०२ आत्मैक्य-देवनैक्यादि-पक्ष-निराकरणम्

English

CRITICISM OF ERRONEOUS VIEWS:

Español

CRITICISM OF ERRONEOUS VIEWS:

विश्वास-प्रस्तुतिः

अव्व् इडत्तिल् चेतनाचेतनङ्गळ्-उडैय अत्यन्त-भेदम् प्रमाण-सिद्धम् आगैयाले
ऎल्लाम् परदेवतैय् आय् इरुक्किऱ ब्रह्म-द्रव्यम्
ऎऩ्गिऱ पक्षम् घटियादु.

नीलमेघः (सं)

तत्र चेतनाचेतनयोर् अत्यन्तभेदस्य प्रमाण-सिद्धत्वात्
“सर्वं परदेवतात्मक-ब्रह्म-द्रव्यम्”
इति पक्षो न घटते ।

English

In this context,
the view that all (things and beings) are the substance of Brahman cannot be accepted, since sentient and non-sentient things are known by the pramāṇas to be entirely different from one another.

Español

In this context,
the view that all (things and beings) are the substance of Brahman cannot be accepted, since sentient and non-sentient things are known by the pramāṇas to be entirely different from one another.

४२तमाहोबिल-यतिः

इप्पडियनेग पक्षङ्गळ् प्रसक्तङ्गळागुम्बोदु इतरपक्षङ्गळिल् अनुपपत्तिकळै प्रकाशिप्पित्तालॊऴिय स्वपक्षत्तै निष्कर्षिक्कमुडियादे यॆऩ्ऩ इतरपक्षङ्गळिले अनुपपत्तिकळै प्रकाशिप्पिक्किऱार् अव्विडत् तिलित्यादिना ॥
अव्विडत्तिल् - देवताविशेषत्तै निष्कर्षिक्किऱ विषयत्तिल्. चेतना-चेतनङ्गळुडैय अत्यन्तभेदम् प्रमाणसिद्धमागैयाले इति । इदनाल् मेले सॊल्लप्पोगिऱ पक्षत्तिऱ्‌कु अनुपपत्ति काट्टप्पट्टदु.
अत्यन्तभेदम् - चेतनाचेतनङ्गळुक्कु परस्परभेदमुम् अवैगळुक्कुळ्ळवान्तरभेदमुम्. अत्यन्तभेदमॆऩ्ऱदाल् अभेदसहिष्णु-भेदवादियाऩ भास्करपक्षव्यावृत्तिः ।
प्रमाणसिद्धमागैयाले - यथासंभवं प्रत्यक्षानुमानागमाख्यप्रमाण-सिद्धमागैयाले. इदनाल् सर्ववस्तुवुम् अभिन्नमॆऩ्गिऱ मेल्सॊल्लुम् पक्षत्तिऱ्‌कु प्रमाणविरोधम् सॊल्लप्पट्टदु.
ऎल्लाम् परदेवतैयायिरुक्किऱ ब्रह्मद्रव्यमॆऩ्गिऱ पक्षमिति ।
इदु यादवपक्षम्.
अवऩ् पक्षत्तिल् ब्रह्मद्रव्यमे परदेवतैयॆऩ्ऱुम्, अदुवे कृत्स्नप्रपञ्चरूपेण परिणमिक्किऱदॆऩ्ऱुम्, आगैयाल् सर्वत्तिऱ्‌कुमभेदमॆऩ्ऱुम् सॊल्लुगिऱार्गळिऱे.
अदु सर्वप्रमाणविरुद्धमागैयाले घटियातॆऩ्ऱु तात्पर्यम्.
इदनाल् श्लोकत्तिलुळ्ळ आत्मैक्यम् ऎऩ्गिऱ पक्षम् दूषितमायिऱ्ऱु.

मूलम्

अव्विडत्तिल् चेतनाचेतनङ्गळुडैय अत्यन्तभेदम् प्रमाणसिद्धमागैयाले ऎल्लाम् परदेवतैयायिरुक्किऱ ब्रह्मद्रव्यमॆऩ्गिऱ पक्षम् घटियादु.

विश्वास-प्रस्तुतिः

स्व-भाव-सिद्धम् आऩ जीवेश्वर-भेदमुम्

नीलमेघः (सं)

स्व-भाव-सिद्धस्य जीवेश्वर-भेदस्य

English

In the same way,
the essential differences between the jīva and Iśvara cannot be ignored
(and they disprove the view that they are one).

Español

In the same way,
the essential differences between the jīva and Iśvara cannot be ignored
(and they disprove the view that they are one).

४२तमाहोबिल-यतिः

इनि देवतैक्यमॆऩ्गिऱ पक्षङ् गूडादॆऩ्गिऱार् स्वभावसिद्धमाऩ इत्यादियाल्. स्वभावसिद्धमानवॆन्बदाल् औपाधिक भेदवादनिरासः । जीवेश्वरभेदमुम्. इदऱ्‌कु प्रामाणिकमागैयालॆन्बदोडन्वयम्.

