श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे गुरुपरंपरासारः
०।१श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
सीरॊऩ्ऱु तूप्पुल् तिरुवेङ्गडमुडैयाऩ्
पारॊऩ्ऱच्चॊऩ्ऩ पऴमॊऴियुळ् – ओरॊऩ्ऱु
ताऩेयमैयादो तारणियिल् वाऴ्वार्क्कु
वाऩेऱप्पोमळवुम् वाऴ्वु।
गुरुभ्यस्तद् गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्राद्यौ दंपती जगतां पती ॥ १ ॥
०।२ पॊय्गै मुऩिबूदत्तार् पेयाऴ्वार् तण्
पॊरुनल्वरुङ्गुरुगेसऩ् विट्टुसित्तऩ्,
तुय्य कुलसेगरऩ् नम्बाण नादऩ्
तॊण्डरडिप्पॊडि मऴिसै वन्दसोदि,
वैयमॆल्लामऱै विळङ्ग वाळ् वेलेन्दु मङ्गैयर् कोऩॆऩ्ऱिवर्गळ् मगिऴ्न्दु पाडुम्,
सॆय्यदमिऴ् मालैगळ् नाम् तॆळिय वोदित्
तॆळियादमऱै निलङ्गडॆळिगिऩ्ऱोमे। (१)
०।३ इऩ्बत्तिलिऱैञ्जुदलिलिसैयुम् पेऱ्ऱि
लिगऴाद पल्लुऱविलिरागम् माऱ्ऱिल्,
तऩ्बऱ्ऱिल् विऩैविलक्किऱ्ऱगवोक्कत्तिन्
ऱत्तुवत्तै युणर्त्तुदलिऱ्ऱऩ्मैयाक्किल्,
अऩ्बर्क्के यवदरिक्कु मायऩिऱ्क
वरुमऱैगळ् तमिऴ् सॆय्दाऩ् ताळे कॊण्डु,
तुऩ्बऱ्ऱ मदुरगवि तोऩ्ऱक्काट्टुन्
दॊल्वऴिये नल्वऴिगळ् तुणिवार्गट्के। (२)
०।४ ‘‘पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यकृत् । आचार्यवत्तया मुक्तौ तस्मादाचार्यवान् भवेत् ॥’’ ऎऩ्ऱु
०।५ आचार्यवत्तैये सर्वरुक्कुम् मोक्षकारणमॆऩ्ऱऱुदियिट्टार्गळ्। मुमुक्षुवुक्कु आचार्य-वंशम् भगवाऩळवुञ्जॆल्ल अनुसन्धिक्कवेणुमॆऩ्ऱोदप्पट्टदु।
‘‘तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम्’’ ऎऩ्ऱुम्, ‘‘ममाप्यखिल लोकानां गुरुर्नारायणो गुरुः’’ ऎऩ्ऱुम्, ‘‘त्वमेव बन्धुश्च गुरुस्त्वमेव’’ ऎऩ्ऱुम्, ‘‘गुरुरसि गतिश्चासि जगताम्’’ ऎऩ्ऱुञ् जॊल्लुगिऱबडिये सर्वलोकत्तुक्कुम् परमाचार्यऩाऩ सर्वेश्वरऩ्, ब्रह्मावुक्कडियिले वेदङ्गळैक् कॊडुत्तुम्, अवऱ्ऱिऱ्कु
०।६ अपहारम् पिऱन्दबोदु मीट्टुक्कॊडुत्तुम्, इवऩ् मुखमाग शास्त्रङ् गळैप् प्रवर्तिप्पित्तुम्, इवऩ् पुत्रर्गळाऩ सनत्कुमारादिगळै ‘‘स्वयमागत-विज्ञाना निवृत्तिं धर्ममास्थिताः’’ ऎऩ्ऩुम्बडि पण्णि अवर्गळ् मुखङ्गळाले हित-प्रवर्तनं पण्णुवित्तुम्, इप्पडिये मऱ्ऱुम् नारद-पराशर-शुक-शौनकादि-कळाऩ पल महर्षिकळैयिट्टु