२५ तत्त्व-विभागान्तर-साम्यम्

English

OTHER CLASSIFICATIONS OF THE TATVAS OR ‘REALS':

Español

OTHER CLASSIFICATIONS OF THE TATVAS OR ‘REALS':

विश्वास-प्रस्तुतिः

इप्पडि मूऩ्ऱु तत्त्वङ्गळाग वगुत्तु चिन्तित्ताप्पोले

नीलमेघः (सं)

इत्थं त्रीणि तत्त्वानीति विभज्य चिन्तयताम् इव

English

Here we have classified the Tattvas into three.

Español

Here we have classified the Tattvas into three.

मूलम्

इप्पडि मूऩ्ऱु तत्त्वङ्गळाग वगुत्तु चिन्तित्ताप्पोले

विश्वास-प्रस्तुतिः

सर्व-विशिष्ट-वेषत्ताले
ईश्वरऩ् एक-तत्त्वम् आग अनुसन्धिप्पार्क्कुम्

नीलमेघः (सं)

सर्व-विशिष्ट-वेषेणेश्वर एकं तत्त्वम् इत्य् अनुसंदधताम्,

English

So also some consider Iśvara 48 the only real or Tattva,
because all other reals are His attributes.

Español

So also some consider Iśvara 48 the only real or Tattva,
because all other reals are His attributes.

मूलम्

सर्वविशिष्टवेषत्ताले ईश्वरऩ् एकतत्त्वमाग अनुसन्धिप्पार्क्कुम्

विश्वास-प्रस्तुतिः

ईशेशितव्यङ्गळ् आत्मानात्माक्कळ् उपायोपेयङ्गळ् ऎऩ्ऱाप्पोलेय्
इरण्ड्-अर्थम् ज्ञातव्यम् आग वगुप्पार्क्कुम्,

नीलमेघः (सं)

ईशेशितव्ये, आत्मानात्मानौ, उपायोपेयौ
इत्य्-एवं-रीत्या ऽर्थ-द्वयं ज्ञातव्यतया विभजमानानाम्

English

Some have classified the tattvas into two as follows:
The ruler and the ruled;
the self and the non-self;
the means and the end (upāya and upeya ).

Español

Some have classified the tattvas into two as follows:
The ruler and the ruled;
the self and the non-self;
the means and the end (upāya and upeya ).

मूलम्

ईशेशितव्यङ्गळ् आत्मानात्माक्कळ् उपायोपेयङ्गळॆऩ्ऱाप्पोलेय् इरण्डर्थम् ज्ञातव्यमाग वगुप्पार्क्कुम्,

विश्वास-प्रस्तुतिः

रक्ष्यऩ् रक्षकऩ् हेयम् उपादेयम् ऎऩ्ऱ् इप्-पुडैगळिले+++(=स्थानेषु)+++
अर्थ-चतुष्टययम् ज्ञातव्यम् आग संग्रहिप्पार्क्कुम्,

नीलमेघः (सं)

रक्ष्यो रक्षको, हेयम् उपादेयं चेत्य् एवं-प्रकारैर् अर्थ-चतुष्टयं ज्ञातव्यत्वेन संगृह्णानानाम्,

English

Some classify what should be known into four :
the Saviour and that which is to be saved;
that which should be rejected and that which should be accepted.

Español

Some classify what should be known into four :
the Saviour and that which is to be saved;
that which should be rejected and that which should be accepted.

मूलम्

रक्ष्यऩ् रक्षकऩ् हेयमुपादेय मॆऩ्ऱिप्पुडैगळिले अर्थचतुष्टययम् ज्ञातव्यमाग संग्रहिप्पार्क्कुम्,

विश्वास-प्रस्तुतिः

मुन्बु सॊऩ्ऩप्-पडिये अर्थपञ्चकम् षडर्थङ्गळॆऩ्ऱु विवेकिप्पार्क्कुम्,

नीलमेघः (सं)

पूर्वोक्तरीत्याऽर्थ-पञ्चकम् इति अर्थषट्कम् इति विवेचयताम्,

English

Others classify what should be known under five heads
as pointed out before
and others into six.

Español

Others classify what should be known under five heads
as pointed out before
and others into six.

मूलम्

मुन्बु सॊऩ्ऩप्पडिये अर्थपञ्चकम् षडर्थङ्गळॆऩ्ऱु विवेकिप्पार्क्कुम्,

विश्वास-प्रस्तुतिः

रहस्य-शास्त्रङ्गळिऱ्-‌पडिये
सप्त-पदार्थ-चिन्तादिगळ् पण्णुवार्क्कुम्

नीलमेघः (सं)

रहस्य-शास्त्रोक्त-रीत्या सप्त-पदार्थी-चिन्तादिकं कुर्वाणानां च

English

In the Rahasyaśāstras, what should be known is stated to be seven.