मूलम्

स्वभावसिद्धमाऩ जीवेश्वरभेदमुमप्पडिये

विश्वास-प्रस्तुतिः

अप्-पडिये देवादि-रूपर् आऩ जीवर्गळ्-उडैय अन्योन्य-भेदमुम्
सुख-दुःखादि-व्यवस्थैयाले प्रामाणिकम् आगैयाल्

नीलमेघः (सं)

तथा देवादिरूपाणां जीवानामन्योन्य भेदस्य च
सुख-दुःखादि-व्यवस्थया प्रामणिकत्वात्

English

Similarly the mutual differences among the gods
are based on the pramaṇas,
because of their association with varied pleasures and pains.

Español

Similarly the mutual differences among the gods
are based on the pramaṇas,
because of their association with varied pleasures and pains.

४२तमाहोबिल-यतिः

अप्पडिये इति । स्वाभाविकमागवेयॆऩ्ऱबडि.

मूलम्

अप्पडिये देवादिरूपराऩ जीवर्गळुडैय अन्योन्यभेदमुम्

विश्वास-प्रस्तुतिः

सर्वान्तर्यामिय् ऒरुवऩेय् आगिलुम्

ब्रह्म-रुद्रेन्द्रादि–सर्व-देवतैगळुम्
ईश्वरऩ्-ओडुम् तऩ्ऩिल् तानुम् अभिन्नर्

ऎऩ्गिऱ पक्षङ् गूडादु.

नीलमेघः (सं)

सर्वान्तर्यामिण एकत्वे सत्य् अपि
ब्रह्म-रुद्रेन्द्रादि-सर्व-देवता ईश्वरेण सह
स्वयं मिथश् च अभिन्ना ( ऐक्य-भाज )
इति पक्षो न युज्यते ।

English

Therefore, though the indwelling Supreme Self, Antaryāmin is one, the view that Brahma, Rudra, and the other gods are not different from Iśvara and from one another cannot be justified.

Español

Therefore, though the indwelling Supreme Self, Antaryāmin is one, the view that Brahma, Rudra, and the other gods are not different from Iśvara and from one another cannot be justified.

४२तमाहोबिल-यतिः

सुखदुःखादिव्यवस्थैयाले प्रामाणिक मागैयाले इति ।
देवतैकळॆल्लामेगरागिल् ऎल्लोरुक्कुमॊरुविदमाऩ सुखमो अल्लदु ऒरु विदमाऩ दुःखमो इरुक्कवेण्डुमेयॊऴिय प्रत्येकम् व्यवस्थितमाऩ सुखदुःखङ्गळ् कूडादॊऴियुमॆऩ्गिऱ प्रसङ्गंवरुमागैयालुम् प्रत्येकम् सुखदुःखव्यवस्थैयिरुप्पदालुम् तदन्यथानुपपत्तियाले भेदमे प्रामाणिकमॆऩ्ऱु करुत्तु.
सर्वान्तर्यामि ऒरुवनेयागिलुम् इति । देवतैक्यपक्षी सॊल्लुगिऱदावदु - देवतैकळै भिन्नभिन्नमाग ऒप्पुक्कॊण्डालुम् सर्वान्तर्यामियाग भगवानैयुम् अवश्यम् प्रमाणबलत् ताले ऒप्पुक्कॊळ्ळवेण्डुम्. अप्पोदु सर्वदेवशरीरत्तिलुमिरुक्किऱ अवनैये लाघवात् सर्वदेवतारूपनाग ऒप्पुक्कॊळ्ळलामागैयाल् तद्भिन्नर्गळाऩ देवतैकळे यिल्लैयॆऩ्ऱुम्, इप्पडियानाल् देवतैकळुक्कुळ्ळे परस्परभेदमुम् वेण्डा मॆऩ्ऱुम्, इन्द लाघवयुक्ति मुऩ् सॊऩ्ऩ सुखदुःखव्यवस्थानुपपत्तिरूपप्रमाणविरुद्धमागै याले सुखदुःखव्यवस्थैयाले ब्रह्मरुद्रादिदेववर्गळुक्कॆल्लाम् परस्परभेदमुमवर्गळुक्कु अन्तर्यामियाग प्रमाणबलत्ताले भगवान् ऒरुवनुम् सिद्धिक्कलामागैयाल् ऐक्यसाधकमा कादु.

देवतैक्यपक्षत्तै भगवानोडु देवतैकळुक्कु ऐक्यमॆऩ्ऱुम् देवतैकळुक्कु परस्परं ऐक्यमॆऩ्ऱुम् इरण्डु विदमागक्काट्टि अदै निरसिक्किऱार् ब्रह्मरुद्रेन्द्रादिसर्वदेवतै कळुमीश्वरनोडुम् तऩ्ऩिल् तानुम् अभिन्नरॆऩ्गिऱबक्षङ्गूडादु इति ।

मूलम्

सर्वान्तर्यामियॊरुवनेयागिलुम्
ब्रह्मरुद्रेन्द्रादिसर्वदेवतैगळुम् ईश्वरनोडुम्
तऩ्ऩिल् तानुम् अभिन्नरॆऩ्गिऱ पक्षङ्गूडादु.