अध्यात्म-संप्रदायङ्गुलैयादबडि नडत्तियुम्, ‘‘कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत्’’ ऎऩ्ऱुम्, ‘‘महर्षेः कीर्तनात्तस्य भीष्मः प्राञ्जलिरब्रवीत्’’ ऎऩ्ऱुञ्जॊल्लुगिऱबडि निऱ्किऱ व्यासादिगळै अनुप्रवेशित्तु महाभारत-शारीरकादिगळैप् प्रवर्तिप्पित्तुम्, हंस-मत्स्य-हयग्रीव-नर-नारायण-गीताचार्याद्यवतारङ्गळाले ताऩे वॆळि निऩ्ऱु तत्वहितङ्गळैप् प्रकाशिप्पित्तुम्, ताऩरुळिच् चॆय्द अर्थङ्गळैयॆल् लाम् श्रीभीष्मर् मुदलाऩ ज्ञानाधिकरैयिट्टु मूदलिप्पित्तुम्, ‘‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्’’ ऎऩ्गिऱबडिये अडियिले ताऩरुळिच्चॆय्द भगवच्छास्त्रत्तै ‘‘ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ॥ सात्वतं विधिमास्थाय गीतस्संकर्षणेन यः । द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥’’ ऎऩ्गिऱबडिये अवसरङ्गळिले आविष्करित्तुम्, ‘‘पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ
०।७ प्रभुः । अनुप्रविश्य कुरुते यत्समीहितमच्युतः ॥’’ ऎऩ्गिऱबडिये पराङ्कुश-परकालादि-रूपत्ताले अभिनवमागवॊरु दशावतारम् पण्णि मेघङ्गळ् समुद्रजलत्तै वाङ्गि सर्वोपजीव्यमाऩ तण्णीराग उमिऴुमाप्पोले वेदार्थङ्गळिल् वेण्डुम् सारतमांशत्तै सर्वरुक्कुमधिकरिक्कलाऩ भाषैयाले संग्रहित्तुक् काट्टियुम्, इप्पडित् ताऩ् प्रवर्तिप्पित्त सत्पथत्तुक्कु प्रकटरायुम् प्रच्छन्न-रायुमिरुन्दुळ्ळ पाषण्डिकळाल् उपरोधम् वारामैक्काग ‘‘साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनुम् । मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना ॥’’ ऎऩ्ऱुम् “”पीदग वाडैप्पिराऩार् पिरमगुरुवागि वन्दु”” ऎऩ्ऱुञ्जॊल्लुगिऱ पडिये अगस्त्य-सेवितमाऩ देशत्तिले अनेक देशिकापदेशत्ताले यवदरित्तरुळिऩाऩ्।
०।८ इत्तैक्कणिसित्तु ‘‘कलौ खलु भविष्यन्ति नारायण-परायणाः । क्वचित्क्वचिन्महाभागा द्रमिडेषु च भूरिशः ॥ ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महाभागा प्रतीची च महानदी ॥’’ ऎऩ्ऱु महर्षि अरुळिच् चॆय्दाऩ्।
०।९ इव्वाचार्यर्गळिल्; ईश्वरमुनिकळ् पिळ्ळै नाथमुनिकळ्। इवर् न्याय-तत्वमॆऩ्गिऱ शास्त्रमुम् योगरहस्यमुम् अरुळिच्चॆय्दार्। इवरुक्कु श्रीमधुर-कविगळ् मुदलागवुण्डाऩ संप्रदाय-परंपरैयालुम् तिरुवाय्मॊऴि