Español

In the Rahasyaśāstras, what should be known is stated to be seven.

मूलम्

रहस्यशास्त्रङ्गळिऱ्‌पडिये सप्तपदार्थचिन्तादिगळ् पण्णुवार्क्कुम्

विश्वास-प्रस्तुतिः

अव्व्-ओ ज्ञानानुष्ठाऩ-प्रतिष्ठा-रूपङ्गळ् आऩ प्रयोजऩ-विशेषङ्गळ् कण्डु कॊळ्वदु.

नीलमेघः (सं)

तत्-तज्-ज्ञानानुष्ठान-प्रतिष्ठा-रूपाः प्रयोजन-विशेषा द्रष्टव्याः ।

English

To all those who think in those varied ways,
there are respective advantages
accruing to the strengthening of their knowledge and their daily observances.

Español

To all those who think in those varied ways,
there are respective advantages
accruing to the strengthening of their knowledge and their daily observances.

मूलम्

अव्वो ज्ञानानुष्ठानप्रतिष्ठारूपङ्गळाऩ प्रयोजनविशेषङ्गळ् कण्डु कॊळ्वदु.

विश्वास-प्रस्तुतिः

‘‘शास्त्रज्ञानं बहुक्लेशं
बुद्धेश् चलन-कारणम् ।
उपदेशाद्+हरिं बुद्ध्वा
विरमेत् सर्व-+++(ज्ञान-प्रप्त्यर्थ-)+++कर्मसु ॥”

नीलमेघः (सं)

‘‘शास्त्रज्ञानं बहुक्लेशं
बुद्धेश् चलन-कारणम् ।
उपदेशाद्+हरिं बुद्ध्वा
विरमेत् सर्व-कर्मसु ॥”

English

What is said in the following śloka , is of course true:

“A knowledge of the śāstras
can be obtained only with the greatest difficulty.
Further it may unsettle the mind.
Therefore having obtained a knowledge of Hari
from the teaching of the guru,
a man should cease from all such activities.”

This does not mean that one should make no attempt to learn the śāstras.

Español

What is said in the following śloka , is of course true:

“A knowledge of the śāstras
can be obtained only with the greatest difficulty.
Further it may unsettle the mind.
Therefore having obtained a knowledge of Hari
from the teaching of the guru,
a man should cease from all such activities.”

This does not mean that one should make no attempt to learn the śāstras.

मूलम्

‘‘शास्त्रज्ञानं बहुक्लेशं बुद्धेश्चलनकारणम् । उपदेशाद्धरिं बुद्ध्वा विरमेत्सर्वकर्मसु ॥”

विश्वास-प्रस्तुतिः

ऎऩ्गिऱदु उपयुक्ततमम् आऩ सारांशत्तैक् कडुग+++(=त्वरया)+++ श्रवणम् बण्णि,

नीलमेघः (सं)

इत्य् उक्तिः,
उपयुक्ततमं सारांशं तूर्णं श्रुत्वा

English

It only means that one should learn what is most important as quickly as possible

Español

It only means that one should learn what is most important as quickly as possible

मूलम्

ऎऩ्गिऱदु उपयुक्ततममाऩ सारांशत्तैक् कडुग श्रवणम्बण्णि,

विश्वास-प्रस्तुतिः

कृषि पण्णादेय् उण्ण-विरग्+++(=उपाय)+++-उडैयवऩ् कृषि चिन्तैयै विडुमाप् पोल् ए+++(5)+++

नीलमेघः (सं)

कृषिम् अन्तरैव भोक्तुम् उपायम् उपेयिवान्
कृषिचिन्तां यथा त्यजति

English

The man who has enough to eat without tilling the soil
would never think of tilling it.

(So also without wasting time over what is unimportant,
we should, as soon as possible, adopt the means prescribed for mokṣa,)

Español

The man who has enough to eat without tilling the soil
would never think of tilling it.

(So also without wasting time over what is unimportant,
we should, as soon as possible, adopt the means prescribed for mokṣa,)

मूलम्

कृषि पण्णादेयुण्णविरगुडैयवऩ् कृषि चिन्तैयै विडुमाप्पोले

विश्वास-प्रस्तुतिः

विरिवुगऱ्‌कैक्क्+++(=विस्तारेभ्य)+++ ईडाऩ शास्त्राभ्यासादि-कर्मङ्गळिल् उपरतऩ् आय्क्
कडुग मोक्षोपायत्तिले मूळ+++(=प्रवेशः)+++ प्राप्तम् ऎऩ्ऱ बडि.

