवान्तरात्मा मम च
ये चान्ये देहि-संज्ञिताः ।
सर्वेषां साक्षि-भूतोऽसौ
न ग्राह्यः केनचित् क्वचित्”
(भारतम् शान्तिपर्व 361-4)

English

“He is 26 the inner self of you, of me and of all those who are called embodied beings.
He sees all but cannot be apprehended by any one, anywhere.”

Español

“He is 26 the inner self of you, of me and of all those who are called embodied beings.
He sees all but cannot be apprehended by any one, anywhere.”

४२तमाहोबिल-यतिः

इप्पडि सामानाधिकरण्यनिर्देशत्ताले
ब्रह्मादिगळुक्कु नारायणप्रकारत्वम् सिद्धित्तालुम्
नारायणशरीरत्वम् सिद्धिक्कुमो?
नीलो घटः ऎऩ्गिऱविडत्तिल् नीलत्तिऱ्‌कु घटप्रकारत्वमिरुन्दालुम् घटशरीरत्वमिल्लैये?
अङ्गु अदु गुणमागैयाल् शरीरत्वमिल्लै.
इवर्गळ् द्रव्यमागैयालुम्
इवर्गळुक्कु अवऩ् आत्मावॆऩ्ऱु सॊल्लुगैयालुम्,
इवर्गळ् अवनुक्कु शरीरमागलाम् ऎऩ्ऩिल् अप्पडिच्चॊल्लुम् वचनमुण्डोव् ऎऩ्ऩ
इवर्गळुक्कुम् अवनुक्कुम्
शरीरात्मभावत्तैच् चॊल्लुम् वचनङ्गळै उदाहरिरिक्किऱार् तवान्तरात्मेत्यादियाल्.
इदु नारायणीयस्थवचनम्.
इङ्गु अन्तरात्माव् ऎऩ्ऱु सॊल्लुगैयाल् अवर्गळुक्कु शरीरत्वम् सिद्धम्.
असौ – नारायणः ।
उपरि ‘‘तत्र यः परमात्मा तु स नित्यो निर्गुणः स्मृतः । स हि नारायणो ज्ञेयस्स आत्मा पुरुषो हि सः’’ इत्युक्तेः ।

मूलम्

“तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्” (भारतम् शान्तिपर्व 361-4)

विश्वास-प्रस्तुतिः

ऎऩ्ऱु ब्रह्मा रुद्रनैक् कुऱित्तुच् चॊऩ्ऩाऩ्.

नीलमेघः (सं)

इति ब्रह्मा रुद्रं प्रति अवोचत् ॥

मूलम्

ऎऩ्ऱु ब्रह्मा रुद्रनैक् कुऱित्तुच् चॊऩ्ऩाऩ्.

शेषत्वम्

विश्वास-प्रस्तुतिः

इवर्गळ् शेषभूतर् अवऩ् शेषी ऎऩ्ऩुमिडत्तै

नीलमेघः (सं)

इमौ शेषभृतौ स शेषीत्येतमर्थं

English

These are śeṣas who exist solely for the fulfilment of His purposes
and He is their śeṣī.

Español

These are śeṣas who exist solely for the fulfilment of His purposes
and He is their śeṣī.

मूलम्

इवर्गळ् शेषभूतर् अवऩ् शेषी ऎऩ्ऩुमिडत्तै

विश्वास-प्रस्तुतिः

“दासभूताः स्वतस् सर्वे
ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दास
इति मत्वा नमाम्यहम्”
(मन्त्रराजपदस्तोत्रम्.)

नीलमेघः (सं)

“दासभूताः स्वतस् सर्वे
ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दास
इति मत्वा नमाम्यहम्”
(मन्त्रराजपदस्तोत्रम्.)

English

“All beings are, by their nature, the servants of the Supreme Self.
Therefore I am also Thy servant and, with this knowledge, I bow to Thee.”

Español

“All beings are, by their nature, the servants of the Supreme Self.
Therefore I am also Thy servant and, with this knowledge, I bow to Thee.”

नीलमेघः (सं)

