श्रीमद्विशिष्टा दैत सिद्धान रत्नमाला द्वितीय रत्नवु १८नॆय सञ्चिकॆयु श्रीमन्निगमा महादेशिक प्रणीत श्रीमद्रहस्यत्रयसारे आचार कृत्याधिकारस्मिंशः शिष्य कृत्याधिकार एकंशः निगमनाधिकार द्वात्रिंशः विद्याभ्यासद इलाखा रिटैर्डु सत्कल् र्इस्पॆक्टरु सि. यं. विजयराघवचाररिन्द रचिसल्पट्ट आचार हृदयान्वेषिणी ऎम्ब कन्नड प्रतिपदार्थ तात्पर्यगळू श्रुति स्मृतिहास पुराणादि प्रमाणगळॊन्दिगॆ उपपादनॆयू १९५५ क्रय रू. २-0-0________________
035487________________
032481 294.59218. VIJ a________________
श्रीयॆ नमः श्रीमते रामानुजाय नमः श्रीमते निगमान्त महादेशिकाय नमः आचारकृत्याधिकारस्त्रिंशः अधिजिगमिषुराद्यं धाम दिव्यं त्रिधाम श्रु तविविध परीक्षाशोधिते क्वापि पात्र तुम्बा अवतारिकॆयु चरम काधिकारदिन्द मूरनॆय मुख्यवाद मन्त्रभागवु मुगियितु. * गुरुं प्रकाशयेद्दि र्मा मन्त्रं यत्तेनगोपयेत् ” ऎन्दु हेळल्पट्टिरुवुदरिन्द, गुरु रम्परासारदल्लि सर्वोत्कृष्टनागि ज्ञाननिष्ठॆ आचारनिष्ठॆगळिन्द लोभिसुव गुरुवन्नु आश्रयिसिये ई रहस्यार्थगळन्नु पडॆयतक्क ०बुदु एर्पट्टितु. अन्तह वरिसतक्क आचार्यस्थानक्कॆ योग्य ादवरु हेगिरबेकॆम्बुदु ई आचार कृत्याधिकारदल्लि चरिसल्पडु दॆ. ई रहस्यार्थगळ उपदेशक्कॆ अर्हनाद शिष्यनु हेगिरबेकॆम्बुदु मुन्दिन अधिकारवाद शिष्य कृत्याधिकारदल्लि चर्चिसल्पडुत्तदॆ. इवू मत्तु निगमनाधिकारवू सेरि ई रहस्यत्रयद चतुर्थभागवागिरु दॆ. आदरॆ अन्तह श्रेष्ठ पाद ज्ञानाचारनिष्ठॆगळिन्द शोभिसुववरु कुवुदु दुर्लभवु, अन्तह आचाररु श्रीरङ्गादि दिव्यदेशगळल्लि दॊरॆ बहुदादुदरिन्द प्रयत्न पट्टु अल्लिगॆ तॆरळि अवरन्नु आश्रयिसि थारम्भगळन्नु माडि अल्लिये इद्दु व्यासङ्गवू साध्यविल्लवादरॆ वरल्लि ग्रन्थशान्तियन्नु नॆरवेरिसि बरबहुदु. अन्तह आ महागुरुगळ भावदिन्द ग्रन्थावलोकनवु सुकरवागि स्वामि देशिकरवरु ळिदुदन्नु कन्नडक्कॆ परिवर्तनॆयन्नु माडिदुदू अल्लदॆ अवुगळ________________
श्रीमद्र हस्यत्रयसारे अनघ गुणद शाया माहितक्कॆ हमार प्रदिशति निरपायं सम्प्रदाय प्रदीपम् ॥ उपपादनॆयन्नू माडिरुत्तेनॆ. आदुदरिन्द अन्थवर व्यासङ्गक्कॆ तुम्बा उपयुक्तवागुव हागॆ गुरुगळ कृपाप्रभाव मत्तु श्रीनिवासन कृपा प्रभावगळिन्दलू इदु बरॆयल्पट्टिरुत्तदॆयादुदरिन्द प्रपन्नरि- गॆल्ला उपादेयवागबहुदॆन्दु नम्बिरुत्तेनॆ. अदरल्लि आचारर मुख्य कर्तव्यवु सत्सम्प्रदाय प्रवर्तनॆयु अदु ई श्लोकदल्लि हेळल्पडुत्तदॆ. अदु ऎन्ताद्दॆन्दरॆ, हिन्दिन अधिकार दल्लि आचारगळ सच्चिष्यरुगळुक्कु उपदेशिप्पगळ् ऎन्दु हेळिदुदे आचारर मुख्यवाद इति कर्तव्यतॆयॆन्दु तिळिसुत्तारॆ. अर्थवु– त्रिधाम तनगॆ प्रियराद शिष्यरुगळिगॆ अनुग्र हार्धवागि रूपवन्नु ताळि मूरु मुख्यस्थळगळाद क्षीराभि, आदित्य मण्डल, प्रपन्नन हृदय इवुगळन्नु हॊन्दिरुव परमपुरुषन ऎन्दु सारदीपिकॆयवरु अर्थमाडिकॊळ्ळुत्तारॆ. इदक्कॆ प्रमाणवागि क्षीराभि र्मण्डलम्भा हृदयानिमनीषिणाम् । श्रीणि धामानि मे सन्तिधामाहमिति स्मृतः” ऎम्ब भगवद्वाक्यवन्नु उदा हरिसिरुत्तारॆ. आदरॆ मुन्दॆ आद्यन्धामवु दिव्य वैकुण्ठवॆन्दु हेळल्पट्ट रुवुदरिन्द, सारास्वादिनि सारसङ्ग्रहाचाररुगळु " अम्भस्य - पारे भु वन मध्यॆ नाकस्य पृ’महतो महीर्या ऎम्ब तैत्तरी यनारायणीयवन्नु उदाहरिसि, अपारे अम्भसि ऎन्दरॆ क्षीरसमु द्रदल्लि भुवनस्य मध्यॆ-ऎम्बुदरिन्द अन्तरिक्षवु भानुमण्डल सूर्य मण्डलदल्लि, नाकस्य दृष्टे दुःखगन्धविल्लदिरुव वैकुण्ठलोकद मेलुभाग, हीगॆ मूरु स्थळगळल्लि रूपवन्नु ताळिरुववनु. आदुदरिन्द त्रिधामनु, अन्तह पुरुषनिगॆ इदे सरियाद अर्थवागि तोरुत्तदॆ. आद्यं- ऎल्लादक्कू आदियाद, दिव्यं-हेयगन्धविल्लदॆ तेजॊ मयवाद धाम-उत्कृष्टवागि प्रकाशिसुत्तिरुव स्थळवन्नु, अधिजी गमिषुः हॊन्दबेकॆन्दिरुव, आर्य-महाकुलदल्लि हुट्टि, पाप गळिन्द दूरवागिरुव पूज्यराद आचार्यरु, श्रुत विविध परीक्षा शोधिते, श्रुतशास्त्रगळल्लि हेळल्पट्ट, विविध परीक्षा नानाविध गळाद परीक्षॆगळिन्द, शोधिते-सत्पात्रवॆन्दु आरिसल्पट्ट, क्वापि________________
आचार कृत्याधिकारः पात्र ऎल्लियादरू इद्दु, बन्दु प्रदक्षिण नमस्कारादिगळिन्द प्रार्थि सुव सत्पात्रदल्लि, दीपद परवागि अन्वयिसुवाग ऒळ्ळॆ पात्रॆयल्लि, अनघ गुणदशायां-सतोष उण्टागिरुव अवस्थॆयल्लि, अहित स्नेहं यथातथा देशिको मे दयाळुः ऎन्दु हेळिरुवन्तॆ शिष्यनल्लि विशेष प्रीतियन्नु इट्टिरोणवु हेगो हागॆ, सम्प्रदाय वन्नु ऒन्दु बॆळगुत्तिरुव दीपक्कॆ रूपकमाडि हेळिरुवुदरिन्द क्लीषॆ. यिट्टु हेळिरुत्तारॆ. स्नेहवॆन्दरॆ दीपवु बॆळगबेकादरॆ ऎण्णॆयु आवश्यकवु. प्रीतियॆम्ब ऎण्णॆयिन्द कूडिरोण हेगो हागॆ ऎम्बर्थवु. निरपायं-अपायविल्लदॆ, साधारण दीपवु गाळियिन्द आरिहोगुव अपाय उण्टु. इदु हागल्लदॆ निरपायवागिरुव सम्प्रदाय वॆम्ब प्रदीपवु. इन्तह उत्कृष्ट दीपवन्नु, शिष्यन अज्ञानान्धकार वन्नु होगलाडिसुव उत्कृष्ट द प व न्नु, प्रदिशति - चॆन्नागि प्रदर्शिसुत्तारॆ. आचाररादवरु तावु तम्म परमाचार्यदिन्द अधिकरिसिद उपदेशवन्नॆल्ला तावू चॆन्नागि परीक्षिसल्पट्ट सत्ववृद्धि युळ्ळ सत्पात्रनाद सच्छिष्यनिगॆ विशेष प्रीतियिन्द देहावसानदॊळगागि उपदेशिसि, आ ब्रह्मविद्यॆयन्नु आतनल्लिडबेकॆम्ब सत्सम्प्रदायवॆम्ब दीपवु आरदहागॆ बॆळगुत्ता शाश्वतवागि रामानुजाचार दिव्यज्ञा वर्धतामभिवर्धताम् ऎन्दु हेळिरुव हागॆ, शाश्वतवागिरबेकॆम्ब अशयवन्नु ई श्लोकदल्लि प्रदर्शिसिरुत्तारॆ. ई सम्प्रदायप्रदीपवु आचाररिन्द शिष्यरिगू अवरिन्द अवर शिष्यरिगू हीगॆ शाश्वतवागि नडॆदु कॊण्डु बरबेकॆम्ब भाववु. हीगॆये अनेक कडॆगळल्लि नडॆदुबरुत्ता इदॆ. आदरॆ ईगिन दुर्दॆशॆयन्नु नोडिदरॆ ई अमोघ सम्प्रदाय स्थितियु एनागुत्तदो ऎम्ब कातुरवु बाधिसुत्तिरुत्तदॆ. उपपादनॆयु अधिजिगमिषुः आर्य ऎम्ब पदगळिन्द आचाररन्नु हेळिदुदरिन्द आचार्यर मुख्य कर्तव्यवु बोधितवु. आदुदरिन्दले ई अधिकारक्कॆ आचार्यकृत्याधिकारवॆम्ब हॆ स रु. पात्रस्थ मात्मज्ञानञ्च कृत्यापिण्डं समुत्सजेत् । विद्यव समं कामं मर्तव्यं ब्रह्मवादिना ऎम्बल्लि हेळिरुव हागॆ बह्मवित्ताद आचाररु तम्म बह्मज्ञानवन्नु सत्पात्रदल्लिट्टु आनन्तर देहत्याग माडबेकॆन्दु विधिसिरुत्तदॆ. आदुदरिन्द मोक्षवन्नु कुरितु होगुव आचाररु ई सत्सम्प्रदायदीपवु बॆळगुव हागॆ सच्छिष्यनिगॆ________________
आचार कृत्याधिकारः उपदेशिसतक्कद्दॆन्दु विधिसल्पट्टितु. मुख्यवागि ई रहस्यत्रयार्थ गळन्नॆल्ला सत्पात्रनाद शिष्यनिगॆ उपदेशिसतक्कुदॆन्दु हेळल्पट्टित्तु. आगलि, हीगॆ हेळुत्तिरुव देशिकवर्यरे सच्चित्यादि विवेकविल्लदॆ सर्वरिगू वेद्यवागुव हागॆ साधारण तमिळिनल्लि बरॆयबहुदो ? अदन्ननुसरिसि दासनु कन्नडदल्लि बरॆयबहुदो ? ऎन्दाक्षेप तन्दरॆ, इन्तह ग्रन्थगळु श्रुति उपनिषत्तुगळ हागॆ अच्चु हाकल्पट्टिद्दरू, साधारणवागि अदरल्लि अभिरुचि इल्लदवरु कण्णॆत्ति कूड नोडुवुदिल्लवु. ग्रन्थादियल्ले ई ग्रन्थगळन्नु अधिकरिसुव प्रकारवन्नु विशदवागि तिळिसिरुवॆवु. ई श्लोकदल्लि उपपादितवागिरुव सदाचार्यरन्नु होगि आश्रयिसि, अल्लिये कालक्षेपवन्नु मुगिसि ग्रन्थ शान्तियन्नु माडलु साध्यविल्लदवरिगॆ सहायकरवागिरलॆन्दु बरॆदिरुवुदरिन्द सम्प्रदायदीपवु चॆन्नागि बॆळगलि ऎम्ब आशयिन्द बरॆदुदादुद रिन्द एनॊन्दू व्रत्यवायविल्लवु. असत्ताद अपात्रनादवनु ई पुस्तकगळन्नु कण्णॆत्ति कूड नोडनु. आदुदरिन्द सम्प्रदाय प्रवर्तनॆगॆ एनॊन्दू हानियिल्लवु. इल्लि आद्यं धाम दिव्यम् ऎम्बुदरिन्द स्वयम्प्रकाशवाद नित्यविभूतियल्लिरुव दिव्य वैकुण्ठवु हेळल्पट्टितु. आद्यं धामवु विष्णु लोकवॆन्दु एकॆ अर्थमाडकूडदु ? ऎन्दरॆ ब्रह्माण्डदॊळगॆ इरुवदागि स्पष्टादिगळिगॆ ऒळगागिरुवुदरिन्द आद्यम् ऎन्दु हेळिसि कॊळ्ळुवदिल्लवु. आद्यम् ऎन्दरॆ अनादिसिद्धवादुदॆम्बर्थवु. इल्लि दिव्यम् ऎम्बुदरिन्द स्वयं प्रकाशवाद शुद्ध सत्वरूपवादुदॆन्दु हेळल्पट्टितु. उपदेशक्कॆ अर्हने इल्लवे ऎम्बुदन्नु चॆन्नागि परीक्षिसि आचार उपदेशिसबेकॆम्बुदु श्रुत विविध परीक्षा शोभिते ऎम्बुदरिन्द हेळल्पट्टितु. इदक्कॆ प्रमाणवु- ना पुत्राय ना शिष्याय ना संवत्सरात्रोषिताय ना परिज्ञात कुलशीलाय दाता । संवत्सरं तदर्धंवा मासत्रय मथापिवा । परीक्ष विविधोपाय्कॆ… कृपया नि होव देत् ॥ ऎन्दिरुत्तदॆ. क्वापि ऎम्ब प्रयोगदिन्द अन्तह शिष्यनु दॊरकुवुदु दुर्लभवॆन्दु तोरिबरुत्तदॆ. संवत्सरवो, आरु तिङ्गळो, मूरु तिङ्गळो, संव त्रं तदर्धंवा मासत्रय मथापिना । परिक्ष ऎम्बल्लि हेळिरुव हागॆ परीक्षिसि सत्पात्रनॆन्दु तोरिदरॆ उपदेशिसतक्कद्दॆन्दु हेळिरुवुद________________
आचार कृत्याधिकारः रिन्द, ईगिन सम्प्रदायरीत्या सार्वजनिक उपन्यास (Public Lecture) गळल्लि सर्वरिगू उपदेशिसुवुदु निराकरिसल्पट्टितु. विविध परीक्षॆगळु हेगॆन्दरॆ, समित्तु, दर्भॆ, पुष्पवे मॊदलादवुगळन्नु तरहेळुवुदु. स्वामिय आराधनॆगॆ बेकाद परिकरगळन्नु तरहेळुवुदु नित्यनै मित्तिकगळन्नु चॆन्नागि अनुष्टिसुत्तानॆये ऎन्दु सात्विकाहारादि नियमगळु उण्टे ऎन्दु परीक्षिसोणवु. दीपद परवागि क्लीषॆयिन्द तोरुव अर्थवु, श्रुत केळि तिळिद विविध हुणसेहण्णु, बूदि, नीरुगळे मॊदलाद नानाविधवागि, परीक्षा शोधिते-हीगॆ परीक्षिसि शोधिसल्पट्ट क्वापि पात्रवॆन्दर्थवु. दीप विषयवाद शेषार्थदिन्द दीपवु चॆन्नागि उरियबेकादरॆ दीपवु शुद्धवागिरबेकॆम्ब भाववु तोरिबरुत्तदॆ. अनघगुणदशायाम् ऎम्बल्लू श्लेषार्थदिन्द दीपपु उरियलु शुद्ध वाद गुणवॆन्दरॆ बत्तियन्नु हॊन्दिरुव दॆशॆयु आवश्यकवॆन्दू हागॆये ऎण्णॆयू कूड दीपक्कॆ आवश्यकवु ; अदन्नु आहितस्नेहम् ऎम्ब प्रयोगदिन्द सूचिसिरुत्तारॆ ; स्नेह शब्दक्कॆ ऎण्णॆ ऎम्बर्थवू उण्टॆन्दु हिन्दॆये हेळल्पट्टित्तु. आदुदरिन्द तस्कृ स नि द्वा९ उपसन्याय सत्यकशान्तचित्ताय येनाक्षरं पुरुषं वेदसत्यं प्रोवाच तान्तत्वतो ब्रह्मविद्याम् ऎम्बुदु अनुसन्धेयवु. अनघगुणदशायाम् ऎम्बुदरिन्द उपदेशदिन्द शिष्यनु शान्तो दान्तनागि सत्वाधिक्यवुळ्ळवनागिरबेकॆम्बुदु एर्पट्टितु. गीतॆयल्लि इदन्ते नातनाय नाभक्ताय कदाचन । नचाशुत्तूषवे नाट्यं नचनां योग्यसूति ऎन्दु सत्पात्रनल्लद शिष्यनिगॆ उपदेश कूडदॆन्दु निरोधिसि, भगवद्भक्तरे उपदेशक्कॆ अर्हरॆन्दु मद्भकेष्ट भिदास्यति ऎम्बल्लि श्री कृष्ण भगर्वारवरे हेळिरुत्तारॆ. इदर तात्पर्यवेनॆम्बुदन्नु श्री देशिकरवरे मुन्दॆ उपवादिसुत्तारॆ. रजोगुण, तमोगुणगळिगॆ वशवागदिरुव सत्वगुणाधिक्यवुळ्ळवरे उपदेशार्हरॆन्दु इल्लि हेळल्पट्टितु. आहितस्नेह ऎम्बुदरिन्द आचार्यरु तम्म शिष्यनल्लि विशेष प्रीतियन्नु प्रदर्शिसुवुदर मूलक देशिकोमे दयाळुः ऎन्दु हेळिरुवहागॆ प्रवर्तिसतक्कद्दु. केवल वात्सल्य कारुण्यातिशयदिन्द उपदेशिसतक्कद्दु. आतनल्लि तन्न स्वन्त मगनिगिन्त हॆच्चागि प्रीतियन्निड________________
आचार कृत्याधि कारः तक्कद्दु. स्वन्त मगनेनादरू इद्दरॆ, अदु सोपाधिक सम्बन्धदिन्द बन्दुदु. ई प्रीतियादरो शाश्वतवागि नित्यवागि मुन्दक्कॆल्ला इरुवुदरिन्द निरुपाधिकवादुदु. आदुदरिन्द ई गुरु शिष्य सम्बन्धवु तुम्बा उत्कृष्टवादुदु. मत्तु इन्नु यावुदन्नू शिष्यनिन्द प्रत्युप काररूपदल्लि अपेक्षिसतक्कद्दल्लवु. एकॆन्दरॆ शास्त्रवु निस्पृहोवदेत् ऎन्दु विधिसुत्तदॆ. हागादरॆ आचार्यरु इन्तह उपदेशक्कॆ याव प्रयोजनवन्नु बयसबेकु ? ऎन्दरॆ शिष्यन आजीवनवे तनगॆ मुख्य प्रयोजनवागि भाविसतक्कद्दॆन्दु इदरिन्द सूचिसल्पट्टितु. इदरिन्द आचारैरु शिष्यरुगळिगॆ धनाशॆयन्नु इट्टु उपदेशिसतक्कद्दल्लवु. आदरॆ शिष्यरु तम्म कृतज्ञताभावदिन्द धनवन्नू देहयात्रॆगॆ बेकाद परिकरगळन्नू समर्पिसबहुदु. आचार्यरिगॆ शिष्यपदेशक्कॆ मुख्य वादुदु यावुदु ? ऎन्दरॆ मूरु रहस्यार्थगळन्नॆल्ला चॆन्नागि उपपादिसि अनन्तर आचार्यकृत्यवन्नु हेळिरुवुदरिन्द, सपरिकरगळिन्द कूडिद ई रहस्यत्रयगळ उपदेशवे ऎम्बुदु सूचितवु. आचार्य पीठवन्नलङ्करिसिद साधारण लौकिक महनीयरॆ स्वार्थतॆयन्नु त्याग माडि परप्रयोजनद प्रवृत्तियुळ्ळवरे आगिरुवाग वैराग्यशिखामणि गळाद आचाररु तम्म शिष्यर श्रेयस्सिगागिये प्रवृत्तियुळ्ळवरॆम्बुदु कैमुति कन्यायसिद्धवु. सम्प्रदाय प्रदीपवॆम्बुदरिन्द भगवन्तने आदियल्लि चतुर्मुख निगू, आ चतुर्मुखनु तन्न पुत्ररिगू, हीगॆ पारम्पर्यवागि अविच्छिन्नवागि साम्प्रदायकवागि बन्दुदु तत्वहित पुरुषार्थगळन्नु कुरित समाचीनज्ञानरूपप्रदीपवु. प्रदीप प्रयोगवेकॆन्दरॆ, ई विलक्षणरूपदीपवु अज्ञानान्धकारवन्नु होगलाडिसि परम श्रेय साधनवाद तत्वहित पुरुषार्थगळ यथार्थज्ञानवादुदरिन्द अन्तह सम्प्रदाय प्रदीपवे ईग रहस्यत्रयवॆम्ब ग्रन्थरूपदल्लि प्रदर्शिसल्पट्टि रुवदॆम्ब भाववन्नु मुख्यवागि इदरिन्द ग्रहिसतक्कद्दु. इदु निरुपायवादुदु हेगॆ ? ऎन्दरॆ लौकिक दीपद हागॆ आरिहोगदॆ शाश्वतवागि बॆळगुवन्ताद्दु ; एतरिन्द ऎन्दरॆ ऐहिक मत्तु स्वर्गादि भोगगळल्लि इच्छॆयु इदक्कॆ अपायवु ! अन्तह अपायवु यावुदू इल्लदिरोणवु हेगो हागॆ ई ज्ञानोपदेशवु माडुत्तदॆम्ब भाववु इल्लि उपदिशति ऎम्ब प्रयोगवु उपदिशेत् आचार्यरु उपदेशिस तक्कद्दॆम्ब अर्थदल्लि ऎन्दु भाविसतक्कद्दु.________________
आचार्यकृत्याधिकार ई रहस्यत्रयगळु अत्यमोघवादुवु. तुम्बा गॊप्यवादवु. तम्म गुरुगळिन्द सम्पादिसिदुदन्नु तनगॆ देह वियोगवागुवुदरॊळगॆ सत्पात्रनन्नु हुडुकि आतनिगॆ उपदेशिसतक्कद्दॆम्ब सम्प्रदायवन्नु कापाडतक्कद्दॆम्बुदु मुख्यवाद आचार कृत्यवॆम्ब भाववु. ई मूरु रहस्यगळु साम्प्रदायकवागि नाथमुनि, श्री यामुनि मुनि, यतिवरे मॊदलादवरुगळ मूलक बन्दवु आदुदरिन्द आचाररु सच्छिष्यरिगॆ उपदेशिसतक्कद्दे मुख्यवाद इति कर्तव्यतॆयॆन्दु हेळल्पट्टितु. परमाचार्यर मूलक परम्परया गुरुशिष्य क्रमदल्लि उपदिष्टवादुदे सम्प्रदायवादरॆ आदियल्लि भगवन्तनिन्द चतुर्मुख निगू, चतुर्मुखनु तन्न शिष्यरिगू, हीगॆ क्रमवागि बन्दिरुवहागॆ ऎन्दरॆ ई मूरु रहस्यगळू श्रुतिगळल्ले उपपादितवागि बन्दिरुवुदरिन्द याव आक्षेपणॆगळिगू अवकाशवल्लवु. आदरॆ नम्म, मेलॆ हेळिद आचार्यवररुगळु अवुगळन्ने उपपादिसि अवुगळ महात्मगळन्नु विवरिसि उपदेशिसिदरॆन्दु तिळियतक्कद्दु. ओमित्यकाक्षरम् इत्यादि यल्ल मुमुक्षुरै शरण महम्प्र पदे ” इत्यादिगळल्लू ई विषयवु व्यक्तवु. 6 ई हिन्दिन श्लोकदल्लि सङ्ग्रहवागि हेळिद अर्थवन्ने उपपादि सुत्तारॆ. गुरुपरम्परासारदल्लि उपदेशिसिद रीत्या श्रीमन्नारायणने लोकगुरुवॆन्दु हेळि आतनिन्द चतुरुखनू हीगॆ क्रमवागि सदाचार परम्परॆयिन्द उण्टाद सम्प्रदाय मूलक प्राप्तवाद ज्ञानगळल्लि रहस्यत्रयज्ञानवे सारतमवॆन्दु सारनिष्कर्षाधिकारदल्लि हेळिदरु. इवुगळ उपदेशवन्नु सदाचार्यकटाक्षदिन्द हॊन्दिदवनु, परम सात्विकनागि देवप्रकृतियाद शिष्यनन्नु परीक्षिसि तन्न देहावसान प्राप्तवागुवुदरॊळगॆ मूरनॆयवनाद असुरप्रकृतियाद अयोग्यनु ग्रहिसदहागॆ उपदेशिसतक्कद्दॆन्दू, अदरल्लि तत्वत्रयाधिकारदल्लि निरूपि सिरुव तत्वत्रयज्ञानवन्नू साङ्गप्रपदनाधिकारदल्लि हेळल्पट्ट हितवन्नू उत्तरकृत्याधिकारल्लि हेळिद कृतकृत्यनाद शिष्यनिगॆ उत्तर कृत्यांशवन्नू देहावसानानन्तर उण्टागुव पुरुषार्थवाद परिपूर्ण ब्रह्मानुभव नित्य कैङ्कय्यगळ प्राप्ति विषयवाद ज्ञानवन्नू, आचार्यरु उपदेशिस तक्कद्दॆम्बुदु स्थापितवु. ईग आचार कृत्यवन्ने सप्रमाणवागि ऎरडु (१) १. ११.४३ (२) भारत सभापर्व ४१.२१________________
आचार कृत्याधिकारः अर्स्मि श्लोके सङ्गृहीतवाचार कृत्यं विस्तरेणाह इप्पडि (१) “गुरुर्गरीर्या” ऎन्नुम् (२) “तमिमं सर्व सम्पन्नमाचारं पितरं गुरुं” ऎन्नुं तॊलुगिरपडिये, परमाचार्यनान सर्वॆश्वर्र मुदलाग सदाचार्य सम्प्रदाय समागतळाय् सिंहासन्य मेले विजाती यर्कु रसं तॆरियाद रहस्य त्रयार्थङ्गक्कॆ सङ्ग्रहेण शेरतु. ताङ्गळु अनुसन्धित्तु, (३) योगोपायत्य योग्यानां योग्यानां सम्प्रयच्चम् । इममर्थं समा नोमे नृस्ति. महावाक्यगळ मूलक विस्तरिसियू अदन्ने सङ्ग्रहिसियू हेळुत्तारॆ. इष्टंहि विदुषालोके सवासव्यासधारणम् ऎम्बल्लि (भार आदि. १) हेळिरुव हागॆ विस्तर सङ्ग्रहवॆरडू प्राज्ञरिगॆ इष्टवादुद रिन्द, इप्पडि- ई रीतियल्ले वर्तिस्टार् आचारर् गळ् ऎम्ब बहु मुन्दॆ कर्तृक्रियापदगळु इरुत्तवॆ. (१) गुरुर्गरीर्या अर्जु ननु श्रीकृष्णन परत्ववन्नु कण्डु बॆरगागि साधारण स्नेहितनु मत्तु बन्धुवु ऎन्दु भाविसि, ऎष्टु अपचारगळन्नु ऎसगिदॆनो ऎम्ब भीति यिन्द आतनल्लि शरणागतियन्ननुष्ठिसि अपराधवन्नु क्षमिसु ऎन्दु हेळि निन्न, प्राप्यरूपवाद परवासुदेवरूपवन्नु तोरु ऎन्दु प्रार्थि सुव प्रकरणवु. पूरा श्लोकक्कू विशेषार्थगळिगू दासनु बरॆ दिरुव गीता १४९१-९नॆय पुटगळन्नु नोडि ; गुरुर्गरीयान्- लोकगळिगॆ परम श्रेष्ठनाद गुरुवागिद्दी ऎन्दु अर्जुननु हेळु त्तानॆ. (२) इदु युधिष्ठिर सभॆयल्लि भीष्मरु श्रीकृष्ण महात्म यन्नु शिशुपालन तिळुवळिकॆगागि हेळुव प्रकरणवु : इदु गुरुपरं परासारदल्लि उदाहृतवु. सर्व सम्पन्नं-कल्याणगुणगण विभूति ऐश्वर्य लक्ष्मि इवरुगळिन्द परिपूर्णनाद, आचारं तानु कॊट्ट शास्त्रक्कनुगुणवागिये आचरतीति आचार-स्वयम् आचरिसि धर्म वन्नु स्थापिसिदवनाद सर्वॆश्वरनु हेगॆ पिता ऎन्दरॆ आतनिन्दले (३) सात्वत २५-३७५________________
आचार कृत्याधिकारः उण्टागि, हितवाद मात्रदल्लि प्रदत्निसुव हागॆ माडि सिमोपायवागि वरिसुवुदरिन्दलू, आतनिन्दले नमगॆ सत्यानियमनादिगळादुद रिन्दलू, सक्षेश्वरनु पन्दाचारनु ऎम्बुदक्कॆ आरु कारणगळन्नु गुरु परम्परा सारद २५३-६०ने पटवन्नु पराम्बरिसि, आतनू रामकृष्णा दैवतारगळल्लि नम्म हागॆ शास्त्र प्रमाणगळिगॆ ऒळपट्टवनु. धरसंस्थापन कागि अवतरिसिदवरु धर्मवन्नु अतिक्रमिसुवने ? रामनु शबरिय उच्छिष्टवन्नु स्वीकरिसिदनु, श्रीकृष्णनु विदुरनु मुट्टिद अन्नवन्नु स्वीक रिसिदनु, अनेक गोपस्त्रीयरॊन्दिगॆ रमिसिदनु, इत्यादि अधरगळन्नु ऎरगिदनॆन्दु हेळुवरु. इदु अज्ञानविजृन्धणॆयु, दुर्योधनसभॆ यल्लि तानु ऎळ्ळष्टागलि धर्मवन्नु अतिक्रमिसुवुदिल्लवॆन्दु श्रीकृष्णनु प्रतिज्ञॆयन्नु माडि हेळिरुत्तारॆ. आदुदरिन्द आतनु परमाचारनु. गुरुर्गरीयान् ऎम्ब प्रयोगवु “पितासि लोकस्य चरा चरस त्वमस्थपूज्यश्च गुरुर्गरीयान्” ऎम्ब गीता ११नॆय अध्यायदल्लि अर्जुनन शरणागति वाक्यवन्नु सूचिसुत्तदॆ. गरीयान् ऎन्दरॆ श्रेष्ठनाद गुरुवु श्रीकृष्णनु ऎम्ब तात्परवु. पितरं गुरुं- लोकपितावागियू, लोकद जनर अन्धकार होगुव हागॆ उपदेशक नाद श्रीकृष्ण नन्नु अग्रपूजॆगॆ अर्हनन्नागि भाविसोणवॆन्दु शिशुपाल नन्नु समाधान माडुव प्रकरणवु ऎन्नुव सॊल्लुगिरपडिये ऎन्दु हेळिरुवहागॆ, परमाचार्यनाद सर्वॆश्वरन्-आतनि गिन्तलू इन्नु यारु उप्प ष्टरिल्लदुदरिन्द सर्वोतृष्टाचारनाद स वॆ९ र नु, मॊदलाग-मॊदलुमाडिकॊण्डु, सदाचार, सम्प्रदाय समागतङ्गळाय-आतनिन्द चतुर्मुख, आतनिन्द आतन मक्कळु, हीगॆ उपदेशमूलक उण्टाद सम्प्रदाय मूलक परम्परया बन्दॆ, सिंहीस्तनम्पोले-आकळु, ऎम्मॆ, आडु मुन्ता दुवुगळ हालु ऎल्लरिगू वेद्यवादुदु, आदरॆ हॆण्णु सिंहद स्तनदल्लिरुव हालु यारू अरियरु. हागॆ, विजातीयरु सजातीयवाद सिंहद मरिगॆ, सिंहद हालिन रुचियु तिळियुवुदु. विजातीय- बेरॆ जातिगॆ सेरिद पशु मॊदलादुवुगळु अरियलारवु. हागॆये नम्म सिद्धान्तगळन्नु नम्म आचाररुगळ मूलक तिळियबहुदु. नम्म सिद्धान्तद गन्ध तिळियद, विजातीयराद अनैतिगळे मॊदलादवरिगॆ, 2________________
१० आचार कृत्याधिकारः 60 स्वस्ति वोस्तुव जाम्यहम” “इदन्ते नातनाय नाभ काय कदाचन । न का शुषः वाक्यं न ह नां यो ९ भूसूयति ॥ इमं परमं गुह्यं मद्धष्ट बिडास्यति। भक्तिं मयिवरां कृत्वा मानो वैष्य त्य संशयः ” रसं तॆरियाद - स्वारस्यने तिळियद, रहस्यत्रयार्थङ्गळ्ळि - ई मूरु रहस्यगळल्लू तोरुव अभिप्रायगळन्नॆल्ला सङ्ग्रहेण शेर तु - बेडद विस्तारविल्लदॆयू, बेकाद सङ्कोचविल्लद हागू, उपदेश भागवन्नु सङ्ग्रहिसि, शाङ्गळुमु आचार्यरुगळाद तावू, अनुसन्धान माडि, शिष्यरिगू आनन्द उण्टागुव हागॆ उपदेशिसि, तावू आनन्दपट्टु, इममर्थ-ई रहस्यार्थवन्नु, यःयाव आचार्यनु, अयोग्यानां-उपदेशक्कॆ अनर्हरागिरुववरिगॆ, गोपायति-मरॆसि रहस्यवन्नु रक्षिसुवनो, योग्यानां-उप देशक्कॆ अर्हरादवरिगॆ, सम्प्रयच्छति चॆन्नागि उपदेशवन्नु कॊडु वनो, सः- इन्तह आचार्यनु, मे-ननगॆ मान्यः-प्रीतिसलु योग्यनु, वः-निमगॆ, स्वस्तिरन्नु-मङ्गळ उण्टागलि, अहं- नानु, व्रजामि-होगिबरुवॆनु, इदु सास्वतसतियल्लि भगवद्व चनवु. “इदन्ते नात पाय” ऎम्बुदु गीतानचनवु. श्रीकृष्णनु गीतोपदेशान्त्यदल्लि अर्जुननिगॆ हेळुव वाक्यवु गीता २५५९नॆय पुटवन्नु नोडि, ब्रह्मविद्यॆयु पमगुह्यवादुदु. आदुदरिन्द यारु यारिगॆ हेळतक्कद्दल्लवॆम्बुदन्नू तिळिसि, मुन्दिन श्लोकदिन्द यारिगॆ अगत्यव गि उपदेशिसतक्कद्दॆम्बुदन्नू तिळिसुत्तारॆ. मॊदलु अनधिकारियन्नु कुरितु हेळुत्तारॆ. दासनु बरॆदिरुव तॆ-निनगागि हेळिद, इदम् ई उरदेशवन्नु, आतपस्याय- यज्ञदान तपस्से मॊदलाद नित्य नैमित्ति कानुष्ठानविल्लदवनिगू न वाच्य- हेळतक्कद्दल्लवु. न च आ भक्ताय नन्नल्लि भक्ति इल्लदव निगू हेळतक्कद्दल्लवु ; ‘न चा शुशूषने - शुशूषा ऎन्दरॆ शोतुमिच्छा आचाररु हेळिदुदन्नु हेळलु इष्टॆन्न, अदक्कागि अवरिगॆ माडुव सत्वविधोपचारवॆल्ला शुशूषा शब्ददिन्द बोधितु गुरुविगॆ उपचारमाडि आतनिन्द केळि तिळियळॆम्ब प्रवासिल्लवननिगू हेळतक्कद्दवु. मां-आतनिगॆ याग ऒळवन्नु मारबेकॆन्दु________________