नीलमेघः (सं)

तथा विस्तरेणाभ्यसनार्ह-शास्त्राभ्यासादि-कर्मभ्य उपरतेन
झट् इति मोक्षोपाये प्रवर्तितव्यम् इत्येतत्-परा ।

English

and proceed at once to adopt the means learnt therefrom for attaining mokṣa ,
without spending too much time over elaborate treatises,
which might cause delay in the adoption of the means.

Español

and proceed at once to adopt the means learnt therefrom for attaining mokṣa ,
without spending too much time over elaborate treatises,
which might cause delay in the adoption of the means.

मूलम्

विरिवुगऱ्‌कैक्कीडाऩ शास्त्राभ्यासादिकर्मङ्गळिल् उपरतनाय्क् कडुग मोक्षोपायत्तिले मूळ प्राप्तमॆऩ्ऱबडि.

विश्वास-प्रस्तुतिः (सं॰प॰)

उपयुक्तेषु वैशद्यं
त्रि-वर्ग-+++(स्वातन्त्र्य-स्वार्थादि-)+++निरपेक्षता ।
करण-त्रय-सारूप्यम्
इति सौख्य-रसायनम् ॥ १४-आ॥+++(5)+++

विश्वास-टिप्पनी

राजगोपालार्य इमं श्लोकं वेङ्कट-नाथार्य-रचनासु मुख्यम् अमन्यत।

नीलमेघः (सं)

उपयुक्तेषु वैशद्यं
त्रि-वर्ग-+++(स्वातन्त्र्य-स्वार्थादि-)+++निरपेक्षता ।
करण-त्रय-सारूप्यम्
इति सौख्य-रसायनम् ॥ १४-आ॥+++(5)+++

English

A clear knowledge of what is useful,
indifference to the three ends (dharma, artha, and kama)
and being one in thought, word and deed -
these constitute the elixir of happiness.

Español

A clear knowledge of what is useful,
indifference to the three ends (dharma, artha, and kama)
and being one in thought, word and deed -
these constitute the elixir of happiness.

मूलम् (सं॰प॰)

उपयुक्तेषु वैशद्यं त्रिवर्गनिरपेक्षता ।
करणत्रयसारूप्यमिति सौख्यरसायनम् ॥ १४-आ॥

विश्वास-प्रस्तुतिः (त॰प॰)

तेऱव्+++(=स्पष्ट)+++ इयम्बिनर्+++(=उपादिशन्)+++ चित्तुम्, अचित्तुम्, इऱैयुम्+++(=देवः)+++ ऎऩ
वेऱु-बडुम् वियण्+++(=महत्)++++तत्तुव+++(=तत्त्व)+++ मूऩ्ऱुम्, विनैय्+++(=कर्म)+++-उडम्बिल्
कूऱु+++(=भाग)+++-पडुङ् कॊडु+++(=क्रूर)+++-मोहमुऩ्, ताऩ् इऱैय् आङ् कुऱिप्पुम्+++(=सङ्केतम्)+++
माऱ+++(=अपसारणीयम्)+++ निनैन्द् अरुळाऩ्+++(ल्)+++ मऱै+++(=वेद)+++-नूल्+++(→शास्त्र)+++-तन्दव् आदियरे. (12)

नीलमेघः (सं)

(अधिकारार्थसंग्राहकगाथा)
( गाथा )
दृढ-प्रतिष्ठितं यथा स्यात् तथोपदिदिशुः
चिच् चाचिच्च स्वामी चेति
विभिन्नानि विस्मयनीयानि तत्त्वानि त्रीणि,
कर्ममय-देहे भवन् क्रूर-मोहः,

“अहं स्वामी"ति बुद्धिश् च निवर्तेताम्

इति विचिन्त्य
कृपया वेद-शास्त्र-प्रदा आद्याः ॥

[[५१]]

English

Our ancient ācāryas
who gave as the essence of the Veda have,
out of compassion (for us),
taught us clearly all about the three wonderful and varied tattvas,
cit, acit and Iśvara
in order to remove, from our minds,
the cruel delusion in regard to the body
arising from karma and
the notion that we are independent (of the Lord).

Español

Our ancient ācāryas
who gave as the essence of the Veda have,
out of compassion (for us),
taught us clearly all about the three wonderful and varied tattvas,
cit, acit and Iśvara
in order to remove, from our minds,
the cruel delusion in regard to the body
arising from karma and
the notion that we are independent (of the Lord).

४२तमाहोबिल-यतिः

शिष्यबुद्धिसौकर्यार्थम् कीऴ्च् चॊऩ्ऩ अधिकारार्थत्तैप्
पाट्टाले संग्रहिक्किऱार्
“तेऱ वियम्बिनर्” इत्यादिना ।
मऱैनूल्दन्दवादियरे.
मऱै वेदमागिऱ, नूल् - शास्त्रत्तै, तन्द - उपदेशित्तवर्गळाऩ, आदियर् - पूर्वर्, पूर्वाचार्यर्गळॆऩ्ऱबडि.
अरुळाल् - कृपैयाल्, ख्यातिलाभपूजापेक्षैयऩ्ऱिक्के केवलकृपैयाले ऎऩ्ऱबडि.