०।१० मुगत्तालुम् योगदशैयिले साक्षात्कृतरायुम्, नम्माऴ्वार् आचार्यराऩार्। नाथमुनिकळ् पिळ्ळै ईश्वरभट्टाऴ्वाऩ्। ईश्वरभट्टाऴ्वाऩ् पिळ्ळै याळ वन्दार्। इवररुळिच् चॆय्द प्रबन्धङ्गळ् – आगमप्रामाण्यमुम्, पुरुषनिर्णयमुम्, आत्मसिद्धि, ईश्वरसिद्धि, संवित्सिद्धि ऎऩ्गिऱ सिद्धित्रयमुम्, श्रीगीतार्थसंग्रहमुम्, स्तोत्र मुम्, चतुःश्लोकियुम्; आग ऎट्टु। आळवन्दार् पिळ्ळै सॊट्टै नम्बि। सॊट्टै नम्बि पिळ्ळै ऎऩ्ऩाच्चाऩ्। ऎऩ्ऩाच्चाऩ् पिळ्ळैगळ् नाल्वर्; इवर्गळिलॊरुवर् पिळ्ळैयप्पर्, पिळ्ळैयप्पर् पिळ्ळै तोऴप्पर्। तोऴप्परुक्कुप् पॆण्बिळ्ळैगळिरुवर्।
०।११ नाथमुनिकळ् श्रीपादत्तै आश्रयित्तमुदलिगळ्; उय्यक्कॊण्डार्, कुरुगैक् कावलप्पऩ्, नम्बि करुणाकरदासर्, एऱुदिरुवुडैयार्, तिरुक्कण्ण मङ्गैयाण्डाऩ्, वाऩमादेवियाण्डाऩ्, उरुप्पट्टूर् आच्चाऩ् पिळ्ळै, सोगत्तूराऴ्वाऩ् आग ऎण्वर्। उय्यक्कॊण्डार् श्रीपादत्तै आश्रयित्तवर्गळ् ऐवर्। अवर्गळागिऱार्; मणक्काल् नम्बि, तिरुवल्लिक्केणि पाण्बॆरुमाळऱैयर्, सेट्टलूर् सॆण्डलङ् गारर्, श्रीपुण्डरीकदासर्, उलगप्पॆरुमाळ् नङ्गै। मणक्काल् नम्बि श्रीपादत्तै आश्रयित्तवर्गळ् ऐवर्। अवर्गळागिऱार्; आळवन्दार्, तॆय्वत्तुक्करसु नम्बि, गोमठत्तुत् तिरुविण्णगरप्पऩ्, सिऱुप्पुळ्ळूर् आवुडैयबिळ्ळै, आच्चि। आळवन्दार् श्रीपादत्तै आश्रयित्तवर्गळ् पदिऩैवर्गळ्। अवर्गळागिऱार्; पॆरियनम्बि, तिरुक्कोट्टियूर् नम्बि, तिरुमालैयाण्डाऩ्, आळवन्दाराऴ्वार्, तिरुमलैनम्बि, ईसाण्डाऩ्, तॆय्ववारियाण्डाऩ्, सिऱियाण्डाऩ्, तिरुमोगूर प्पऩ्, तिरुमोगूर् निऩ्ऱार्, तॆय्वप्पॆरुमाळ्, तिरुमङ्गैयाळि यार्, पिळ्ळै तिरुमालिरुञ्जोलै दासर्, माऱऩेर् नम्बि, आळ् कॊण्डि। पॆरियनम्बि श्रीपादत्तै आश्रयित्तवर्गळ् अऱुवर्। अवर् कळागिऱार्; ऎम्बॆरुमाऩार्, मलैगुऩिय निऩ्ऱार्, आर्यश्रीशठकोपदासर्, अणियरङ्गत्तमुदऩार्, तिरुवाय्गुलमुडैयाऩ् पट्टर्, तिरुक्कच्चि नम्बि। ऎम्बॆरुमाऩार्, तिरुक्कोट्टियूर् नम्बि श्रीपादत्तिले रहस्यार्थ-ङ्गळै शिक्षित्तार्। तिरुमालैयाण्डाऩ् श्रीपादत्तिले