ना वेद निदृस्य जनस्य रार्ज प्रतीय मे तत्परमं त्वया भबेत् विवित्समानस्य विबॊधकार ० प्रबोध हेळि प्रतस्य शासनव यः - यावनु, कादिरुव सिद्धोपायनागि कादिरुव नन्नन्नु, यः - अभ्यसूयति-द्वेषिसुत्तानो अवनिगू सह हेळतक्कद्दल्लवु, इदरिन्द बन्द शिष्यनन्नु चॆन्नागि परीक्षिसि, सदाचारविल्लदॆ, भक्ति विश्वासगळिल्लदॆ भगवन्तनन्नु द्वेषिसुववनिगॆ हेगॆ तक्कद्दल्लवॆन्दु तिळिसिदरु. हागादरॆ सः अन्तह ऎन्तह शिष्यनिगॆ उपदेशिसतक्कद्दॆम्बुदन्नु मुन्दिन श्लोकदिन्द तिळिसु त्तारॆ. इदं परमं गुह्यं-इन्तद तुम्बा श्रेष्ठवागि बहळ रहस्यवाद ई उपायानुष्ठानवन्नु, अधिकारियु शक्तनागिद्दरॆ कर योग शरणागतिभक्तियोगवन्नू, अशक्तनागिद्दरॆ अङ्गिररणागतियन्नू उपदेशिसुव रहस्य ऎम्ब भाववु. मद्भकेषु नन्नल्लि भक्ति यिरुव मुमुक्षुविगॆ, अभिपास्यति-हेळुत्तानो, आचारनु, मामेवैष्यति नन्नन्ने ऎन्दु सेरुवनु. असंशयः- ई विषयदल्लि सङ्ख्यॆय बेरॆल्लवु. इदु सत्यवादुदु ऎम्ब भाववु. आचारनिन्द पडॆद ज्ञानवन्नु ताने इट्टुकॊळ्ळबारदु. हागॆ इट्टु कॊण्डरॆ सक्षेश्वरनिगॆ इष्टविल्लवु. एकॆन्दरॆ आचारनिगॆ द्रोहमाडि दवनागुवनु, मत्तु विद्याडोरननिसुवनु. अदन्नु सत्पात्रदल्लि विनियोगिसिदरॆ स्वामिगॆ अन्तवनल्लि तुम्बा प्रीतियॆन्दु, मामे वैव्यत्यसंशयः ऎन्दु हेळल्पट्टितु. हागॆमाडिदरेने आचार्य ऋणवु तीरि कृतार्थनागुवनु. हे रार्ज - ओ कराळ राजने, ना वेदनिष्ठ स्य - भारतदल्लि वकराळसंवाददल्लि बरुव श्लोकवु, वेदनिष्कारहितराद, जनस्य- जनरिगॆ, एतन् - ई, परमं शासन - श्रेष्ठवाद शास्त्रवु प्रदेयं -कॊडतक्कद्दु, न भवेत्-आगतक्कद्दल्लवु; ऒन्दु वेळॆ आतनु, प्रबोधसेतोः-सुम्मनॆ श्रद्धानम्बिकॆगळिल्लदे बरी ज्ञान क्यागि, विवित्सवास-यु (तिण्डि इप्पियुळ्ळवनागि, प्रणतस्य, बन्दु ननगॆ ननगॆ ई निरोधकार कं ज्ञानवन्नु दु________________
आचार कृत्याधिकारः “नदेयम्मेतच्च तथाsन्यतात्मने शठाय कीबाय न जिह्मबुद्धये । न पण्डित परोपतापिने देयं त्वयेदं विनिबोध यादृशे । श्रद्धा- तायाथ गुणान्विताय परापवादाद्विरताय नित्यम् ॥ विशुद्ध योगाय बुधायचैव क्रियावतेऽथ क्षमिणी हिताय ॥ विवि शीलाय विधिप्रियाय विवादभीताय बहुश्रुताय । माडुव ई श्रेष्ठवाद ब्रह्मविद्यॆयु, न प्रदेयं-कॊडतक्कद्दल्लवु ऎन्दु * पूरैणान्वयः ऎन्दु सारास्वादिनियवरु अर्थ माडिरुत्तारॆ. PUS इन्नु यारिगॆ उपदेशिस कूडदु ऎन्दरॆ मुन्दॆ हेळुत्तारॆ- तथा-हागॆये, अनृतात्मने-ऋजुवाद मार्गवन्नु त्यजिसिरु ववनिगू ऎन्दरॆ नास्तिकनिगॆ अथवा असत्यशीलनिगॆ, डम्भाचारनिगॆ, शठायवञ्चकनिगू, “गूढ विप्रियकृच्छठः” गूढवागि अहितवन्नु माडुववनु शठनॆन्दु हेळल्पट्टिरुत्तदॆ. *बाय-नपुंसकनिगू (एकॆन्दरॆ आतनिगॆ योग्यतॆ इल्लद पात्रनादुदरिन्द), चिह्मबुद्धये वक्रवाद बुद्धियुळ्ळवनिगू, न देयं- (उपदेश) माडतक्कद्दॆल्लवु मत्तु न पण्डितज्ञाय ताने तुम्बा तिळिदवनॆन्दु भाविसुववनिगू, हेळतक्कद्दल्लवु ; मत्तु परोपतापिने-इतररिगॆ तापवन्नुण्टु माडुववनिगू कॊडतक्कद्दल्लवु. यारिगॆ कॊडतक्कद्दॆन्दरॆ हेळुत्तारॆ; यादृशे - ऎन्तवनिगादरॆ, त्वया-निन्निन्द, इदं-ई गूढवाद उपदेशवु, देयं-कॊडल्पडतक्कद्दॆम्बदन्नु, विनिबोध चॆन्नागि तिळिदुको ; श्रद्धान्विताय-श्रद्धॆयिन्द कूडिदवनिगॆ ऎन्दरॆ भक्ततिशय उळ्ळवनागि ब्रह्मज्ञानदल्लि आरॆ मत्तु त्वरायुळ्ळवनिगॆ, अथ-अनन्तर, मत्तु गुणान्विताय-ऒळ्ळॆ सात्विक गुणगळिन्द कूडिदवनिगॆ, शम दमादिगुणगळिन्द कूडिदवनिगॆ, पराववादाद्वि रताय इतररन्नु निन्दिसुवुदरल्लि इष्टविल्लदवनिगॆ, विशुद्धयोगाय - परिशुद्ध वाद मनस्सिन सङ्कल्पवन्नु हॊन्दिदननिगॆ अथवा सरसिद्धवाद भक्तियन्नु नोडिदवनिगॆ, वाटॆ युक्तियुळ्ळवरिगॆ’ ऎन्दु सारग्रह ग४ अभिप्रायवु, बुधाय चैव तिळुवळिकॆयुळ्ळव________________
आचार कृत्याधिकार विजानतेचैव शथा हितु क्षमादमाय नित्यात्मसवाय देहिना ॥ एतै र्गुणॆ र्हिनतमे न देयमे तत्परं ब्रह्मविशुद्धमाहुः न श्रेयसायोतितादृशे कृतं धर्मप्रव कारमपात्र दानात् ॥ पृथ्विमिमां यद्यपि रत्न पूर्णं दद्यात् देयं दनव्रताय जितेन्द्रि याय् त द संशयं ते निगॆ ऎन्दरॆ उपदेशिसिदुदन्नु ग्रहिसुव शक्तियुळ्ळवनिगेने, क्रियावते अनुष्ठान परनिगॆ, अथ-अनन्तर, क्षमिणे-क्षमागुणयुक्तनादवनिगॆ, हिताय-ऎल्ला प्राणिगळ विषयदल्लू हिताचरणॆयुळ्ळवनिगॆ, विविक्त शिलाय - “अरतिर्जन संसदि” (गी १३-१०) ऎम्बल्लि हेळिरुव जनसम्म र्दविरुव प्रदेशदल्लिरलु इष्टविल्लदॆ एकान्तवागिरुव स्वभाव उळ्ळवनिगॆ, विधिप्रियाय शास्त्रविधिगळल्लि प्रीतियुळ्ळ ऎन्दरॆ तदनु सारवागि आचरिसबेकॆम्ब श्रद्धॆयुळ्ळ अथवा आचार्यन आज्ञानुसार नडॆयुवदल्लि प्रीतियुळ्ळ, विवादभीताय-कुतर्कगळिगॆ भयपडुव वनिगू बहुश्रुताय अनेक शास्त्रगळल्लि * उपविष्टनाद अथवा तिळिदवनादवनिगॆ, तथा-हागॆये, हितं तनगॆ हितवन्नु माडिदुदन्नु, विजानते चैव-कृतज्ञताभावदिन्द अरितवनिगॆ, अथवा हितक्षमा दमाय, क्षमॆयू दयॆयू ऎरडु यारिगॆ हितवो अन्तवनिगॆ, हितं पाठवागि हिन्दक्कॆ अन्वयवादरॆ, क्षमादनाय-क्षमॆयिन्द दनवन्नुळ्ळवनिगॆ, दनवॆन्दरॆ ब्रह्मचय्यरूपवाद इन्द्रियगळन्नु तडॆ युव शक्तियुळ्ळवनिगॆ, देहिनां- प्राणिगळ, नित्यात्मसमाय विद्याविनयसम्पन्ने” ऎम्बल्लि (गी.५-१८) उपपादिसल्पट्ट हागॆ नित्यराद अत्मरॆल्ला सवरु ऎन्दु तिळिदिरुवनिगॆ, देयं-कॊडतक्कद्दॆन्दु हिन्दॆ ई संवादद ऎरडनॆय श्लोकदल्लिरुत्तदॆ. एतै र्गु - ई मेलॆ हेळिद गुणगळिन्द, हीन तमे-बिडल्पट्टवनल्लि, विशुद्धं-परिशुद्धवाद, एतत् ई, परंश्रेष्ठवाद, ब्रह्म परब्रह्मबोधकरहस्यज्ञानवु, न देयं कॊडल्पडतक्कद्दल्लवॆन्दु, ऎन्दरॆ उपदेशिसतक्कद्दल्लवॆन्दु, प्राहुः,प्राज्ञराद शास्त्रज्ञरु हेळिरुत्तारॆ. तादृशे- अन्तह हीन गन कृतं-उदेशवु माडल्पट्टुददागि, धर्मवार- उपायानुष्ठानरूप धर्मोपदेश माडुववनन्नु, श्रेयसा________________
१४ आचार कृत्याधिकारः भवेत्रदेयं परमं नरेन्द्र! कराळ माते भयवस्तु किञ्चिदेतत्परं ब्रह्मश्रुतं त्वयाद्य : यथाव दुं परमं पवित्रं विशोकमष्य मनादिमध्यम (६) विद्यॆ दैव समं कामं वरव्यम् ब्रह्मवादिना । आपद्यपि ई घोरायं नतेना मिरिदेव पेत् (७) मुरा पण्डितं मन्या अधराधारिकाइव) धरयुर्क्ताप्रभादन्ते एकॆन्दरॆ अपात्र श्रेयस्सिनॊन्दिगॆ, न योति-सेरिसुवुदिल्लवु. दानात्-अन्तह हीनगुणगळन्नु हॊन्दि अपात्रनॆनिसिदवनिगॆ उपदेश वन्नु कॊट्टुदरिन्द, अन्तह उपदेशकनाद आचार्यनिगॆ श्रेयस्सुण्टा गुवुदिल्लवु ; अदु यावुदु ऎन्दरॆ आतन ब्रह्मज्ञानवे न्यूनतॆयन्नु हॊन्दुत्तदॆम्ब भाववु ; इदु हिन्दॆये उपपादितवागि अदक्कॆ दृष्टां तवागि चतुर्मुखनु सरियाद अधिकारियल्लद इन्द्रनिगॆ इदन्नु उप देशिसिदुदरिन्द तन्न ज्ञानवॆल्ला मरॆतुहोगि पुनः तन्न मगनाद नारदरिन्द उपदेशिसल्पट्टनॆन्दु हेळल्पट्टिरुत्तदॆ. गुरुपरम्परासारद पुटवन्नु नोडि. रत्न पूर्णां-रत्नगळिन्द तुम्बिद, इमां पृथ्विम् ई भूमियन्नु, यद्यपिदद्यात्-ऒन्दु वेळॆ अपात्रनल्लि कॊट्टरू कॊडबहुदु. आदरॆ, इदन्तु ईग नीनु हॊन्दि रुव ई रहस्कोपदेश वादरो, अव्र ताय-शास्त्रानुसार नडॆयु तेनॆम्ब व्रतविल्लदवनिगॆ, न देयं-ऎन्दिगू कॊडतक्कद्दल्लवु. हे नरेन्द्र-ओ कराळराजने, एतत् परमम् ई सर्वश्रेष्ठवागि अमोघवाद रहस्यवु, जितेन्द्रियाय-इन्द्रियगळन्नु जयिसिरुव शिष्यनिगॆ, असंशयं- एनॊन्दू सन्देहविल्लदॆ, ते-निन्निन्द, प्रदेयं भवेत्-कॊडतक्कद्दागिरुत्तदॆ. ऎन्दरॆ उपदेशमाडतक्कद्दागिरुत्तदॆ. हे कराळओ कराटॆ राजने, ते, परमयोग्याधिकारियाद निनगॆ किञ्चत् माभमस्तु. स्वल्पवागलि प्रनस्संसारप्राप्तिरूपभयवु निनगॆ बेड- एकॆन्दरॆ नीनु ईग ब्रह्मविद्यॆयन्नु नन्न मूलक उपदेशि सल्पट्टवनादुदरिन्द अपुनरावृत्ति रूपनोक्षसिद्दियन्तॆम्ब भाववन्नु सूचिसिरुत्तारॆ. अदेनु संसारद भयविल्लवॆन्दरॆ, अद्य-ईग, त्वया- निन्निन्द, एतत् परं ब्रह्म ई प्रेप्प माद ऊ विर्प प्रोक्रवार सरब ह्मप एक ब्रह्मविद्यॆयु, यथाव मकतगॆ इदॆयो हागॆ यथार्थ________________
आचार कृत्यादि कार वाद उपदेशवु, त्रुतन निन्निन्द केळिट्टितु. आ परब्रह्मप्रासक ब्रह्मविद्यॆयु परब्रह्मनिन्दले बन्दुदागुदरिन्द आतन हागॆ, परमं सरोत्कृष्टवादुदु, पवित्रं-पर पापगळन्नू होगलाडिसि आत्मवन्नु परिशुद्धनागिरुव हागॆ, “ सैनरूपेणाभिनिद्यते” ऎम्बल्लि हेळि रुव हागॆ, माडबल्लदु, विश्वकं- ई लोकदल्लि दुःखगळिरुव हागॆ अल्लदॆ आत्मावन्नु शोकरहितनागि माडतक्कद्दु, परमात्मन हागॆ ई ब्रह्मविद्यॆगूअत्त नं.अन्नवन्नु दाटिदागि, अन्नविल्लवु, नानविल्लवु, अनादिमध्यम आदियूमवू इल्लदुदु” ऎन्दु वसिष्ठर उपदेशवु, (६) आगलि शास्त्र विधि इरुवदेनॆन्दरॆ “ पात्रस्त मात्म विज्ञानं कृता देहं समुत्सजेत् ” ब्रह्मविद्यॆय मूलक सदाचाररिन्द पडद ज्ञानवन्नु सत्पात्रदल्लिरुवदन्नागि माडि, सत्पात्रनाद शिष्यनिगॆ उपदेशिसि, तन्न देहवन्नु बिडतक्कद्दु ” ऎम्बुदागि मेलॆ हेळिद हागॆ सत्पात्रने दॊरॆयद सन्दर्भदल्लि एनु माडतक्कद्दु ऎन्दरॆ, हागॆ यारिगू उपदेशिसदॆ देहत्याग माडिदरू चिन्तॆयिल्लवु. आ पात्रदल्लि सत्वव आ ब्रह्मविद्यॆयन्निडतक्कद्दल्लवॆम्बुदक्कॆ प्रमाणवन्नु उदहरिसु तारॆ=“विद्यॆ वस मं-आ ब्रह्मविद्यॆयॊन्दिगेने, कामञ्जरव्यं- सत्पात्रनु दॊरॆयदिद्दरॆ, इष्टानुसारवे देहवन्नु त्यागमाडतक्कद्दु. घोरायां-भयङ्करवाद, आपद्यपिच आपत्तु सम्भविसुव सन्दु दल्लू कूड, एनान्तु. ई ब्रह्मविद्यॆयन्नादरो, इरिणे ऊषरक्षेत्रदल्लि नवपेत्-बीजवन्नु बित्तकूडदु ऎन्दरॆ बीजावापवु ऊषरक्षेत्रदल्लि हेगॆ फलकारियागदॆ निरर्थकवो, हागॆये अपात्रदल्लि उपदेशवु कूडुदुदागि निसर्थकवॆम्ब भाववु. (७) मुन्दॆ अपात्रनिगॆ उपदेशवु कूडदॆम्बुदक्कॆ शाण्णिलस्कृति यिन्द ८ श्लोकगळन्नु उदाहरिसुत्तारॆ. मूर्खा-मूढरुगळु, पण्डितम्मन्याः तावे पण्डितरुग ळॆन्दु भाविसुवरागियू, अधरा अदर निष्ठॆयुळ्ळवरागि, धात्मिका इव..धरानुष्ठानवन्नु माडुवर हागॆ तोरुववरागि, साधनां- सज्जनर, लिं-वेषवन्नु आस्थिता-हॊन्दिदवरागि, धरयुर्क्ता शास्त्रद विधि निषेधवाक्यगळिगनुसारवाद निष्ठॆयुळ्ळवरन्नु, प्रसाधने (६) शाण्डिल्य स्मृति मत्तु मनुस्मृति, ३,११३, (७) शास्कृति 4,258________________
66 आचार कृत्याधिकार साधूनाम् अवस्थिताः । एक शस्त्र पवर्गार्थमनुष्या नादिकौशलम् । लोकानुसारकत्रगुरु- पश्यादु दीरितः! भवन्ति बहवो मरा कै चिदेकोविशुद्ध धी ता सि तो सदावर्बैरचलोयस्स बुद्धि र्मा । नविश्वासः क्वचित्का विषेषात्तु कलौयुगे। विशेषवागि बाधिसुत्तारॆ. एकतस्तु ऒन्दु सन्दरदल्लि अथवा ऒन्दु स्थळदल्लियादरो, अपवर्गार्थ-मोक्षप्राप्तिगागि, अनुष्ठा नादि कौशलव स्वतः अनुष्ठानवु, हागॆये आदिशब्ददिन्द शिष्यरिगॆ उपदेशवु, इवुगळल्लि तुम्बा प्राज्ञतॆयन्नु तोरोणवु ; मत्तु एकत्तु इन्नॊन्दु सन्दर्भ अथवा स्थळदल्लि, लोकानुसारं- वैराग्य मॊदलादुवुगळन्नु बिट्टु लोकद भोगगळिगनुसारवागि अनु स्थानवू उपदेशवू ; हीगॆ भिन्न प्रवृत्तियुळ्ळव गुरुवु ऎम्ब भाववु, पश्चात्-हिन्दिरलिक्कॆ योग्यनु ऎन्दरॆ अधमनॆन्दु, उदारितः- हेळल्पट्टनु. हीगॆ मूर्खा-मूरे ई लोकदल्लि, बहवो भवन्ति-अनेकरागिरुत्तारॆ. क्वचित्-ऎल्लो ऒन्दॊन्दु कडॆयल्लि मात्र, “ मनुष्याणां सहस्रेषु कद्य ततिसिद्धये, तुतामपि सरेषां कश्चि तावे तत्त्वतः ” (गी) ऎम्बल्लि हेळिरुव हागॆ, विरुद्धधी-मनस्सिन मलगळॊन्दू इल्लद परिशुद्धवाद बुद्धियुळ्ळव नागुत्तानॆ. सदा-यावागलू, मूर्बैः-मूढरिन्द त्रासितोफि- तनगॆ उपदेशिसदिद्दरॆ एनादरू तॊन्दरॆ माडुवदॆन्दु भयपडिसल्प ट्टरू कूड, अचलोयं. ई सदाचारनु स्थिरबुद्धियिन्द कदलतक्कॆ वनल्लवु, ऎन्दरॆ अपात्रनु भयपडिसिदरू अवनिगॆ उपदेशिसतक्कद्दल्ल वॆम्ब स्थिरसङ्कल्पयुक्तनागिरुवनॆम्ब भाववु. सः-अन्तवने बुद्धि र्मा विवेक ज्ञानवुळ्ळवनु. चित्-यावनॊब्बनल्ल, ऎन्दरॆ याव अपात्रनल्ल, विश्वासः नम्बोणवु, इल्लि प्रीतियू नकार- माडतक्क दल्लवु. विशेषात्तु. आदरॆ विशेषवागियादरो, कलौयुगे-कलि गालदल्लादरो, ऎन्दरॆ अधरप्रवृत्तिये हॆच्चागि अधरोग्रसते धरं. अधर्मवु धर्मवन्नु नुङ्गिबिडुत्तॆ ऎन्दु महर्षियु हेळिरुव हागॆ, अधर्मद औल्बण्यविरुव कलिकालदल्लादरो, विश्वासवन्नु ऎन्दिगू पापिष्ठाः अधर्मप्रवर्तकरागि पाप माडिदवरु, माडकूडदु.________________
आचार कृत्याधिकारः पा पि स्था ना द न हॆ९ ण म य विचक्षर्णा) मॊदयन्न गोपयन्नाचरे दृर सादृष्ट- *०ति दुक्यरेत् ॥ वृष्टे पिनवदे दर्थं गुह्यं सिज्जान मेवच । आश्रितायाति भक्ताय शास्त्रश्रद्धापरायच। न्यायेनप्प च्छते सं वक्तव्यं शौचयोगिने ॥ आत्मपूजार्थ मर्थार्थम् अविचक्षर्णा-तुम्बा तिळुवळिकॆयिल्लदॆ युक्तायुक्तगळन्नु ग्रहिसुव योग्यतॆयिल्लदवरन्नु, वादवर्षेण वादगळन्नु मळॆय हागॆ सुरि सुवदरिन्द, मोयय-मोहवन्नुण्टुमाडुवरु, मुख्यवागि मूरु भ्रमॆगळाद देहवे आत्म ऎम्ब, ताने स्वतन्त्रनॆम्ब, ताने पर मात्मनॆम्ब इत्यादि भ्रमॆगळन्नुण्टुमाडुवरु. धरं शास्त्रगळल्लिरुव विधिनिषेध वाक्यगळिगनुसार प्रवृत्तियन्नु, गोपर्य रक्षिसुववनागि, आचरेत् अनुष्ठिसतक्कद्दु, - रक्षिसि अनुष्टिसु ऎन्दु हेळिरुवदरिन्द अयोग्यरिगॆ उपदेशिसदॆ अनुष्ठिसतक्कदॆम्ब भाववु. इदरिन्द “मन्त्र यन गोपये” ऎन्दु हेळिद अभिप्रायवे उपदेशिसल्प ट्टितु. अदृष्ट ऒन्दु प्रणिपातावाद नादिगळिन्द आश्रयिसि केळिद वनिगॆ, किञ्चित नोच्चरेत् स्वल्पवागलि उपदेशवन्नु उच्चरिसतक्कद्द ल्लवु. वृष्टिपि-अनधिकारियु बन्दु केळिदरू कूड, गुह्य मर्थं गूढरहस्वार्थवन्नू सिद्दान्तमेवच-सत्यवार विशिष्टाद्रॆत सिद्धान वन्नू कूड, नवदेत् - उपदेशिसतक्कद्दल्लवु. हागादरॆ यारिगॆ उप देशिसतक्कद्दॆन्दरॆ हेळुत्तारॆ : आश्रिताय.बुदु प्रणामादिगळिन्द “शाधिमान्त्वां प्रसन्नन ” ऎम्बल्लि हेळिरुव हागॆ आश्रयिसि प्रार्थिसुववनिगू, अतिभक्ताय-अतृप्त देवभक्ति गुरुभक्तियुतनिगू शास्त्र श्रद्धापरायचशास्त्रज्ञान सम्पादनॆयल्लि त्वरॆयिन्द कूडिरुव निगू, न्यायेनपृच्छतॆ-शास्त्रदल्लि हेळिरुव हागॆ प्रार्थिसुवनिगॆ, ननगॆ स्वल्प उपदेशिसि ऎन्दु नवतॆयिन्द, ब्रह्म ज्ञानविल्लवे, तानु साष्यने मोक्ष हॊन्दुव बगॆ हेगॆ ऎन्दु पादक्कॆरगि केळिकॊ ळ्ळुवनिगॆ ऎम्ब भाववु. शौचयोगि नेनित्य नैमित्ति कानुष्ठानद मूलक अन्तर्बहि परिशुद्धतॆयन्नु हॊन्दिदननिगॆ, उपायानुष्ठानक्कॆ प्रतिबन्धक पापगळन्नु वर्णाश्रम धर्माचरणॆयिन्द होगलाडिसि 3________________
डम्भार्थमसि आचार कृत्याधिकार खिन्न धीः ॥ अयोग्यषु वदा स्त्रं सन्मार्गात्रच्युतोभवेत् । ऊ इरे निवपेजंषण्डे कन्यां प्रयोजयेत् ॥ सृचेद्यावानरे मालां नापात्रॆ शास्त्र मुत्सजेत् ॥ कॊण्डवनिगॆ, सर्वं वक्तव्यं-अगत्यवागि सर्ववन्नू उपदेशिसतक्कद्दु, इदु आचारर इतिकर व्यतॆ ऎन्दु प्रदर्शिसुवदक्कागि, वक्तव्यं-ऎम्ब प्रयोगवु, आचाररु इन्तह शिष्यनिगॆ उपदेशिसतक्कदॆद विधिसल्प ट्टितु. हेगॆ उपदेशिसतक्कद्दॆम्ब सन्दर्भदल्लि निस्पृहोव देत्- ऎम्बल्लि एनॊन्दु आशोत्तरगळन्नू मनस्सिनल्लिडदॆ ख्याति लाभ पूजॆ गळिन्द विमुखरागि, कृपया -कृपॆयिन्द उपदेशिसतक्कद्दॆन्दु मुन्दॆ हेळल्पडुत्तदॆ. आत्म पूजार्थं तनगॆ पूज्यतॆय प्रयोजव क्कागलि, अर्थार्थं धनाशॆयिन्दलागलि, डम्भार्थमपि तानु श्रेष्ठ नाद आचार्यनॆम्ब हॆम्मॆगागलि, खिन्नधी- प्रीतियिन्द उपदेशसदॆ, उपदेशिसबेकागि बन्दिदॆयल्ला ऎम्ब क्षेपयुक्तनागि, अयोग्यनु. मेलॆ हेळिद हागॆ अयोग्यरल्लि, शास्त्रंवर्ष- उपदेशिसुवनादरॆ, सन्मार्गात्-सम्प्रदायनिष्ठर सन्मार्गदिन्द, प्रच्यु भवेत्- जारिबिद्दवनागुवनु; ऎन्दरॆ इतर सम्प्रदायनिष्ठर प्रसन्नतॆगॆ ऒळगागु वदिल्लवु ; पुरुषार्थकाष्ठॆये अन्तह आचार्यनिगॆ इल्लवागुत्तदॆम्ब भाववु, सम्प्रदायनिष्ठर बहुमतिगॆ हॊरगागुवनॆम्ब तात्पर्यवु, मुन्दॆ कॆलवु निष्ट्रयोजकवाद कॆलसगळन्नु ऒन्दु वेळॆ माडि दरू माडबहुदु ; आदरॆ अपात्रनल्लि शास्रोपदेशवन्निड कूड दॆन्दु हेळुत्तारॆ. ऊषरे तुम्बा उप्पिरुवदरिन्द - बळॆ बॆळॆयद क्षेत्रदल्लादरू, बीजं- बीजवन्नु, निवपेत् - बित्तिदरू बित्तबहुदु : षण्डे नपुंसकनल्लि, कन्यान्तन्न मगळाद बालकियन्नु, प्रयोज येत् विवाह मूलक सेरिसिदरू सेरिसबहुदु ; वानरे-कवियल्लि मालां-मनोहरवाद पुष्पमालिकॆयन्नु, सृजेद्या कॊट्टरू कॊड बहुदु. आदरॆ अपात्रॆ अपात्रनल्लि, शास्त्रं-मन्त्र रहस्यगळुळ्ळ, शास्त्र वन्नु, नोत्सजेश् बिडतक्कद्दल्लवु ऎन्दरॆ उपदेशिसल्पडतक्कवु. इष्टु कठिणवाद विधियु करुणाशून्यवादुदल्लवे ? ऎन्दु आक्षेपित नादरॆ समाधान हेगॆन्दरॆ, आचारनु हीगॆ शिष्यनन्नु परीक्षिसि उपदेशि لالة________________
आचार कृत्याधि कारळ と सुन्दर सियोनेनॆन्दरॆ आकाररेनो ख्यातिला पूजॆगागि उप देशिसुव ई देशिको बाळु ” ऎम्बल्लि हेळिरुवन्तॆ करुणाद्र्र हृदयरागि निन्न हॆरा) उपदेशिसिदरू, * प्रयोजनवनुद्दिश्य नमन्दोपि प्रवत्रते ” ऎम्बल्लि हेळिरुव हागॆ सदाचार्यरिगू ऒन्दु मुख ण्टु. सम्प्रदायक्कॆ च्युति उण्टागद हागॆ तानु तम्म आचाद्यरिन्द बन्द उपदेशवु अल्लिगेने निल्लदॆ ईग सच्छिष्य निगॆ उपवेशिसिदरॆ, आतनु तन्न सचिव्यरिगॆ उपदेशिसलि ऎम्ब प्रयो जनवु आचार्यनिगू उण्टु, ई तम्म मनोरथवु ईडेरदॆ निष्पल वागुव सन्दर्भदल्लि उपदेशवु निरर्थकवागुवदरिन्द अन्तवनिगॆ उपदे तवु काव्य कतियागुवदिल्लवॆम्ब भाववु. ऊपर क्षेत्रदल्लि बित्तिद बीजवु हेगॆ फलकारियागदो, नुंसकनिगॆ कन्यवन्नु कॊट्टु विवाह माडिदरॆ प्रत्रोत्पत्ति हे, वानर कैय्यल्लि कोमल पुष्पमालिकॆयन्नु कॊट्टष्टिदुदु हेगॆ हाळगि काव्य कारियागलो, हागॆये अपात्रनल्लि माडिद शापदेशवू सह आचारनिगिरुव सत्सम्प्रदायाभिवृद्धि रूप मनोरथावागॆ परम कुन्दकवॆम्ब भाववु. इदरॊन्दिगॆ इन्नॊन्दु मुख्यवाद आकाङ्क्षॆय तोरिबरुत्तदॆ. आचारैरिगॆ बेकाद अपात्रनिद्दानॆन्दु भाविसोण. हागादरॆ आ अपात्र निगॆ विवेकवन्नु कॊट्टु सत्पात्रनन्नागि माडि अनन्तर रहस्कोपदेश वन्नु माडि मोक्ष शास्त्रिगॆ अनुकूल माडि कॊडकूडदे ? ऎन्दरॆ, इदरल्लेनू प्रत्यवायविल्लवु. एकाएकि अपात्रनागिरुवागले रहस्य हदेशवु कूडदॆन्दु इद्दु मात्रदल्ले निर्बन्धवे विना, आत नन्नु सत्पात्रनन्नागि माडिद नन्तरवू कूडदॆन्दु इल्लि निषेधिसि हेळलिल्लवु. ऒब्बनु महापियागिद्दानॆ; आतनु अदक्कागि शोकिसि, महाभागवतनन्नाश्रयिसि शरणागतियन्नु अनुष्ठिसि प्रायश्चित्त माडि कॊण्डु, प्रनीतनागि आजारोपदेशवन्नु प्रार्थिसि हॊन्दुवदु इल्लि निषेधिसल्पगळिवु. इदक्कॆ दृष्टान्तवागि अनेक इतिहासगळुण्टु कत्र बन्धु वृत्तान्तवन्नु स्मरिसबहुदु. ऒब्ब वेश्यास्त्रीयल्लि तुम्बा अनुरक्षनागि आयोग्यवागिद्द ऒब्ब शूद्रनन्नु श्री यतिराजरु, सत्पात्र ननगॆ माडि, आ कनिगॆ शास्त्रविहित उपदेशवॆन्नो अष्टन्नु माडि, शनिन्द भागवतरु आतनिगॆ मुक्तिदायकनॆन्दु उपदेशिसि,________________
आचारकृत्याधिकार (८) ननास्तिकाया नैजवे ना भक्ताय कदाचन । नैव हिंसाभिरुचये नलुस्थाय विशेषतः । दात म राजोsयं मनॆsयं हि सतादृशः । ऋजवे गुरु भक्ताय वैष्णवाय विशेषतः । सत्व प्राणनुकूलाय हागॆये यामुन मुनिगळू राज्य पदवियन्ननुभविसुत्ता रहस्कोप देशक्कॆ आवात्ररागिद्दुदरिन्द श्रीनाथमुनिगळ शिष्यराद मणक्काल् नम्बियवरु ( श्रीराममित्ररु ) अवरिगॆ विवेकवन्नु कॊट्टु, राज्यवन्नु त्यजिसुव हागॆ माडि वैराग्यवन्नुण्टुमाडि, सत्पात्ररन्नागि माडि रहस्यार्थगळन्नु उपदेशिसिदरॆम्ब इतिहासवू उण्टु. इतर सन्निवेशगळु श्री श्रीनिवासमहात्रॆयल्लू उण्टु. ग्रन्थविस्तर भयवु दासनन्नु पीडिसुत्तदॆ” इल्लिगॆ कौण्डिल्य सृति प्रमाणगळु मुगिदवु. 66 मुन्दॆ सात्यकि तन्त्र प्रमाणगळन्नु उदाहरिसुत्तारॆ. इन्तह अयम्मराज मस्त्रगळल्लॆल्ला श्रेष्ठवाद ई मनवु, नास्तिकाय नास्तिकनिगॆ, नदातन कॊडतक्कद्दल्लवु ऎन्दरॆ उपदेशिस तक्कद्दल्लवु. इन्नू यारु यारिगॆ कॊडतक्कद्दल्लवॆन्दरॆ हेळुत्तारॆ : अनृजवेरुजुवाद बुद्दियिल्लद कपटबुद्धियुक्तनिगू न- कूडदु. अभक्ताय नेवरल्ल त दी य र ल्ल भक्तियिल्लदवनिगू कदा चनऎन्दिगू कूडदु, हिंसाभिरुचये-प्राणिहिंसॆयल्लि रुचि युळ्ळवनिगॆ, नैव कूड कूडदु; लुबाय-हणद दुरासॆयिन्द अदन्नु दान माडदॆ कूडि हाकुववनिगॆ, अथवा बेटॆयाडुववनिगॆ, विशेषतःन विशेषवागि कूडदु. हणवार विशेषवागि इरुववनु मोक्षशास्त्रक्कॆ अर्हनल्लव- वैराग्यविरुववने योग्यनॆम्ब भाववु, अदु एतक्कॆ उसवेशिसतक्कद्दल्लवॆन्दरॆ कारणवन्नु हेळुत्तारॆ- हियाव कारणदिन्द, मनॆय ई अष्टाक्षरु, नता दृशः अन्तह निकृष्ण रादवरिगॆल्ला उवु, हागादरॆ यारिगॆ उपदेशिस तक्कद्दॆन्दरॆ उत्तर : मजवे प्रामाणिक बुद्दि युळ्ळवनिगॆ गुरु भक्ताय गुरु ई भित्ति गॆ, विशेषतः मुख्यवागि, (८) सातकि तन्न________________