इदऱ्‌कु “तेऱवियम्बिनर्” ऎन्बद् ओड् अन्वयम्.
“ऎदऱ्‌कागव्” ऎऩ्ऩिल्?
विनैय्-उडम्बिल् - कर्मत्ताले वन्द देहत्तिल्,
कूऱुबडुम् - सेर्न्दुवरुम्,
कॊडु मोहमुम् - नरकावहमाऩ आत्मभ्रममुम्,
तानिऱैयाङ्गुऱिप्पुम् - ताने स्वतन्त्रनागलामॆऩ्ऱ ऎण्णमुम्,
इङ्गु अनीश्वरवादरुचियुम् विवक्षितम्.
माऱ निनैन्दु - नमक्कुत् तीरवेण्डुमॆऩ्ऱु निनैत्तु,
सित्तुमसित्तुमिऱैयुमॆऩ वेऱुबडुम् - चेतनतत्त्वम्, अचेतनतत्त्वम्,
शेषियाऩ ईश्वरतत्त्वमॆऩ्ऱु भिन्नभिन्नमाऩ,
वियऩ्ऱत्तुवमूऩ्ऱुम् - विस्मयनीयमाऩ तत्त्वत्रयत्तैयुम्,
तेऱ – अतिमन्दबुद्धिकळाऩ नामुम् संशयविपर्ययमऱ तॆळियुम्बडि,
इयम्बिनर् - उपदेशित्तार्गळॆऩ्ऱ पडि.

इदनाल् विशदमाऩ तम्मुडैय तत्त्वत्रयज्ञानम्
‘‘उपदेशाद्धरिं बुध्वा’’ ऎऩ्गिऱबडि
शास्त्राभ्यासप्रयासमऩ्ऱिक्के
केवलाचार्योपदेशत्तालेये वन्दद्
ऎऩ्ऱु सूचितम्.