तिरुवाय्मॊऴि केट्टार्। आळवन्दाराऴ्वार् श्रीपादत्तिले तिरुवाय्मॊऴियुम् ओदि स्तोत्रादिगळुम्, अरुळिच्चॆयलुम् नल्वार्त्तैगळुम् केट्टरुळिऩार्। तिरुमलैनम्बि श्रीपादत्तिले श्रीमद्रामायणङ् गेट्टरुळिऩार्। इवररुळिच् चॆय्द प्रबन्धङ्गळ् श्रीभाष्यम्, दीपम्, सारम्, वेदार्थसंग्रहम्, श्रीगीताभाष्यम्, सिऱिय गद्यम्, पॆरिय गद्यम्, श्रीवैकुण्ठ गद्यम्, नित्यम् आग ऒऩ्बदु। इवर् श्रीपादत्तिल् आश्रयित्त मुदलिगळैत् तन्दाम् संप्रदायप्पडिगळिले अऱिन्दु कॊळ्वदु।
०।१२ ‘‘गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् । अप्रकाश – प्रकाशाभ्यां क्षीयेते संपदायुषी ॥’’ ऎऩ्ऱार्गळ्। गुरुवैयॊरुवऩ् प्रकाशिप्पिक्किऱदुवुम् ऒरुवऩ् प्रकाशिप् पियादॊऴिगिऱदुवुम् गुरुभक्तियिल् तारतम्यत्तालेयिऱे। भगवद्विषयत्तिऱ् पोले गुरु विषयत्तिलुम् परैयाऩ भक्तियुडैयवऩुक्कु अपेक्षितार्थङ् गळॆल्लाम् प्रकाशिक्कुमॆऩ्ऩुमिडम् कठ-जाबालादि-श्रुतिकळिलुम् सञ्जयादि वृत्तान्तङ्गळिलुम् प्रसिद्धम्।
०।१३ इङ्ङऩल्लादार्क्कु इप्पडि ज्ञानसंपत्तुण्डागादॆऩ्ऩुमिडम् शिष्यर्गळुडैय ज्ञान-तारतम्यत्ताले कण्डुगॊळ्वदु। मिगवुम् गुणाधिक-राऩ शिष्यर्गळुक्कुङ् गडुग अध्यात्मविषयङ्गळै प्रकाशिप्पियादार्क्कु निष्ठै कुलैयादॆऩ्ऩुमिडम् रैक्वादि वृत्तान्तङ्गळिले प्रसिद्धम्। पॆऱ्ऱदु गुणमाग
०।१४ उबदेसित्ताल् ‘‘शिष्य-पापं गुरोरपि’’ ऎऩ्गैयाले आचार्यऩुक्कु निष्ठै कुलैयुम् पडियामॆऩ्ऩुमिडम्, वरुवदु विचारियादे इन्द्रऩुक्कु उपदेशित्तुत् ताऩुम् ब्रह्मविद्यैयै मऱन्दु तऩ् शिष्यऩाऩ नारदभगवाऩैयिट्टु सर्वेश्वरऩ् उणर्त्तु विक्क वेण्डुम्बडियिरुन्द चतुर्मुखऩ् पक्कलिले कण्डु कॊळ्वदु।
०।१५ इप्पडि ‘‘अप्रकाश-प्रकाशाभ्याम्’’ ऎऩ्गिऱ इरण्डुक्कुम् ‘‘क्षीयेते संपदायुषी’’ ऎऩ्गिऱ फलङ्गळै औचित्यत्तालुम् प्रमाण-प्रसिद्धियालुम् क्रमत्ताले उदाह-रित्तवित्तऩै। इरण्डिलुम् इरण्डु फलं अन्वयित्तालुम् वाक्यत्तिल् वरुम् विरोधमिल्लै। आगैयाल् सर्वावस्थैयिलुम् गुरुभक्तियिऩ् परीवाहमाग गुरुवै प्रकाशिप्पिक्कवुम्, महारत्नगर्भमाऩ माणिक्कच् चॆप्पुप्पोलेयिरुक्किऱ