- आचारैकृत्याधि कारळ दातवो देशिकेन तु” (९) * तॊन्दरक्कॆ मुमण्ण ल् माल्गळ तॊन्नॆ” (१०) पॊरुळ्ळॆच्चि नामल् विना न्नु “ऎन्नु अनादि मेलिट्टरि कॊळ्ळि नी र् ते र् वैष्णपाय विष्णुभक्तनिगॆ आगबहुदु, इदरिन्द विष्णुभक्तनल्लदवनिगॆ बेडवॆन्दु हेळिदन्तायितु- सत्व प्राणनुकूलाय.सत्व प्राणिग इल्ल. अनुकूलनागिरुववनिगू, देशिकेन आचारनिन्द, दातव्य- कॊडल्पडतक्कद्दु, ऎन्दरॆ उपदेशिसतक्कद्दु. मुन्दॆ आळ्वार् दिव्य सूक्ति प्रमाणदिन्द सर्वसि हेळुत्तारॆ-. कण्णु कॊण्णिन्नळियार् कळित्तु । पणॆ विनैयायिन पत्रोड रुत्तु तॊस्टर् मुदुण्ण चैन्मागळ् शोन्नेन्! अण्ण मर मॆरुमानडियेन्य ॥ इदु मूल मन्मद तात्सरवन्नु सूचिसुव गादॆयु–र्ऎकण् इष्टॆआर नन्न नयन द्वन्द्ववु तृप्तियन्नु हॊन्दुव हागॆ, कण्णु कॊण्डु-सत्येश्वरनन्नु दर्शन माडि, अथवा मूलमन्त्रद प्रणवदल्लि तन्न ज्ञानचक्षुस्सिनिन्द महाविष्णुविन स्वरूप स्वभावगळन्नू तन्न स्वरूपस्वभावगळन्नू अरितवनागि ऎम्बर्थवु, इदरिन्द तन्न परमात्म शेषत्ववन्नु तन्न ज्ञानचक्षुस्सिनिन्द तिळिदवनागि ऎम्ब तात्पवु कळित्तु-तन्मूलक आनन्दिसि, पणॆ-अनादि कालदिन्द अनुसरिसि बन्द, विनै यायिन-विरोधि वर्गगळाद पापगळू अहङ्कार ममकारगळॆल्ल नन्नू, पत्तॊडु अरॆत्तु-सवासनवागि कित्तु हाकि, (इदु नमश्य बा र्थ- गुरुमुखेन अनुष्ठिसिद शरणागतिय मूलक सर्वपापगळन्नू होगलाक्कॊण्डु ऎम्बर्थवु, अण्डवरर्- परमपददल्लिरुव नित्यसूरिगळु, पॆरुर्मा-अनुभविसुव पररपरुषनिगू आ कारणदिन्द, शदीनरिगू, आडियेन दासनाद नानु, तॊण्डर् कु- उपदेशिसलु योग्यराद तदीयराद श्रीवैष्णवरुगळिगागि, अमुदुण्ण-अमृत वन्नु भुजिसुव हागॆ, स्पून्नमालॆगळ् ई तिरुवाय मॊळिरूप पाशुरमालॆगळन्नु, शूर्न्ने भगवद्भागवत कैन्त रूपदल्लि योग्य (F) Schmeats 1. V. E.________________
आचार कृत्याधि कार श्रीसाश्वत भगवद्गीता वसिष्ठ कराळ संवाद शाण्णिल्य कृति सात्यकि तन्नादिगळल् चॊल्लुगिर पडिये शरर्ण्य अनुमति हण्णु मृडिक्कीडाग सात्विकतास्ति क्याधि गुणङ्गळॆयुडै यराय् (११) “अभयं सत्व संशुद्धिर्ज्ञानयोगव्यव स्थितिः। दानं दमश्चय यज्ञस्व स्वाध्याय रिगे हेळिरुत्तेनॆ; ऎन्दरॆ सरियाद योग्यरिगेने उपदेशिसिरुत्तेनॆ इदु नारायणाय ऎम्ब मूरनॆय पदद अर्थवु) १०) ई पूरा पाशुरवु- “ नानु कनै नारायणन्नडिर्ता नानुकनु तानुकमायि यानुकवाय अन्यादि मेलिट्टरिवित्ते मल् कॊर् तेर् न्नु” ॥१॥ चरनैतान् पडै ता। नाळ् पॊरुळ्ळॆच्चिना नानु कनैनारायण नडिर्ता चतुखनन्नु श्रीमन्नारा यणनु सृष्टिसिदनु. नानुकनु तानुखमाय् चरर्ता पडैतान्-चतुरुखनु प्रधाननागि तानू शङ्करनन्नु सृष्टिसिदनु; हीगॆ इवरुगळॆल्ला बन्धक्कॊळपडिसि जीवात्मरिगॆ केशवन्नुण्टुमाडिदरु. तिरुमळितैयाळ्वाराद तावादरो हागल्लवु, संसार निवृत्तियुण्टा गिरुर हागॆ माडिरुत्तेनॆन्दु हेळुत्तारॆ. यान्मुकवाय. नन्न मूलकवागि, आ पॊरुळ्ळॆ-तिळियलु कष्टवागिरुव रहस्यार्थ वन्नु, अनादिमेलिट्टु - अनादि रूपदल्लि ई (९६) पापुरॆगळ मूलक, अरिवित्तेन्-तिळियपडिसिरुत्तेनॆ. नीर् तेर् न्नु नीवु चॆन्नागि विम र्शिसि नोडि, चिनामल् कोन् - ऒन्दु रहस्यार्थवन्नू परित्याग माडदॆ ग्रहिसतक्कद्दु अथवा ऒन्दन्नू अपार्थ माडि तिळियदॆ, संसार दल्लिरुव क्षेशगळन्नू नानु हेळिरुव रहस्यगळिन्दुण्टागुव श्रेयस्सन्नू विवेकिसि तिळिदु, नन्न उपदेशक्कॆ सम्पूर्ण गमन कॊडतक्कदॆम्ब भाववु, चतुरुबादिगळु बन्धवन्नुण्टुमाडुव सृष्टि क्रमदल्लि प्रधान रादरु, नानादरो बन्दावृत्तियुण्टागुव उदेशवन्नु कैकॊं डॆनु; लालिसतक्कद्दॆन्दु हेरुत्तारॆ. (no) abou. (on) ft. of-n________________
आचार कृत्यादिकारः ऎन्नु ऎम्बुदागि, श्रीसातत भगवद्गीता वसिष्ठ कराळ संवाद शाण्डिलस्कृति सातकि तन्त्रवे मॊदलादुवुगळल्लि, चॊल्लुगिर पडिये हेळिरुव हागॆ, शरर्ण्य-रक्षणोपायनागिरलु, योग्यनाद भगवन्तनु, अनुमतिप्पण्णुडिक्कीडान अनुम तियन्नु कॊडुवदक्कॆ योग्यवाद, सात्विकतास्ति क्यातिगुणङ्गळॊ युडॆ यराय्-सात्विकतॆ एनु मत्तु आस्तिक बुद्धि एनु ऎन्दरॆ जीवात्म परमात्मा विषयवाद शास्त्रदल्लि नम्बिकॆ एनु इवे मॊदलाद गुणगळन्नु हॊन्दिरुव, (११) ई गीताश्लोकदल्लि दैवीसम्पत्तन्नु हॊन्दिरुववनु याव गुणगळन्नु हॊन्दिरुवनॆम्बुदु हेळल्पडुत्तदॆ. दासनु बरॆदिरुव भगवद्गीतॆय आचार्यहृदयान्वेषिणी व्याख्यान पराम्बरिसि- (१) अभयं-इष्टवादुदर वियोग अथवा अनिष्ट प्राप्ति इवुगळिन्द उण्टागुववरल्लि भयविल्लदिरोणवु (२) सत्य संशुद्धिः- मनस्सिगॆ रजस्तमोगुणगळ सम्बन्धविल्लदॆ अदु परिशुद्धवागिरोणवु; (३) ज्ञानयोगव्यवस्थिति-प्रकृतिवियुक आत्मस्वरूपवन्नु विवेकिसि तिळियोणवु; (५) दमश्च मनस्सिन मूलक इन्द्रियगळु विषयगळल्लि प्रवन्निसद हागॆ अदन्नु निरोधिसोणपु; (६) यज्ञश्वफलाभिसन्धि इल्लदॆ भगवदाराधन रूपदल्लि पञ्चमहायज्ञगळ अनुष्ठानवु स्वाध्याय-भगवन्तन स्वरूपादिगळन्नु तदाराधनक्रमगळन्नु तिळिसु वुदु वेदवु ऎन्दु तिळिदु अदर अध्ययनवु ; तपः- एकादशि द्वादशी प्रयुक्त एकादशि उपवास, कृछचान्द्रायणादिगळु, भगवन्तनिगॆ प्रीतिकरवाद व्रतगळु; (९) आर्जवम् ऋजत्ववु, मनोवाक्काय कर्मगळल्लि ऒन्दे विधवागिरोणवु; (१०) अहिंसा इतर प्राणिगळिगॆ हिंसॆ कॊडदॆ इरोणवु; (११) सतयथार्थवादुदागि हितवागिरु वदन्नु हेळोणवु; (१३) त्यागः आत्महितक्कॆ, विरुद्ध वस्तुगळ परि त्यागवु- (१४) शास्त्रि-इन्द्रियगळु विषयगळल्लि प्रपर्तिसद हागॆ अवु गळन्नु तडॆयोणवु (१२४) अपै शुनम इतररिगॆ अनर्थवन्नुण्टु माडुवन्था मातुगळन्नाडदे इरोणवु; (१६) दया भूतेषु.. प्राणिगळल्लि दुःखगळन्नु सहिसदिरोणवु (१२) अलोलु- अथवा अलोलुत्वम् ऎम्बुदागि पाठवु, अलोलुपत्वं-विषयोप भोगगळल्लि आकॆयिल्लदिरोणवु (१८) मार्दवं मृदुस्वभाववु (११) गी १९, १_३________________
आचार कृत्याधिकारः स्वष्ट आर्जवन) अहिंसा स मक्रोधाग श्यानिर पैतुनम् । दया भूतॆ स्वलोलुप्पं मार्दवं ही रजा पलं तेजः क्षमा धृतिश्च महो नातिमानिता । भवनि सम्पदं दैवीमभिजातस्य भारत!” ऎन्नुव (१२) “द्विविदो भूतसर्गॊय- दैव मा सुर एव च । विष्णु भक्ति परोव” ऎन्नुम शॆल्लप्पट्ट दैन प्रकृतिगळुकु (१३) “संवत्सरं तदर्धंवा अर्जुनने, भ्रूणवु; (१९) ही माडबारद्दन्नु माडिदॆने ऎन्दु लज्जॆयु (२०) अचापलम तनगॆ बेकाद वस्तुगळन्नु अपेक्षिसुव चापल्य विल्लचवनु; (२१) तेजः-दुर्जनरिन्द तिरस्कारवन्नु हॊन्ददे इरो णवु, (२२) क्षमा-इतरर मूलकवागि तॊन्दरॆयन्नु अनुभविसिदरू अदक्कागि आ इतरर विषयदल्लू चित्तविकारविल्लदिरोणवु- (२३) धृतिः- महत्ताद आपत्तिनल्लि माडबेकादुदन्नु माडुवदरल्लि सावधानदिन्दि रुवुदु; (२४) शौचं-बाज्यगळु मत्तु अन्तरिन्द्रियवाद मनस्सु, शास्त्रीय कर्तव्यतॆगॆ योग्यवागिरोणवु (२५) अद्रोह- इतरर हि त ग ळि गॆ विघातविल्लदिरोणवु (२६) नातिमानिता- गत्वविल्लदिरोणवु. ई इ प्पता रु गुणगळू, ओ भारत ओ भरतसत्कुलप्रसूतनागि दैवीसम्पत्तन्नु हॊं दि द दैवीसम्पदं दैवी सम्पत्तन्नु कुरितु अभिजातस्य- हुट्टिदव निगॆ ऎन्दरॆ भगवदाज्ञानुवत्रन शीलरिगॆ, भवन्ति-उण्टागुत्तवॆ ऎन्नु-ऎन्दू, (१३) “अयम् ई, भूतसर्ग–प्राणिसृष्टि क्रमवु, दैव आसुर एवचदैव मत्तु असुरवॆम्बुदागि, द्विविध-ऎरडु निध वुळ्ळु दुदु. दैवदैवसर्गवु यावुदु ऎन्दरॆ, विष्णु भक्ति पर- विष्णु भक्तिपरनु” ऎन्नु-ऎम्बुदागि, कॊल्लुप्पट्ट दैवीप्रकृतिगॆ ळक्कु. हेळल्पट्ट दैवीस्वभावयुक्तरिगॆ, इन्तह दैवीसम्पद्युक्तरिगे आचार्यनु ब्रह्मविद्यॆयन्नु, ई सन्दर्भदल्लि शरणागति शास्त्रवन्नू उपदेशिसतक्कद्दॆन्दु हेळुत्तारॆ- “ संवत्सरं”-ऒन्दु संवत्सरवागलि, तदर्थंवा-आरु तिङ्गळागलि, मासत्रयमथापिवा पागिल्लदिद्दरॆ 9 (04) 3.5.5. 2. (0) 5. 195.9 0.005.________________
आकार, कृताधिकार 66 मासतय मथापिवा । परीक्ष्य विविधोपाय कृष्णया निस्पृहोवदेत् ॥ (१४) * यदृच्छयो प्रसन्नानां देशान्तर निवासिनाम्। इष्टोप देशः करवो नारायण रतात्मनाम् ॥ इत्यादिगळिर् जोन्न परीक्षादि मूलगुण निश्चय पूर्वकवाग श्रु तादन्यत्र सन्तुष्ट स्तव च कुतूहली” ऎन्नलामवस्थॆयिले अपट्टर्णवागवॆळि यिट्टु (१५) दम्भोदरोतिमानश्च क्रोधः पौरुष्य मेव च । अज्ञानं चा भिजातन्य पार्थसम्पदमासु रीम” ऎन्नम् (१६) * विपरीतथासुरः ” 995 मूरु तिङ्गळागलि, विविधोपाय्कॆ नाना विधवाद उपायगळिन्द, परीक्ष्य-चन्नागि परीक्षिसि, कृष्णया-तुम्बा कृपॆयिन्द आचारनु, निस्पृहः तन्न उपदेशक्कॆ गुरुदक्षिणॆ मुन्ताद्दन्नु अवेक्षिसदॆ, वदेत्. उपदेशिसतक्कद्दु, यावुदन्नु ऎन्दरॆ रहस्यवाद ब्रह्मविद्यॆ मत्तु मगळन्नु, ऎम्बुदागियू, (१४) “ यदृच्छयोपपानां, यादृच्छिकवागि बन्दु आश्रयिसिदवरागियू, देशान्तर निवासिनां बेरॆ दूर देशदल्लि वास माडुववरागियू, नारायणरतात्मनां- श्रीमन्नारायणनल्लि सक्तवाद मनस्सुळ्ळवरागियू इरुववरिगॆ, इष्टो पदेशः करव्यबहुदूरदिन्द ई उपदेशक्कागिये श्रद्धॆयिन्द बन्दवराद प्रयुक्त तुम्बा परीक्षॆय आवश्यकविल्लदेने, हितदिन्द उप देशवन्नु माडतक्कद्दु. आ देशदल्ले इरुवरादरॆ, नारायण परत्वादि गळिल्लदेने डम्भक्कागि बन्दु आश्रयिसबहुदु. हागिल्लदॆ दूर देशद इद्दु कष्ट साध्यवाद प्रयाणवन्नु कैगॊण्डु बन्दवराद प्रयुक्त स्वल्प परीक्षिसिदरॆ साकु; नारायणपरनॆन्दु तोरिबिट्टरॆ तुम्बा हित दिन्द उपदेशिसतक्कद्दॆम्ब भाववु.” इत्यादिगळिर् चॆन्न-इवे मॊद लाद प्रमाणगळल्लि हेळल्पट्ट, परीक्षा दिमूलगुण निश्चयपूर्वक माग-परीक्षॆये मॊदलाद मूलकवागि उण्टाद उपदेशक्कॆ अर्ह वाद गुणगळिवॆ ऎम्ब निश्चयपूव्वकनागि, इल्लि परीक्षादि ऎम्बल्लिन आदि- (098) ne OF. 4.________________
आ जार कृत्याधिकारः ऎन्नुं कॊल्लट्टि आसुर प्रकृतिगळुक्कु मरॆत्तु, शीरिय धनमुडैयार् शेमित्तु नाळुमा प्पोलॆ चरितार्थ राय्, वरिस्टार् गळ् पूर्वा चारगळ्, ; COF पदनिन्द महाभागवतोत्तमर हेळिकॆ पत्र मॊदलादुवुगळु सूचिस ल्पट्टितु ; “ श्रुतादन्यत-शास्रोपदेश मत्तु रहस्यगळ उपदेश, इवुगळिगिन्त बेरॆ याद अर्थलाभ विषयोपभोगादिगळिगिन्त, सन्तु ष्टः-सन्तोषचित्तनागि अथवा अन्तह विषयोपभोगगळु साकॆन्दु सन्तोषचित्तनाद, मत्तु तत्व-आ रहस्य शास्त्रार्थगळन्नु उपदेश मूलक केळुवदरल्ले, कुतूहलीच- कुतूहलवुळ्ळवनागिरुवनु ” ऎनलामवस्थॆयिले ऎन्दु हेळबहुदाद अवस्थॆयल्लि, अषट्टर्ण मागवॆळियिट्टु आरु किविगळिरबारद हागॆ ऎन्दरॆ आचाव्य शिष्यरु इब्बरु हॊरतुमूरनॆयवनिगॆ तिळियद हागॆ बहिरङ्गपडिसि ऎन्दरॆ उपदेशिसि, हागॆ मूरनॆयवनु केळकूडदॆन्दु हेळिदुदर अभिप्रायवेनॆम्बुदन्नु मुन्दॆ स्पष्ट पडिसुत्तार. (१२५) * दम्भः-तानु धात्मिकनॆन्दु इतररु हॊगळबेकॆन्दु धरानुष्ठानवन्नु माडुवदु; दर-इदु माड बहुदु, इदु माडबारदॆम्ब विवेकविल्लदॆ विषयानुभवदिन्दाण्टाद हर्षवु : अतिमान तनगिरुव विद्यॆ, अभिजात्य मॊदलादुवुगळिगॆ अनुगुणवल्लद गर्ववु; क्रोधः- पररन्नु पीडिसबेकॆम्ब फलक्कागि उण्टाद चित्तविकारवु; अज्ञानं-पारतत्व जीवतत्वगळ विषयदल्लि मत्तु कृत्या कृत्य विषयदल्लू ज्ञानविल्लदिरोणवु, तत्वत्रयगळ स्वरूप स्वभावगळ ज्ञानविल्लदिरोणवु. हे पार्थ-ओ अर्जुनने, आसुरी सम्प दं-आसुर सम्पत्तन्नु कुरितु, अभिजातन्य-हुट्टिदवनिगॆ, भव उण्टागुत्तवॆ. ऎन्दरॆ भगवदाज्ञॆयन्नु अतिक्रमिसि नडॆयुववरिगॆ ई मेलॆ हेळिद आरु निकृष्ट गुणगळु प्राप्तवागुत्तवॆ ऎम्बुदु श्लोक तात्परवु ” ऎन्नुम-ऎम्बुदागियू, मत्तु (१६) * विपरीतथा सुरः”-हिन्दॆ ई दा हरि सि रु व विष्णु धर्मकद नाल्कनॆय पादवु. “ विष्णु भक्ति परोवः विपरीतथापरः” ऎन्दु हेळ ल्पट्टितु. दैवीस भावनु विष्णुभक्तिसरनु ; नि स री त : हागॆ विष्णु भक्तियिल्लदवनु, असुरः आसुरस्वभावयुत्तनु ऎन्दु हेळ (१६) नि. ध.________________
आचार कृत्याधिकारक 1 तु." ऎन्नुव, ऎन्दागियू, तॊल्लप्पट्ट हेळल्पट्ट, आसुरप्र कृतिगळु-आसरि स्वभाववुळ्ळवरिगॆ, मरॆतु मुरिसि ऎन्दरॆ अन्तवरिगॆ उपदेशिसि, इदे अपर्णमाकवॆळियिट्टु ऎम्बुदर मुख्य तात्प रवु तीरिय धन मुद्दॆ यार्- न्यवाद धनदन्नु हॊन्दिरु ववरु, शेमित्तु, वाळुमा पोले इतररिगॆ कॊडदॆ निक्षेपिसि ऎन्दरॆ भूमियल्लि भद्रवागि हॊट्टु, कळ्ळ काकररु बन्दरॆ अवरिगॆ सिक्कद हागॆ नॆलदल्लि गुप्तवागि हॊट्टु, हीगॆ आचाररिन्द बन्द सदुपदेशवन्नु यारू सरियागि उपदेशक्कॆ सिक्कलिल्लवॆन्दु इट्टु कॊण्डुबिट्टरॆ, अरण्य चन्द्रिकॆ ऎन्दरॆ यारू इल्लदिरुव अरण्यदल्लि बिद्द दिव्य चन्द्रिकॆयागि निरर्थकवागुवदिल्लवो ? ऎन्दरॆ सत्पात्रनन्नु आरिसिकॊण्डु हिडिदु अगत्य वागि उपदेशिसतक्कद्दु, हागॆ माडुव सदाचारनु, “पॊन्नुलकाळी रोपु व न मुळिदाळिरो ” ऎम्बल्लि श्रीनम्माळ्वारु हेळिरुव हागॆ ऎरडु विभूतियन्नू आळुवन्तह महत्कारवन्नु माडुवन्तवनु, इहदल्लू तन्न इतक व्यतॆयन्नु नडॆसि शिष्यरिगॆ उपकरिसि माहात्म यन्नु कॊन्दवनु ; पॊन्नु लकल्ल ऎन्दरॆ दिव्य वैकुण्ठदल्लू तानू तन्न शिष्यरू सह सामानन्द भाक्कुगळागुवरु. आदुदरिन्द आचार्य रुगळु “ वाचा धरमवाप्पु हि ” ऎम्ब गुरुस्थानद आञ्जनेयनन्नु कुरित सीता वाक्यद हागॆ, शिष्यनिगॆ उपदेशिसि, आतनन्नु परिग्रहिसतक्कद्दु ऎन्दु श्रीयःपतियन्नु शरणागतिय मूलक प्रार्थिसिद वाक्सहायवु परम श्रेयस्करवागि उभयविभूतिनायकरु आचाररु ऎम्बुदरल्लि सन्देहविल्लवॆन्दु मुन्दॆ तिळिसुत्तारॆ; आदुदरिन्दले चरितार्थराय, अनुष्टिसल्पट्ट प्रयोजनवुळ्ळवरागि ऎन्दरॆ उत्तमरागि सत्पात्रराद शिष्यरिगॆ उपदेशिसुवुदे स्वयं प्रयोजनवॆन्दु भाविसिदवरागि, प्रयो जनमनुद्दिश्य नमन्दोपिप्रवते-ऎन्दरॆ एनॊन्दू प्रयो जनविल्लदॆ ऎष्टु मन्दबुद्दियुळ्ळवनादरू प्रवरिसुवुदिल्लवु, ऎम्ब न्याय, ई आचारनिगॆ एनादरू द्रव्य मॊदलाद आशॆ युण्टो ऎन्दरॆ अन्तह ऐहिक प्रयोजनवन्नेनू अपेक्षिसुवुदिल्लवु ; इवरिगॆ प्रयोजनवु यारु ? ऎन्दरॆ सत्पात्रनाद शिष्यन विषयदल्लि विनियोगिसोणवु; आदरॆ ई रहस्यार्थवु, तम्म महा गुरुगळिन्द सम्पादिसिदन्दु महत्ताद जन, आदुदरिन्द कळ्ळर भयविरुव कालदल्लि विशेष धनवन्तन ईग नल्लि निट्टु कापाडुवनो हागॆ आसुर स्वभाववुळ्ळवरिन्द “ जै भावदल्लि मैयोगिसुवुदे चार्थ________________
आचारकृत्याधिकारः अधिकारिभेदेन विस्तर सहरूपाचारोपदेशक्रमः वॆन्दु इल्लि हेळल्पट्टितु, हीगॆ सद्विनियोगदिन्द धन्यरागि ऎम्ब भाववु, पूर्वाजारगळ हिन्दिन आचाररुगळु, वर्तिन्सार् गळ नडॆसुत्ति द्दरु. आदुदरिन्द ईगिन आचाररुगळू उत्तरकालीन आचाररुगळू सहहागॆये नडॆयतक्कद्दु विधायकवॆन्दु हेळिदरु. इदु शास्त्र बलवि विरुव सम्प्रदायवॆन्दु अनेक प्रमाणगळिन्द सरुर्थिसि इदीग आचार रुगळ मुख्य कृत्यवॆन्दु ऒन्दु महावाक्यदिन्द स्थापिसिदरु. सम्प्र दाय रीत्या आचारनु वर्तिसबेकॆन्दू, आतनु सत्पात्रनाद सचिनल्लि मेलॆ हेळिद महा गुणगळुळ्ळ दैवी सम्पद्युक्तनागिरुववनिगॆ उपदेशि सतक्कद्दे विना आसुर स्वभावदवनिगॆ कूडदॆन्दु तिळिसिदरु. हीगॆ उप देशिसुव सन्दर्भदल्लि आचारनिगॆ ख्याति लाभ पूजॆगळल्लि आकॆ इरकूडदु. हागादरॆ उपदेशिसुवदरल्लि तनगॆ प्रयोजनवेनु ? ऎन्दरॆ ई सम्प्र दायवु वृद्धियन्नु हॊन्दलि ऎम्बुदु अदक्कागि ई सच्छिष्यनु तानु ईग हॊन्दिद सदुपदेशवन्नु मुन्दक्कॆ सत्पात्रनाद सच्छिष्यनिगॆ माडलि ऎम्बुदे अवर अधिलाषॆयु इष्टु मात्रने ऎन्दु तिळिसिदरु. आचारोपदेशक्रमवु अधिकारि भेददिन्द विस्तरन्न ह रूपवादुदु. हीगादनन्तर, कॆलवरु अल्पश्रुतरागिरुत्तारॆ ; आदरॆ अवरुगळु आस्तिक बुद्धियुक्तरागि भक्तियुत सच्छिष्यरागिरुत्तारॆ. आदरॆ मेलॆ हेळिद ऎल्ला विधवाद प्राज्ञतॆ इरुवुदिल्लवु. अन्थावरिगॆ आचारनु उपदेशिसकूडदे ? हागॆ कूडदॆन्दरॆ शास्त्रविनियॊगक्कॆ अत्यल्प जन ऒदगि रहस्य ज्ञान प्रचारक्कॆ कुन्दकवागुवुदिल्लवे ? ऎन्दरॆ, अदक्कॆ मुन्दॆ समाधान हेळुववरागि हॆच्चु प्रज्ञावन्तनिगॆ रहस्यार्थगळन्नु विस्तरवागियू, मित प्रज्ञरिगॆ सङ्ग्रहवागियू, उपदेशिसबहुदॆन्दु अनुमतियन्नु दयपालिसुत्तारॆ. सङ्ग्रहवाद शास्त्र रुचियुळ्ळवरिगॆ सङ्गहेण हेळबहुदॆन्दू, अदु ऎष्टर मट्टिगॆ उपदेशिसबहुदॆन्दू, तिळिसुत्तारॆ. हीगॆ आचार कृधिकारदल्लि ऎरडे वाक्यगळिरुत्तवॆ. ऒन्दु महावाक्यवु सत्पात्रॆनिगॆ निरवाद उपदेशवु. मुन्दॆ लघुप्रज्ञनिगॆ सङ्ग्रहोपदेशवु, अदु यावुदे दरि :- इवर गभ्.. ई आचारुगळु, इदे ई वाक्यक्कॆ र्कान्न, क्रियापदवु नाकान्तदल्लि " अरुळि________________
आचारकृत्याधिकार इवर् गळ, देहेन्द्रियादि व्यतिरिक्तनाय, नित्यना य इरुप्पा नूरु आतवुण्डु; इच्छेतना चेतनळिरु मॊळिय विवत्तुक्कु अन्नक्यामियाद शेषियाय इरुप्पा नूरु परमात्मा उण्डु ; इप्परमात्मा यॊळ्ळॆय विद्वा तावुन्नु तानु सिररु रक्षक माट्टा रॆनु तत्वुम्, अनादिकालमन्नादियाग संसरित्तु पोक्षवडियेनुक्कु इनियॊरु गर्भवासादि केशव यर्गळ” ऎन्दु इरुत्तदॆ. इवरुगळु कृपया उपदेशिसुव रॆन्दु हेळुत्तारॆ. ऎष्टु मट्टिगॆ उपदेशिसतक्कद्दॆन्दरॆ प्रथमतः सूक्ष्म वागि अवरिगॆ तत्वत्रयगळ वैलक्षण्यवन्नु तिळिसतक्कद्दु, हेगॆन्दरॆ (१) देहेयादि व्यतिरिक्तनाय-देह, हन्नॊन्दु इन्द्रियगळु, आदिशब्ददिन्द, प्राण, बुद्दि इवुगळिगिन्त बेरॆयागि, नित्य नाय-नित्य नागि, इरुप्पा नूरु आत्मावुण्डु-इरुव ऒब्ब आत्मनॆम्बुवनु नम्म हृदयदल्लिरुवनु, (२) इचेतना चेतनकिरण्णु मॊळॆय ई चेतननाद आत्मा, देहादिगळाद अचेतन इवॆरडु मात्रवे अल्लदॆ, इवत्तुं-इवुगळिगॆ, अय्यामियाय-व्यापिसि ऒळगिरुववनागि, शेषियाय् - इवॆरडरिन्द सजगत्तिगू शेषियागि, इरुप्पानॊरु परमात्मा उण्डु. इरुव ऒब्ब परमात्मनुण्टु, हीगॆ इवॆरडू शरीर वागियू अवुगळिगॆ आत्मावागियू इरुव परमात्मा उण्टु ; इवॆरडु अप्रसिद्ध विशेषणवागि हॊन्दिरुव परमात्म ऒब्बनु हृदय गुहॆ यल्ले इद्दानॆ; आदुदरिन्द तात्रयगळुण्टु ऎन्दू, (३) इप्पर मातावै ऒळिय-ई परमात्मनन्नु बिट्टरॆ, इष्टात्यावुक्कु-जीवा त्मनाद तनगॆ, तानुं सिररुं रक्षक माट्टार्-तानू इतररू चतु रख ब्रह्मरुद्रेन्द्रादि देवतॆगळू रक्षकरागलाररु; ऎन्नुतत्व कैयुं-ऎम्ब यथार्थवाद सिद्धान्यवन्नू, (४) अनादिकाल दिन्दलू, अनादियागबिट्टद्दे पुनः बन्दॊदगुवदागि ऎन्दरॆ पुनरपि मरणं पुनरपि जननं ” हीगॆ पुनरावृत्तियुळ्ळ, आदु दरिन्द ऒन्दु पारान्त्यदल्लिरुव पददिन्द आरम्भिसि मुन्दिन पाशुरवु हेळल्पट्ट ग्रन्थपु अन्दादि ऎन्दु हेळिसिकॊळ्ळुत्तदॆ. तिरुवाय्मॊळि, विळ्ळॆयन्दादि, रामानुजनूत्ता न्तादि इवुगल्ला हागॆये इरुत्तवॆ.________________
20 आचार कृत्याधिकारः वाराद पडि तिरुवड्डॆगळ्ळि तन्दु रक्षित्तरुळवेणुवॆन्नु आचा रन् प सा दि त्र गुरुपरम्परा पूरक द्वयाले श्रीम (श्रीमानन) नारायर्ण तिरुवडिगळ्ळि शरणवाग वृत्ति, आत्मात्मीयळुव अव पत्तवरु सुमै गळ्ळॆयद, अष्टे समर्पिप्पदॆन्नु हितत्त्वुम, सदाचार्र काट्टि कॊडुत्तॆ : कैकॊण्ड ऎम्बॆरुर्मा इनि नम्मॆ ऒरु पडिक्कु म कैविडानॆरतेत्तत्तोडॆ, इरु संसरत्तुपो-संसार बन्धुवन्नु अनुभविसुत्तिरुव, अडिये नक्कु पादसेवकनिगॆ, इनियारु गर्भवासादि केशं वाराद पडि- इन्नॊन्दु याव तायिय गर्भवन्नु हॊन्दि कोशगळु बारद हागॆ तिरुवडिगट्टि तन्दु स्वामिय पाद कमलगळे ननगॆ उत्तारकवागि दयगलिसि, रक्षित्तरुळवेणु-रक्षिसि कृपॆ माडबेकु, ऎन्नु-ऎम्बु दागि, आचार्र प्रसादित्त आचारनु अनुग्रहिसि उपदेशिसिद, आश्रयि सिद तनगॆ आचारर प्राचारादि परम्परॆगळन्नु आचाररे तिळिसबेकागि रुवुदरिन्द आचारैरु कृपॆयिट्टु उपदेशिसिद, गुरुपरम्परा पूरैक वॆन्दरॆ गुरुपरम्परॆयन्नु अनुसन्धान माडि, अवर तनयगळन्नु हेळि, द्वयत्तालॆ.आचार्यरु उपदेशिसिद द्वय मन्त्रव मूलकवागि, श्रीमन्नारायर्ण तिरुवडिगळ्ळि-लक्ष्मियुक्तनागिये इरुव नारा यणन पादकमलगळन्नु शरणवाग- उपायवागि, पति-आश्रयिसि आत्मात्मीयॆज्ञळुव तन्न आत्मस्वरूप मत्तु आत्मीयॆगळु ऎन्दरॆ उपाय फलगळु, इवुगळन्नू अवपत्तॆ-आ स्वरूप, उपाय, फलगळिगॆ सम्बन्धिसिद, शुमैगळ्ळियु-सत्वभरवन्नू, अण्ण-सर्व श्वरन पाद कमलगळल्ले, समर्पिदु समर्पिसतक्कद्दॆन्दु, इदे भर न्याद शब्दार्थवॆम्ब उपदेशरूपवाद, हितु-उपयानु स्थानवन्नु माडबेकॆम्ब हितवन्नू, सदाचार्र-सत्सम्प्रदायनिष्ठ नागि महा प्राज्ञनागि, आचरतीति आजार ऎम्बुदक्कनुगुणवागि तानु अनुष्टिसिदुदन्ने उपदेशिसुव आचारैनु, काट्टि कॊडुत्तॆ, तन्न आचारदिन्द तोरिसि कॊट्टुवन्नु, कै कॊण्डु-अङ्गीकरिसि, अवलं बिसिद नम्मॆ नम्मन्नु, इनि..इन्नु मेलॆ ऎन्दरॆ हीगॆ उनायानुष्ठा नवन्नु माडि कृतकृत्यराद नम्मन्नु, ऎम्बॆरुर्मा-नम्म स्वामियाद भगवन्तनु, ऒन्दडि कुणऒन्दु निल्लद, निर्दाक्कॆ बिडुवुदिल्ल @________________
आचार कृत्याधिकारः कालम् अपवर्ग पूरङ्गमान निरपराधानुकूलवृत्ति योडॆ नडप्पदॆन्नु उत्तर कृत्ययुव सहरुचि गळु क्कु चुरङ्गवरुळि ड्रैवर् गळ्. 20 रक्षिसिये रक्षिसुवनु, ऎरतेत तोड्-ऎम्बुव महाविश्वासपूर्व कवागि, (६) इरुद्द कालं- उपायानुष्ठाना नन्तर इल्लिरुव कालवू, अपवर्ग पूर्वरङ्गमान-नाटकक्कॆ पूर्वरङ्गवागि उपो द्वातवु, नटियु नाटकवाडुवुदक्कॆ प्रकरण सङ्गतिगळन्नु सूचिसो णवु; अदर हागॆ मोक्ष प्राप्तिगॆ पूत्वभावियागिरुव प्रकरणवाद, निरपराधानुकूल वृत्तियोडॆ नडदु-एनॊन्दू अपराधवन्नू उत्तर कालदल्लि नडॆसदे अनुकूलवागि शास्त्र सम्मतवाद मार्गदल्लि नडॆसतक्कद्दु- हेगॆन्दरॆ शास्त्र सम्मतवागि भगवद्भागवतकैङ्करवागि नडॆसि ऎम्बर्थवु ; ऎन्नु.ऎम्बुदागि, उत्तर कृत्ययुव- प्रपत्युत्तर कालदल्लि शिष्यनु माडबेकाद आज्ञानुज्ञाकैङ्कय्यगळाद, नित्य नैमित्ति कानुष्ठान भगवद्भागवतकैङ्क्यर रूप उत्तर ‘कृत्यगळन्नू (इवॆल्ला १२ विधवादुवॆन्दु उत्तरकृत्याधिकारदल्लि हेळल्पट्टिवॆ) हीगॆ आरु विध उपदेशगळन्नू सहरुचिगळुक्कु -विस्तारवागि तिळियलु काल देशावस्था प्रक्रियॆगळिन्द तिळियलु साध्यविल्लदॆ सद्य हवागि तिळिय बेकॆम्ब आकॆयुळ्ळवरिगॆ, शुरु सूक्ष्मवागि, अरुळिचैवर् गळ्- कृपॆ माडि उपदेशिसुवरु; इदक्कॆ कर्तृपदवु वाक्यादियल्लि इव गळ् ऎन्दिरुत्तदॆ. इवरु यारॆन्दरॆ हिन्दिन वाक्यद कॊनॆयल्लि पूर्वा चारगळ्-हिन्दिन सन्त्सम्प्रदायनिष्ठराद आचाररुगळु ऎन्दिरुत्तदॆ. हीगॆ आचार कृत्यवन्नु ऒन्दु महा वाक्यदिन्द चॆन्नागि विमर्शिसि तिळिय बेकॆम्ब कुतूहलवुळ्ळवरिगॆ विस्तारवागि उपदेशिसिद प्रक्रियॆयन्नू, हागल्लदॆ सण्ण हवागि तिळियबेकॆम्बुवरिगॆ सूक्ष्मवागि एनेनन्नु मुख्यवागि हिन्दिन आचाररुगळु तिळिसुत्तिद्दरॆम्बुदन्नु इन्नॊन्दु वाक्य दिन्दलू तिळिसिरुत्तारॆ. इदन्ननुसरिसिये, श्रीनिगमास्तदेशिकरवरु विस्तारवागि तिळियबेकॆम्ब अपेक्षॆयुळ्ळवरिगॆ ई रहस्यत्रय सारवॆम्ब अमोघ ग्रन्थवन्नु परमकृपया ऎल्लरू तिळिदु कृतार्थरागलॆन्दु आगिनवरिगॆ सुलभवाद तमिळ् भाषॆयल्ले बरॆदरु. अवर मक्कळाद महानुभावराद “ श्रीमद्वरदनाथेन वेदान्तचार सूनुना रहस्य त्रयसारार्थ सहोयं प्रकाश्यते” ऎम्बल्लि हेळि________________