४२तमाहोबिल-यतिः

इप्पडि तत्त्वत्रयत्तैयुम् तेऱवियम्बिनर् -
संशयविपर्ययमऱत् तॆळियुम्बडिय् उपदेशित्तार्गळ् ऎऩ्ऩप्पोम् ओ?
इत्तत्त्वत्रयनिश्चयत्तालिप्पोदुळ्ळ मतान्तरङ्गळा लुण्डाऩ संशयादिगळ् पोनालुम् भाविकळाऩ विचित्रङ्गळाऩ सिद्धान्ताभासङ्गळाल् पुनरपि संशयादिगळुण्डागक्कूडुमागैयालिन्द तत्त्वनिरूपणम् निरर्थकमागादो वॆऩ्गिऱ शंकैयै हृदि निधाय इन्द तत्त्वत्रयचिन्तनमे उत्तरकालभाविसंशयादिगळुक्कुम् निवर्तकमॆऩ्ऱु समाधानमरुळिच्चॆय्गिऱार् आवापोद्वापतस्स्युरिति । तत्तदर्थेषु – अव्वो पदार्थ विषयत्तिल्, अस्तिनास्त्योः – अस्ति ऎऩ्गिऱ व्यवहारत्तुक्कुम् नास्ति ऎऩ्गिऱ व्यवहारत्तुक्कुम्. आनन्त्यात् – अनन्तत्वमुण्डागैयाल्. आवापोद्वापतः – आवापो नाम स्वीकारः । उद्वापः – त्यागः, तस्मात् । अदावदु नैयायिकऩ् समवायमुण्डॆऩ्ऱु व्यवहरिप्पदाल् अवनालदु स्वीकरिक्कप्पडुगिऱदु. इल्लैयॆऩ्ऱु व्यवहरिप्पदाल् वेदान्तिकळालदु त्यजिक्कप्पडुगिऱदु. वेदान्तिकळाल् सत्वरजस्तमस्सुक्कळिल् शास्त्रत्तिल् अस्ति ऎऩ्गिऱ व्यवहारमिरुप्पदालवैगळ् स्वीकरिक्कप्पडुगिऱदुगळ्. नैयायिकर्गळालदु त्यजिक्कप्पडुगिऱदु. इप्पडिये इतरपदार्थङ्गळिलुङ् गण्डुगॊळ्वदु. इप्पडियॊरुवनङ्गीकरित्त समवायत्तैयुम् मऱ्ऱॊरु वनङ्गीकरित्त सत्वादिगळैयुम् इऩ्ऩुम् सिलवऱ्ऱैयुङ् गूट्टिनाल् भिन्नभिन्नसिद्धान्तङ्गळाग मुडियुमॆऩ्ऱबडि. अदिल् दृष्टान्तमरुळिच्चॆय्गिऱार् कविधीचित्रवत् इति । कविगळुडैय बुद्धिचातुर्यत्ताले सॆय्यप्पट्ट चित्रकाव्यम् पोले, अदावदु भारतत्तिल् सॊल्लप्पट्ट शकुन्तलोपाख्यानत्तै मात्तिरम् स्वीकरित्तु अदिलिल्लाद अभिज्ञानदानदुर्वासऋष्यागमनशापप्रदानादिगळाऩ सिल अपूर्वार्थङ्गळैयुम् कूट्टि सॆय्यप्पट्ट शाकुन्तलादिविचित्रकाव्यम् पोले ऎऩ्ऱबडि. कतिकति कृतान्ताः – अनेकसिद्धान्ताः, स्युः – उण्डागक्कूडुम्. संभावनायां लिङ् । आनालन्द सिद्धान्तङ्गळ् आवापोद्वापङ्गळाले कल्पितङ्गळागैयाल् बुद्धिमान्गळुक्कु अदिलादरमुण्डागादेयॆऩ्ऩ अवैगळै विशेषिप्पिक्किऱार् अनवधिकुहनायुक्तिकान्ता इति । अनवधि – ऎल्लैयिल्लाद, कुहना – वञ्चनै, तत्संबन्धिकळाऩ युक्तिकळाले, कान्ताः – समीचीनयुक्तियुक्तङ्गळ्बोल् भासिक्किऱ ऎऩ्ऱबडि. इदनालन्द सिद्धान्तङ्गळ् आवापोद्वापकल्पितङ्गळानबोदिलुम् विचित्रयुक्तियुक्तङ्गळागैयाल् बुद्धिमान्गळुक्कुमवैगळ् कदाचिदादरणीयङ्गळागलामॆऩ्ऱदायिऱ्ऱु. इप्पडि आवापोद्वापत्तालनेकसिद्धान्तङ्गळ् संभावितमानालदनालिप्पॊऴुदु पण्णिऩ तत्त्वनिश्चयत्तुक्कु बाधकम् वारादोवॆऩ्ऩ, इन्द तत्त्वनिश्चयमे भाविसिद्धान्तङ्गळुक्कॆल्लाम् निवर्तकमामॆऩ्गिऱार् तत्त्वालोकस्त्वित्यादिना । निस्समः – समशब्द मधिकत्तुक्कुमुपलक्षणम्. समाभ्यधिकरहितमाऩ वॆऩ्ऱबडि. तत्त्वालोकः – ‘‘भोक्ता भोग्यं प्रेरितारञ्च मत्वा’’ ऎऩ्गिऱ श्रुतिसिद्धमाऩ तत्त्वविषयकमाऩ तत्त्वालोकम् यथार्थज्ञानम्. तु ऎन्बदाल् श्रुतिजन्यमाऩ इन्द तत्त्वज्ञानत्तिनुडैय भाविसर्वविरोधिनिवर्तकत्वरूपवैलक्षण्यम् सॊल्लप्पडुगिऱदु. ताऩ् समस्ताऩ् – आपाततो रम्यङ्गळाऩ अन्द सर्वसिद्धान्तङ्गळैयुम्, सहसा लोप्तुं – ज्ञानान्तरव्यवधानमऩ्ऱिक्के निवर्तिप्पिक्क, प्रभवति – समर्थमागिऱदु. ऒरुवनुक्कु शास्त्रपरामर्शत्ताले प्रमात्मकमाऩ तत्त्वनिश्चयम् पिऱन्दाल् अवनुक्कु पिन्बुण्डागुम् मतान्तरङ्गळाले कलक्कमे उण्डागादॆऩ्ऱु करुत्तु. उक्तार्थत्तै अर्थान्तरन्यासत्ताले दृढीकरिक्किऱार् पुंस्त्वेत्यादिना । ऒरुवनाले ‘‘स्थाणुर्वा पुरुषो वा” ऎऩ्गिऱ संशयोत्तरं ‘‘पुरुषत्वव्याप्यकरादिमाऩ्’’ ऎऩ्गिऱ विशेषदर्शनत्ताले पुंस्त्वमानदु साक्षात्करिक्कप्पट्टालवनुक्कु विशेषादर्शनरूप अदावदु सामान्यदर्शनरूपसंशयविपर्ययसामग्रीनाशात् स्थाणुतादिः – स्थाणुत्वरूपकोट्यन्तरम्. पुनरपि न प्राणिता खलु – भासिक्कादऩ्ऱो? इङ्गु स्थाणुतैक्कुप् प्राणनम् संशयविपर्ययादिगळिल् भानम्. आदिपदत्ताल् शिलास्तंभत्वादिगळ् विवक्षितङ्गळ्. ‘‘स्थाणुताधीः’’ ऎऩ्गिऱ पाठत्तिल् पुंस्त्वदर्शनम् वन्दाल् स्थाणुत्वविषयबुद्धियुण्डागादॆऩ्ऱु सरसमाग अर्थसिद्धियुमुण्डु. इप्पडि लोकसिद्धार्थान्तरन्यासम्बोल् शास्त्रसिद्धार्थान्तरन्यासमुमिङ्गु द्योतितमागिऱदु. अदावदु जगत्कारणमाऩ ब्रह्म पुरुषसूक्तादिप्रसिद्धपरमपुरुषना? स्थाणुर्वा? अदावदु रुद्रना? ऎऩ्गिऱ संशयानन्तरं ऒरुवनुक्कु अबाधितप्रमाणङ्गळैक्कॊण्डु जगत्कारणत्तुक्कु पुंस्त्वमानदु अदावदु परमपुरुषत्वमानदु साक्षात्कारतुल्यमाऩ निश्चयत्ताले विषयीकृतमानालवनुक्कु जगत्कारणत्तिल् (स्थाणुतादिः) रुद्रत्व चतुर्मुखत्वादिगळ् भासिक्कादऩ्ऱोवॆऩ्ऱु. इङ्गु इन्द अर्थान्तरन्यासम् नाटकङ्गळिल् उत्तराङ्कार्थसूचकमाऩ ‘‘अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनं’’ ऎऩ्ऱु सॊल्लप्पट्ट अङ्कास्यम्बोल् उत्तराधिकारार्थनिर्णयत्तिऱ्‌कु सूचकमायुमागिऱदु.