०।१६ तिरुमन्त्रत्तिऩुडैय सीर्मैयुन् दऩ् निष्ठैयुङ् गुलैयामैक्काग सिल्वाऩ प्रयोजनङ्गळैप्पऱ्ऱ शिष्य-गुणपूर्तियिल्लाद चपलर्गळुक्कु वॆळियिडादे मन्त्रत्तै मिगवुम् सेमिक्कवुम् प्राप्तम् । इव्विडत्तिल् गुरुशब्दं परमगुरुक् कळुक्कुम् उपलक्षणं। सामान्यमागवुमाम्। मन्त्रशब्दं मन्त्रार्थं मुदलाऩ रहस्य-ङ्गळुक्कुम् प्रदर्शनपरम् । ताऩिन्द रहस्यङ्गळै अनुसन्धिक्कुम्बोदॆल् लाम् आचार्यपरंपरैयै अनुसन्धिक्कैयुम् विधिबलप्राप्तम्। इव्वाचार्यर्गळुडैय अनुसन्धानं ‘‘संभाष्य पुण्यकृतो मनसा ध्यायेत्’’ ऎऩ्गिऱबडिये प्रतिषिद्ध संभाषणत्तुक्कु प्रायश्चित्तमाम्।
०।१७ ऎऩ्ऩुयिर् तन्दळित्तवरैच् चरणम्बुक्कि
याऩडैवे अवर् कुरुक्कळ् निरै वणङ्गिप्
पिऩ्ऩरुळाऱ् पॆरुम्बूदूर् वन्द वळ्ळल्
पॆरिय नम्बि याळवन्दार् मणक्काल् नम्बि
नऩ्ऩॆऱियै यवर्क्कुरैत्त वुय्यक्कॊण्डार्
नादमुऩि सडगोबऩ् सेऩै नादऩ्
इऩ्ऩमुदत्तिरुमगळॆऩ्ऱिवरै मुऩ्ऩिट्
टॆम्बॆरुमाऩ् ऱिरुवडिगळडैगिऩ्ऱेऩे। (३)
०।१८ एते मह्यमपोढमन्मथशरोन्माथाय नाथादय
स्त्रय्यन्तप्रतिनन्दनीयविविधोदन्ताः स्वदन्तामिह ।
श्रद्धातव्यशरण्यदंपतिदया दिव्यापगाव्यापकाः
स्पर्धाविप्लव विप्रलम्भपदवी वैदेशिका देशिकाः ॥२॥
०।१९ हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोष-
क्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पङ्क्तिरस्मद्गुरूणाम् ।
दिक्सौधाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्तत्सिद्धान्त
स्तोमतूलस्तबकविगमनव्यक्तसद्वर्तनीका ॥ ३ ॥
०।२० आरण नूल्वऴिच्चॆव्वै यऴित्तिडुमैदुगर्क्कोर्
वारणमायवर् वादक्कदलिगळ् माय्त्तबिराऩ्
एरणिगीर्त्ति यिरामाऩुसमुऩियिऩ् ऩुरैसेर्
सीरणिसिन्दैयिऩोम् सिन्दियोमिऩित्तीविऩैये। (४)
०।२१ नीळवन्दिऩ्ऱु विदिवगैयाल् निऩैवॊऩ्ऱिय नाम्
मीळ वन्दिऩ्ऩुम् विऩैयुडम्बॊऩ्ऱि विऴुन्दुऴला
ताळवन्दारॆऩवॆऩ्ऱरुडन्दु विळङ्गिय सीर्
आळवन्दारडियोम् पडियोमिऩियल्वऴक्के। (५)
०।२२ काळम् वलम्बुरि यऩ्ऩ नऱ्कादलडियवर्क्कुत्
ताळम् वऴङ्गित् तमिऴ्मऱै यिऩ्ऩिसै तन्दवळ्ळल्
मूळुन्दवनॆऱिमूट्टिय नादमुऩिगऴले
नाळुन्दॊऴुदॆऴुवो नमक्कार् निगर् ना निलत्ते। (६)
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे गुरुपरंपरासारः संपूर्णः ॥