आचार कृत्याधिकार एवमेव मन आचाराः उपदिदिरुरित्याह प्रत्येयस्तु (प्रत्यत्वस्तु) विलक्षणा प्रकृतित स्वाता पति सतरः। सस्मिन्नात्म भरार्पणं हिततमं तच्छेष वृत्ति फलमु रुव हागॆ संस्कृतदल्लि सङ्ग्रहवागि बरॆदिरुत्तारॆ. इदक्कू लोक सहार्थवागि दासनु कन्नडक्कॆ परिवर्तनॆयन्नु माडिरुत्तेनॆ. आदरॆ स्त्री शूद्रादिगळिगू ई सह तात्सरवे साकु. स्वामि श्री देशिकवररु मेलिन वाक्यदल्लि हेळिद ऐदु विषयगळे साकागिवॆ. आगिन कालदल्लि तमिळु संस्कृतगळ प्राचुर विद्दुदरिन्द हीगॆ ग्रन्थ गळु बरॆयल्पट्टवु. ईग इवॆरडु भाषॆगळ ज्ञानवू इल्लद स्थितियु ऒदगिरुवुदरिन्द परिवर्तनॆयु अत्यावश्यकवु. आदुदरिन्दले दासनु ई विस्तारवाद ग्रन्थद परिवर्तनॆयल्लि उद्युक्तनादॆनु. कुरुणामहो ददियाद श्रीनिवासनु दासनन्नु सज्जल्पिसुव हागॆ प्रेरिसि, ताने प्रेरकनागि निन्तु साङ्गवागि बरॆसि कॊट्टिरुवुदरिन्द स्वयम्प्रज्ञाशालि गळल्लद महनीयरुगळु उपादेयवॆन्दु भाविसबेकॆम्ब प्रार्थनॆयु. ई आचार कृत्यवन्नु सहवागि ( न्यासविंशति”यल्लि स्वामि यवरे अनुग्रहिसि, अदक्कॆ व्याख्यानवन्नु बरॆदिरुत्तारॆ. पराम्बरिस बहुदु. मुख्यवागि आचाररु तम्म शिष्यनन्नु परीक्षिसि आतनिगॆ तत्वहित पुरुषार्थवन्नु विस्तारवागियागलि सहवागियागली उपदेशिसि, आतनु भरन्यासवन्नु अनुष्ठिसुव हागॆ माडिसि, आतनु प्रपत्युत्तर काल कालदल्लि हेगिरबेकॆन्दु तिळिसतक्कद्दॆन्दु इल्लि हेळल्पट्टितु. हीगॆये तम्म आचाररू तत्व हित पुरुषार्थगळन्नु तमगॆ उपदेशिसिदरॆन्दु तिळिसुत्तारॆ. तम्म आचाद्यरू कूड हीगॆये तमगॆ तत्वहित पुरुषार्थगळन्नु उपदेशिसि तम्मन्नु कृतार्थनन्नागि माडिदरॆन्दु कृतज्ञतापूर्वकवागि हेळुव सन्दर्भदल्लि ई आचार कृत्यक्कॆ मुख्य निदर्शनवन्नु तम्म आचा ररल्ले कण्डिरुवुदागि तिळिसुत्तारॆ. (१) प्रत्येयस्तु-तिळियतक्कवनाद चेतननादरो, अथवा प्रत्य गस्तु तन्नन्नु ताने तिळियुव शक्तियु जीवात्मनु प्रकृतितु. तन्न देहवाद जडवस्तु वाद प्रकृतिगिन्त,________________
आ चार कृत्याधिकार इत्थन्तत्वहित पुमर्थ इति न सैदा विभक्तन्धनम्। दाय तेन दयाधनासयवदु र्दतात्मनां देशिकाः ॥१७॥ (6 22 विलक्षणः-विलक्षणनु; इदरिन्द देहात्म भ्रम निवारणॆयु हेळल्प ट्टितु ; हेगॆ विलक्षणनॆम्बुदु हिन्दॆये तत्वत्रयाधिकारदल्लि उपपादि तवु; प्रत्यक्ष्य, करत्व, भोक्ष्यत्वगळिन्द विलक्षणनु. देहवु जडवु, आत्माज्ञानस्वरूपनु, ज्ञानगुणकनु हीगॆ विलक्षणनु. देहवु तनगॆ ताने तिळियुव शक्तियन्नु हॊन्दिल्लवु. इतररिगॆ मात्रवे तिळियुवं थाद्दु, आदुदरिन्द परावुण्टु, आत्मा तनगॆ ताने तिळियुत्तदॆ. इदक्कॆ प्रत्यवॆन्दु हॆसरु. हीगॆ विलक्षणवु. ताता ई जीवात्मनिगॆ रक्षक नागियू, पतिः- “ पतिं विश्वस” ऎम्बल्लि हेळिरुव हागॆ सत्व शेषयागि स्वामियागियू इरुववनु, तत्परः मेलॆ हेळिरुव जीवात्मनिगिन्त उत्कृष्टनु, हेगॆ, ऎन्दरॆ श्रियः पतित्व, हेयप्रत्यकत्व, कल्याण गुणाकरत्व, सत्वसृष्टि स्थितिलय कारणत्व, दिव्यमळ विग्रहत्व, उभय विभूतिनायकत्व, सान्तरामित्व, साधारत्व, सत्वशरीरत्व, सत्व शेषित्व, सत्वनियमनत्व, प्रकृतिगिन्त विलक्षणनाद जीवात्मनिगिन्त विलक्षण नॆन्दु हेळिदुदरिन्द, सश्वेश्वरनु चेतनाचेतनगळिगिन्त विलक्षणनॆम्बुदु कैमुतिक न्यायसिद्दवु. इदरिन्द स्वतन्त्रात्म भ्रान्ति मत्तु जीवेशैक्य भ्रान्तिगळ निवारणॆयु हेळल्पट्टितु मत्तु जीव परमात्म स्वरूप गळल्लिरुव विवेक ज्ञानवु बोधिसल्पट्टितु; हीगॆ तत्व त्रय गळ वैलक्षण्य ज्ञानवन्नु देशिकरु उपदेशिसतक्कद्दॆन्दु हेळल्पट्टितु; हीगॆ तत्वत्रयाधिकारद सङ्ग्रह ज्ञानद अवश्यकतॆयु बोधितवु. अल्लिन्द हिततमवादुदु यावुदॆन्दरॆ परिकर विभागाधिकार साङ्गप्रपद नाधिकारगळल्लि हेळल्पट्ट सङ्ग्रहार्थवॆन्दु हेळुत्तारॆ. अदु यावु दॆन्दरॆ (२) र्त-आ परम पुरुषनल्लि ऎन्दरॆ आतन पाद कमलदल्लि, आत्म भराक्षणं-आत्माविन स्वरूप, रक्षा, फलसमर्पणवु, हिततमं-अत्यन्त तस्मान्नासमेषान्तपसानतिरिक्तमाहुः” ऎम्ब तैत्तरीय वाक्यानुसार अत्युत्कृष्ट साधनवु ऎम्ब भाववु, हिततमवु हेगॆ ? ऎन्दरॆ भक्तियोगक्कॆ बेकाद कष्टतरवाद करयोग उपासनादि गळल्लदॆ सहृदनुहेयवागि सुलभवाद उपायवादुदरिन्द कल्मयोगा हितवादुदु ; 5________________
29 आचारकृत्याधिकारः दिगळिन्द मिळितवाद उपासनॆयु हितकरवादरॆ इदु ऎन्दरॆ आचा रर मूलक माडुव भरन्यासवु हिततमवु. मुन्दॆ अदरिन्दुण्टा गुव पुरुषार्थवॆन्दरॆ फलवन्नु हेळुत्तारॆ. (३) तच्छेषवृत्ति भगवन्तन सायुज्यवन्नु हॊन्दि परिपूर्ण ब्रह्मनन्नु अनुभविसुत्ता शेषभूतनागि आतनिगॆ नित्यकैङ्करवन्नु माडुत्ता आनन्दिसुत्तिरुवुदे फलम्.पुरुषार्थवु, इदरल्ले देहवियोगदवरॆगू उत्तरकृत्यवागि बोधिसल्पट्ट भगवद्भागवतक्कॆङ्करवू अन्तर्गतवु. इत्त-हीगॆ, तत्व हित सुमर्थ इति तत्वहित पुरुषार्थगळु ऎन्दु, दत्तात्मनां-आचार निगॆ तानु शेषभूतनॆन्दु भाविसि आश्रयिसिद शिष्यराद, आचाररिगॆ शेष नन्नागि तन्नन्नु समर्पिसिकॊण्ड शिष्यराद ऎम्ब भाववु, न-नमगॆ, धाविभक्तं-मूरागि विभागिसल्पट्ट धनम् - ज्ञानरूपधनम्, ऐहिक धनवॆल्ला नश्वरवागि अन्तह फलगळन्नु कॊडुवन्थाद्दु, ई आचा रोपदेशदिन्दुण्टागुव धनवु शाश्वतवाद सत्कृष्टवाद सुखवन्नु कॊडुव धनवॆम्ब भाववु, तत्वहित पुरुषार्थगळन्नु चॆन्नागि तिळिसुव ई मूरु रहस्यगळ ज्ञानवन्नु ऎम्ब तात्परवु, दयाधना-तम्मन्नु आश्रयिसुव चेतनरन्नु उद्धार माडबेकॆम्ब दयॆयन्ने धनवागिवुळ्ळ, इदरिन्द ऐहिक धनवन्नु सम्पूर्णवागि त्यागमाडिद महावैराग्यनिधि गळॆन्दु हेळल्पट्टरु, देशिका आचाररुगळु, अथवा गौरवार्थवागि बहुवचनवॆन्दू भाविसबहुदु ; स्वयं तावागिये इतर प्रेरणॆ बेकिल्लदॆ, दायन तमगॆ आचाररु सल्लिसतक्क धनांशवॆम्ब भावनॆ यिन्द अदुः-कॊट्टरु. तन्दॆयादवनु हेगॆ तनगॆ बन्द पित्रार्जित धन वन्नु तन्न मक्कळिगॆ सल्लतक्कद्दॆन्दु अवश्यकवागि दायधनवन्नागि कॊड बेको हागॆ ऎम्ब तात्पर्यवु. स्वार्जितवागिद्दरॆ कॊट्ट तीरबेकॆम्ब नियमविल्लवु. पित्रार्जितवादुदरिन्द कॊट्ट तीरबेकु. हागॆये आचाररुगळू सह तम्म आचाररिन्द बन्द धनवन्नु तम्म सट्टश्यरिगॆ कॊट्टे तीरबेकॆम्ब भाववु तोरिबरुत्तदॆ. इदरिन्द असत्तुगळाद इत ररिगॆ आसुर स्वभावदवरिगॆ ई धनवु सल्लतक्कद्दल्लवॆम्ब भाववू सूचितवु. ई आचाररु प्राचाररिन्द तमगॆ बन्द रहस्कोपदेशवन्नु तावे इट्टुकॊळ्ळ कूडदु; दायधनवागि तम्म सच्छिष्यरल्लि विनियोगिसतक्कद्दु आचारर इतिकर्तव्यवु. हागॆ भाविसि, शिष्यरल्लि आ धनवन्नु कोरबे कादुदु सदाचारर सम्प्रदायधरवु ऎम्ब भाववु. धनवु हेगॆ गृह________________
आ चार कृत्याधिकारः S क्षेत्राराम चिन्न बॆळ्ळिय रूपदल्लि विभागिसल्पट्टिदॆये, हागॆये ई ज्ञानधनवू तत्व, हित, पु रु षा र्थ रूपदल्लि मूरु विधवु. ई दायधनवॆम्ब प्रयोगवन्नु स्थिरीकरिसुव ऒन्दु इतिहा सवू उण्टु. नाथमुनिगळु तम्म पौत्रराद यामुन मुनिगळिगॆ ई रहस्यार्थगळन्नॆल्ला उपवेशितक्कद्दॆन्दु तम्म शिष्यराद उय्य कॊण्डाररिगॆ तिळिसिदरु. आदरॆ अवरिगॆ उपदेशिसुव अनुकूल ऒदग लिल्लवादुदरिन्द उय्यकॊण्डारवरु मन्त्रार्थवन्नॆल्ला मणक्काल् नम्बियन्नु कुरितु यामुन मुनिगळिगॆ उपदेशिसतक्कद्दॆन्दु हेळिदरु. तदनुसारवागि अवरु यामुन मुनिगळिगॆ राज्यधनवन्नु त्याग माडुव हागॆ उपदेशद मूलक वैराग्यवन्नु हुट्टिसि, श्रीरङ्गक्कॆ करॆदुकॊण्डु होगि श्रीरङ्गनाथनन्नु तोरिसि नाथमुनिगळु निमगॆ कॊडहेळिद धनवन्नु ईग अर्पिसिरुत्तेनॆन्दु हेळिदरु. ई उपदेशवन्नु विशदवागि शिष्यनु प्राज्ञनागिद्दरॆ एस्तारवागियू, परिमितग्रहणशक्तियुळ्ळवनादरॆ सङ्ग्रहवागियू, आदरॆ विशदवागियू सच्छिष्यनिगॆ उपदेशसतक्कद्दु सदाचारन मुख्य कर्तव्यवॆन्दु आचार कृत्यवन्नु निरूपणॆ माडिदरु. आगलि, सदाचारनु तन्नल्लि बन्द सर्वरन्नू भाविसि दायधनवन्नागि ई ज्ञानवन्नु सर्वरिगू उपदेशिसतक्कद्दे ऎम्ब सन्देहहल्लि, दत्तात्मनाम् ऎन्दु हेळि तम्मन्नाश्रयिसिद सच्छिष्यनन्नु मात्र तन्न पुत्रनन्नागि भाविसि, दायधनक्कॆ अर्हनॆन्दु कॊडतक्कद्दे विना सर्वरिगू सर्वात्मना कूडदॆम्ब भाववन्नु ई प्रयोगदिन्द तोर्पडिसिदरु. इदन्न नॆ सरिसिये तम्म आचार्यरु इन्तह दायधनवन्नु तमगू दयपालिसिदुदरिन्द आचार्यरु दायधनरु ऎम्ब भाववन्नु कृतज्ञता मूलक सूचिसिरुत्तारॆ. अदन्ने व्यक्तवागिये मुन्दिन वाक्य दिन्द व्यक्तपडिसुत्तारॆ. आचार्यरु हेगॆ दायधनरो हागॆये परमपुरुषनू सह दायधननॆन्दु हिन्दॆये हेळल्पट्टितु. मु श्वर्यवन्नु तन्न पुत्रनाद जीवात्मनु हॊन्दलु योग्यनन्नागि माडि, अनन्तर अदन्नु तानु आचार्यर पुरुषकाररूपवाद दिव्य सूक्तिगॆ मर्यादॆयन्नु कॊट्टु अनुग्रहिसुवुदरिन्द, श्रीयःपतियू दायधननु. ई श्लोकद मूलक प्रधान प्रतितन्त्राधिकार मॊदलुगॊण्डु निगमनाधिकारदवरॆगू हेळिरुव ऎल्ला उपदेशवू प्राज्ञनाद शिष्यनिगॆ अत्यावश्यकवागि, तम्म आचार्यन मूलकवागि सच्छिष्यनु उपदेशवन्नु________________
आचार कृत्याधिकार हॊन्दतक्कद्दु शिष्य कृत्यवॆम्ब मुन्दिन अधिकार सख्यतियु इल्लि सूचि तवु. ई सन्दर्भदल्लि ऒन्दु पूर्व पक्षवू उदिसबहुदु. ई रहस्य गळ अर्थगळॆल्ला सत्सम्प्रदाय रीतियल्लि सदाचार्यरिन्द सच्छिष्यरिगॆ उपदेशिसतक्कवुगळागिरुवाग अदन्नु तप्पिसि तावु ऎल्लरिगू ऎन्दरॆ योग्या योग्यरिगॆल्ला तिळियुव हागॆ ई ग्रन्थरूपदल्लि प्रकाशपडिसु वुदु न्यायवो ? “ मंयत्नन गोपयेत् ” ऎम्ब विधिगू सम्प्रदायक्कू विरुद्धवागलिल्लवे ? ऎन्दरॆ, अदक्कॆ समाधानवागि सूचिसुत्तारॆ. ई अर्थगळॆल्ला नम्म दर्शन स्थापकराद श्रीयतिवररु कष्ट पट्टु तम्म आचार्यरिन्द सङ्ग्रहिसि तम्म सचिष्यराद, तमगॆ महा सन (मडवळ्ळि) कैङ्कय्य माडिद, मत्तु श्री भाष्यकारर नाल्कु श्री भाष्य सिंहासनाधिपतिगळल्लि ऒब्बराद, किडम्बियार्च्या ऎन्दू प्रणतार्थि हर ऎन्दू अपर नामधेयगळुळ्ळवरिगॆ उपदेशिसिदरु. इवरु, निगमान्त महादेशिकरवर गुरुगळू मत्तु मातुलरू आद किडाम्बि अळ्ळारिगॆ वृद्ध प्रपितामहरु. हीगॆ सम्प्रदायवागि शिष्य परम्परॆयिन्द बन्द ई रहस्यगळ अमेघार्थगळु मरॆतुहोगि ऎल्लि खिलवागि होगुवुवो ऎम्ब कातरदिन्द, अवुगळन्नु ग्रन्थरूपदल्लि भद्र पडिसुवदु कत्रव्यवादु दरिन्द, बरॆयल्पट्टि तॆन्दू, हीगॆ बरॆदिट्टुदुदरिन्द सत्सम्प्रदायद उप हतिगॆ एनू कारणविल्लवॆन्दु हेळुत्तारॆ. आदुदरिन्द ईग नावु आश्र यिसिद आचार्यरुगळु श्री देशिकरवर ई ग्रन्थवन्ने मुख्यवागि भाविसि, इदरल्लिरुवुदन्ने उपदेशिसुत्तारॆ. आदुदरिन्दले मुमुक्षुविगॆ इदु सर्वोत्कृष्ट ग्रन्थवु. आ कारणदिन्दले दासनु इदन्नु परिवर्तनॆ यॊन्दिगॆ उपपादनॆयन्नु माडिरुत्तेनॆ. दासन अभिप्रायवू सत्वम्प्रदायवन्नु त्याग माडि इदन्ने स्वीकरिसबेकॆन्दिल्लवु. मूलक उपदेशवन्नु हॊन्दि, अल्लिये ग्रन्थ पूर्ति माडुवुदक्कॆ अनुकूलविल्लदवरिगू, उपदेशिसल्पट्टुदुदन्नू स्थिरपडिसिकॊळ्ळबेकॆम्ब आशॆयुळ्ळवरिगू सहायकरवागुव हागॆ रचिसिरुत्तेनॆ. गुरु ई रहस्यार्थवॆल्ला आचाररिन्द उपदेशिसल्पडतक्कद्दु. हीगिरुवाग ई ग्रन्थरचनॆयु सत्सम्प्रदायक्कॆ विरोधिय ल्लवो ऎन्दरॆ समाधानवु. हेगॆन्दरॆ– इप्पडि ई मेलॆ आजाध्य कृत्यवन्नु तिळिसुव सन्दर्भदल्लि हेळिद हागॆ, रहस्यत्रयवन्नु, पत्तिन कुरितु कीळुम.हिन्दिन अधिकार________________
एतत्सत्वम् आचारे आचार कृत्याधि कारः
- $2 पदेष्ट व्य; एवंसति, एतदन्थ निराणं सत्सम्प्रदाय विरोधीत्य ताह इप्पडि रहस्यत्र यकृत्तिन कीळुमु मेलु उळ्ळ पाशुरळॆल्ला मु वेदान्तोदन सम्प्रदायमान मडप्पळ्ळि वाय्य आचार्र पक्कलिले तान् केट्ट रुळिनपडिये, किडाम्बि अप्पुळ्ळारडियेनॆ किळिय पळक्कु विक्कु माप्पोलॆ पळक्कु निक्क अवर् तिरुवुळ्ळत्तलिरु गळल्ल, मेलुम-मुन्दॆयू, उळ्ळ.इरुव, पाशुरगळॆल्लां. हितोक्तिगळॆल्ला, तावु ई ग्रन्थदल्लि उपदेशिसिरुवुदॆल्ला ऎम्ब भाववु. वेदान्तोदयन सम्प्रदायमान-वेदान्त शास्त्रवन्नु साक्षा तागि श्रीयतिवरर श्रीभाष्यादि तर्कशास्त्रमूलकवागि, नाल्कु श्रीभाष्य सिंहासन पतिगळल्लि ऒब्बरागि प्रकटन माडिदुदरिन्द वेदान्तो दयनरॆन्दु हेळिसिकॊळ्ळुव सम्प्रदायवाद, मत्तु मडप्पळ्ळि वारॆये-श्रीयवररिगॆ महासन कैङ्करवन्नु माडतक्कद्दॆन्दु तम्म प्राचारराद तिरुकोटियूर् नम्बियवरिन्द आज्ञप्तराद किडाम्बि ऎम्बवर उपदेशवन्ने (इवरिगॆ तिरुक्कोटियूर् नम्बि यवरु प्रणतार्तिहर ऎम्ब अपर नामधेयवन्नित्तरु) आचार्र पक्क लिले - परमाचारराद श्री भाष्यकारर सन्निधियल्लि, र्ता केट्ट रुळिनपडिये तानु ऎन्दरॆ आच्चारवरु उपदेश हॊन्दि तम्म शिष्य रिगॆ कृपॆ माडि उपदेशिसि परम्परया बन्द, कडाम्बि अप्पुळार अडियेनै नन्न सोदर मावन्दिराद किडाम्बि अप्पुळ्ळारवरु दास नन्नु, किळियॆ पळक्क विक्कु मालॆगळिगॆ हेळिकॊट्टु अभ्यास माडिसिद हागॆ, पळक्कुविक्क अभ्यासपडिसिद हागॆ, पदे पदे उपदे शिसिद हागॆ, अथवा इन्नॊन्दु विधवागियू अर्थमाडबहुदु हेगॆन्दरॆ आचार्र पक्कलिले नम्म मावन्दिराद किडाम्बि अपुळ्ळारवर आचा ररु तन्दॆयू आद रङ्गराजस्वामिगळिन्द र्ता केट्टि रुळिन पडिय तावु उपदेश हॊन्दिद हागॆ, अप्पुळ्ळार् अप्पुळ्ळारवरु, अष्टॆ येनै-सोदरळियनागियू शिष्यनागियू इरुव दासनन्नु ऎन्दू अर्थ माडबहुदु; ऎरडर्थवू समञ्जसवादुदे ; अडिये गळु________________
आ जार कृत्याधिकारः मडियाक प्पॆरुमाळ् तॆळिय प्रकाशिप्पित्तु मरवनल् (प) तात्तु (शेर् त्तु) पिळ्ळॆयर प्रेरुवित्त पाशुर विक्क ननगू अभ्यास माडिसलागि, अवर् तिरुवुळ्ळल्-आ आचार् राद किडाम्बि अप्पुळ्ळार्रवर मनस्सिनल्लि, इरक्क मडियाग इरुव स्नेह, शिष्यनाद नन्नल्लिरुव प्रीतिगॆ अनुसारवागि, पॆरुमाळ् -हय ग्रीवराद तम्म कुलदैववु, तॆळिय प्रकाशप्पित्तु.दैव सहायविल्लदॆ यावुदू प्रकाशिसुवुदिल्लवादुदरिन्द चॆन्नागि प्रकाशपडिसि, मरवा मल् प्पण्णि-अवर याव उपदेशवन्नू मरॆतु होगदिरुव हागॆ माडि, शेर् तु-सेरिसि, ऎळ्ळॆयर-स्टालित्यवेनू इल्लद हागॆ, पेशुवि-अनुग्रहिसि, उपदेशिसिद, पाशुरळ् - वाक्यगळाद ई ग्रन्थवु. ई ग्रन्थवन्नु बरॆदिट्टिद्दु एकॆन्दरॆ कारणगळन्नु हेळिदरु. ई ग्रन्थदल्लि अडगिरुव अभिप्रायगळॆल्ला साक्षात्तागि श्री यतिवय्यरिन्द माडल्पट्ट उपदेशवु. श्रीयवररु अवरिगॆ महानस कैङ्कय्य माडि मधूकर भिक्षॆयन्नु समर्पिसि प्रिय शिष्यरागियू श्री भाष्य प्रवर्तनॆयल्लि अग्रेसररागिद्द किडाम्बि आर्च्चानॆम्बुवरु. इवरु तम्म मावन्दिराद किडाम्बि अप्पुळ्ळारर पूर्वाचार्य सन्ततिगॆ सेरिदवरिगॆ मन्त्रार्थगळन्नॆल्ला उपदेशिसिदरु. अवरिन्द अवर मक्कळाद रामा नुजप्पिर्ळ्ळारवरु उपदेशिसिदरु. ई पिर्ळ्ळारवरु तम्म मक्कळाद श्री रङ्गराजरॆम्बुववरिगॆ उपदेशिदरु. इवरु तम्म मक्कळाद पिता महर नामवन्ने धरिसिद रामानुज पिळ्ळा ऎम्बुवरिगॆ अनुग्रहिसिदरु. इवरे किडाम्बि अप्पुळारॆम्ब श्री देशिकरवर मावन्दिरु. श्री यतिवय्यरिगॆ महानस कैङ्कय्य माडुत्तिद्द किषाम्बि आर्च्चारवरु, श्री देशिकर मावन्दिराद किडाम्बि अप्पुळ्ळार्गॆ वृद्ध प्रपितामहरु. अवरिन्द श्री यतिवय्यरु उपदेशिसिद रहस्यार्थगळॆल्ला तम्म मावन्दिर मूलक लभिसिद कृतज्ञतॆयन्नु सूचिसुवुदक्कागि, वेदान्तोदयन सम्प्रदायमान मडप्पळ्ळि वारॆ ऎन्दु प्रयोगिसुत्तारॆ. गुरु शिष्य क्रमदल्ले ई उपदेशवॆल्ला नडॆयलि ऎन्दु सुम्मनिद्दु बिट्टरॆ, कालक्रमेण कॆलवु रहस्यार्थगळॆल्ला मरॆतु होगबहुदु. अथवा कॆलवु शिष्यरु सरियागि तम्म आचार्यरिन्द ग्रहिसदॆ व्यत्यस्तवाद अभि प्रायगळन्नु उपदेशिसबहुदु. आदुदरिन्द________________
आचार कृत्याधिकारः 28 आदुदरिन्द अवॆल्लवू मरॆयदिरुवुदक्कागियू व्यत्यस्तवन्नु हॊन्द दे इरुवुदक्कागियू तावु ई ग्रन्थवन्नु बरॆदुदे एना, आचार शिष्य क्रम सम्प्रदायगळु व्यत्यस्तवागुवुदक्कागि बरॆदुदल्लवॆन्दु हेळुत्तारॆ. हागॆ मरॆयुवुदागलि व्यत्यस्ताभिप्रायवागली उण्टादुदुण्टॆ ? ऎन्दरॆ तम्म कालदल्ले महनीयराद पण्डितरे तम्म हागॆ हयग्रीवा नुग्रहविल्लदवरु अपार्थगळन्नु ई रहस्यगळ विषयदल्ले उपदेशिसिरु त्तारॆ. आदुदरिन्दले “ अवर् तिरुवुळ्ळल् इरक्क मडियाग पॆरुमाळ् तॆळिय प्रकाशप्पित्तु मरनामल् शेर् तु पिळ्ळॆयर” ऎम्ब प्रयोगवु, ऋजुवाद अर्थगळु दॊरॆयबे कादरॆ ऎरडु अनुग्रहगळु बेकु. (१) सदाचार कटाक्षवु (२) भग नन्तन अनुग्रहवु. मॊदलनॆयदु श्री यतिवय्यर दिव्य कटाक्षक्कॆ पात्र राद महानसङ्कर पररे तम्म गुरुवाद किडाम्बि अप्पुळ्ळारर प्रपिता महरु. आगिन कालदल्लि तन्दॆयू सदाचाररागि तम्म तम्म मक्कळिगॆ उपदेशिकरागिद्दरु. आदुदरिन्द हागॆ याव न्यूनतॆगळू इल्लदॆ यथा र्थगळागि बन्द उपदेशगळु. अदू अल्लदॆ रुजुवादुदे, ई किडाम्बि अप्पुळ्ळारवरु तमगॆ माडिद उपदेशवॆम्बुदक्कॆ इन्नॊन्दु विशेष कारणवुण्टु, किडाम्बि अप्पुळ्ळारवरिगॆ तम्म तन्दॆयिन्द उपदेशवल्लदॆ नडादूरवाल् ऎम्ब परम गुरुविनिन्दलू उपदेश हॊन्दिदवरु, इवरु श्रीयतिवर इन्नॊब्ब श्री भाष्य सिंहासनाधिपति ऎन्दु प्रख्याति हॊन्दिदवर शिष्यरु. इवर पौत्ररे ई किडाम्बि अप्पुळ्ळारिगू आ चार ररागि पितामहर हॆसरन्ने धरिसिरुव नडादूरन्नाळरवरु. दूर् अम्मारवर आचाररु ऎङ्गळार्स्वा ऎम्ब प्रसिद्दरु. हीगॆ किडाम्बि अप्पुळ्वाररवरु श्रीयतिवररु दयपालिसिद रहस्यार्थगळन्नु ऎरडु विधवागि ग्रहिसि ऐक कण्ठ्यवन्नु हॊन्दिदुदरिन्द, अवुगळल्लि कॆलवु खिलवादवु व्यत्यस्तवादुवॆन्दु सन्देहपडलु कारणविल्लवु. इन्तह सुसमयदल्लि तावु तम्म आचाररिन्द ग्रहिसिदुदन्नु बरॆदिडदिद्दरॆ, कॆलवु मरॆतु होगुव मत्तु व्यत्यस्तवागुव सम्भव उण्टादुदरिन्द तावु हेगॆ उपदेशसल्पट्टरो हागॆये न्यूनाधिकगळिल्लदॆ, गिळियु हेगॆ केळिदुदन्नु मात्रवे उच्चरिसुत्तदो हागॆये बरॆदिरुत्तेनॆ ऎन्दु तिळिसिरुत्तारॆ. (२) हीगॆ आचारकृपॆ मात्रवे सालदु, भगवत्कृपॆयू बेकु ऎन्दु हेळिरुत्तारॆ. श्री हयग्रीवानुग्रहवु तमगुण्टॆन्दु हेळिरुत्तारॆ. हीगॆ हयग्रीव कृपॆय कृतज्ञतॆगागिये हयग्रीव ई नड________________
आचारकृत्याधिकारः एतन्थनिराणे साम्प्रदायकन प्रीति प्रधमथः दृष्टान्तेन आळ्वाराणां प्रवृत्ता भगवदनुमतित्वं दर्शयति. स्तोत्रवन्नु बरॆदु, हयग्रीवरन्नु ध्यानाराधनॆगळिन्द प्रीतरागुवन्तॆ माडिरुत्तारॆम्ब भाववु तोरि बरुत्तदॆ. भगवन्तनु तन्न भक्तरिगॆ बेकाद ज्ञान दीप्तियन्नु कॊडुवनॆन्दु “ ददामि बुद्धियोगं तं येन मा मुपया ते” (गी. १०. १०) ऎम्बल्लि हेळिरुव भाववु “ पॆरुमाळ् तळिय प्रकाशप्पित्तु” ऎम्बल्लि सूचितवु. आतन अनुग्रहविल्लदिद्दरॆ ई ग्रन्थ ताने ऎल्लियदु ? ऎन्दु हेळिदन्तायितु. ई ग्रन्थ रचनॆगॆ इन्नॊन्दु मुख्य कारणवन्नू सूचिसिरुत्तारॆ- हेगॆन्दरॆ वेदानोदयन सम्प्रदायमान मडप्पळ्ळि ना मै आचार्र पक्कलिले केट्टु ऎन्दु प्रयोगिसिरुवुदरिन्द कॆलवरु य्कॆ तम्म कालदल्ले ई सम्प्रदाय सिद्धाक्तिगॆ विरोधवागि अर्थगळन्नु हेळिदुदु तमगॆ सरिहोगदॆ, यथार्थगळ स्थिरीकरणक्कागियू तावु बरॆयबेकागियू बन्तॆम्ब भाववू सूचितवु. आदुदरिन्द सम्प्रदायक्कॆ विरुद्धवागि ई ग्रन्थवु बरॆयल्पट्ट तॆन्दु भाविसकूडदु. दासनु ई ग्रन्थवन्नु परिवर्तनॆ माडि, ऎल्ल रिगू ई रहस्यार्थगळॆल्ला तिळियलि ऎन्दु उद्देशिसि बरॆदिरुवुदु सम्प्र दाय विरुद्ध प्रवृत्ति ऎन्दु महनीयरु भाविसतक्कद्दल्लवु. राजगुरु गळाद श्री परकाल यतीन्द्ररू दासनन्नु अवश्यकवागि बरॆयतक्क द्दॆन्दु हेळि ई अभिप्रायगळन्ने सूचिसि आज्ञापिसिदुदरिन्दलू बरॆदिरु तेनॆ. परम नियस्सिगॆ साधनभूतगळागि शास्त्रविहितगळागि सत्यवागि प्रियवागिरुव श्रीमद्भगवद्गीतॆयल्लि कॆलवरु श्रीमहर्षिय गूढवाद अभिप्रायगळिगू, मत्तु श्री यतिराजर यथार्थवाद दिव्य भाष्यक्कू विरुद्धवाद अभिप्रायगळन्नु हेळिदुदन्नॆल्ला केळि, नम्म सिद्धान्त स्थाप कर सिद्धान्त निर्णयगळन्नु स्थिरपडिसुवुदक्कागि अवुगळन्नु परिवर्तनॆ यन्नू ऎल्लरिगू वेद्यवागुव हागॆ श्रीनिवासकृपया बरॆदिरुत्तेनॆ. ई ग्रन्थ निर्माणदल्लि सम्प्रदायवू उण्टु, एकॆन्दरॆ पूर्विकराद आळ्वाररु हीगॆ ग्रन्थनिर्माण माडिरुत्तारॆ. अदुदरिन्द इदक्कॆ भगवदनुमतियू उण्टु. आगलि, पूरा________________