मूलम् (त॰प॰)

तेऱवियम्बिनर् सित्तुमसित्तुमिऱैयुमॆऩ
वेऱुबडुम् वियऩ्ऱत्तुवमूऩ्ऱुम् विनैयुडम्बिल्
कूऱुबडुङ् गॊडुमोगमुऩ् दानिऱैयाङ्गुऱिप्पुम्
माऱ निनैन्दरुळाऩ् मऱैनूल्दन्द वादियरे. (12)

विश्वास-प्रस्तुतिः (सं॰प॰)

आवापोद्वापतस् स्युः कति कति कवि-धी-चित्रवत् तत्-तद्-अर्थेष्व्,
आनन्त्याद् अस्ति-नास्त्योर्, अनवधि-कुहना-युक्ति-कान्ताः कृतान्ताः ।
तत्त्वालोकस् तु लोप्तुं प्रभवति सहसा निस्समस्तान् समस्तान्
पुंस्त्वे तत्त्वेन दृष्टे, पुनर् अपि खलु प्राणिता +++(आत्मनि/ ईश्वरे)+++ स्थाणुता-धीः ॥ १५ ॥

English

By the addition of a point here
and the omission of a point there,
there are countless systems of thought,
each appearing beautiful with fallacious arguments
owing to the endless differences due to ‘is’ and ‘is not’.
These are indeed as numerous as the poems
composed by the imagination of poets
(some omitting an incident
and others inventing an incident and so forth).
Notwithstanding this,
the unparalleled vision of the truth (about the tattvas) will make them all vanish at once into thin air.
When the man is seen in reality,
the delusion that he is an animal or a log of wood, sthāṇu vanishes at once.

So also when, with the help of the pramāṇas, Puruṣottama is ascertained as the Supreme Deity,
the delusion that Rudra (Sthāṇu) or any other is the Supreme Deity is at once dispelled.

Español

By the addition of a point here
and the omission of a point there,
there are countless systems of thought,
each appearing beautiful with fallacious arguments
owing to the endless differences due to ‘is’ and ‘is not’.
These are indeed as numerous as the poems
composed by the imagination of poets
(some omitting an incident
and others inventing an incident and so forth).
Notwithstanding this,
the unparalleled vision of the truth (about the tattvas) will make them all vanish at once into thin air.
When the man is seen in reality,
the delusion that he is an animal or a log of wood, sthāṇu vanishes at once.

So also when, with the help of the pramāṇas, Puruṣottama is ascertained as the Supreme Deity,
the delusion that Rudra (Sthāṇu) or any other is the Supreme Deity is at once dispelled.