ब्रह्मरुद्रर्गळ् भगवच्छेषर्गळॆऩ्ऱुम् भगवान् शेषियॆन्नुम् विषयत्तिले वचनमुदाहरिक्किऱार् दासभूतास्स्वतस्सर्वे इति । चेतनत्वे सति शेषत्वमे दासत्वरूपमागैयाल् शेषत्वत्तै उपक्षेपित्तु दासत्वबोधक-वचनत्तै उदाहरित्तदाल् बाधकलेशमुमिल्लै. इन्द वचनत्तिल् स्वतः ऎन्बदाल् दासत्वम् निरुपाधिकमॆऩ्ऱदायिऱ्ऱु. इन्द सर्वचेतनरुडैय दासत्वमे सर्वघटकनान तनक्कु भगवद्दासत्वज्ञानप्रयोजकमॆऩ्ऱुम्, अदनाले नमस्काररूपमानवात्मनिवेदनत्तैप् पण्णुगिऱेन् ऎऩ्ऱुम् उत्तरार्धत्तिनर्थम्. इन्द वचनत्तिऱ्‌कु आकरत्तैयुम् कर्तावै युमुदाहरिक्किऱार् मन्त्रराजपदस्तोत्रत्तिल् सर्वज्ञनान रुद्रन् ताने सॊन्नानिदि. मन्त्रराजः – श्री नृसिंहानुष्टुप्मन्त्रः ।
पदस्तोत्रम् अदिनुडैय पदङ्गळुक्कु प्रत्येकं व्याख्यानतया ईश्वरसंहितैयिल् रुद्रन् सॊन्न ‘‘वृत्तोत्फुल्लविशालाक्ष’’ मित्यादियान नृसिंहस्तोत्रम्. सर्वज्ञनान रुद्रनॆऩ्गैयाल् भारतादिवचनम्बोले इदुवुम् आप्ततमप्रणीतमागैयाल् प्रमाणमॆऩ्ऱु ज्ञापिक्कप्पट्टदु.
ताने सॊन्नान् ऎन्बदालिन्द वचनमुम् विवादविषयनान रुद्रनुडैय विडुदलैच्चीट्टॆऩ्ऱु ज्ञापितमागिऱदु. इप्पडि - पूर्वोदाहृतवचनङ्गळिल् सॊल्लप्पट्टबडि. सर्वप्रकारत्तालुमिति । सर्वजगत्कारणत्व, नित्यविग्रहविशिष्टत्व, ब्रह्मरुद्रजनकत्व, तत्पदप्रदत्व, तन्मोहापादकत्वादि-सर्वधर्मङ्गळालुमॆऩ्ऱबडि.

मूलम्

“दासभूताः स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम्” (मन्त्रराजपदस्तोत्रम्.)

विश्वास-प्रस्तुतिः

ऎऩ्ऱु मन्त्र-राज-पद-स्तोत्रत्तिले
सर्वज्ञऩ् आऩ रुद्रऩ्
ताने सॊऩ्ऩाऩ्.

नीलमेघः (सं)

इति मन्त्रराजपद-स्तोत्रे सर्वज्ञो रुद्रः स्वयमेवावोचत् ॥

English

This truth was expressed by the all-knowing Rudra himself in Mantrarājapadastotra, (where he says,)

Español

This truth was expressed by the all-knowing Rudra himself in Mantrarājapadastotra, (where he says,)

मूलम्

ऎऩ्ऱु मन्त्रराजपदस्तोत्रत्तिले सर्वज्ञऩाऩ रुद्रऩ् ताने सॊऩ्ऩाऩ्.


  1. Mahābhārata: Śāntiparva 210-24 ↩︎ ↩︎

  2. Varāha Purāṇam: 25-6 ↩︎ ↩︎

  3. Varāha Purāṇam: 90-3 ↩︎ ↩︎

  4. Rāmāyaṇa: Uttarakāṇḍa (Brahma’s words) 101-26 ↩︎ ↩︎

  5. Mahābhārata: Śāntiparva 347-32 ↩︎ ↩︎

  6. ManuSmr̥ti: 1-11 ↩︎ ↩︎

  7. Rāmāyaṇa: Uttarakāṇḍa: 104-4 ↩︎ ↩︎

  8. Harivamsa: (Siva’s words) 131-48 ↩︎ ↩︎

  9. Mahābhārata Śāntiparva 352-62 ↩︎ ↩︎

  10. ↩︎ ↩︎

  11. Mahābhārata: Śāntiparva 350-30 ↩︎ ↩︎

  12. Mahābhārata Śāntiparva 210-33 ↩︎ ↩︎

  13. Rāmāyaṇa Uttarakāṇḍa 104-7-8 ↩︎ ↩︎

  14. Mahābhārata: Kundadharopakhyana ↩︎ ↩︎

  15. Mahābhārata Śāntiparva: 8-37 ↩︎ ↩︎

  16. Mahābhārata Śāntiparva: 20-12 ↩︎ ↩︎

  17. Mahābhārata Śāntiparva: 349-61 ↩︎ ↩︎

  18. Viṣṇupurāṇa 5-30-17 ↩︎ ↩︎

  19. ManuSmr̥ti: 12-50 ↩︎ ↩︎

  20. Mahābhārata: Śāntiparva: 350-19 ↩︎ ↩︎

  21. Viṣṇupurāṇa: 6-7-56,77 ↩︎ ↩︎

  22. Viṣṇudharmam: 104-23 ↩︎ ↩︎

  23. Bhāgavatam: 11-19-18 ↩︎ ↩︎

  24. Mahābhārata: Asvamedhikaparva: 118-37,38 ↩︎ ↩︎

  25. Viṣṇupurāṇa: 1-22-33 ↩︎ ↩︎

  26. Mahābhārata: Śāntiparva 361-4 ↩︎ ↩︎