आचारकृत्याधिकारः पाट्टु कुरिय पळ्ळियन मूवर प्पण्णूरुकाल् । माट्टु करुडरु मायन् मलिनु मरुत्तुदलाल् चाररुगळ कृपॆयिन्द श्री हयग्रीवरु तम्म हृदय गुहॆयल्लि निन्तु ई तत्वार्थगळन्नॆल्ला उपदेशिसिदरॆन्दु केळल्पट्टितल्ला ; इदरल्लि विश्वास वन्नु इडबहुदो ? एनो ऒन्दॊन्दु कालदल्लि महर्षिगळाद व्यासा दिगळल्लि अनु प्रवेश माडि इन्तह तत्वार्थगळन्नु उपदेशिसिदरॆम्बुदन्नु नम्बबहुदु. अवुगळॆल्ला वेदभाषॆयाद संस्कृत भाषॆयल्लिरुवुद रिन्द ग्राह्यवु; तावु बरॆदिरुवुदु द्रामिड भाषॆयल्लि, अन्तह ग्रन्थवु हेगॆ विश्वासार्हवु ? ऎन्दरॆ श्रीनिवासन घण्टाभिमान देवतॆये श्रीनिवासन कृपॆयिन्द श्री देशिकरागि अवतरिसिरुवुदरिन्दलू, प्रथमदल्लि मूरु आळ्वारुगळिगॆ अनुग्रहवुण्टागि द्रामिड ग्रन्थ मुखेन उपदेशि सिद हागॆ तमगू अनुग्रह विशेषवुण्टॆम्बुदु विश्वसनीयवे ऎन्दु हेळि मुगिसुत्तारॆ. ईगलू अज्ञानान्धकारवु तॊलगलॆन्दु परम कृपया श्री भगवन्तनु अनुग्रहिसि बरॆसिद द्रामिड ग्रन्थवु इदु. आदुदरिन्द सम्प्रदायवु ऎरडु विधवु. गुरुशिष्य क्रमदल्लि सदुप देशवू सम्प्रदायवु हेगो, हागॆये सद्गन्थवन्नु रचिसि, श्रद्धान्वित रिगॆ अनुकूल माडि सदुपदेशवु दॊरॆतु अज्ञानान्धकारवु तॊलदु होगि मोक्ष प्राप्तिगॆ सहाय माडुवुदू कूड सम्प्रदायवे ऒन्दु इन्नॊन्दक्कॆ विघातवॆम्ब भावनॆयु कूडदॆम्बुदु मुन्दिन पाशु रद मुख्याभिप्रयवु. अर्थ- अधिकारादि श्लोकदल्लि रूपक माडि हेळिद सम्प्रदाय प्रदीपम ऎन्दु हेळिद हागॆ मॊदलिन मूरु आळ्वारुगळु दय पालिसिद मूरु अन्दादिगळू सम्प्रदाय दीपवे ऎन्दु रूपक माडि हेळुत्तारॆ. पाट्टु कुरिय-भगवन्तनन्नु स्तोत्र माडल योग्यराद, पाट्टु ऎम्बुदरिन्द निरवद्यगळागि दिव्यगळाद तमिळ् गाधॆ गळु सूचितवु ; इन्तह अन्दादिगळाद ग्रन्थगळन्नु रचिसलु योग्यरु भाववु ; तद्वि प्रासावो विषन्यवो जागृवांसः समिन्दते” ऎम्बल्लि मेधाविगळागि यावागलू अस्वलत ज्ञानवुळ्ळ नित्य सूरिगळु परमात्मनन्नु स्तुतिसि हेगॆ आनन्दिसुवरो, हागॆयॆ ई मूरु आळ्वारुगळु मुदिल् इरण्डु मूना तिरुवन्दादिगळिन्द भगवन्तनन्नु ఎంబ (C________________
आचार कृत्याधिकारः नाट्टुक्किरुळ् शॆक नान्मरॆय नडॆ विळज वीट्टु किडॆ कळिक्कॆ वॆळि काट्टु निम्मॆय विळक्के ॥ ५० ॥ 66 स्तुतिसलु अर्हरु ऎम्ब भाववु; अर्हरु ऎन्दु हेळिदुदरिन्द अदरिन्द भगवन्तनू नित्य सूरिगळिन्द नित्यविभूतियल्लि प्रीतनाद हागॆ ई लीला विभूतियल्लू ई आळ्वारुगळ स्तोत्रदिन्द प्रीतनागिरुव हागॆ तम्म स्तुतियिन्दलू प्रीतनागिरुवुदॆम्बुदु सूचितवु. पळ्ळॆयवर्-पूर्व कालद ऎन्दरॆ द्वापरयुगदल्लि ऒन्दॊन्दु दिन व्यत्यासदिन्द अयोनिज रागि त्रियःपतिय शङ्ख, गदा, खड्डाभिमाननित्य सूरिगळु, कमल, मादवि, कन्नैदिलॆ हूवुगळल्लि अवतरिसिद प्रथम आळ्वार्गळु ऎम्ब पळ्ळॆयवर् ऎम्ब प्रयोगवु, “ यत्र पूरैसाध्यास्सन्तिदेवाः” ऎम्बल्लि हेळिरुव हागॆ नित्यसूरिगळ हागॆ इरुववरु अथवा नित्यसूरिगळ अवतारिगळु ई मूवरु आळ्वारुगळु ऎम्बुदु हेळल्पट्टितु. इन्तह मूवरै पॊय गैयाळ्वार्, पूदाळ्वार्, पेयाळ्वार् ऎम्ब मूवरु, पण् रु काल्-हिन्दिन युगद ऒन्दु कालदल्लि, माट्टु कुमाट्टु ऎन्दरॆ धनवु, सत्येश्वरनिगॆ आतन विभूतिगॆ सेरिद -दिव्यचेतनरे धनवादुदरिन्द अन्तह चेतनरिगॆ अरुडरुं - अरु तरुं, विशेष कृपॆयन्नॆसगुव, मार्य-आश्चर चेतनाद श्रीकृष्णनु, ई मूरु आळ्वार्गळिगू तिरुक्कोविलूर् नल्लि श्रीकृष्ण भगर्वारवरु प्रत्यक्षरादरॆम्ब प्रतीतियुण्टु, मलिनु अधिकवागि, वरुत्तु वलाल् मनस्सिगॆ प्रयासवन्नु ऎन्दरॆ परितापवन्नुण्टु माडिदुदरिन्द, ई हेय संसारदल्लि बिद्दु नरळुत्तारॆये, इवर ज्ञानान्धकारवन्नु होगलाडिसि संसारदिन्द बिडिसि मोक्षवन्नु हॊन्दुव हागॆ माडबे कॆम्ब परितापवन्नु हॊन्दि ऎम्बर्थवु. अन्तह परितापवु यावुदॆम्बु दन्नु तिळिसुत्तारॆ : नाट्टुक्किरुळ-देशदल्लिरुव अज्ञानवु, नश्वरवाद ऐहिकवे समस्तवु ऎम्ब अज्ञानवु, शॆक-नाशवागुव हागॆ, नान्मरॆ य-नाल्कु वेदगळ कॊनॆयल्लि हेळल्पट्टु वेदान्तवॆनिसुव उपनि षत्तुगळल्लि उपपादिसल्पट्ट, नडै मार्गगळु, साद्योपायगळाद, भक्ति प्रपत्ति मार्गगळु, विळ,प्रकाशिसुव हागॆ, वीट्टुक्कु इडो किळ्ळॆक्के ऒन्दु मनॆय अङ्गळदल्लि उण्टाद, ऎन्दरॆ तिरुक्कोविलूरॆम्ब ऊरिन ऒन्दु गृहद अङ्गळदल्लि मूवरू सेरि स्तोत्र माडिदुदरिन्द प्रीतनाद परम पुरुषनु अवर मध्यदल्लि बन्दु निन्तद्दरिन्द उण्टाद________________
आचारकृत्याधिकारि ऎम्बर्थवु, वॆळिक्कां- परिदु श्रेयस्सिन राजमार्गवन्नु व्यक्तवागि तोरिसुव, इम्मॆय विळक्के ई महत्ताद सम्प्रदाय दीपवे ऎन्दरॆ परम प्ररुषनु अवरन्नु सेरिसि महत्ताद करुणॆयिन्द रचिसिद मुदल् तिरुवन्दादि, इरण्डातिरुवन्दादि, मूक्रान्तिरुवन्दादि ऎम्ब हॆसरिनल्लि महत्तागि बॆळगुव सम्प्रदाय दीपवे, ऎम्ब भाववु. ई मूरु आळ्वारुगळ सङ्ग्रद चरित्रॆयागि दासनु बरॆद गुरुपरम्परासारद १९नॆय पुटवन्नु पराम्बरिसि. मुख्य तात्पर्यवेनॆन्दरॆ ई मूरु आळ्वारुगळू तिरुवन्दादि यन्नु लोकक्कॆल्ला हितवुण्टागुव हागॆ द्राविड भाषॆयल्लि तन्नन्नु हॊन्दुव मार्गवन्नु ताने अवरुगळ मध्यॆ निन्तु बरॆयुव हागॆ माडि, शिष्यादिगळिगॆ अदन्ने उपदेशिसुव हागॆ परम पुरुषने माडिसि दुदरिन्द ई परिय द्राविड ग्रन्थ मूलक उपदेशवू परम पुरुषनिगॆ इष्टवाद सम्प्रदायवे, इदन्ननुसरिसिये तावू कूड नाधमुनि, यामुन मुनि, रामानुज मुनिगळिन्द साम्प्रदायकवागियू ग्रन्थ मूलकवागियू बन्दुदन्नु बिलवागद हागू, व्यत्यास हॊन्दद हागू, हयग्रीव प्रेरणया रचिसिरुवुदु साम्प्रदायकवे. उपदेश रूपवागियागली ग्रन्थमूलकवागलि शास्त्र सम्मतवाद तत्वहित पुरु षार्थ ज्ञानरूप बॆळकिनिन्द शिष्यवर्गद अज्ञानान्धकारवन्नु होगला डिसुवुदु सम्प्रदायवे. इदरिन्द परस्पर व्याघातवेनू इल्लवॆं बुदु. स्वामि देशिकरवरु ई महत्ताद उपदेशवन्नॆल्ला तमिळ भाषॆयल्लि माडिदरु. इदु एतक्कॆन्दरॆ अल्लिन श्रीवैष्णवरॆल्ला तमिळ भाषॆयन्नु तिळिदवरादुदरिन्द. हागॆये इल्लिनवरॆल्ला कन्नड भाषॆ यन्नु तिळिदवरादुदरिन्द अन्तह सम्प्रदाय रीत्या बन्द अमोघ पदेशवॆम्ब बॆळकन्नु दासनू इल्लिगॆ कन्नडिगरिगॆ अनुकूलवागुवन्तॆ तन्दु चॆन्नागि प्रकाशिसुवन्तॆ माडि अज्ञानान्धकारवु तॊलगुव हागॆ माडिरुत्तेनादुदरिन्द इदू सह सम्प्रदायक्कॆ अनुकूलवॆन्दे भाविस तक्कद्दु. उपदेशक्कॆ सच्छिष्यरुगळु सिक्किदरॆ अवरुगळिगॆ श्रीनाथ मुनि, यामुन मुनि, श्रीरामानुज मुनिगळ मूलक बन्द सम्प्रदाया र्थगळन्नु प्रत्यक्षदल्लि उपदेशिसतक्कद्दु सम्प्रदायवे, हागॆ उप बैठक्कॆ प्रत्यक्षदल्लि शिष्यर ऒदगदिद्दरॆ, हिन्दिन आळ्वार् गळु अनुष्ठिसिद________________
आ जार कृत्याधिकारः ग्रन्थ रूपेणवा उपदेश मुखेनवा ज्ञानप्रदानं साम्प्रदायकम मरुळत्त देशिकर् नानु कालिनवैयॆनॆल्ला इरुळरैयव नियडि पूण्णिड हॆण्णु दलाल् । तॆरुळुत्त शॆन्नॊळिर् चॆल्पम पॆरुगिट्टिरन वर् पाल् । अरळुत्त शिक्षॆ यनालळियाविळक्केनरे ॥ ३७ ॥ । हागॆ ग्रन्थ मूलक अवुगळन्नु प्रकाशगॊळिसुवदू सम्प्रदायवे ऎम्बुदु मुख्य तात्सरवु. हीगॆ ऎरडू सम्प्रदायवे ऎन्दु अधिकारार्थवन्नु मुगिसुत्तारॆ. ई अ धि का रा दि श्लो क वा द अधिजिगमिषुराद्यं धाम” ऎम्बल्लि आरम्भिसि रूपक माडि हेळिद आचारोपदेश वॆम्ब ज्ञानद बॆळकॆम्बुदन्ने ज्ञापकदल्लिट्टु ई निगमन पाशुरदल्लू मरुळ देशिकर्-अज्ञान लवलेशवू इल्लद ज्ञाननिधिगळाद आचाररु, अळियाविळ क्कॆनरे-ऎण्णॆ बत्तियिल्लदॆ अदरिन्द आरि होयितॆम्ब भयविल्लदॆ जाज्वल्यमानवागि सत्वदा बॆळगुव दीपवन्नु अनादि कालदिन्दलू ईगिनवरॆगू मुन्दक्कू तम्म प्रवर्तनॆय मूलक उरियुत्तिरुव हागॆ माडिरुत्तारॆन्दु हेळिरुत्तारॆ :- मरुळ देशिकर्-प्रज्ञावन्तराद सदाचाररु, मरुळ् -ऎन्दरॆ अज्ञान, अत्त-रहितराद ऎन्दरॆ अज्ञान गन्धवे इल्लदिरुव ऎम्बर्थवु नानु कप्पल्-वान् ऎन्दरॆ दिव्य वैकुण्ठ, उकप्पु सन्तोष, दिव्य वैकुण्ठ वन्नु सेरबेकॆम्ब सन्तोषदिन्द, अधिकारादियल्लि हेळल्पट्ट “ आद्यं धाम अधिजिगमिषुः ” ऎम्बुदर अर्थवु बोधितवु, इन्दवैयन ल्ला ई जगत्तॆल्ला, इरॆयवनियडि-सत्वशेषियाद स्वामिय पर स्पर सदृशवाद पादद्वन्द्ववन्नु, पूण्णिड आश्रयिसि उजीविसबेकॆन्दु, ऎण्णु दलाल्- योचिसिरुवदरिन्द, शिक्षॆयनाल्-कृपॆयिन्द कूडिद मनस्सिनिन्द, तॆरळुत्त-तॆरुळ तन्न मत्तु परमात्मन ज्ञानदिन्द, कूडिद, शॆन्नॊळिल् शन् ऎन्दरॆ समाचीनवागि माडिद, तॊळिल कारवु अवु यावुदु ऎन्दरॆ भगवद्भागवत राधन रूपगळाद अज्ञा नुज्ञा कैङ्कगळु ऎन्दरॆ नित्यनै सुत्तिकादि अनुष्ठानगळु, चॆल्व________________
आचार कृत्याधिकारः सम्प्रदाय रीत्या सच्छिष्य शिक्षणं न केवलं तद्र क्षण अपितु आचारस्य स्वरक्षण म पीत्साह निरवधिदया दिवॊदस्वतरङ्ग निरज्जु रै र्नियमयति य शिर्ष्याशिक्षण क्रमै गुणसङ्क्र : । 64 मयि सम्पत्तु, पॆरुगि-अभिवृद्धियागि, इदु अनघ गुण द शायाम् ऎम्बु दर अर्थवु. शिरनन पाल्-शमदमादि गुणगळिन्द प्रसिद्धराद शिष्यरुगळ पक्कदल्लि, हीगॆ सच्छिष्यरु श्लाघिसल्पट्टिरुवुवरिन्द, साणि कराणि सन्न स्वाध्यात्म चेतना!” ऎम्ब गीता (३-३०) श्लोकार्थवु इल्लि सूचितवु. इल्लि नित्य नैमित्ति कादि कत्मगळ अनुष्ठान दल्लि, सूर्याग्नि मॊदलादवरु आराधिसल्पडुवदिल्लवु. “ सत्व भूतान्त रात्मानं विष्णु मेव यजन्तिते” (गी ) * अहं हि सत्व यज्ञानां भोक्ताच प्रभुरेवच ” ऎम्ब भगवद्वाक्यद हागॆ भगवन्तने आराधिसल्पडुवनादुदरिन्द आतनल्ले सत्व कर्मगळ कर्तृत्व, ममता, फलगळन्नॆल्ला समर्पिसि त्यागवन्नु हेळुववरु ई शिरस्थन ऎन्दु हेळिदन्तायितु. अरळुत्त शिक्षॆयिनाल्-कृपॆयिन्द कूडिद प्रीतियिन्द इदु आहित स्नेहम् ऎम्बुदरर्थवु. इदरिन्द “ कृपया निस्पृहोवदेत् ” ऎम्बुदु स्मारितवु. अळियाविळक्कु-शाश्वत वागिरुव बॆळकन्नु, एत्तिन रे- हच्चिदरल्लवे ऎन्दरॆ ज्ञान प्रवर्तनॆयन्नु माडिदरल्लवे, (इदु प्रदिशति सम्प्रदाय प्रदीपं) ऎम्बुदरर्थवु हीगॆ ई पाशुरवु प्रथम श्लोकार्थवन्ने उपपादिसुत्तदॆयादुदरिन्द इदक्कॆ बेरॆ उपपादनॆयु अनावश्यकवु. मरुळत्त देशिकर आचार स्थानदल्लिद्दु उपदेशिसलु योग्यरे विना, उपदेशिसुत्तेनॆन्दु एनू शास्त्र ज्ञानविल्लदॆ लॆक्टर् कॊडुत्तेनॆन्दु बन्दवरॆल्ला आचार्य स्थानक्कॆ योग्यरॆन्दु भाविसतक्कद्दल्लवु. अवरुगळ अभिप्रायवु सरि यादुदल्लवु ; अवरु ऎन्तवरॆन्दरॆ मरुळत्त देशिकरल्लवु; अवरु मरुळ युक्त देशिकरु- अज्ञानदिन्द कूडिद देशिकरु. आचाररु ऎन्तवरिगॆ ई ज्ञानदीपवन्नु प्रदर्शिसबेकॆन्दरॆ, शिरन्नर् पाल्-प्रसिद्धराद शिष्यरि गेने निना ऎल्लरिगू कॊडकूडदॆम्ब भाववु ; हेगॆ प्रसिद्धरादवरु ऎन्दरॆ भगवदाराधन रूप नित्य नैमित्ति काच्या नुज्ञा कैङ्कगळन्नू `भागवदाराधन पदल्लि आचरिसुव ऒळ्ळॆ गुणगळन्नुळ्ळ सच्छिष्यरु ऎन्दु हेळल्पट्टितु.________________
(C अचरमगुरो आचार कृत्याधिकारः राज्ञा पारम्परी परवानसौ न परमिहतानल्ल क्षेण स्वमष्य भिरक्षति ॥ ७२ ॥ हीगॆ आचार्यनिगॆ साम्प्रदायकवागि सस्य केवल शिष्य रक्षणॆये ऎम्बुदल्लवु; अदु आचार हौदु ऎन्दु हेळुत्तारॆ :- शिक्षणवु रक्षण वू ईग हेळिद उपदेशदिन्द सदाचारनु सच्छिष्यनन्नु परीक्षिसि परमकृपॆयिन्द याव आशोत्तरगळू इल्लद हागॆ उपदेशिसतक्कद्दु कर्तव्यवॆन्दु हेळिदरु. अन्तह सरियाद पात्रनु सिक्कुवदु कष्टवॆन्दु भाविसि सुम्मनॆ तटस्थनागिरबहुदो ? ऎन्दरॆ हागिरुवदु आचारनिगॆ प्रत्यवायवु ऎन्दु हेळुत्तारॆ. भगवत्सङ्कल्पवु ई आचारनन्नु अन्तह स्थानदल्लिट्टिरुवुदु प्रत्युपकारद काङ्क्षॆयिल्लदॆ सदाचारनिष्ठनाद सच्छिष्यनिगॆ उपदेशिसतक्कद्दॆन्दिरुवाग, अन्तह सङ्कल्पक्कॆ विरोधवागि नडॆयुवदु, आचारन स्वरूपक्कू हानि ऎन्दू, भगवणनवन्नु सम्पादिसिकॊळ्ळुवुदक्कॆ बदलागि भगवन्तन कोपक्कॆ पात्रनागुवनॆन्दू, आदुदरिन्द आचाररु हेगादरू माडि सच्छिष्यरन्नु हुडुकि, कॆलवरि गादरू उपदेशिसतक्क तन्न इति कर्तव्यता रूप सम्प्रदाय कापाडि कॊळ्ळतक्कद्दॆन्दु हेळि, आचार कृत्यधिकारवन्नु निगमन माडुत्तारॆ. प्रयोजनवनुद्दिश्य नमन्दोपि प्रवत्रते” ऎन्दिरुवाग याव आशोत्तरवन्नू इडदॆ “ कृपया निस्पृहोवदेत् ” ऎम्ब उपदे शवु लोकदल्लि निरर्थकवादुदल्लवो ? ऎन्दरॆ समाधानवु हेळल्पडु इदॆ. यु-याव आचाररु, निरवधि….निरण्णु शैः, निरवधि अवधि ऎन्दरॆ ऎल्लॆ, ऎल्लॆ इल्लद, जया-करुणॆयॆम्ब दिदत् सत्तो तष्ट समुद्रद, तरङ्ग अलॆगळ हागॆ, निरणु शॆ-याव तडॆगळू इल्लदिरुव, गुणसङ्क्रमै-तत्वत्रय ज्ञान, अर्थपञ्चक ज्ञान, पर देवता पारमार्थ ज्ञान, उपायानुष्ठान ज्ञानगळन्नु ग्रहिसुवु दक्कॆ बेकाद, “अभयं सत्व संशुद्धिः ” (गी ) ऎन्दारम्भिसि हेळिद २६ आत्मगुणगळन्नुण्टु माडुवुदक्कॆ, सङ्क्रमै- सङ्क्रामत्यनेन ऎम्ब व्युत्पत्तिय मूलक नीरिन मेलॆ सञ्चारक्कनुकूलवागि निल्लिसिरुव सेतुवॆ, तॆप्प मॊदलादवु, समुद्रदल्लि कट्टिद सेतुविगॆ सङ्क्रमवॆन्दु हॆसरु, अनुकूल मार्गगळिन्द, शिक्षण क्रम हीगॆ नडॆयतक्कद्दु, हीगॆ नडॆयकूडदॆम्ब शास्त्रद विधि निषेध क्रमगळिन्द, शिर्ष्या-सच्छिरन्नु________________
आचार कृत्याधिकारः नियमयति-कण्डु हिडिदु नियमिसुत्तानो; आसौ अन्तह आचा ररु, अचरमगुरो प्रथम परमाचारराद श्रीमन्नारायणन, आज्ञापारम्परी परवास-आज्ञापरम्परॆगळिगॆ परवशरागिक्कॊण्डु, इह ई भूलोकदल्लि, र्ता-आ सच्छिष्यरन्नु परं-मात्रवे नाभिरक्षति कापाडुवुदिल्लवु; अवरन्नु कापाडुवुदल्लदॆ, आचारैरु तम्मन्नु कापाडि कॊळ्ळुत्तारॆन्दु हेळुत्तारॆ. तल्लक्षेण-आ व्याजमूलकवागि, स्वमसि तम्मन्नू कूड, अभिरक्षति कापाडिकॊळ्ळुत्तारॆ. अदु हेगॆ ? ऎन्दरॆ श्रुतियल्लि, लोकगळिगॆल्ला क्षेमवन्नुण्टु माडुव ब्रह्मविद्यॆयु तन्नॊडनॆ होगकूडदॆन्दु विधिसल्पट्टिरुत्तदॆ. सच्छिष्यरु सिक्कुवुदिल्ल वॆन्दु भाविसि, नम्मष्टक्कॆ नावु इद्दु बिडोणवॆन्दु हेळि, ई सदुपदेश वन्नु सत्पात्रदल्लि विनियोगिसदे होदरॆ, तम्म इतिकर व्यतॆयन्नु त्याग माडिदुदक्कागि आचारैरु भगवन्निग्रहक्कॆ गुरियागुवरु, ऎम्ब भाववु. उपपादनॆयु सदाचारर दयॆगू इतरर दयॆगू वैलक्षण उण्टॆन्दु निरवधिदया -ऎन्दु हेळल्पट्टितु. सत्येश्वरन दयॆयू निरवधिकवादुदु. आदुदरिन्द आचाररु परम पुरुषनिगॆ समवॆन्दु हेळ ल्पट्टिरुत्तदॆ. अदु हेगॆ ? हत्तु विध उपकारगळन्नू आचाररू परम पुरुषन हागॆ ऎसगुवरॆन्दु न्यासविंशतियल्लि कॊण्डाडिरुत्तारॆ. ई ग्रन्थद ४६नॆय पुटदल्लिरुव “अज्ञानध्वान्तरोधात्” ऎम्ब श्लोकवन्नु पराम्बरिसि. ई दयॆयन्नु ऒन्दु दिव्य समुद्रक्कॆ होलि सिरुत्तारॆ. हेगॆ दिव्यवॆन्दरॆ साधारण समुद्रद तरङ्गगळु तीरदवरॆगू बन्दु उपहतियन्नु हॊन्दुत्तवॆ. इदादरो हागल्लवु ; परम पुरु हन दयॆय हागॆ याव अड्डियू इल्लवु ऎन्दु हेळि, आ कारणदिन्दले अवर शिक्षा क्रमगळु अप्रतिहतवादुवॆन्दु निरष्टु शैः ऎन्दु प्रयोगिसि रुत्तारॆ. आचार्यर शिक्षाक्रमगळु अप्रतिहतवादरू, इवुगळु शिष्यरु गळ मनस्सन्नु प्रवेशिसि, अवरुगळल्लि आत्म गुणगळु उण्टागुवदु दुस्तर वॆन्दू, हागॆ दुर्गमार्गद हागॆ कष्टवादरू, अवरुगळल्लि आ शिक्षा क्रमगळु व्यापिसुवुवॆन्दू, हेळुवुदक्कागि, गुणसङ्क्रमैः ऎम्ब प्रयोगवु, आत्म गुणगळुण्टागुवुदक्कॆ सङ्क्रमगळु ऎन्दरॆ “सङ्क्र मो दुर्ग सञ्चारः” ऎम्ब अवर निघण्टु रीत्या कठिणवाद मो प्रदेशगळादरू सञ्चार मार्गगळु आ शिक्षाक्रमगळॆन्दु हेळल्पट्टवु. अळवाद नीरिन मूलक सञ्चारवु कष्टवादरू, अनुकूलवागुव हागॆ________________
आचार कृत्याधिकारः सेतुविन रूपदल्लिरुवुदु ई गुणगळु ऎम्ब भाववु. इल्लिन गुण शब्द दिन्द गीतॆयल्लि १६-१रिन्द हिडिदु हेळल्पट्ट दैवी सम्पत्तिगॆ बेकाद २६ गुणगळु बोधितवु. ई आत्मगुणगळ विषयवागि आचाररु तम्म शिष्यरिगॆ उपदेशिसुवरॆन्दू, इवुगळु शिष्यरल्लि उण्टागुवुदु स्वल्प कष्टवादरू कॊनॆगॆ शिष्यरल्लि अन्वयिसुवुवु ऎन्दू तिळिसुवदक्कागि दुर्ग सञ्चार मार्गवाद सङ्क्रमगळन्नुळ्ळवु ऎन्दु सङ्क्रम शब्द प्रयोगवु. हीगॆ सच्छिष्यरन्नु कण्डुहिडिदु तत्वहित पुरुषार्थगळन्नॆल्ला साम्प्र दायकवागि अवरिगॆ परमकृपया प्रतिफलाशारहितरागि उपदेशिसतक्क द्दॆन्दू अदु परम्परॆयागि गुरु शिष्य क्रमदिन्द बन्दिरुवदु भगवदा जैयु; अदन्नु परिपालिसुवुदु दासभूतनाद तनगॆ इति कर्तव्यवॆन्दु भाविसि नडॆसतक्कद्दॆन्दु उत्तरार्धदिन्द हेळिरुत्तारॆ. ताने प्रथम गुरवागि, चतुर्मुखादिगळिगॆ उपदेशिसि मेलुपज्जियन्नु हाकिरु वुदरिन्द इदन्ने समस्तराद आचाद्यरू अनुष्ठिसतक्कद्दॆम्बुदु एर्पडु इदॆ. आदुदरिन्दले अचरमगुरुवॆम्ब प्रयोगवु (५नॆय पुट नोडि) आतनु हेगॆ प्रथम लोक गुरुवॆ. बुदु अल्लि उपपादितवु इल्लि परवानस् ऎम्ब प्रयोगवु “ परवानस्मि काकुत्सत्वयि वर्ष शतं ते । स्वयन्तु रुचिरे देशेक्रियताम् इतिमांवद” ऎम्ब लक्ष क्तिगळन्नु स्मरिसुत्तदॆ (रामा आर १५, ६) ई प्रयोग गळु ई चेतननिगॆ भगवत्पारतन्त्रवे स्वरूपवॆम्बुदन्नु प्रकटिसुत्तवॆ. नीनु ऎष्टु कालविरुवॆयो अष्टु कालवू निनगॆ परतन्त्रनागिरुवुदे तनगॆ स्वरूपवॆन्दु लक्ष्मणनु हेळिकॊळ्ळुत्तानॆ. इल्लि शतवर्षवॆन्दु हेळिरुवुदु अनन्त्यार्थदल्लियादुदरिन्द सार्वकालिकवॆम्ब भाववु. ई भगवदाज्ञॆयु पारम्परेण बन्दुदु. आदुदरिन्द तानू सह तन्न आचार्यनिगू परर्वा आगि नडॆसतक्कद्दॆम्ब भाववु तोरि बरुत्तिदॆ. आचारनिगॆ भगवदाज्ञॆयु एनु? ऎन्दरॆ “पात्रस्थम् आत्म ज्ञानं चकृत्वा पिण्डं समुत्सजेत् । नान्तर्धानं यथा याति जगज मबीजकृत्” तानु तन्न आचार्यरिन्द पडॆद आत्मविषयकवाद ज्ञानवन्नु सचिनाद सत्पात्रदल्लिट्टु, जगत्तिगॆ बीज रूपवाद संसारवु पुनः हुट्टिद हागॆ माडि, आ ज्ञानवु तन्नल्ले लय वागुव हागॆ माडतक्कद्दल्लवॆम्बुदु भगवदाज्ञॆयु, अथवा आचार् शिष्य क्रमदल्लि नमगॆ बन्दवु श्रुति स्मृति रूप शास्त्रगळल्लिरुव अज्ञा________________
आचार कृत्याधिकारः परम्परॆगळेनु अर्थपञ्चकगळ उपदेशवेनु इन्तह आज्ञापारम्परि ऎन्दू अर्थवन्नु हेळबहुदु. ई अज्ञॆयन्नु परिपालिसुवुदरिन्द आ सच्छिष्यनु संरक्षिसल्पडुवुदु मात्रवे अल्लदॆ, आ मूलकवागि स्वमस्य भिरक्षति-तानू रक्षिसल्पडुवनु. हेगॆन्दरॆ हागॆ माडदिद्दरॆ आचारनु भगवराज्ञातिलङ्घनदिन्द निग्रहक्कॆ गुरियागुवनु ऎम्ब भाववु. इन्तु श्रीमद्र हस्यत्रयसारद मूवत्तनॆय अधिकारक्कॆ तिरुनारायणपुरं विजयराघवशरन आचार्य हृदयान्वेषिणी ऎम्ब कन्नड अर्थ तात्पर्यगळु समाप्तवादवु. श्रीमते श्रीनिवास महादेशिकायनमः 2________________
श्रियॆ नमः श्रीमते रामानुजाय नम- श्रीमते निगमान्त महादेशिकायनमः अथ शिष्य कृत्याधिकारः ३१ अशिथिल गुरुभक्तिस्तत्रशंसादि शीलः प्रचुर बहुमति सद्वस्तु वस्तादिकेपि । गुणवति विनियोकुं गोपर्य सम्प्रदायं कृतविदन घवृत्तिः किन्नविन्देन्निधानम् ॥२७॥ आचार कृत्यवन्नु हिन्दॆ निरूपण माडि ईग शिष्य कृत्यवु यावु दॆम्बुदन्नु शिक्षिसुत्तारॆ. सच्छिष्यनु याव गुणगळन्नु हॊन्दिर बेकॆन्दु तिळिसुत्तारॆ :- " अर्थवु :- अशिथिल गुरुभक्ति ई शिष्यनिगॆ तन्न आचार्यरल्लि कम्मियागद भक्तियुळ्ळवनागियू, इदु मुख्यवादुदरिन्द मॊदलु हेळल्पट्टितु, तत्र शंसादिशीलः हागॆ भक्तियिरुवुदरिन्द, “ गुरुं प्रकाशयेत् ऎम्ब शास्त्र विधिगनुसारवागि आ गुरुवन्नु कॊण्डा डुव स्वभाववुळ्ळवनागियू, इल्लिन आदि पददिन्द आचार्यनिगॆ कैङ्कय्य शुशूषादिगळु हेळल्पट्टुवु; तद्व सुवास्त्रादि केपि-आचार्यर वस्तु गळाद श्रीकोश, अवरु धरिसिद बट्टॆ, पादकॆ, पवित्रहार गृह अथवा आश्रम, अवरु हुट्टिद मत्तु वास माडिद स्थळ, आदिशब्ददिन्द अवरिगॆ आभिमतवाद क्षेत्र, अवरु वास माडिद ग्राम मुन्तादुवुगळल्लू सह, प्रचुरबहुमतिः प्रचुरपडिसुव उदार मनस्सु बुद्धिगळन्नु ळ्ळवनागि गुणवति विनियोकुं. तानु तन्न आचार्यरिन्द सङ्ग्रहिसिद रहस्या र्थगळन्नु सद्गुणगळुळ्ळ सत्पात्रनल्लि विनियोगिसुवुदक्कागि, सम्प दायम् आचारशिष्य क्रमवागि उपदेशवन्नु हॊन्दुव सम्प्रदाय -________________
आचार कृत्यादिकारः · वन्नु, गोपर्य-गोप्यवागिट्टु रक्षिसुववनागि, कृतवित् आचाररु तनगॆ माडिद महदुपकारवन्नु सदा ज्ञापिसिकॊण्डु अवरल्लि कृतज्ञतॆ युळ्ळवनागि, अनघवृत्ति-तदुत्तर कालदल्लि एनॊन्दू अपराधगळन्नू ऎसगदॆ परिशुद्धवाद प्रवृत्तिगळन्नुळ्ळवनागि नित्य नैमित्ति कानुष्ठानगळेनु भगवद्भागवतक्कॆङ्करगळेनु इवुगळल्लि प्रवृत्तिगळन्नुळ्ळ, इन्तह अमोघ गुणगळन्नुळ्ळ शिष्यनु, निधानं परम निधियॆन्दू “हिरण्य निधि” ऎन्दू, हेळिसिकॊळ्ळुव परमप्राप्यवन्नु, किं नविन्दे एतक्कॆ हॊन्ददे इरुवनु? हॊन्दिये हॊन्दुवनॆम्बुदु सिद्धवु ऎम्ब तात्पर्यवु. 032481 उपपादनॆयु शिष्यनु ऎन्तवनागिरबेकु, ऎन्तह श्लाघ गुणगळन्नु हॊन्दिरबेकॆन्दू, आतन इति कर्तव्यगळु यावुवु ऎम्बुदन्नु सज्ञ ह वागि हेळुत्तारॆ. (१) प्रथमतः मुख्यवागि आतनल्लिरतक्कद्दु अशिफल गुरुभक्ति अवरिन्द रहस्यार्थगळन्नु सङ्ग्रहिसुव कालदल्लि मात्र गुरु भक्तियन्नु प्रदर्शिसिदरॆ सालदु ; अवरु माडिद महदुपकार क्कागि अ भक्तियु वृद्धियागुत्ता होगबेकॆम्ब अभिप्रायदिन्द अशिथिल गुरुभक्ति ऎन्दु हेळिदरु. इदक्कॆ कारणवेनु ऎम्बुदन्नु हिन्दॆये गुरुपरम्परासारदल्लि चन्नागि उपपादिसि, न्यासविंशतिय श्लोकवाद “अज्ञानध्वान्तरोधात्” ऎम्बल्लि १० कारणगळिन्द आचारनु “ देववादुपास्य” सश्वेश्वरनन्नु हेगॆ भक्तियिन्द ध्यानिसुवॆवो हागॆये ध्यानिसलु योग्यनॆन्दु हेळल्पट्टिरुत्तदॆ. अन्तह आचार्य महाभक्ति इरुवुदरिन्दले श्रीनिगमा महादेशिकरवरु इन्नॊन्दु कडॆ यल्लि “ आचार्यादिह देवतां समधिका मन्यां नमन्यामहे ऎन्दु हेळिबिट्टरु. ४६नॆय पुट नोडि, (२) तत्त्वशंसादिशीलः अवरु तनगॆ माडिद महदुपकार स्मरणॆयिन्द गुरुं प्रकाश येद्दीर्वा” ऎम्बल्लि हेळिरुव हागॆ अवरुगळ गुणकथन, उपदेश क्रम, निष्ठा क्रम मॊदलादुवुगळन्नॆल्ला कॊण्डाडुव भाववुळ्ळवनागि रबेकु. अवरुगळ सम्भावनॆयन्नु द्वादशि मॊदलाद पर्व कालगळल्लि ऎत्तबेकु. अदल्लदॆ अवरिगॆ बेकाद शुशूषादिगळल्लि निरतनागिरबेकु. तिरुनक्षत्रादि कालगळल्लि अवरन्नु आराधिसि, अवर चरित्रॆयन्नु कॊण्डाड तक्कद्दु. (३) तद्वस्तु वास्त्रादि केपि प्रचुर बहुमतिः-अवरु उपयोगिसिद पदार्थगळिन्द अवरु उट्ट वस्त्रगळन्नू शिरसा धरिस बेकु ; अवरु हाकिकॊण्डिद्द सादुकॆगळन्नु शिरसाधरिसि, प्रति दिनवू (C________________