मूलम् (सं॰प॰)

आवापोद्वापतस्स्युः कतिकति कविधीचित्रवत्ततदर्थेष्व्
आनन्त्यादस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः ।
तत्त्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान् समस्तान्
पुंस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता (स्थाणुतादिः) स्थाणुताधीः ॥ १५ ॥

४२तमाहोबिल-यतिः

इप्पडि तत्त्वत्रयत्तैयुम् तेऱवियम्बिऩर् - संशयविपर्ययमऱत् तॆळियुम्बडियु पदेशित्तार्गळॆऩ्ऩप्पोमो? इत्तत्त्वत्रयनिश्चयत्तालिप्पोदुळ्ळ मतान्तरङ्गळा लुण्डाऩ संशयादिगळ् पोऩालुम् भाविकळाऩ विचित्रङ्गळाऩ सिद्धान्ताभासङ्गळाल् पुनरपि संशयादिगळुण्डागक्कूडुमागैयालिन्द तत्त्वनिरूपणम् निरर्थकमागादो वॆऩ्गिऱ शङ्कैयै हृदि निधाय इन्द तत्त्वत्रयचिन्तनमे उत्तरकालभाविसंशयादिगळुक्कुम् निवर्तकमॆऩ्ऱु समाधानमरुळिच्चॆय्गिऱार् आवापोद्वापतस्स्युरिति । तत्तदर्थेषु – अव्वो पदार्थ विषयत्तिल्, अस्तिनास्त्योः – अस्ति ऎऩ्गिऱ व्यवहारत्तुक्कुम् नास्ति ऎऩ्गिऱ व्यवहारत्तुक्कुम्। आनन्त्यात् – अनन्तत्वमुण्डागैयाल्। आवापोद्वापतः – आवापो नाम स्वीकारः । उद्वापः – त्यागः, तस्मात् । अदावदु नैयायिकऩ् समवायमुण्डॆऩ्ऱु व्यवहरिप्पदाल् अवऩालदु स्वीकरिक्कप्पडुगिऱदु। इल्लैयॆऩ्ऱु व्यवहरिप्पदाल् वेदान्तिकळालदु त्यजिक्कप्पडुगिऱदु। वेदान्तिकळाल् सत्वरजस्तमस्सुक्कळिल् शास्त्रत्तिल् अस्ति ऎऩ्गिऱ व्यवहारमिरुप्पदालवैगळ् स्वीकरिक्कप्पडुगिऱदुगळ्। नैयायिकर्गळालदु त्यजिक्कप्पडुगिऱदु। इप्पडिये इतरपदार्थङ्गळिलुङ् गण्डुगॊळ्वदु। इप्पडियॊरुवऩङ्गीकरित्त समवायत्तैयुम् मऱ्ऱॊरु वऩङ्गीकरित्त सत्वादिगळैयुम् इऩ्ऩुम् सिलवऱ्ऱैयुङ् गूट्टिऩाल् भिन्नभिन्नसिद्धान्तङ्गळाग मुडियुमॆऩ्ऱबडि।

अदिल् दृष्टान्तमरुळिच्चॆय्गिऱार् कविधीचित्रवत् इति । कविगळुडैय बुद्धिचातुर्यत्ताले सॆय्यप्पट्ट चित्रकाव्यम् पोले, अदावदु भारतत्तिल् सॊल्लप्पट्ट शकुन्तलोपाख्यानत्तै मात्तिरम् स्वीकरित्तु अदिलिल्लाद अभिज्ञानदानदुर्वासऋष्यागमनशापप्रदानादिगळाऩ सिल अपूर्वार्थङ्गळैयुम् कूट्टि सॆय्यप्पट्ट शाकुन्तलादिविचित्रकाव्यम् पोले ऎऩ्ऱबडि। कतिकति कृतान्ताः – अनेकसिद्धान्ताः, स्युः – उण्डागक्कूडुम्। सम्भावनायां लिङ् । आऩालन्द सिद्धान्तङ्गळ् आवापोद्वापङ्गळाले कल्पितङ्गळागैयाल् बुद्धिमाऩ्गळुक्कु अदिलादरमुण्डागादेयॆऩ्ऩ अवैगळै विशेषिप्पिक्किऱार् अनवधिकुहनायुक्तिकान्ता इति । अनवधि – ऎल्लैयिल्लाद, कुहना – वञ्चऩै, तत्सम्बन्धिकळाऩ युक्तिकळाले, कान्ताः – समीचीनयुक्तियुक्तङ्गळ्बोल् भासिक्किऱ ऎऩ्ऱबडि। इदऩालन्द सिद्धान्तङ्गळ् आवापोद्वापकल्पितङ्गळाऩबोदिलुम् विचित्रयुक्तियुक्तङ्गळागैयाल् बुद्धिमाऩ्गळुक्कुमवैगळ् कदाचिदादरणीयङ्गळागलामॆऩ्ऱदायिऱ्ऱु।