कृत्याधिकार 66 आराधिसतक्कद्दु अवरु हाकिकॊण्डिद्द पवित्रहारवन्नु जपकालगळल्लि धरिस तक्कद्दु. इवुगळन्नॆल्ला सर्वॆश्वरने मानुषावतारियागि आचाररन्नु वरिसि ताने शिष्यक्रमवन्नु स्थापिसिरुत्तारॆ. भरताग्रजः । पादा वासाद्य जग्राह वसिष्ठस्य राघवः” (अयोध्या १०३-२७) ऎन्दु हेळ ल्पट्टिरुत्तदॆ. विश्वामित्र ऋषिगळु श्रीरामप्रभुविगॆ आचाररादुदरिन्द इम मुनिशार्दूल किङ्कर समुपस्थित् । आज्ञाप यथेष्टम्बै शासनं करनावकिं” (रामा, बाल ) ऎन्दु हेळि अवरिगॆ सर्वविध कैङ्कय्यगळन्नू नडॆसिरुत्तारॆ. कृष्णावतारियागि सान्दीपिन्याचाररिगू नाना विध कैङ्कय्यगळन्नु नडॆसिरुत्तारॆ. अद न्नॆल्ला ज्ञा पिसिकॊण्डु तम्म सहाध्यायियाद कुचेलरल्लि कॊण्डाडिरु तारॆ. हीगॆ स्वामिये शिष्यकृत्यवन्नु तोरिसिरुत्तारॆ. श्री भाष्य काररु अवतरिसिद श्री पॆरम्बदूरु, अवरु कॆलवु काल वसिसिद श्रीरङ्ग मेलुकोटॆ, सालिग्रामादि दिव्य देशगळिद्द स्थळगळू, हागॆये श्री निगमान्य देशिकरिद्द स्थळगळाद काञ्चीपुर, तिरुमहेन्द्रपुर, कॊळ्ळे गाल, मत्तु श्रीनिवास महादेशिकरु इद्द हॆम्मिगॆ इत्यादि स्थळगळु पुण्य क्षेत्रगळु. इवुगळु सर्वॆश्वरनु बिज माडिसिरुव दिव्य स्थळगळि गिन्त श्रेष्ठगळाद प्रदेशगळॆम्ब भावनॆयु इरतक्कद्दु. हीगॆये तम्म स्वाचारर अवतार स्थळ आश्रमादिगळु पुण्य स्थळगळु, (४) गुणवति विनियोकुं गोपर्य सम्प्रदायं, तानु हेगॆ शिष्यगुण पूरि यन्नु हॊन्दि आचार्यकृपॆगॆ पात्रनागि अवरिन्द ब्रह्मविद्यॆ रहस्यार्थ मॊदलादुवुगळन्नु अधिकरिसिदनो, हागॆये अन्तह श्लाघ गुणगळ न्नुळ्ळ सच्छिष्यनिगॆ मात्रवे उपदेशिसि, आचार्यऋणमुक्तनागतक्कद्दु, आदुदरिन्द तन्न शिष्यनु “सद्भुद्धि साधुसेवि” ऎम्ब न्यासविंशति श्लोक दल्लि हेळिरुव हागॆ शिष्यगुणपूरिगन्नुळ्ळवनिगॆ उपदेशिसतक्कद्दॆन्दु तिळिसुवुदक्कागि “गुणवति विनियोक्कुं” ऎम्ब प्रयोगवु. अन्तह गुणपूरियिल्लदवनिगॆ बन्दु आश्रयिदने ऎन्दु दुडुकि ई शिष्यनू उपदेशिस कूडदु ऎन्दु तिळिसुवुदक्कागिये गोपयन् सम्प्र दायम् ऎन्दु हेळल्पट्टितु. आचार्योपदिष्ट नाद प्रतियॊब्बनिगू इतिकर्तव्यतॆ एनॆन्दरॆ? सत्पात्रनाद शिष्यनन्नु विमर्शिसि तिळिदु आतनिगॆ तानु ग्रहिसिद रहस्यार्थगळन्नॆल्ला उपदेशिसतक्कद्दु. सत्पात्रनल्लदिद्दरॆ उपदेशिसकूडदु. हीगॆ सम्प्रदायवु रक्षिसल्पडतक्कद्दॆम्ब भाववु. (५) इन्नू ईतन कृत्यवॆन्थाद्दॆन्दरॆ कृतनित्-आचारु तनगॆ माडिद________________
आचार कृत्याधि कारः महत्ताद उपकारवन्नु स्मरिसुववनागि कृतज्ञता भावदिन्दिरबेकु. इन्तह उपकार स्मरणॆयिल्लदिद्दरॆ कृतघ्ननॆनिसुवनु. गुरुपरायण नागिरतक्कद्दु. अदक्कागि ईतनु इन्नेनन्नू माडतक्कद्दॆल्लवु, गुरुवु सदा पूज्यनु; आतनु कृपया निस्पृहनागि उपदेशिसुत्तानादुदरिन्द आतनु आराधिसल्पडलु अर्हनु. (६) इन्नू हेगिरतक्कद्दॆन्दरॆ अनघ वृत्ति-आचाररल्लि भरन्यासा नन्तर दोषविल्लद प्रवृत्तियुळ्ळवनागिर बेकु. आज्ञानुज्ञा कैङ्कगळन्नु माडतक्कद्दु. भगवन्निवेदितान्न वन्नु स्वीकरिसतक्कद्दु. अदु सात्विकाहारवागि आरु विध दोषगळिल्लदे इरबेकु. आचाररहितर मनॆयल्लू अधरार्जित हणवन्नु गळिसिदवर मनॆयल्ल, आचारशीलरल्लदवर सङ्ख्यॆयल्लि ऊट माडबारदु. तन्न उदरक्कागि ताने अडिगॆयन्नु माडि ऊट माडबारदु. इत्यादि नियमगळिन्द अनघवृत्तियुळ्ळवनागिरतक्कद्दु. माडबारदु. अदू अल्लदॆ शास्त्रनिन्द्यवाद याव कर्मगळन्नू वाक्कु मनस्सु शरीरादिगळिन्द यारिगू नोवु उण्टागुव प्रवृत्ति यिन्द निवृत्तनागिरतक्कद्दु. हीगॆल्ला इद्दरॆ अनघवृत्ति-ऎनिसुवनु. हीगॆल्ला ऒब्बनु इद्दुदादरॆ अन्तवनिगॆ परिपूर्ण ब्रह्मानुभववॆम्ब संसिद्धि प्राप्तियु ऎन्दिगॆ तप्पितु? आ विषयदल्लि संशयवेनिरुत्तॆ ऎन्दु किन्नविन्देत् निधान ऎन्दु हेळिरुत्तारॆ. निधान-शब्दक्कॆ “प्रति नियत रमा सन्निधानवॆन्दु अर्थ माडल्पट्टिरुत्तदॆ. अन्तवनिगॆ मुक्रैश्वर्यवु उण्टु. इहदल्लू भगवतृपारूप ऐश्वर्यवु उण्टु. देहावसानानन्तरवु मुत्ववु उण्टु. परम पुरुषनु ( परेणनाकं निहितं गुहायां” ऎम्बल्ल, “तं दुर्दशं गूढ मनु प्रविष्टम” ऎम्बल्लि हेळिरुव हागॆ, हिरण्यनिधियु; आतनॊन्दिगॆ सायुज्यवे परम धनवु. आदुदरिन्द निधानम् ऎम्ब प्रयोगवु. इदू विन्देत् ऎम्ब प्रयोगवू, इवॆरडू “तद्य था हिरण्यनिधिं निहित मक्षेत्रज्ञा उपरु सरि सञ्चर नविं देयु रेवमेवेमा स्वरा प्रजा अहरहर चन, एतं ब्रह्मलोक नविन्दन्तु तेनहि प्रत्या ” ऎम्ब छान्दोग्य वाक्यवन्नु (८. ३. २. स्मरिसुत्तदॆ. इल्लि दहराकाश शब्ददिन्द बोधित परमपुरुषनु निधि-शब्ददिन्द हेळल्पट्टिरुवुदरिन्द निधानम् ऎम्ब प्रयोगवु अक्षेत्रज्ञरु क्षेत्र, क्षेत्रज्ञ, परमपुरुष स्वरूप, स्वभावगळन्नरियदवरु, नविन्देयु तिळियलाररु. इब्बरू सदा________________
आचार कृत्याधिकारः दहर गुहॆयल्लि ऒट्टिगे इरुत्तारॆ. सुषुप्तियल्लू ऒट्टिगे इरुत्तारॆ. हीगिद्दरू अन्तह अज्ञरु तिळियलाररु. आदरॆ आचार सदुपदेशदिन्द प्राज्ञतॆयन्नु हॊन्दिरुवरादरो आतनन्नु तिळिदे तिळियुवदरल्लू, आतनन्ने होगि सेरुवुदरल्लि सन्देहवेनिरुत्तदॆ ? ऎन्दु किन्नविन्दे निधानम् ऎन्दु ई श्रुति वाक्यवन्ने मनस्सिनल्लिट्टु प्रयोगिसिरुत्ता रॆम्बुदु सिद्दवु. श्रुतियल्लि अक्षेत्रज्ञरागिरुववरु नविन्देयु ऎन्दु हेळल्पट्टरु. इन्तह शिष्यनु अक्षेत्रज्ञनल्लवु. आदुदरिन्दले इन्तह शिष्यनु हॊन्ददे इरुवने ? ऎन्दु किन्न विन्दे धानम् ऎम्ब प्रयोगवु. परम पुरुष सान्निध्यवॆम्ब निधियन्नु, मुश्वरवन्नु हॊन्दि परिपूर्ण ब्रह्मानुभववन्नु हॊन्दुवुदक्कागि परमात्म सायु ज्यवन्नु अड्डिरादिगति मूलक हॊन्दुवनॆम्ब भाववु. गतिशब्बाब्यां तथाहि दृष्टम लिङ्गञ्च ऎम्ब ब्रह्मसूत्रदल्लि (१- ३. १४) इवॆल्ला उपपादितवु, अल्लि गति, निधि, निन्देयु ऎम्ब प्रयोगगळ न्नॆल्ला अल्लि काणबहुदु. ई श्लोकदल्लि हेळिरुव अर्थगळन्नॆल्ला भगुवु शौनकरिगॆ माडिद उपदेशदल्लि काणबहुदु– शृणुशौनक तन गुरुशिष्य क्रमं परम। गुरुपूजां च वक्षामि माहात्म मसि तत्त्वज॥ शिष्यगुरु सविाप सोयतवाक्काय मानसः शुशूषया गुरोस्तुष्टिं कुरान्निर्धूत मत्सरः । आसनं शयनं यानं परिहासञ्च शौनक प्रतिप्रलापाद्यक्षवर्जमुरुसन्नि गु तिष्ठति सन्तिष्टेच्छयितेच स्वपेज। आस्थिते स्वयमा सीत शिष्य गुरु परायणः। गुरुनिन्दा परा येच दूर तर् ा निवर्जयेत्; प्रोत्र सिधायवातिष्ठॆ दण्डवापातये द्विजः। यथात्मनि यथादेवे भक्तिरव्यभिचारिणि। तथा गुण् पराभक्ति- कत्रव्यासिद्धि मिच्छता। गुराव तुष्टे … तुष्टा स्सु स्प देवा द्विजोत्तम, तुष्टे तुष्टायतस्मात्सत्व देवनयो गुरुः। विना गुरोः प्रसादेन संसिद्धिर्नभवेद्विज) तस्मा द्दु रुस्सदा पूज्य- ज्ञान संसिद्धि मिच्छता॥ इदर तात्पर्यवेनॆन्दरॆ– ओ मौनकरे श्रेष्ठवाद गुरुशिष्य क्रम वन्नु बोधिसुवनु सावधानदिन्द केळि, ओ ब्राह्मण श्रेष्ठरे, गुरुपूजॆ________________
आचार कृत्याधि कार; आचार विषये प्रत्यु सकाराभावमुपसादयिति यन्नु अदर महात्रॆयन्नू हेळुवॆनु. गुरु समाजदल्लिद्दरॆ, शिष्यनु, वाक्कु शरीर मनस्सन्नू निग्रहिसुवनागि, मात्सल्यवन्नु बिट्टव नागि शुक्रूषॆयिन्द गुरुवन्नु सन्तोषपडिसतक्कद्दु. गुरुसन्निधियल्लि आसनदल्लि कूतुकॊळ्ळुवुदु, मलगुवदु, यानवन्नु हत्तिरुवुदु, परि हास माडुवुदु, प्रतियागि हेळुवुदु, इवुगळन्नॆल्ला त्यजिसतक्कद्दु. गुरुवु निन्तरॆ शिष्यनादवनू निल्लतक्कद्दु. आतनु मलगिदरॆ तानू बेरॆ कडॆयल्लि निद्रिसबहुदु. अवरु कूतरॆ तानू कूडबहुदु, हीगॆ गुरुवे तनगॆ परमगति ऎन्दु भाविसि, अवरिगॆ अनुगुणवागि वर्तिस तक्कद्दु. यारादरू तन्न गुरुवन्नु निन्दिसुवुदरल्लि इच्छॆयुळ्ळवरादरॆ अवरुगळिन्द तानु दूरवागिरतक्कद्दु, अथवा किविगळन्नु बॆरळिनिन्द मुच्चिकॊण्डिरतक्कद्दु; अथवा अवरन्नु शिक्षिसतक्कद्दु. तन्न परिशुद्धात्म स्वरूपदल्लू मत्तु परमपुरुषनल्लू हेगॆ अव्यभिचरितवाद भक्तियो, हागॆये तन्न श्रेयस्सन्नु अपेक्षिसुववनु गुरुविनल्लू श्रेष्ठवाद भक्तियन्नु माडतक्कद्दु. ओ ब्राह्मणश्रेष्ठराद शौनकरे, गुरुवु शिष्यन विषयदल्लि असन्तुष्टरादरॆ, ई शिष्यन विषयदल्लि समस्त देवतॆ गळू असन्तुष्टरागुवरु. गुरुवु सन्तुष्टरादरॆ देवतॆगळॆल्ला सन्तुष्ट रागुवरु. आदुदरिन्द गुरुवु समस्त देवतॆगळ स्वरूपियु. गुरु प्रसादविल्लदॆ मोक्ष सिद्धियिल्लवु. आदुदरिन्द तत्वहित पुरुषार्थ ज्ञान वन्नु अपेक्षिसुव शिष्यनिन्द गुरुवु पूजिसल्पडलु अर्हनु” ऎम्बुदु. “ देवमिवाचार्यमुपासीत” “यस्य देवे पराभक्ति यथा देवे तथागु ” इत्यादि प्रमाणगळू उण्टु. 66 आचारर विषयदल्लि प्रत्युपकार रूपदल्लि यावुदू बेकिल्लवॆन्दु उपपादिसुत्तारॆ हिन्दॆ सह श्लोकदल्लि हेळिदुदु, आचारन विषयदल्लि अस्टलित भक्तियिरबेकॆन्दू, गुरुवन्नु प्रकाशपडिसतक्कद्दॆन्दू, अवरिगॆ सम्बन्ध पट्ट समस्त वस्तुगळल्लू पूज्य भावविरबेकॆन्दू, तानु हॊन्दिद उप देशवन्नु सत्पात्रनल्लि विनियोगिसि सम्प्रदाय क्रमवन्नु कापाड बेकॆन्दू, आचार्यनल्लि सम्पूर्ण कृतज्ञता भावविरबेकॆन्दू, निर्दु ष्टवाद प्रवृत्तिगळन्नुळ्ळवनागिरबेकॆन्दू हेळि, अन्तवनिगॆ मुत्तैश्वर दल्लि सन्देहविल्लवॆन्दु हेळिदरु, आदरॆ आचाररिगॆ गुरुदक्षिणॆ मॊदला________________
इव्वर्थ आजार कृत्याधि कारः यॆल्लाम् मिडियनुन्नु अकत्तुक्कु महानिधिय क्याट्टि कॊडुक्कु माप्पोले नॆळियिडुगै याले महोपकारनान वाचार्ररल्, शिष्यन् कृतज्ञनायिरुक्कवेणुवॆन्नु, द्रोहम् पण्णादॊ ळिय पेणुवॆनु, दुवुगळन्नु सल्लिसबेडवो ? अवर शुशूषादिगळल्ले निरतनागिरबे डवो? ऎम्ब सन्दर्भदल्लि, इवु यावुदन्नू प्रत्युपकार भावदिन्द माडतक्कद्दल्लवॆन्दु तिळिसुत्तारॆ. इव्वर्थजलैयॆल्ला मा ई तत्वहित पुरुषार्थ विषयवाद उपदेशगळॆल्लवन्नू मिडियनुक्कु-महा दरिद्रनिगॆ, अन्तह शिष्यनिगॆ, अकत्तुक्कुअवनु वास माडुव गृहदल्ले, महानिधिय काट्ट कॊडु मालॆ-आतन मनॆयल्ले महत्ताद निधि इद्दरू अदु तिळियदे इरुववनिगॆ बॆळॆयिडुहैयाले प्रकाशवागि तोर्पडिसि उपदेशिसिदुदरिन्द, महोपकारकनान- इन्तह महत्ताद उपकार वन्नु माडिद, आचार्र तिर-आचार्यर विषयदल्लि, शिष्यनु कृतज्ञनागिरबेकॆन्दू, दॊ ह म पण्णादॊळियवेणु! वॆन्नुम-द्रोहवन्नु माडदे इरबेकॆन्दू, इल्लि द्रोहवु यावुदु ऎन्दरॆ अवरु माडिद महदुपकार स्मरिशदॆ, अवरन्नु पूजिसदॆ. अवरु माडिदुदन्नु प्रकाशपडिसदॆ अवरिन्द उपदिष्ट ज्ञानवन्नु सत्पात्रदल्लि विनियोगिसदे, हीगॆल्ला इरुवुदे द्रोहवु; इन्नु अन्तवरन्नु कुरितु अवरिगेनु तिळियुवुदु ऎन्दु हेळि, अवर वृत्तिगळन्नु खण्डिसुवुदु इवे मॊदलादुवु परम द्रोहवु; हीगॆ इवॆरडन्नू, शास्त्रज्ञळ् शून्नविडवु शास्त्रगळु हेळिद सन्दर्भवु एनॆन्दरॆ हेळुत्तारॆ. इरण्णु विभूतियु-नित्य विभूतियल्लिरुव नित्य मुक्तरुगळू, मत्तु लीलाविभूतियाद स्वर्गादि लोकगळल्लिरुव देवतॆगळू, इह लोकद महाभागवतरू, मत्तु विभूतिमानु-ई ऎरडु विभूति गळिगू नियामकनाद सर्वॆश्वरनू, इवन्नॆ-इन्तह कृतज्ञतॆयिल्लद मत्तु द्रोहयुक्तनाद शिष्यनन्नु, ची चीयॆन्नुव पडियु माय छे छे ऎन्दु धिक्करिसुव हागॆ आगि, हितम शून्न हितवन्नु बोधिसिद प्रह्लाद विभीषणादिगळिगॆ, प्रतिकूलरान विरोधिगळाद, 23________________
3 शिष्य कृत्याधि कारः शास्त्रज्ञ तॊन्नन डवु इरणु विभूतियु, विभूति मानुव इदन्नॆ जी यॆन्नुम पडियुवाय, हितं शॆन्न प्रह्लाद विभीषणादिगळुक्कु प्रतिकूलरान हिरण्य रावणादिगळोडु तुल्य माय (१) * विद्या चो रो गुर, द्रोही वेदेश्वर विदूषिकः । त एते बहु नात्मानः सद्योदण्ड्या इतिश्रु तिळि ऎजरपडिये 6 1) 66 हिरण्य रावणादिगळन्नु तुल्य माय.हिरण्य कशिपु आतन मन्त्रि मॊदलादवरिगू, रावण अवन तन्न कुम्भकर्ण, मगनाद इन्द्रजित्तु इवरुगळिगॆ समनागि, ऎन्दरॆ ननगॆल्ला रक्षकनु महाविष्णुवु, अवन शरणवन्नु हॊन्दतक्कदु हितवन्नु दैत्यबालरिगॆ उपदेशिसिद्दु हिरण्य कशिपुविगॆ सरिहोगलिल्लवु हागॆये विश्लेषनु रावणादिगळिगॆ सीतॆयन्नु श्रीरामनल्लि ऒप्पिसि, आतनिगॆ शरणागतरागि बाळोणवॆम्ब हितोपदे शवू इष्टवागलिल्लव, श्रीमद्भागवतदल्लि प्रह्लादनु तन्न तन्दॆगॆ हेळुत्ता नेनॆन्दरॆ, “ तप्पादुमनॆ सुरवर देहिनां सदा समुद्विग्नधि यावसहात्। हित्वात्मसातं गृहमन कूपं वनं गतो युद्धरिमाश्रयेत ॥ (७.५.५.) प्रह्लादनु तन्दॆगॆ हितवन्नु हेळुत्तानॆ. एनॆन्दरॆ ओ असुरश्रेष्ठने, देहात्मभ्रमॆ स्वतन्त्रात्मभ्रमॆ गळ मूलकवागि असत्तुगळाद शब्दादि विषयोपभोगगळिन्द यावा गलू क्षेशगळन्नु हॊन्दिरुव बुद्धियुळ्ळ कुतवाद देहवुळ्ळवरिगॆ, ई परिशुद्धनाद आत्मनु बिद्दु नष्टवागुव, तळवे काणद कत्तलाद भाविगॆ सदृशवाद सांसारिक मनॆयन्नु बिट्टु, एकान्तवागिरुव अरण्यवन्नु सेरि, संसारबन्धवन्नु अपहरिसुव श्रीहरियन्नु आश्रयिसोणवॆम्बुदु ननगॆ उचितवागि तोरुत्तदॆ ऎन्दु हेळिरुत्तानॆ. श्री विष्णु पुराणदल्लू हिरण्य कशिपुवु पुत्रनन्नु कुरितु, गुरुगळल्लि एनन्नु कलितॆ हेळु ऎन्दु प्रथमतः प्रश्निसुत्तानॆ. अदक्कॆ प्रह्लादनु “श्रयतान्तातवामि सार भूतम ऎम्ब पीठिकॆयॊन्दिगॆ हेळुत्तानॆ. * अनादि मध्यान्त मजमवृद्धि क्षयमच्युतनु । प्रणतोस्मन्त सन्तानं सत्व कारण कारणम” हीगॆ आरम्भिसि हितवन्नु हेळुत्ता होदुद्दु तन्दॆगॆ कोपक्कॆ कारणवायितु. हागॆये रावणनिगू विभीषणनु हितवन्नु बोधिसुत्तान. हेगॆन्दरॆ “त्व जस्य कोसं सुख ((________________
शिष्य कृत्याधिकारः दण्ड्यनु मागमॆक्काकव नै; (अल्लदु) प्रत्युपकारं शून्न पडियन्नु, २) “शरीरमर्थं प्राणञ्च सद्गुरु भोनिवेदयेत्” ऎन्नुव ६) “सत्व स्वरवा तदर्धंवा तदर्धाद र्ध मेन वा गुरवे दक्षिणं दद्याद्यथाशकपि ना पुनः” ऎन्नव इष्टु डैगळिर् चॊल्लुगिरवैयुवु धरनाशनं भज स्वधर्मं रति कीत्रवर्धनन । प्रसीद जीवेव सपुत्र बान्धवाः प्रदीयतां दाशरथाय मैथिली (रा. युद्ध. ९. २३) सुखवन्नू धर्मवन्नू नाश माडुव कोपवन्नु त्यजिसु; आनन्दवन्नू कीरियन्नू वृद्धिगॊळिसुव धर्मवन्नु आश्रयिसु. ओ अण्णने प्रसन्ननागु ; पुत्रबन्धुगळॊडनॆ बाळबेकादरॆ, सीतॆय दशरथ पुत्रनाद श्रीरामचन्द्र प्रभुविगॆ समर्पिसल्पडलि ऎन्दु परम हितोक्तियन्नु हेळिरुत्तानॆ. आदुदरिन्द ई शिष्यनू अवरुगळिगॆ सम नागि, (१) विद्या चोरः-शिष्यनु विद्यॆयन्नु सदाचार्यरिन्द सम्पा दिसिकॊण्डु, अदन्नु सत्पात्रनिगॆ कॊडदे तन्नल्ले इट्टुकॊण्डुदुदरिन्द ब्रह्मविद्या कळ्ळनागि, आ कारणदिन्दले गुरुद्रोहियागिरुववनु, अथवा मुन्दॆ एतेते ऎन्दिरुवुदरिन्द बेरॆ बेरॆयागि भाविसि, गुरु विगॆ द्रोहमाडुववनॆन्दू अर्थमाडबहुदु; वेदेश्वर विदूषिक वेदवन्नू ईश्वरनन्नू दूषिसुववनागि, एतेते इवरॆल्लरू, बहु पात्मानः-तुम्बा पापिगळु, सद्यः तक्षणदल्ले, सद्यःस पदि तम्म ऎम्ब निघण्टु इरुत्तदॆ, दण्ड्या शिक्षिसडलु अर्हरु, इति श्रुतिः ऎन्दु श्रुतियल्लि हेळल्पट्टिरुत्तदॆ” ऎजरपडिये-ऎन्दु हेळिरुव हागॆ दण्ड्य नुमागामैक्काक-हागॆ दण्डिसल्पडतक्कवनु आगद हागॆ, अत्त नै-अष्टक्कागिये हेळिदुदु अल्लदु. हागल्लदॆ, प्रत्युपकार तॊन्नपडियन्नु आचाररिगॆ प्रत्युपकारवागि माडतक्कद्दॆन्दु हेळिद दल्लवु. आचारर विषयदल्लि हीगॆल्ला नडॆदुकॊळ्ळबेकॆन्दु हेळिदुदु प्रत्युपकार भावनॆयिन्द हागॆ हेळल्पट्टितॆन्दु ऊहिसतक्कद्दल्लवु. आचारर विषयदल्लि कृतज्ञनागिरबेकॆन्दू द्रोह माडकूडदॆन्दू हीगॆल्ला हिन्दॆ हेळिरुवुदु शिष्यन हितक्कागियॆन्दु मात्र भाविसतक्कद्दु. भगवन्नि ग्रहवुण्टागदिरुवुदक्कागि ऎन्दु भाविसतक्कद्दॆम्ब भाववु. “तसॆ २) विहगेन्द्र संहितॆ ३)________________
शिष्यकृत्याधिकार नद्रुत, कृतमस्य ज्ञानीहि ऎम्ब प्रमाणविदॆ. आगलि, कॆलवु कडॆगळल्लि आचाररिगॆ गुरुदक्षिणॆ मॊदलादुवुगळन्नु कॊडबेकॆम्ब प्रमाणगळिवॆयल्ला, अवु प्रत्यु सकार भावनॆयिन्द हेळिदवल्लवो ? ऎन्दरॆ, अवुगळू प्रत्युपकार भावनॆयिन्दल्लवु, शिवन कॆलवु इतिकर्त व्यतॆगळु हेळल्पट्टुवॆन्दु मुन्दिन वाक्यदिन्द तिळिसुत्तारॆ. प्रत्युपकार वॆन्दु तोरुव ऒन्दॆरडु प्रमाणगळन्नु उदाहरिसुत्तारॆ. 3 (२) शरीरं शिष्यनु शुक्रूषारूपदल्लि तन्न शरीरवन्नु अथवा अरं तन्न द्रव्यवन्नू, प्राणञ्च तन्न प्राणवन्नू सह सद्गुरुभ्य तन्न सदाचार ररिगोस्वरवागि, निवेदयेत्-समर्पिसतक्कद्दु; ऎन्दरॆ आचारिगॆ बेकागि अवकाश दॊरॆतरॆ तानु अगत्य शुशूषॆयन्नु माड तक्कद्दु; अन्नवस्त्रादिगळिगॆ अनुकूलविल्लवॆन्दु तोरिदरॆ तन्न द्रव्यवन्नु अवरिगागि उपयोगिसतक्कद्दु; तन्न प्राणवन्नू कूड लक्षिसदॆ अवरिगॆ सहाय माडबेकाद अवसर ऒदगिदरॆ हागॆयू माडतक्कद्दु ऎम्ब भाववु. ऎल्लवन्नू ऒडनेये ऒप्पिसे बिडतक्कद्दॆम्ब तात्पवल्लवु अवरु शिष्यनिगॆ माडिरुव उपकारवु अष्टु महत्तादुदरिन्द हागॆल्ला नडॆदुकॊळ्ळ तक्कद्दॆम्बुदु संहितातात्पय्यवु, ऎन्नुव ऎम्बुदागियू सत्व स्वंवा-समस्तवन्नेयागलि, तदर्धंवा अदरल्लि अर्धवन्नागलि, तदराद र्धमेव-अक्षदल्लि अग्गवॆन्दरॆ कालुभागवन्नागलि, हीगॆ वा ऎन्दु विकल्पसि हेळिदुदरिन्द निर्बन्धवेनू इल्लवु. यथाशक्ति तन्न वैराग्य भावक्कनुगुणवागि समरिसबहुदॆन्दायितु; इदे मुन्दॆ हेळ ल्पडुत्तदॆ. गुरवे-आचाररिगॆ, यथाशक्कॆ पिवापुनः तन्न शक्त नुसारवागि दक्षिणान्दद्यात् - दक्षिणॆयन्नु कॊडतक्कद्दु. अपिना पुनः - तन्न कैलादमट्टिगॆ पुनः पुनः समरिसतक्कद्दु. गळल्लि, प्राचार कैङ्कय्य अवर तिरुनक्षत्र मॊदलाद समयगळल्लि पदेपदे यथाशक्ति समर्पिसबहुदु ऎम्ब भाववु कृतज्ञताभाव विरुवुदरिन्द तनगॆ ऎष्टु शक्तियो तदनुगुणवागि समक्षिसबहुदु. इदरिन्द आचाररू कूड इष्टे कॊडु ऎन्दु निर्बन्धिसुवदू न्याय वल्लवॆम्बुदू तोरिबरुत्तदॆ. इदन्ने मुन्दॆ हेळुत्तारॆ. आचाररु बन्दरॆ शिष्यनु तनगॆ बरुव ऒन्दु तिङ्गळ वरमानवन्नु अवरिगॆ कॊट्टु बिडबेकॆन्दु अवर परिचरदल्लिरुववरु निर्बन्धिसुवरु. शास्त्रज्ञानशून्यतॆय विजृम्भणॆयु, इप्पुदैगळिल् ई प्रकारगळल्लि जॊल्लुगि रवैयुव- हेळिरुवुदू, प्रणिपाताभिवादनादिगळ्ळि 1 समय कॆलवरु इदु________________
20 शिष्यकृत्याधिकार प्रणिपाताभिवाद नादिगळॆ पोलॆ इव सुक्कु चील कत्रव्य लै चॆल्ल वित्त नैपोक्ति, ५) “कृष्णयानि होव दे” ऎन्नुन्नडि इरुक्किर अनन्य प्रयोजन नान आचारनुक्कु प्रत्युपकारम चन्नपडियन्नु, भगवान पोलॆ-आचाररिगॆ माडुव नमस्कार अभिवादन मॊदलादवुगळ हागॆ इवनु क्कु ई सप्रनिगॆ तिलकर तॊट्टिप्पोक्कि तिष्यक्रम स्वरूपप्राप्तगळाद इति कर व्यतॆगळन्नु हेळिदुदष्टे विना इन्नेनू प्रत्युपकार भावदिन्द माडतक्कदॆम्ब भावनॆयिन्दल्लवॆम्ब तात्परवु ; इदन्ने मुन्दॆ हेळुत्तारॆ. (४) “कृपया निस्पृहोव देत्.आचारैनु तन्न सङ्क्षिप्यनिगॆ परम कृपॆयिन्द एनॊन्दू आशोत्तरगळन्निट्टुकॊळ्ळदॆ ऎन्दरॆ प्रत्युप कारवन्नु बयिसदॆ, उपदेशिसतक्कदु, ऎन्नुन्नुडि - ऎन्दु स्मृतियल्लि हेळिरुवहागॆ, इरुक्किर इरुव, अनन्य प्रयोजननान आचार्य नुक्कु बेरॆ इन्नु याव प्रयोजनवन्नू बयिसदे इरुव आचारनिगॆ, प्रत्युपकारं पॊन्नपडियन्नु - प्रत्युपकाररूपदल्लि अवुगळन्नु कॊडतक्कद्दॆन्दु हेळिदुदल्लवु. कृपया निस्पृहोवदेत् ऎम्ब शाण्डिल्यस्मृति वाक्यवु आचार कृत्यधिकारदल्लि उदाहृतवु. अदन्नु पराम्बरिसतक्कद्दु, अल्लि आचाद्यरु शिष्यनन्नु चन्नागि परीक्षिसि सत्पात्र नॆन्दु कण्डरॆ, प्रतिफलवन्न पेक्षिसदॆ कृपॆयिन्द उपदेशिसतक्कद्दॆन्दु हेळ ल्पट्टिरुत्तदॆ. आदुदरिन्द आचाररु एनन्नू अपेक्षिसुवदिल्ल. न तन्न कृतज्ञता भावदिन्द रुस् प्रव्यसहाय मॊदलादवुगळन्नु माड बहुदु. आदरॆ प्रत्युपकार भावदिन्दल्लवु; एकॆन्दरॆ अवरु प्रत्युन कार वन्नु अपेक्षिसुवरल्लवादुदरिन्द आचारन विषयदल्लि शिष्यनु हेगॆ नडॆदुकॊळ्ळबेकॆन्दु हेळुव शाण्डिल्य स्मृति आपस्तम्ब वाक्यगळन्नु उदाहरिसि, अवू सह कृतज्ञता भाववन्नु बोधिसिदवे विना प्रत्यु सकाररूपदल्लि माडतक्कद्दॆन्दु विधिसलिल्लवॆन्दु हेळुत्तारॆ. भगवान्सक्कल् पोलॆ - भगवतन विषयदल्लि हेगो हागॆ, आचारनक्कलि नानन्नु - शिष्यनू तन्न आचार ५) ताण्णिल्य, १,११६________________
शिष्यकृत्याधिकार 2 कलिल् पोले आकार क्षक्कलिले व नन्नु म, आव सुक्कु नल्लाना नालॆ, आचारनु कं, सल्लानाय् यि रुप्पानॆन्नु, वेदान्त सॊन्नद वुम १) *न प्र माद्रुशिष्य वाह्मन कायकभिः। अविभज्यात्म नाचारं वर्ता यथाच्युते २) “देवविन आचा र मुपानीत" ऎन्नुव शाण्डिल्य आपस्तम्भादिगळ तॊन्न दुवुदु आचार सुक्कु प्रत्यु सकार कन्नडियन्नु विषयदल्ल. नडॆयतक्कद्दॆन्दु, अव हुक्कु नानासाले - भगवन्तनिगॆ भक्ति विश्वासवु ननागि प्रियनागुव हागॆ, आचारनुक्कुं नानानायिरुप्पानॆ सुम . तन्न आचारन भक्ति विश्वास मूलक प्रियनागिरुववनन्दु, वेदान्तण्ण - उपनिषत्तुगळल्लि, शून्नदवु. “यस्य देवे पराभक्ति यथादेने तथागु” सश्वेश्वरनल्लि परभक्तियन्नु माडुव हागॆ आचारनल्ल माडतक्क ऎन्दु हेळिरुवदू, मत्तु “शिष्य - शिष्यनु, गु, आचारनल्लि वाह्मनः कायकरभिः - वान, मनस्सिन, मत्तु शरीरद प्रवृत्ति गळिन्द, अविभज आत्माना - नन्निन्द बेधवॆन्दॆणिसदॆ, तानु बेरॆ आचाररु बेरॆ ऎम्ब भावनॆयिल्लदॆ, नमात् - अजागरूकतॆ यन्नु माडतक्कद्दल्लवु, अवर विषयदल्लि जागरूकनागिरतक्कद्दु ; अपराधादिगळुण्टागद हागॆ नडॆदुकॊळ्ळतक्कद्दु. अर्स्मि. ई आचाररल्लि आ त्तु ते - श्री नर्वा स्टुविनल्लि यथावत् - ईगॆ भक्ति विश्वास गळिन्द नडॆदुकॊळ्ळबेको, हागॆये नडॆदुकॊळ्ळतक्कद्दु, अच्युत शब्दक्कॆ सहस्रनामदल्लि मूरु विधवागि अर्थ माडल्पट्टरुत्तदॆ. १) “ आश्रितानां च्युतिर्य स्मान्नास्ति सोच्युत ईरितः ” आश्रितरिगॆ यावनिन्द एनॊन्दु च्युति इल्लवो आतनु अच्युतनु. बारदवनु २) ब्रह्मरुद्रे-द्रादिगळ हागॆ तन्न स्थनदि द अच्युतनु. “यस्मान्न च्य वते स्थानात्त स्मातङ्कीघ्र च्युत ३) प्रळयदल्लि शीला निनूतिय तत्वगळिगॆ अवन च्युतियुण्टे इल्लदवनु. ना तनगॆ याव च्युति १) शाण्डिल्य स्मृति, १११८, २) अस्तम्ब १,२६,________________
शिष्य कृत्याधि कारः शास्त्र चक्षुस्सान इर्व निळिकण् कुरुडना कामैक्कुम, भगवदनुभवम् पोलॆ विलक्षणमान विव्वनुभव जन्मभिक्षुवान इर्व इळवाक्कुम कॊल्लित्तत्तनॆ, इप्पडि 66 “मन्त्र तद्देवतायाञ्च तथा न प्रदेगु त्रिवु भक्ति सृवाकारासाहि प्रथम साधनम” ऎम्बुदू इल्लि अनुसन्धे यवु; मत्तु “देवमिव-भगवन्तनन्नु हेगो हागॆ, आचारं-आचा रनन्नु, उपासीत भक्तियिन्द ध्यानिसतक्कद्दु. इल्लि उपासीत ऎम्बुदु पदे पदे कृतज्ञताभावदिन्द स्मरिसतक्कद्दॆ बरदल्लि प्रयोगिसल्पट्टरु इदॆ. इदु अपस्तम्बवचनवु ऎन्नुवऎन्दु शाण्डिल्य आपस्तम्ब स्मृति मॊदलादवुगळु, तॊन्नदुवु. हेळिरुवुदू कूड, आचार नुक्कु प्रत्युपकारन पॊन्नपडियन्नु - आचाररिगॆ प्रत्युपकाररूपदल्लि माडतक्कद्दॆन्दु हेळिदहागॆ अल्लवु. हागादरॆ, याव अभिप्रायदिन्द हेळिदुदु ऎन्दरॆ तिळिसुत्तारॆ. शास्त्र चक्षुस्थान - शास्त्रवे कण्णागि वुळ्ळ, इर्व - ई प्रपन्ननु, विळि कण् कुरुडनाका कुम तन्न बाह्य चक्षस्सु तॆरदिद्दरू प्रवृत्तियल्लि शास्त्रानुगुणवागि नडॆयदॆ कुरुडनोपादियल्लि अज्ञानप्रवृत्ति इल्लदिरुवदक्कागियू भगवदनु भवम्पोलॆ विलक्षण मान इव्वनुभव- गुरुविनिन्द ज्ञानवन्नु हॊन्दिदुदरिन्द इरबेकाद भक्ति विश्वास रूपवाद अनुभववन्नु, जन्म भिक्षुवान इर्व - प्रायशः जन्म मॊदलुगॊण्डु दरिद्रनागिरुव इवनु, इळवामैक्कु - कृतज्ञताभावविरबेके विना त्यजिसदे इरुवुदक्कागि, शॆल्लित्तु अत्त - गुरुदक्षिणॆयन्नु कॊडतक्कद्दॆन्दु हेळिते विना प्रत्युपकार भावदिन्द हेळलिल्लवॆम्ब तात्सरवु, आचार रिन्द अमोघवागि शास्रोपदेश उण्टादरू, अदरिन्द आचार्यरल्लि भक्ति विश्वास कृतज्ञताभावगळु उण्टागबेकु, कॆलवरिगॆ हागॆ उण्टागदे इरुवुदरिन्द वाळिक्कण् कुरुडनाग कुम् ऎम्ब प्रयोगवु, जन्मतः दरिद्रनागिये शिष्यनिरबहुदु. विशेष भक्ति विश्वास गळन्नुळ्ळवनागिरबहुदु ; अन्तवनन्नु गुरुदक्षिणॆ कॊडतक्कद्दॆन्दु निर्बन्धिसिदरॆ, ऎल्लिन्द द्रव्यवन्नु तन्दानु ? आयवरिन्द जन्म बिडुवान ऎम्ब प्रयोगवु. २) अ पस्तम्ब १.२६ १३________________
आचार कृत्याधिकार “ब्रह्म इषयल् प्रत्युपकार मिल्फ् ऎन्नुमिडि विद्या प्रदानस्य देवैरसिनशक्यते । प्रति प्रदानमपि वा (मथवा) दद्याच्छक्तित आदरात् ” ऎन्नु शाण्डिल्य भगर्वा अरुळि चॆयदान्, इदिल् यथाशक्ति दानव शॆन्नद वुदु तन्नादरुक्कु पॊक्कु वीडाग चॆन्नतत्तनै. इव्वळक्कॊण्डु प्रत्युपकारं पण्णि नानाकत्तन्नॆ- निनै रुक्क प्रेर्रा, La प्रत्युपकार भावनॆयियिन्द हेळिद्दल्लवॆम्बुदक्कॆ प्रमाणवन्नु उदाहरिसुत्तारॆ. इप्पडि इषयल् प्रत्युपकारमि ऎन्नु मिडि-ब्रह्मविद्या प्रदानन्य - ब्रह्मविद्यॆयन्नु दानमाडिद आचा रनिगॆ, यावाग दानवागि कॊडल्पट्टितो आग प्रतियागि कॊडतक्कदिल्ल वॆम्बुदु व्यक्तवु, प्रतिप्रदान म पिना - प्रतियागि कॊडतक्कद्दु उड, दॆवैरसि-देवतॆगळिन्दलू कूड, नशक्यते - साध्यविल्लवु, इन्नु मनुष्य रिन्द साध्यवे इल्लवॆम्बुदु कै मुतिक न्यायसिद्दवु. हागादरॆ कृतज्ञता भावदिन्द एनन्नू कॊड कूडदो? ऎन्दरॆ अदरात् - तुम्बा विश्वास दिन्द, शक्तितः - तनगॆ शक्ति इरुवष्टु दद्यात् : कॊडतक्कद्दु : इदन्ने वा, अथवा - ई ऎरडु पदगळिगू ऒन्दे अर्थवु, विकल्पिसि हेळिदरु ; ऎन्नु - ऎम्बुदागि, शाण्डिल्य भगर्वा अरुळिच्चॆयान् - पूज्य राद शाण्डिल्यरु कृपया बोधिसिदरु. भगवच्छब्दक्कॆ मुख्यार्थवादरॆ हेयप्रत्य नीकनु कल्याण गुण करनॆम्ब अर्थवुळ्ळद्दागि श्रीयः पतियल्ले अन्वयवु. इतर ज्ञाननिधिगळिगॆ उपयोगिसिदरॆ पूज्यराद ऎम्बर्थवु. विष्णु पुराणद षष्टांश पञ्चमाध्यायद ७२रिन्द ७९नॆय श्लोकगळन्नु पराम्बरिसि, अवुगळल्लि “तत्र पूज्य पदार्थक्ति परि भाषा समन्वि तः । शं नोपचारण तैन्यत्र हु वजा रितः ॥ ज्ञानशक्ति बलॆश्वर विर तेजांस्य शेषतः । भगवच्छब्ब वाच्यानिविना हेय्कॆर्गुणादिभिः ऎम्ब श्लोकगळु अनुसन्धेयवु. इदल् चॆन्नद हागॆ प्रत्युपकारवागि एनन्नू माडबेकादुदु इल्लदिद्दरॆ, “दद्याच्छक्तित आदरात्" ऎम्बुदर तात्पर्यवेनु ? ऎन्दरॆ शिष्यनु आचार्यरल्लि भक्तिविश्वास, आदरॆ इवुगळिगागि तन्न कृत- जॊतॆयन्नु यथाशक्ति तोरिसतक्कद्दु. इव्वळवैकॊण्डु, इष्टु मात________________
शिष्यकृत्याधिकारः अथ शिष्य कृत्यानाह इप्पडि प्रत्युपकार रहितनान इवनुकु चॆयवडुप्पदॆ नवॆन्निल्, इवनुपदेशित्त अर्थ, १) (कपालस्थं यथा तोयं श्वदृत्च यथापयः । दुष्टंस्मात् स्थान दोषेण वृत्त हीने तथा श्रुतम ॥ ऎरपडिये हेळिदुदन्नु कुरितु, प्रत्युपकारवन्नु माडिदवनागबेकॆन्दु, निन्नॆ रुक्क सेर्रा- ऎणिसतक्कद्दु सरियल्लवु. मुन्दॆ शिष्यन कर्तव्यगळन्नु उपदेशिसुत्तारॆ. आचारैरु प्रत्यु पसकारवागि शिष्यरुगळिन्द एनन्नू अपेक्षिसुवुदिल्लवॆन्दु उपपादिसिदुदरिन्द शिष्यनिगॆ आचाररन्नु कुरितु इतिकव्यतॆगळेनू इ ल्लवोऎन्दरॆ उण्टु ऎन्दु शिष्यकृत्यगळन्नु उपपादिसुत्तारॆ. आचार्य रिगॆ समर्पिसुव गुरुदक्षिणॆ मॊदलादवुगळु प्रत्युपकारवल्लवादरू कॆल वु शिष्यकृत्यगळुण्टु ; अवु यावुवॆन्दरॆ, इप्पडि- मेलॆ सप्रमाणवागि उपदेशिसिद रीतियल्लि, प्रतुपकाररहितनान इवनुक्कु - गुरुदक्षिणॆ मॊदलादवन्नु प्रत्युपकार रीतियल्लि माडबेकादुदु एनू इल्लद ई शिष्यनिगॆ, बैयपडॆवुदु - इति कर्तव्यता रूपदल्लि उचित वादुदु ऎन्नॆन्निल् - यावुदु विन्दरि इवनु सद् शित्त अर्थजिगळ्ळि, १) कपालवॆन्दरॆ तलॆरुडॆय चिप्पु, कपालस्थम् अन्तह शिरस्सिन चिप्पिनल्लिट्टु, तोयं - उडकवु, यथा - हेगॆ योग्यवल्लवो, श्वदृशौच पयः यथा - नायिय चर्मदिन्द माडिद तिदियल्लिट हालु हेगॆ परिशुद्धवल्लवो, इल्लिकृति ऎन्दरॆ तिथियु ; तथा हागॆये, वृत्तहीने - सदाचार शून्यनाद शिष्यनल्लिट्ट, श्रुतं शास्रोप देशवु, स्थानदोषात् दोषात “ श्रुतं शास्राव धृतयोः ऎम्ब निघण्टुविन प्रकार श्रुतवॆम्ब शब्दक्कॆ केळि तिळिदुदु ऎन्दू शास्त्र वॆन्दू ऎरडर्थगळिरुवुदरिन्द शास्त्रवॆन्दू अर्थमाडबहुदु. कपाल दल्लिट्ट नीरू, नायिय चरदिन्द माडिद तिदियल्लिट्ट हालू, दोष युक्तगळागि भगवद्भागवत कैङ्कर्यगळिगॆ हेगॆ अनर्हवो, हागॆये सदाचारविल्लदिरुव शिष्यनिगॆ हेळिद उपदेशवू दोषयुक्तवागि शिष्य परिग्रहवागुवुदिल्लवु. इदु वेदव्यासरु युधिष्ठिरनिगॆ पात्रा पात्र विवेचनॆय विषयवागि उपरीक्षिसुव प्रकरणवु. ईगिन प्रति________________
शिष्यकृत्याधिकार 18 श्रुतम ऎरपडिये विपरीतानुष्ठानङ्गना ले कपालस्थ तो या दि ग ळ्ळॆ प्रोलॆ अनुपजीव वाक्कादॊळियुवुम ; 99 गळल्लि ई श्लोळवु व्यत्यस्तवागिरुत्तदॆ. हेगॆन्दरॆ “कपाले यद्व दापः सः शृच यथा पयः । आश्रयस्थान दोषेण वृत्त हीने तथाश्रुतवु " अर्थ बेधविल्लदिद्दरू महर्षि वाक्य गळन्नु तिद्दुवुदु तुम्बा हेयवान विषयवु ” ऎज्जिरपडिय ऎन्दु हेळिरुव हागॆ, विपरीतानुष्ठानङ्गळाले शास्त्रविरुद्धगळाद अनुष्ठानगळिन्द, कपालस्थतोयादिगळ पोलॆ तलॆबुरुडॆयल्लिट्ट नीरु मॊदलादवुगळ हागॆ, अनुपजीव्यवाक्कादॊळियवुम- शिष्टरु परिग्रहिसलु आवर्तवादुवागि माडतक्कद्दल्लवु. तानु शिष्यनागि परिग्रहिसिद सद. पदेशवन्नु विद्याजोलन हागॆ तन्नल्ले इट्टुकॊळ्ळ कूडदादुदरिन्द, तानू आचार्य स्थानदल्लिद्दु कॊण्डु, तन्न शिष्यरिगॆ उपदेशिसतक्कद्दु ऒन्दु इकर्तव्यतॆ ऎन्दु हेळिरुववरिन्द सिक्किदवरिगॆ लॆक्चरुगळ हागॆ उपदेशिस तद्दल्लवु. तानु आचारनागलु तन्नल्ल अन्तह ऎरडू निष्ठॆ आचार्यनिष्ठॆ ज्ञाननिगॆ ऎरडू इरबेकु, गळन्नू हॊन्दिरुव शिष्यरन्नु परीक्षिसि तिळिदु उपदेशिसतक्कद्दु, श्री विष्णु पुराणद प्रथम श्लोकदल्लि * पराशरं मुनिवरं कृत पौरानिकक्रियनु । मैत्रेयः परिप प्रच्छ प्रणिपत्याभि वाद्य च” आचार्यराद श्री पराशररु मुनिवरु ऎम्बुदरिन्द ज्ञाननिष्ठॆ युळ्ळवरॆन्दू, कृतपौरा कक्रियवु ऎम्बुदरिन्द ज्ञान निष्ठॆ युळ्ळवरॆन्दू हेळल्पट्टितु. हागॆये मैत्रेयराद अवर शिष्यरू कूड अवर हागॆये नडतॆयुळ्ळवरॆम्बुदु अवरु बन्दु प्रार्थिसिद रीतियिन्दले ग्राह्यवु हागॆये रामायणद आविश्लोकदल्लू “ तपसाध्याय निरतं तपस्वी नाग्निदांवरम् । नारदं परि पप्रच्छ वाल्मीकिरुनिपुङ्गवं” इल्लियू शिष्यराद वाल्मीकियू आचार्यराद नारदरू सह इब्बरु तपस्विगळु ऎन्दु हेळिरुवदरिन्द कनिष्ठॆ युळ्ळवरॆन्दू, नारदरु मुनिपुङ्गवरादुदरिन्द ज्ञाननिष्ठॆ युळ्ळवरॆन्दू, वाल्मीकिय प्रश्नॆयिन्दले ज्ञानोपदेशक्कॆ अर्हतॆ युण्टॆम्बुदू वेद्यवु. हीगॆ शिष्यनल्लि ई ऎरडु निष्ठॆगळिगू अर्हतॆ तोरिदरेने उपदेशवु उपजीव्यवागुवुदु. हागिल्लदिद्दरॆ तानू 66 9________________
शिष्य कृत्याधिकारः (२) * यच्छुतं नविरागाय नदराय नशास्त्रये । सुबद्ध मसि शब्दन काकवाशित मेव तत् ” ऎरपडिये, कत्रते प्रयोजनवा क्यादॊळॆयुनु ; इवक्कॊण्डु नानाशि यागादॊळियुव. स्वरूपवन्नु कळॆदुकॊण्डु नष्टवागुवदल्लदॆ शिष्य पापं गुरोरपि ऎन्दु हेळिरुव हागॆ तनगॆ उपदेशिसिद आचारनिगू द्रोह माडिद तागुत्तदॆ. ई सन्दभवदल्लि गुरुपरम्परासारद १००-१नॆय पुट गळन्नु नोडि. आदुदरिन्द आचार्यर महोपदेशवन्नु दोष युक्तवागि माडतक्कद्दल्लवु, ऎम्ब भाववु, मुन्दॆ ऎरडनॆय इति कर्तव्यतॆयन्नु हेळुत्तारॆ- २) मुन्दॆ तिष्यनु तानु हॊन्दिद शास्रोपदेशवन्नु तनगू प्रयोजनविल्लद हागॆ माडकूडदॆन्दु हेळुत्तारॆ. यच्चुत याव शास्रोपदेशवु नविरागाय तनगॆ वैराग्यवन्नुण्टु माडुवु दक्कॆ आगलिल्लवो, नधराय तनगॆ अज्ञानुज्ञा कैङ्कय्यगळाद धरा नुष्ठानक्कॆ हेतुवागलिल्लवो, नताश्रये अन्तर्बहिरिन्द्रियगळन्नु जयिसुवुदक्कॆ हेतुवागलिल्लवो, शन सुबद्ध मपि-आ शास्त्रवु ऎष्टु उत्कृष्टवागिद्दरू कूड, काकवाशितमेव तत्-अदु बरी कागॆय कूगे, ऎन्दरॆ अदु हागॆ इतररिगॆ निष्पलवाद मातु हागिरलि, तनगू कूड अदु नियोजनवादुदु. कागॆयु कूगिकॊण्डिद्दरिन्द अदक्केनादरू ज्ञानोदयवु हेगॆ इल्लवो हागॆ ऎम्ब भाववु. ऎरपडिये-ऎम्बल्लि हेळिरुव हागॆ, कत्रते शास्त्रवन्नु आचार्यर मन कूगि ओदिदुदे, निष्ट्रयोजनवागि तानु अभ्यास माडिदुदु मात्रवे आगि प्रयोजनवाक्कादॊळॆयुव प्रयोजनवागद हागॆ माडिकॊळ्ळकूडदु. अदरिन्द तानू प्रयोजन हॊन्दतक्कद्दु ; वैराग्यवन्नु हॊन्दि, धनिष्ठनागि, इन्द्रियगळन्नु निग्रहिसिदवनागि, ऒळ्ळॆ निष्ठॆयुळ्ळवनागिरतक्कद्दॆम्ब भाववु. ३) मुन्दॆ द्रव्यालिगागि शिष्यनिगॆ उपदेशिसतक्कद्दल्लवॆन्दु हेळु तारॆ. इवक्कॊन्दु ई आचारोपदेशवन्नु हॊन्दिदर मूलक (२) इतिहास समुच्चयम् १४,४३________________
शिष्य कृत्याधिकार 12 इवयॆल्ला * परर्थ कार्पक्याल् वारिव स्वयम् । आत्मा संस्कृत संस्कृत्य परोपकरणीकृतः” इत्यादिगळॆल् परिहसिक्किरपडिये गणि कालङ्कारवाक्कु पल्, विलैज्ञान्साक्कदल्, अवुलत्तिलवर् पोदियाक्कुदल्, कुर जिन् कैयिल् पूमायाक्युदल्, शॆया दॊळियुवुद; वागि, वास्ताशियागादॊळियुवु नास्ति माडिदुदन्नु ऎन्दरॆ उगुळिदुदन्नु पुनः तिन्नदिरुववनागदे इरतक्कद्दु, धनातॆयन्नु बिट्टु वैराग्य हॊन्दुवुदक्कागि बन्दुदु उपदेशवु. आ उपदेशवन्ने इतररिगॆ माडि द्रव्य सम्पादिसुवुदु हेगायितु ? ऎन्दरॆ वान्ति माडि दुवन्ने पुनः भक्षिसुव रीतियायितु. ब्रह्मविद्यॆयन्नु इतररिगॆ द्रव्य लाभक्कागि उपदेशिसुवदु अष्टु हेयवाद कृत्यवॆन्दु हेळुवुदक्कागि नान्ताशीय दृष्टान्तवु. ई दृष्टान्तवु सनत्सुजातीयदल्लि हेळ ई ल्पट्टिरुत्तदॆ. इदन्नु श्री देशिकरवरु करदषणॆयल्लि उदाहरिसिरु त्तारॆ. आ प्रमाणवु यावुदॆन्दरॆ-“येयवान्तमन्ति बाला नित्यमभक्तये एवन्त नान्त मन्ति स्ववीर प भोजनात्” ऎम्बुदु. यावागलू भोजनक्कॆ अनरवागिरुव तेगु बन्दु वान्तवादुदन्नु बालरु ज्ञानविल्लदे हेगॆ भक्षिसुवरो, हागॆये ब्रह्मविद्यॆय उपदेशदिन्द जीविसुववनू ऎन्दु हेळल्पट्टिरुत्तदे बहळ हीनवाद उच्छिष्ट सेवनॆय हागॆ ऎम्ब भाववु. ४) आचाररिन्द परिग्रहिसिद ब्रह्मविद्यॆयन्नु द्रव्यार्जनॆगागि उपयोगिसबारदु. हागॆ उपयोगिसिदरॆ बहुविधवाद अपहास्यक्कॆ गुरियागुवनादुदरिन्द, अन्तह वृत्तियु कूडदॆन्नुत्तारॆ– परिहास हेगॆ? ऎन्दरॆ, १)गणिकास्त्रीय हागू, २) क्रयक्कागि गन्धवन्नु मारुव वन हागू ३) सन्तॆयल्लि अवक्कॆ मारुवन हागू, ४) ऒळ्ळे पुष्पहार वन्नु पडॆद कपिय हागू, परिहासक्कॆ कारणनागुवनु. हागाग कूड दॆन्दु शिक्षिसुत्तारॆ. इवल्लाम ई आचारोपदेशगळन्नॆल्ला पण्डितै-राष्ट्रज्ञान हॊन्दि पण्डितरॆन्दॆनिसिरुवरिन्द अर्धकाक्ष ह्यात् -द्रव्यनिल्लद दैन्यदिन्द, हण्यरिन हणक्कागि तन्नन्ने मारिकॊळ्ळुव हॆङ्गसु, आदुदरिन्द नीरा? हागॆ, स्वयआत्म तन्न आत्मने, देहवे ऎन्दु इन्नॊन्दु, संस्कृ संस्कृ कपनीर मूलक अलङ्करिसि,________________
शिष्यकृत्याधिकार परोपकरणीकृतः इतरर उपकारक्कॆ आयिते विना, तन्न स्वरूप वन्नु रक्षिसिकॊण्डु भगवतिगागि आगलिल्लवॆम्ब भाववु. तन्न निरति शय श्रेयस्सिगॆ साधकवागलिल्लवॆम्बर्थवु. इत्यादिगळिल् इवे मॊद लाद प्रमाणगळल्लि, परिहसिक्किरपडिये परिहास माडिरुव हागॆ गणिकालङ्कारमाकुदल्-सूळॆय अलङ्कारद हागॆयू, विलॆ, ज्ञानाल्कुदल्-बॆलॆगॆ मारुव गन्ध मॊदलाद परिमळद हागू अमृलत्तिल् अवल् पोदियाक्कुदल्-साधारण पामररु कूडि रुव सन्तॆय गुम्पिनल्लि अवलक्किय राशियन्नु मारुव ागागलि कुरजन कैयिल् पूमालॆ याक्कुदल्-वानरन कैय्यल्लि कॊट्ट हूविन हारद हागागलि, शयादॊळॆयुवुमाडदे इर तक्कद्दु, आचारर उपदेशदिन्द बन्द अमोघ विद्यॆयन्नु द्रव्यक्कागि आरॆपट्टु, पात्रापात्र विवेचनॆयिल्लदॆ सिक्किदवनिगॆल्ला हेळ कूडदु. हागॆ द्रव्यद कार्पण्यदिन्द बन्दवनिगॆल्ल, विवेकिसि परीक्षिसदॆ, उपदेशि सुवदु सरियल्लवॆन्दु हेळि, हागॆ द्रव्यक्कागि उपदेशवन्नु नाल्कु नीचोपनॆगळिन्द निन्दिसिरुत्तारॆ. १) गणिकालं कारद हागॆन्नु त्तारॆ. सूळॆय अलङ्कारवु तनगागि अल्लवु. विटपुरुषनन्नु आकर्षिसुवदक्कागि आगि हेगॆ तनगॆ निष्पयोजनवो हागॆ ऎम्ब भाववु. आग तानु, सम्पादिसिद ब्रह्मविद्यॆयु तनगेनू प्रयोजनवागुवुदिल्लवु. एकॆन्दरॆ द्रव्यार्थवागि इतररिगेने विनियोगिसिदुदरिन्द, सूळॆयु तन्न अलं कारदिन्द द्रव्य सम्पादिसिद हागॆ ईतनू ब्रह्मविद्यॆयिन्द द्रव्य सम्पादि सुत्तानॆ. आदुदरिन्द अन्तवन ब्रह्मविद्यॆयु गणिकालङ्करक्कॆ समना यितु. स्त्रीयरुगळ अलङ्कारवु यावाग स्वरूपदायकवु, भगव प्रीतिकरवु ? ऎन्दरॆ, परम साथियागि तन्न पतिय मनस्सिगॆ रञ्जक वागि पतिशुरू माडिदरॆ भगवणन उण्टागुत्तदॆ. ई भ शुक्रू षया नारी लभते स्वरमुत्तवम् ” ऎन्दु हेळल्पट्टिरुत्तदॆ. पति सान्निध्यविल्लदिद्दरॆ साधियु अलङ्करिसिकॊळ्ळुवुदिल्लवु. लङ्कॆयल्लि बन्ध नक्कॆ सिक्किद सीतॆयन्नु “सवकामन लङ्कारां” ऎम्बल्लि “अनलं कारां” अलङ्कारहितळागिद्दळॆन्दु कवियु वर्णिसिरुत्तारॆ. 3 २) अथवा विलॆ जान कुतल् ऎम्बुदरिन्द गन्धव बिल्लॆ मॊद लादुवुगळन्नु मारुववन परिमळ द्रव्यद हागॆ, ई परिमळ द्रव मारुववनु तानु एनॊन्दू प्रयोजन हॊन्दरॆ, इतररिन्द हुट्टु________________
शिष्य कृत्याधिकार (6 अडियिले विद्यॆत्तान् (२) * शेवधिष्टेरक्षमावन” ऎन्नु ब्राह्मणनै अपेक्षित्तपडियिले मुन्सि सिडित्तु वै स्टार् कैयिल् काट्टि कॊडदे असूयादिग रक्षित्तुकॊळ्ळवुम ; पडॆयुवुदक्कागिये हेगॆ आयितो, हागॆ ऎम्ब भाववु. ई परिमळ गन्धवन्नु देव भागवतरिगॆ समर्पिसि तानू लेपन माडिक्कॊण्डिद्दरॆ तनगू प्रयोजनवागि तन्न स्वरूपवन्नू कापाडिकॊळ्ळुत्तिद्दनु. अदु इल्लदुदरिन्द परिहास्यक्कॆ कारणवु. ३) सन्तॆयल्लि अवलक्कि राशिय हागॆ इल्लि एनॊन्दु विवेचनॆ यिल्लदॆ ऎल्लरू पडॆद अवलक्किय हागॆ पात्रा पात्र विवेकविल्लदॆ ऎल्लरू ब्रह्मविद्यॆयन्नु पडॆयुवुदु सरियल्लवॆम्ब भाववु. अदे अवलक्कि यन्ने कुचेलरु यारिगॆ समर्पिसबेको अवरिगॆ समर्पिसिदुदरिन्द समस्त श्रेयस्सन्नू हॊन्दिदरु. ४) कुरणनकैयिल् पू मालॆ- कपिय कैय्यल्लि कॊट्ट स्वामिगॆ भोग्यवागिद्द तुम्बा परिमळदिन्द कूडि तुम्बा कोमलवाद हारद हागॆ आचाररिन्द बन्द उपदेशवु अमोघवादुदु; अदु तनगू इतर शिष्यरिगू निरतिशय प्रयोजनवन्नुण्टुमाडुवदक्कागि बन्दुदु. कपिय कैय्यल्लि कॊट्ट हारवु हेगॆ नियोजनवागुत्तदो हागॆ ब्रह्मविद्यॆयन्नु तनगू इतररिगू सह निष्प योजनवागद हागॆ माडि कॊळ्ळकूडदॆम्ब तात्परवु, हीगॆ नाल्कु नीच दृष्टान्तगळिन्द द्रव्यक्कागि ब्रह्मविद्योपदेशवन्नु निन्दिसिदरु. इन्द्रनु “ कुरङ्गि’गॆ समनागि बुद्दि यिल्लद आनॆय कॊरळिगॆ दूर्वास महर्षियु कॊट्ट हारवन्नु हाकिदुदरिन्द तुम्बा दुरवस्थॆयन्नु हॊन्दिदुदु इल्लि स्मारकवु. इदर (५) ऐदनॆय कत्रव्यवन्नु बोधिसुत्तारॆ- असूयापररिन्द ब्रह्मविद्यॆयन्नु रक्षिसतक्कद्दॆन्दु सप्रमाणवागि हेळुत्तारॆ. पूरा श्लोकवु यावुदॆन्दरॆ “नास्तिकाय शतायापि मद्भक्तिरहि ताय- ना । असूय काय मां नादा शेवधिष्टे स्मरक्ष माम ॥” नास्तिकनिगागलि शठाय-गूढविप्रय (२) मनुस्मृति २,११४________________
शिष्य कृत्याधिकार सिरविकुरुडनाद तन्नॆ (२) अयश्वरुमनरर् गळ परिषत्तुक्कु अर्हनान्नुडि तिरुत्तिन महोपकारसुत्तु चॆय्यलाम कृच्छत ऎन्दु हेळिरुव हागॆ, गूढवागि अप्रियवन्नु माडुव कप टिगू, नन्नल्लि भक्ति इल्लदिरुववरिगागलि, ओ ब्राह्मणने, अहं-नानु शेविधिष्टे स्म-निनगॆ निरतिशय श्रेयस्सन्नुण्टु माडुवनागिद्देनॆ. माम्मादा-इन्तवर कैगॆ कॊडदॆ, रक्षमामनन्नन्नु रक्षिसु ऎन्दु ब्रह्मविद्यॆयु ई उपदेशवन्नु हॊन्दिद ब्राह्मणनन्नु कुरितु प्राक्टिसुव वाक्यवु” ऎन्नु ब्राह्मणनन्नु, अडियिले विद्यॆर्त्ता अपेक्षित्तपडि यिले- प्रार्थिसुव, हागॆ मुन्सअसूयादिगळिप्पिडित्तु वै स्टार् कैयिल्-हिन्दॆअसूयॆ मॊदलादवुगळन्नु हॊन्दिदवर कैयल्लि, काट्टि कॊडादॆ-कॊडदे, प्रदर्शिसदे, रक्षित्तु कॊळ्ळवुमरक्षिसिकॊळ्ळ तक्कद्दु. ब्रह्मविद्यॆयु अमोघ निधियु, अदन्नु असूयपररु नास्तिकरु मॊदलादवर कैगॆ कॊडदॆ रक्षिसतक्कद्दॆन्दु. हेळल्पट्टितु. हागॆये गी तॆयु अन्त्यदल्लि श्रीकृष्ण भगर्वारवरु अर्जुननिगू आज्ञापिसुत्तारॆ. (१) “इदन्ते नातनाय ना भक्ताय कवाचन, नचाशुशूषवे वाच्यं न चमां योग्यसूति” ऎम्बुदु अनुसन्धेयवु. असूया ऎन्दरॆ दोषारोपोगुणेष्टसि ऎन्दु हेळिरुव हागॆ गुणवे इद्दरू दोषवन्नु आरोपिसोणु. इन्तह अमोघोपदेश वन्नु इन्तवरिगॆल्ला उपदेशिसदे कापाडतक्कद्दु शिष्य कार्यवु, ६) आरनॆय कृत्यवन्नु हेळुत्तारॆ. सिरविकुरुडनान जात्यन्ध नाद, हुट्टुवागले कुरुडनाद, तन्नन्नु, “अयररुममर गळ्-अयुवॆन्दरॆ विस्मृति, अरुम् इल्लदिरुव, अनुरर् गळ्-नित्य सूरिगळ, परिषत्तुक्कु- सभॆगॆ, गोष्टिगॆ अर्हनप्पडि-योग्यनागि रुव हागॆ, तिरुत्तिन शिक्षिसिद, मुहोहकार सुळ्ळु निरतिशयोसकार वन्नु माडिद आचारनिगॆ, चॆय्यला प्रत्युपकार मिल्फ् माड तक्क प्रत्युपकारवु एनू इल्लवु. ऎन्नु मीर- ऎम्ब सन्दर्भवन्नु कॆळिद्दु अरितु, (३) इदर अर्थवु हिन्दॆये स्वाविशेषाधिकारद १९१७ नॆय पुटदल्लि उदाहरिसल्पट्टिरुत्तदॆ. पाबरिसि, परमै कास्तियाद (१) गी १८६७ (२) ननब्बार् 25, ११. १, (३) ऎ (न साहित________________
4 शिष्य कृत्याधिकार 20 प्रत्युपकारविल्फ् ऎन्नु मिडि तॆळन्नु (२) “एकाव्य पदेष्टि वो नैव ग्राम कुलादिभिः । विष्णु नाव्य पदेष्टि सृस्त स्य सत्वं स एव हि॥ ऎच्चरनिलैयिलुट्टल् “वसिष्ठव्यपदेशिनः” ऎरपडिये शरण्यनान पॆरुमाळ् नण्ठक्रमवाग पिरन्नु निलॆ इन्निल्वॆ ऎन्नु परिग्रहित्तु (५) ऎन्नॆ मनव कॆडुत्ता युनक्कॆ शॆय गेन् ऎरुक्कुवुम प्राप्तम, न ८ -हीगॆ वनु, ग्राम, कुल मॊदलादुवुगळिन्द व्यवहरिसल्पडुवुदिल्लवु. आतनिगॆ समस्तवू विष्णु वेयादुदरिन्द ऎद्दु सम्बन्धदिन्दले हेळल्पडुवनु. अन्तवनिगॆ बेकादुदॆल्ला विष्णु सम्बन्धवे ऎम्ब तात्पर्यवु तानु वैष्णवनॆन्दु हेळिसिकॊळ्ळुवनु. मुखदल्लि वैष्णवलाञ्छनवाद ऊर पुण्ड्रवन्नु धरिसुवनु, आतन दिव्यायुधगळाद शङ्खचक्रगळिन्द संस्कार वन्नु हॊन्दुवनु. आतन हॆसरुगळाद राम, कृष्ण, गोविन्द नारा यणादि नामगळन्ने धरिसुवनु. आतन मन्त्रगळन्ने जपिसुवनु आतन दिव्य चेष्टितगळन्नु पठिसि आनन्दवन्नु हॊन्दुवनु इत्यादि. ऎण्ण निलैयिलु ऒट्टि हीगॆ हेळिरुव स्थितिगिन्तलू, इदे उत्तम सम्बन्धवादरू, आचार सम्बन्धवन्नु हेळिकॊळ्ळुवुदु इन्नू उत्तम वादुदॆन्दु हेळुत्तारॆ- वसिष्ठ व्यपदेशिनः” वसिष्ठ महर्षिसम्बन्ध वुळ्ळवनॆन्दु ऎन्दरॆ वसिष्ठ शिष्यनॆन्दु हेळिसिकॊळ्ळुवरु, ऎच्चरपडिये ऎन्दु हेळिरुव हागॆ, तरण्य नानपॆरुमाळ् -सर्वरिगू उपाय भूतनागिरुव ऎन्दरॆ निल्वरक्षकनागिरुव परमपुरुषनु, वंशक्रमा गतवाग पिरन्नु वसिष्ठरिगॆ शिष्यरुगळाद इक्षाकु वंशदल्ले क्रमवागि श्रीरामावतारियागि हुट्टि, पडैत्तु.अलभ्यवाद वसिष्ठ शिष्य भाववन्नु हॊन्दि, कै कॊड निल्य इन्निलॆ ऎन्नु परिग्रहित्तु-स्वीकंसिद क्रमवे ई शिष्य क्रमवॆन्दु अनुमोदिसि, ई पूरापाशुरवु यावुदॆन्दरॆ, वामनन्मरदकवर्ण तामरकण्णिनन्) कामनॆ प्पयस्थायॆनुळि पाडिये गणिन्नु । कूनननना सिरवित्तुळति नीवॆन्न तीमनगुत्ता उनन् शॆय गेन् ऎन् शिरीतरने (1) निष्टक्केनसंहितॆ (४) रा बाल १९.२ (५) तिरुवाय २७,८________________