इप्पडि आवापोद्वापत्तालनेकसिद्धान्तङ्गळ् सम्भावितमाऩालदऩालिप्पॊऴुदु पण्णिऩ तत्त्वनिश्चयत्तुक्कु बाधकम् वारादोवॆऩ्ऩ, इन्द तत्त्वनिश्चयमे भाविसिद्धान्तङ्गळुक्कॆल्लाम् निवर्तकमामॆऩ्गिऱार् तत्त्वालोकस्त्वित्यादिना । निस्समः – समशब्द मधिकत्तुक्कुमुपलक्षणम्। समाभ्यधिकरहितमाऩ वॆऩ्ऱबडि। तत्त्वालोकः – ‘‘भोक्ता भोग्यं प्रेरितारञ्च मत्वा’’ ऎऩ्गिऱ श्रुतिसिद्धमाऩ तत्त्वविषयकमाऩ तत्त्वालोकम् यथार्थज्ञानम्। तु ऎऩ्बदाल् श्रुतिजन्यमाऩ इन्द तत्त्वज्ञानत्तिऩुडैय भाविसर्वविरोधिनिवर्तकत्वरूपवैलक्षण्यम् सॊल्लप्पडुगिऱदु। तान् समस्तान् – आपाततो रम्यङ्गळाऩ अन्द सर्वसिद्धान्तङ्गळैयुम्, सहसा लोप्तुं – ज्ञानान्तरव्यवधानमऩ्ऱिक्के निवर्तिप्पिक्क, प्रभवति – समर्थमागिऱदु। ऒरुवऩुक्कु शास्त्रपरामर्शत्ताले प्रमात्मकमाऩ तत्त्वनिश्चयम् पिऱन्दाल् अवऩुक्कु पिऩ्बुण्डागुम् मतान्तरङ्गळाले कलक्कमे उण्डागादॆऩ्ऱु करुत्तु। उक्तार्थत्तै अर्थान्तरन्यासत्ताले दृढीकरिक्किऱार् पुंस्त्वेत्यादिना । ऒरुवऩाले ‘‘स्थाणुर्वा पुरुषो वा" ऎऩ्गिऱ संशयोत्तरं ‘‘पुरुषत्वव्याप्यकरादिमान्’’ ऎऩ्गिऱ विशेषदर्शनत्ताले पुंस्त्वमाऩदु साक्षात्करिक्कप्पट्टालवऩुक्कु विशेषादर्शनरूप अदावदु सामान्यदर्शनरूपसंशयविपर्ययसामग्रीनाशात् स्थाणुतादिः – स्थाणुत्वरूपकोट्यन्तरम्। पुनरपि न प्राणिता खलु – भासिक्कादऩ्ऱो? इङ्गु स्थाणुतैक्कुप् प्राणनम् संशयविपर्ययादिगळिल् भानम्। आदिपदत्ताल् शिलास्तम्भत्वादिगळ् विवक्षितङ्गळ्। ‘‘स्थाणुताधीः’’ ऎऩ्गिऱ पाठत्तिल् पुंस्त्वदर्शनम् वन्दाल् स्थाणुत्वविषयबुद्धियुण्डागादॆऩ्ऱु सरसमाग अर्थसिद्धियुमुण्डु। इप्पडि लोकसिद्धार्थान्तरन्यासम्बोल् शास्त्रसिद्धार्थान्तरन्यासमुमिङ्गु द्योतितमागिऱदु। अदावदु जगत्कारणमाऩ ब्रह्म पुरुषसूक्तादिप्रसिद्धपरमपुरुषऩा? स्थाणुर्वा? अदावदु रुद्रऩा? ऎऩ्गिऱ संशयानन्तरं ऒरुवऩुक्कु अबाधितप्रमाणङ्गळैक्कॊण्डु जगत्कारणत्तुक्कु पुंस्त्वमाऩदु अदावदु परमपुरुषत्वमाऩदु साक्षात्कारतुल्यमाऩ निश्चयत्ताले विषयीकृतमाऩालवऩुक्कु जगत्कारणत्तिल् (स्थाणुतादिः) रुद्रत्व चतुर्मुखत्वादिगळ् भासिक्कादऩ्ऱोवॆऩ्ऱु। इङ्गु इन्द अर्थान्तरन्यासम् नाटकङ्गळिल् उत्तराङ्कार्थसूचकमाऩ ‘‘अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनं’’ ऎऩ्ऱु सॊल्लप्पट्ट अङ्कास्यम्बोल् उत्तराधिकारार्थनिर्णयत्तिऱ्कु सूचकमायुमागिऱदु।

इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ श्रीसारबोधिन्याख्यायां व्याख्यायां तत्वत्रयचिन्तनाधिकारः पञ्चमः ॥

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
तत्वत्रयचिन्तनाधिकारः पञ्चमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
तत्वत्रयचिन्तनाधिकारः पञ्चमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