शिष्यकृत्याधिकारः नामन सत्व सुलभनागि अवतरिसिद नामनने ! ऎन्न वरदकवण्णन ननगॆ अनुभविसलु योग्यनागिरुव मरकतद हागॆ शरीर कान्तियन्नू लावण्यवन्नू हॊन्दिदवने, तामरै कण्णिनन् तन्नन्नु जनरु आश्रयि सलॆन्दु आकर्षिसुव हागॆ माडुव पद्म पत्रदळद कण्णिन सॊबगन्नु हॊन्दिदवने, कामनैपयनाय ताने “साक्षान्मन्मथमन्मथः” ऎम्बल्लि हेळिरुव हागॆ सत्वलावण्ययुक्तनागिद्दु, सत्वरन्नू मोह गॊळिसुव मन्मथनिगॆ पितावादवने, ऎन्नॆन्नु उळल् ऎन्दु हेळि निन्न पादवन्नु, पाडिये-गानदिन्द स्तुतिसि, पन्नु नमस्करिसि ऎन्दरॆ शरणागतरागि आश्रयिसि, तननननाय्- प्रयोजनान्यर गळल्लि होगद मनस्सन्नुळ्ळवनागि, पिरवि जन्ममूलवागि बन्द, तुळदि नीज-दुःखवॆल्ला तॊलगुव हागॆ, ऎन्नॆ नन्न, तीमनं विषया सक्तगळल्लि प्रवरिसि हाळागुव हागॆ माडुव क्रूर मनस्सन्नु, कॆडुत्ता तेषामेवानुकम्पार्थ मह मज्ञानजन्तमः नाशयामि” ऎम्बल्लि हेळिरुव हागॆ, प्रपन्नर अनुग्रहक्कागि अवर अज्ञानान्धकारवन्नु होगलाडिसिदॆ. उनक्कॆ अन्तह महोपकार नाद निनगॆ, ओ शिरीतर ने-ओ श्रीधरने, ऎन् शॆयगेन्-प्रत्युपकार रूपदल्लि एनन्नु माडबल्लॆनु ; अशक्तनाद नानु एनन्नू माडलु साध्यविल्लवॆम्बर्थवु. इदु परमपुरुषनन्नु कुरित पाशुरवादरू आचाररू सह परम पुरुषन हागॆये, शिष्यन क्रूर मनस्सु ऐहिक गळल्लि प्रवरिसिद हागॆ उपदेश मूलक महोपकारवन्नु माडि, उपायानुष्ठानवन्नु परमकृपया मूडिसिदवरिगॆ, शिष्यनादवनु अन्तह आचार्यरिगॆ प्रत्युपकारवागि एनन्नु माडलादीतु ? अदू अल्लदॆ, आचार्यरिगॆ ई शिष्यनिन्द याव ऐहिकवू बेकिल्लवु.” ऎन्निरु कुवुदु प्राप्त - हीगॆ अनुसन्धानदिन्द इरतक्कद्दु शिष्यनिगॆ स्वरूपवु, ई आरनॆय कर्तव्यवन्नु हेळुव सन्दर्भदल्लि, ई शिष्यनु जन्मतः याव शास्त्रज्ञानद बॆळकू इल्लदवनादुदरिन्द जात्यन्धनॆन्दु हेळिल्पट्टनु. आचारोपदेशवु यावाग सुकृत परिपाकदिन्द उण्टायितो आग अन्धतॆयु तॊलगितॆम्ब भाववु. सत्येश्वरनु “ददामि बुद्धियोगन्तं” ऎम्बल्लि हेळिरुव हागॆ आचाररू नमगॆ बुद्धियोगवन्नुण्टुमाडि कापाडुवरॆम्ब भाववु. अन्तह ज्ञानवन्नु हॊन्दलु तुम्बा अशक्तनादरॆ आचार्यरु मार्गदर्शिगळादुदरिन्द अवरु हिडिद कोलन्नु हिम्बालिसि तानु हिडिदरॆ अवरॊन्दिगॆ तानू________________
शिष्य कृत्याधिकार सद्धतियन्नु हॊन्दबहुदॆम्ब भाववागलि सूचितवु. इन्त ह दुस्थितिय इद्द तन्नन्नु आचार्यरु माडिद महोपकारवु ऎन्ताद्दॆन्दरॆ, अय त्वरु अमर परिषत्तिगॆ ऎन्दरॆ विस्मृतिगळु यावुवू इल्लदॆ, सर्वज्ञ रागि सत्य सङ्कल्प रागि महा परिशुद्धरागिरुव नित्यसूरिगळ मत्तु मुक्तर गोष्ठिगॆ योग्यनन्नागि माडिदरु. अयश्वरुम् अमर ऎम्ब प्रयोगवु श्री नम्माळ्वारवर तिरुवायिमॊळॆय प्रथम पाशु रदल्लिदॆ. पराम्बरिसबहुदु. इन्तह महोपकारक्कॆ प्रतियागि आचा ररिगॆ एनन्नु माडलु साध्यवु ? आदुदरिन्द अवर विषयदल्लि विशेष कृतज्ञताभावदिन्द इरबेकु. विन संहितॆयल्लि परमैकान्तियु हेगॆ तनगॆ ऎल्ला सन्दर्भदल्लू, परमपुरुषन सम्बन्धवॆन्दु हेळिकॊ ळ्ळुत्तारो, “ममनाथय दयेहं सकलं तद्दितवैव माधव” ऎन्दु अदन सर्दवॆन्दु हेगॆ हेळिकॊळ्ळुवरो, हागॆये शिष्यनू कूड तन्न समस्त सत्ता स्थितियॆल्ला आचार्यरदु ऎन्दु भाविस तक्कद्दु. अवरिन्दले तनगॆ निरतिशयानन्द मॊदलादुपुगळॆल्ला, अदुद रिन्द कृतज्ञताभावदिन्द अवर नामधेयवन्नु तानू धरिसिदवनागि नीनु यारु ऎन्दरॆ श्रीनिवास महादेशिकवर्यर शिष्यनॆन्दु हेळिकॊळ्ळ तक्कद्दागिदॆ. आचारैणव्य पदेष्टव्य ऎम्बुदक्कॆ ऒन्दु स्वारस्यवाद 3 दृष्टान्तवन्नु बोधिसुत्तारॆ. विश्वामित्ररु दशरथराजनल्लिगॆ बन्दु यज्ञ संरक्षणार्थवागि श्रीरामनन्नु कळुहिसि कॊडु ऎन्दु याचिसुव प्रकर इवु. विश्वामित्ररु दशरथनिन्द यथाविधि पूजिसल्पट्टवरागि एनु कारण दयमाडिसिद्दु? ऎन्दु केळिदुदरिन्द सन्तोषचिराद परमर्षियु दशरथनन्नु कॊण्डाडुव सन्दर्भदल्लि हेळुत्तारॆ.“ सदृशं राज शार्दूल तवैतद्भविनान्यथा । महावंश प्रसूतस्य वसिष्ठ व्यपदेशिनः” ओ राजश्रेष्ठनाद दशरथने, इन्तह निन्न गम्भीर नड तॆयु परमयोग्यवादुदु. एकॆन्दरॆ महत्ताद प्रख्याति हॊन्दिद इक्षाकु वंशदल्लि नीवु हुट्टिदवरु, इन्तह सुकृतवु भूलोकदल्लि इन्नु यारिगू लभिसलारदु. एकॆन्दरॆ तम्म कीर्तिय प्राशस्कृवु वसिष्ठरिगॆ शिष्यनादुदरिन्दले हीगॆ आचार्यरन्नु स्मरिसिये शिष्यनिगॆ उपदेशवन्नु माडतक्क क्रमवु, ईगलू साम्प्रदायक वागि नडॆयुत्ता इरुत्तदॆ. आचार्यर तनय मॊदलुगॊण्डु लोक गुरुविनवरॆगू स्तुतिसि उपदेशारम्भवू, हागॆये उपदेशनिगमनवु 10________________
७४. शिष्यकृत्याधिकारः आचारात्राप्त रहस्कोपदेशं सभ्य गुरुपंरम्परा नु सन्धान पूत्व कं कत्रव्य मिति, सप्तमशिष्य कृत्य वाह ईगलू जरगुत्तदॆ. इदन्ने श्रीनिगमान्तदेशिकरवरू ई सम्प्रदायवन्नु तावू अनुसरिसिरुत्तारॆ. मॊदलु गुरुपरम्परासारदल्लि गुरुगळन्नॆल्ल स्तुतिसि अनन्तर रहस्य त्रयोपदेशवन्नु उपक्रमिसिरुत्तारॆ. इदन्ने मुन्दॆ उपपादिसुत्तारॆ. इदे अभिप्रायवन्ने श्री देशिकरवरु तावु बरॆद अभयप्रदानसारदल्लि उपपादिसिरुत्तारॆ. श्रीरामवाक्यवू अनुसरिसिरुवदागिरुत्तदॆ. आ रामवाक्यवु यावुदॆन्दरॆ- शूयतेहिकपोतेन शत्रु शरणवागतः अर्चित यथा न्यायं सैत्वमांसैर्निमन्त्रितः स हि तं प्रतिजग्राह भारा हारवागतम्। कपोतो वानरश्रेष्ठ किम्पुनर्मद्दि धो जनः” शास्त्रज्ञान विवेक ज्ञानगळिल्लद ऒन्दु कुद्र पक्षियाद कपो तवे, तनगॆ शत्रुवागि तन्न भाषॆयन्नु अपहरिसिद ऒब्ब व्याधनु बन्दु तन्नन्नु शरणु हॊन्दिद्दने ऎम्ब अभिमानदिन्द तन्न मांसवन्ने आतनिगॆ कॊट्टु उपचरिसिरुवाग, महत्ताद शरणागतरक्षणॆयल्लि बद्दादरराद इक्षाकु वंशदवर कुलदल्लि हुट्टि, महर्षियागि शरणागत रक्षणॆयन्नु तावु आचरिसि उपदेशिसिद वसिष्ठरिगॆ शिष्यनागि अमोघोपदेशवन्नु हॊन्दिद मद्दि धोजनः नन्नन्तवनु शरणागत रक्षणॆयल्लि बद्ध कङ्कण रागिरबेकॆन्दु हेळतक्कद्देनिदॆ ? ऒन्दु निकृष्ट जातिय कपोतवु अनुष्ठिसिदुदन्नु ज्ञानविवेक हॊन्दिद नन्नन्तवनु अनुष्ठिसलेबेकॆं दु हेळतक्कद्देनिदॆ ? ऎम्ब तात्पर्यपु. अभयप्रदानसारद ७नॆय अध्यायदल्लि श्री निगमान्तरु हेळिरुवुदेनॆन्दरॆ, “पत्तु दिक्किलुव तेर् नडॆ प्रसिद्ध नान दशरथ महाराजनुडैय मगनाय वसिष्ठ विश्वामित्र शिष्यनाय, महायोगियाग प्रख्यात नान जनकमहाराजावोडॆ सम्बन्धं पण्णिन नामुवु रा विग्रहावन् धरः” ऎन्नु, उडरिबिल् शिष्टतया प्रसिद्धियॆ एरिट्टुकॊण्डु मय्यादानाञ्च लोकस्य का कारयि ताचस ऎरपडिये इक्कालुवु नम्मुडैय कैपार् तु नाल्दारनुष्टिक्कु मूडि नडॆन्नु पोनदु, इन्नु शरणागत घातं हण्णिनाळ् नाडॆन्नडक्कवनु? मद्वि धः न मुडॆय व्रतव पिट्टु कॊल्लक्कड वोम; मध्यद-नमोलिगळ शरणागत________________
शिष्य कृत्याधि कर 28 तानिस्पडि फ्रॆ रहस्यत्रय सारार्थमान महाधन मुन्सिल् अधिकारत्तिरॊन्नपडिये उचित स्थानमरिन्नु सम * मैदु, (१) * कथयामि यथा पूत्वं दक्षाद्यर्नुनि सत्तम्य- । स्पष्ट- प्रॊवाच भगवानद्दीयोनिः पितामहः । विडुवाग? इत्यादि, इक्षाकु वंशीयरिगॆ ई शरणागत रक्षणॆ ऎ बुदु वंश पारम्पर्यवागि वसिषोपदेशदिन्द बन्दुदु, अन्ताद्दन्नु तावु परित्याग माडबहुदो ? आदुदरिन्द अभयवन्नु सत्वशरणागतरिगॆ कॊडुवदेतन्न व्रतवॆन्दु हेळिकॊळ्ळुत्तारॆ. इन्तह अमोघ मार्गव न्नु पदेशिसि, अदन्नु नमगोस्कर अनुष्ठिसि, महोपकारवन्नॆसगिद श्री मदाचारैर विषयदल्लि, कृतज्ञताभावदिन्द इरतक्कद्दु; एकॆन्दरॆ अदक्कॆ प्रतियागि एनन्नु माडलु साध्यविल्लदुदरिन्द ऎन्दु उपदेशिसिरुत्तारॆ. आचाररिन्द तनगॆ प्राप्तवाद रहस्कोपदेशवन्नु सच्छिष्य रल्लिगुरुपरम्परानुसन्धान पूरकवागि विनियोगिसतक्क दॊन्दु एळनॆय शिष्य कृताधिकारवन्नु तिळिसुत्तारॆ– ७) तानु-शिष्यनाद तानु, इप्पडिवॆ-ई प्रकारवागि हॊन्दिद रहस्य त्रयसारार्थमान-मूरु रहस्यगळ सारभूतवाद अर्थ वाद, महाधनकळ्ळरु अपहरिसुवरॆम्ब भयवू इल्लदॆ मत्तु उप योगिसिदरॆ न्यूनतॆयन्नु हॊन्ददॆ अभिवृद्धियन्नु हॊन्दि, निरतिशय प्राप्तियन्नुण्टुमाडुव महाधनवन्नु, मुल् हिन्दॆ, अधिकार तिरॆ पडियॆ-ऎन्तह अधिकारदल्लि ऎन्दरॆ, गुणवति విని योक्तुं-सद्गुणगळन्नु हॊन्दि सात्विकनाद अधिकारियल्लि, उचित स्थानवरिद्दु योग्यवाद स्थानवॆन्दरॆ सत्पात्रवॆन्दरितु, सम मैदु-आ धनवन्नु अवनल्लि विनियोगिसुव सन्दर्भदल्लि ऎन्दरॆ उप देशिसुवाग ऎम्बर्थवु, (१) यथा पूश्वं-मॊदलल्लि हेगो हागॆ, दक्षा दक्षने मॊदलादवराद, मुनिसत्तमै-श्रेष्ठराद योगि गळिन्द, पृष्टः-प्रश्निसल्पट्टवनागि, भगर्वा-महा पूज्यराद, अब्ब योनि-प्रमुधः परमप्ररुषन नाभिकमलवे उत्पत्ति स्थानवागि युद्ध, पितामहः आदुदरिन्दले ऎल्लरिगू पितामहनॆनिसिद चतुर ब्रह्मनु, प्रॊवाच-यावुदन्नु बहु चॆन्नागि उपदेशिसिदनो, ऎवु १.२ ७.८________________
शिष्यकृत्याधिकार तै कॊं पुरुकुत्साय भूभुजे नम्मदातने । सारस्वताय तेनापि मम सारस्वतेनच” ऎन्नु श्री पराशर ब्रह्मर्षि मैत्रेय भगवानुक्कु अरुळिचॆयदारोलॆ, गुरुपरम्प रैल्वॆ प्रकाशिप्पित्तुकॊण्डु, तन्न तज्ञतॆयु, अर्थ शीयुव, तोत्र उपदेशिक वेणु. अदन्ने निनगॆ कथयामि-ओ शिष्यराद मैत्रेयरे निमगॆ हेळुवॆनु. तैः- आ दक्षब्रह्मादिगळिन्द, नर्मदातटेनरदा तीरदल्लि, पुरुकु ताय-पुरुकुत्सनॆम्ब, भूभुजे-राजनिगॆ, उक्कं-हेळल्पट्टितु. तेनापि-आ पुरुकुत्सनिन्द, सारस्वताय उक्तं सारस्वतरिगॆ उप देशिसल्पट्टितु. सारस्वरेनच-आ सारस्वतरिन्दलादरो, मम ननगॆ, उक्तम.हेळल्पट्टितु. हीगॆ परम्परया गुरुशिष्य क्रमदिन्द चतु रुखनिन्दले साम्प्रदाय रीत्या बन्द उपदेशवन्ने ओ मैत्रेयरे निमगॆ हेळुत्तेनॆ. अमोघोपदेशवादुदरिन्द सावधानदिन्द केळ तक्कद्दॆन्दु श्री पराशररु तम्म शिष्यराद मैत्रेयरिगॆ पूत्वगुरुगळन्नु श्लाघिसि, अवरुगळन्नु अनुसन्धान माडि उपदेशिसुव सन्दर्भवु” ऎन्नुऎम्बुदागि, श्री पराशर ब्रह्मर्षि. परब्रह्मवन्नु तिळिदु ब्रह्म विद्यॆयन्नु उपदेशिसलु अर्हराद श्री पराशररु (श्रीव्यासर तन्दॆयु) पूज्यराद मैत्रेयरिगॆ अरुळिच्चॆयाराप्पोलॆ-कृपॆमाडि उप देशिसिद हागॆ, गुरुपरम्परैय्य प्रकाशिप्पित्तु कॊण्डु शिष्यनाद तानु तन्न गुरुवरम्परॆयन्नु कॊण्डाडि, तन्नुतज्ञतॆयु तनगॆ तन्न आचारदल्लिरुव कृतज्ञताभाववन्नु, शीक्षॆ युम- अवरु हेळिद अर्धगळ महाळ्मॆयन्नु, तॊत्त तोरिबरुव हागॆ, उपवे शिक्षवेणुव- उपदेशिसतक्कद्दु, तानु आचाररिन्द सम्पादिसिद रहस्यार्थगळन्नॆल्ला सप्रनिगॆ उपदेशिसुव सन्दर्भदल्लि तम्म आचार परम्परॆयन्नॆल्ला कॊण्डाडि तन्न आचाररु हेगॆ स्वारस्यवागि रहस्यार गळॆन्नॆल्ल उपदेशिसिदरो हागॆये शिष्यनिगॆ अदरल्लि अभिरुचियुण्टा गुव हागॆ उपदेशिसतक्कद्दु ऎन्दु एळनॆय शिष्टकृत्यवन्नु तिळिसिदरु. आदुदरिन्दले आचार्य वदवियल्लिरुववनु शिष्यनिगॆ उपदेशिसुवुदक्कॆ मुञ्चि तानू नीड) आचाद्य सङ्खरिगळ तनयवन्नॆल्ला हेळि, अदन्नु शिष्य अध्ययन वरन हागॆ माडि अनन्तर कुळितु, उपदेश________________
शिष्य कृत्याधिकार उक्त पुकारेण उपदेशाकरणी सप्रमाणं नानाविध प्रत्यवायानाह अध्यात्म रहस्य कॊल्लुववन् सम्प्रदायमक्कॆ यिरुक्क एदु पारातल् शुवरे (शॆविये) रट्टा तल् वन्नु आरम्भिसुत्तारॆ. हागॆये कालक्षेप मुगिद नन्तरवू अदे मेरिगॆ ऎद्दु निन्तु, पुनः तनियगळन्नॆल्ला हेळि नमस्कार माडुव सम्प्रदायविरुत्तॆ हीगॆ आचारानुसन्धानविरतक्कद्दॆन्दु श्री गीता चार्यरू अर्जुननिगॆ चतुर्थाध्यायादियल्लि बोधिसिरुत्तारॆ. इमं विवस्वते योगं प्रोक्तवानह मव्यय विवर्स्वा मनवेप्राह मनुरि कवे ब्रनीत् । एवं परं परा प्राप्तम् इवं राजर्षयो हीगॆ परम्परानुसन्धानवु उपदिष्टवु विदुः ।” । इदे सत्सम्प्रदायवादुदरिन्दले श्री निगमान्त देशिकरु ई अमोघ ग्रन्थद मूलक मूरु रहस्यगळ रहस्यार्थगळन्नु उपदेशिसु वुदक्कॆ पूर्वभावियागि गुरुपरम्परासारवॆम्ब अधिकारदल्लि गुरुपरम्प रानुसन्धानवन्नु माडिरुत्तारॆ. हागॆ माडतक्कद्दॆन्दु हिन्दॆ अदरल्ले उ पदेशिसियू इरुत्तारॆ. हीगॆ उपदेशिसुवाग गुरुपरम्परानुसन्धान पूर्वकवागिये उपदेशिसतक्कद्दॆन्दु तिळिसिदरु. हागॆ तिळिसुवाग अव रिन्द प्राप्तवाद अभिप्रायगळिगॆ विरुद्धवागि स्वतन्त्रिसि हेळ कूडदु; आदरॆ शास्त्रविरुद्धवल्लद अभिप्रायगळु तनगॆ तोरिबन्दरॆ अवु भगवद नुग्रह, भागवतराद आचार्यर अनुग्रहगळिन्द लभिसितु ऎन्दु आगलू आचार्यरल्लि कृतज्ञता भावविरबेके विना अहङ्कार भाववु कूडदु, इदन्नु ईग तक्षणदल्लि इल्लदिद्दरू मुन्दॆ उपपादिसुत्तारॆ. आदुदरिं दरे शिष्यनु आचार्यरन्नु “गुरुम्प्रकाशयदीर्मा” ऎम्बल्लि हेळिरुव हागॆ प्रकाशगॊळिसतक्कद्दॆन्दु हेळल्पट्टितु. मेलॆ हेळिद रीतियल्लि तन्न शिष्यरिगॆ उपदेश माडदि द्दरॆ उण्टागुव प्रत्यवायगळन्नु तिळिसुत्तारॆ. अद्यात्मरहस्यङ्गळ्ळि - न हन्त रहस्यॆगळन्नु, मॊल्लुमवन् सम्प्रदायवन्नु त्यजिसि, उपदेशिसुववनु, ` सम्प्रदायद सम्प्रदायवु यावुदु ऎन्दरॆ शिष्यरु गुरुवन्नु आश्रयिसि, प्रणिपात________________
(6 शिष्यकृत्याधिकार शो ल्लु मागि ल् क ळ वु कॊण्णु आभरणम्र स्टार् पोले क ारै लाम यदृच्छया अवेण्णु मृडियाम. (१) श्रुतो म … ? श्री ना थ छलेनवा । पक्षिनोवा व्यर्थस्सातत्युत नर्थदो भवेत् वादगळन्नु माडि, उपदेशवन्नु प्रार्थिसिद नन्तर गुरुवु आतनु उप देशक्कॆ अर्हने ऎन्दु विचार माडि, तन्न आचार्यानुसन्धानपूर्वक वागि प्रतिफलापेक्षॆयिल्लदॆ, परमकृपया उपदेशिसोणवु, एडु पारादल्-ताने पुस्तकवन्नु नोडियागलि, अथवा शॆवियेरक्कॆ ट्टादल्-किविगॆ यादृच्छिकवागि बिद्दुदन्नु केळिदुदन्नेयागलि अथवा शुवरेरक्कॆट्टादल्-गोडॆगॆ मरॆयागि निन्तु केळिदुदन्नेयागलि, सारदीप सारास्वादिनिगळल्लि “शुव पुरले कट्टा दल्” ऎन्दु व्याख्यान माडिरुत्तारॆ, शॆल्लुवागिल्-हेळिद्दादरॆ, कण्णारॆल्लां- नोडिदवरिगॆल्ला तान् अवेण्णु न्नडि याव तानु भय सडबेकागि बरुत्तदॆ; हेगॆ ऎन्दरॆ ऒन्दु दृष्टान्तवन्नु कॊट्टरु त्तारॆ कळवु कॊट्टु आभरणमार् पोलॆ कळवु माडिद आभरण गळन्नु धरिसिदवर हागॆ कळवु माडि तन्द आभरणगळन्नु धरिसिकॊण्ड वनु, हेगॆ कण्डवरिगॆल्ला हॆदरबेको हागॆ गुरुगळन्नु आश्रयिसदे दूरदल्लिद्दु कॊण्डु केळिदुदागि यथार्थवल्लद अर्थगळन्नागलि, ताने पुस्तकगळिन्द ग्रहिसिदुदरिन्द अयथार्थगळाद अर्थगळन्नागलि उपदेशि सुववनु, तानु गोडॆय मरॆयल्लि निन्तु केळुत्तिरुवाग तप्पागि ग्रहिसि यारादरू अदन्नु कण्डरॆ तनगॆ नाचिकॆयिन्द; अपहास्यक्कॆल्लि गुरिया गुवॆनो ऎम्ब भयवू इरुत्तदॆ. आदुदरिन्द तानु वुस्तकगळिन्द ग्रहिसिदु दन्नागलि, मरॆयल्लि निन्तु केळिदुदन्नागलि उपदेश माडलु अनर्हवु. अपहास्यक्कॆ ऎल्लि गुरियागुत्तेनो ऎम्ब भयवु अन्तवनिगॆ इद्दे इरु इदॆम्ब भाववु. ई अभिप्रायवन्ने प्रमाण पूर्वकवागि समर्थिसि, तानु हॊन्दिद रहस्यार्थोपदेशवू कूडा निरर्थकवागुत्तदॆन्दु तिळिसुत्तारॆ– (१) “ यदृच्छया- यादृच्छिकवागि लब्धवाद सुकृत विशेषदिन्द, छन्नेन-मरॆयल्लि निन्तागलि, छलेनवा राज मात्र दिन्दागलि, कपट वेषवन्नु ताळियागलि, मन मनवू मस्तार्थवू सह शत्रु तः. हेळल्पट्टिद्दरू पणोपाताळवृत पत्रदल्लिद्दुदन्नु (२) गी ४,३४, (३) वि. वु. प्रथम श्लोक________________
शिष्य कृत्याधिकार 26 इत्यादिगळिर् पडिये प्रत्यवाय परमाम, केट्टु चॊल्ल चॆय दे (२) तद्विद्दि प्रणिपातेन परिप्रश्नॆन सेव या।” (8) “ प्रणिपत्याभिवाद च” इत्यादिगळिर् चॆल्लुगिर नोडिदुदादरू, व्यर्थ स्टात् - व्यर्थवादुदागुत्तदॆ; मवु कॊड तक्क फलवन्नु कॊडलारदॆम्ब भाववु. मोक्षदायकवाद मनोच्छार णॆयु; अदु निरर्थकवागुत्तदॆम्ब भाववु; मध्वसिद्धियिल्लदे होगबहु दॆम्ब तात्पर्यवु; प्रत्युत-अष्टे मात्रवे अल्लदॆ अदक्कॆ विपरीतवागि अनर्थदो भवेत् .अनर्थफलवन्नु कॊडुवन्ताद्दागुवुदु. इत्या ది गळिर् पॆडिये इवे मॊदलाद प्रमाणगळिगॆ अनुसारवागि, प्रत्य वाय पर माव- उपदेशिकनिगॆ अनर्थवन्नुण्टु माडुववरॆगू परिणमिसबहुदु. हीगॆ दृष्टा दृष्ट अनर्थगळुण्टागुवुदॆन्दु हेळि दरु, आदुदरिन्द हीगॆल्ला केळि उपदेशिसुवदरल्लि तुम्बा प्रत्यवाय विरुवुदरिन्द, शास्त्र सम्मतवाद मार्गदल्लि सत्सम्प्रदायवन्नु अनुसरिसि सद्गुरुविनिन्द श्रुतवादुदे उपदेशार्हवॆन्दु मुन्दॆ हेळि, हागॆ माडदे होदरॆ हेळनास्पदनागुवनॆन्दु तिळिसुत्तारॆ. केट्टु जॊल्ल चॆय दे-मेलॆ हेळिद हागॆ केळिद्दन्नु उपदेशिसदॆ, (२) “तत्-आ जीवतत्व विषयवाद ज्ञानवन्नु “अविनाशितुतद्विद्धि(२-१८) ऎन्दारम्भिसि, एषातेभिहिता-३९रवरॆगॆ उपदेशिसिदुदन्नु, अन्तह कर्मयोग ज्ञानयोगगळन्नारम्भिसुव नीनु, योग्यवाद काल दल्लि, ऒळ्ळॆ ज्ञानिगळाद आचाररॊब्बर प्रणिपातेन नमस्काराभि वादनगळॊन्दिगॆ, परिपन मत्तु सेवयाकैङ्करादिगळिन्दलू आश्रयिसि, विद्धि तिळियतक्कद्दु, मुन्दक्कॆ “उपदे,ते ज्ञानि नस्तत्वदर्शिनः” ऎन्दु इरुत्तदॆ. आत्मसाक्षात्कारवन्नु यथार्थवागि हॊन्दिद ज्ञानिगळु निन्न मनद आशयवन्नु तिळिदवरागि आ प्राज्ञरु परमकृपया निन तत्वज्ञानवन्नु उपदेशिसुवरु ऎन्दु गीताचाररु अर्जुननिगॆ उपदेशिसिरुत्तारॆ. “शास्त्रज्ञानं बहुशं बुद्ध शैलन कारणम” उपदेशाद्दरिम्बुद्दा विरमेतृत्व करसु” ऎम्ब प्रमाणवू अनुसन्धेयवु. (२) “पराशरं मुनिवरं कृत पौराक क्रियम् । मैत्रेयः परिषप्रच्छ प्रणिपत्याभि वाद्यच’ ऎम्बुदु. उपदेशकरु हेगिरबेकॆम्बुदु प्रथमथः ई________________
शिष्य कृत्याधिकारः मुरैयॊळियक्कॆट्टु चॆल्लुवागिल् कालन् कण्णु आभरण मण्णा पोली कारॆल्लारुं तन्नॆ आरुवरुक्कुन्नुडियां. श्लोकदल्लि पूर्वार्ध दिन्द हेळल्पट्टिरुत्तदॆ. वसिष्ठ पौत्ररागि, अवर उपदेशदिन्द, राक्षस कुल नाशकरवाद यज्ञवन्नु त्याग माडि प्रल महर्षियवर बलदिन्द विष्णु पराणवन्नु रचिसुव योग्यतॆ यन्नु हॊन्दिदवरागियू, ज्ञान निधि याद व्यासर तन्दॆया गियू, इरुव ब्रह्मर्षियाद श्री पराशररन्नु, कृतपौराष्ट्रीक क्रियनु, प्रातःकालदल्लि माडबेकाद नित्य नैमित्ति कादि वर्णाक्रम धर्मगळन्नु अनुष्ठिसिदवरन्नु, मैत्रेयरु बन्दु हीगॆ ज्ञाननिष्ठॆ कनिष्टॆ ऎरडन्नू हॊन्दिद गुरुवन्नु कण्डु प्रणिपत्याभिवाद्यच अवरिगॆ दण्डवन्नमस्करिसि, अभिवादनमाडि, मैत्रेयरु तत्व हित पुरु षार्थगळ यथार्थज्ञानवन्नु प्रार्थिसुववरागि, सविनयवागि प्रश्निसु त्तारॆम्बुदु श्लोकार्थवु. हीगॆ सम्प्रदायरीत्या बन्दुदादुदरिन्द मैत्रेयरु तम्म शिष्यरिगॆ उपदेशिसलु अरु. आदरॆ मैत्रेयरु शूद्र राद विदुररिगॆ उपदेशिसिद्दु हेगॆ ? ऎम्ब आक्षेपणॆयु उदिसबहुदु. ई आक्षेपणॆगॆ भागवतदल्ले समाधानवागि यमनु माव शाप दिन्द जनिसिदवराद दरिन्द दोषविल्लवॆन्दु भागवतद उपपादितवु. इत्यादिगळिर्- इवे मॊदलाद प्रमाणगळल्लि जॊल्लु गिरमुरैयॊ ळियॆ हेळुव प्रकार आचारैशिष्य सबन्ध क्रमरूप सम्प्रदायवन्नु त्यजिसि केट्टु तॊल्लु मागिल्- किविगॆ बिद्दुनन्नु उपदेशिसिदुदादरॆ, कार्लकॊण्डु कालपुरुषदानवन्नु सरिग्रहिसि ऎन्दरॆ ऒब्बनिगॆ ग्रह पीडन मूलक आयुस्सिगॆ तॊन्दरॆयुण्टादरॆ, ऎळ्ळिनल्लि ऒन्दु विग्रह वन्नु रचिसि, अदक्कॆ आभरणगळन्नॆल्ला हाकि अदन्नु पीडापरिहाराष्ट्रवागि ब्राह्मणनिगॆ सदक्षणवागि दानमाडोणवु कालपुरुषदानवॆनिसुत्तदॆ. आभरण मार् वोले, आ धनदिन्द अभरणन्नु माडिसि धरिसिवॆ वरहागॆ, कण्णारॆल्लारु म.. अदन्नु नोडिदवरॆल्लरू, तन्नॆ तन्नन्नु अरुक्क मृडियानु-कुचोद्य माडुव हागॆ आगुत्तदॆ. तानु ऒहु घन, पण्डितनु, श्रेष्ठनाद गुरुवु ऎन्दु वेषवन्नु हाकिरुव ऐओ कलिस्त नॆम्ब अपहास्यवन्नु माडुवरॆम्ब भाववु________________
(१) * यश्वाधरेण वि य श्याधरण सृच्छति । तयो वि रतरः प्रति विद्वेषं वा धिगच्छति ॥” ऎरपडिये अन र्थावह मुमाम गुरूणां प्रकाशनं शिष्यकृत्ये यथा न्यायं केट्टु चॆल्ल चॆये गुरुवॆ प्रकाशिष्टियादॊळियुवागिल् प्रधानं शोल्लुदु इवन कॊल्लुगिर १) इदु व्यासर मत्तु वैशम्पायनादि शिष्यरुगळ संवाददल्लि शिष्यर उक्तियु यक्ष-याव गुरुवादरो, अधणविबूते शिष्यरु योग्याधिकारिगळे ऎन्दु परीक्षिसदॆ अधरदिन्द शिष्यनिगॆ उपदे शिसुत्तानो, अथवा याधरणपृच्छति याव शिष्यनु सम्प्रदा यानुगुणवागि आश्रयिसि केळिदॆ अन्तह धवन्नु त्यजिसि, सुम्मनॆ उप देशवन्नु केळुवनो, तयो-ई ऎरडु सन्दर्भदल्लि अवरिब्बरल्लि ऎन्दरॆ अन्तह गुरुशिष्यरल्लि, अन्यतर- -यावनादरू ऒब्बनु, प्रति मरणवन्नु हॊन्दुवनु, विद्वेषंवा अथवा मुन्दक्कॆ परस्पर द्वेष वन्नागलि, अधिगच्छति हॊन्दुवनु. अधिगच्छति-हॊन्दुवनु. आचारनु उपदेशिसुवदू, शिष्यनु केळि तिळियुवदू ऎरडू शास्त्रनुगुणवागियू, सम्प्रदाया नुगुणवागियू इल्लदिद्दरॆ इब्बरिगू हानियागबहुदु. हागल्लदॆ इव रिब्बरल्लि यारादरू ऒब्बरु अदरयुरादरॆ, अवरिगे हानियाग बहुदु. आशा शरप्प वटानिन्दु इरिन्द गुरुशिष्य क्रमदिन्द सरियागि आरु, गॆ नि, उदरशिस दिरुवदू प्रत्यनादनॆन्दु इदे सन्दर्भद हेळल्पट्टिरुत्तदॆ. योनिर्वदेत सम्मोहाह्मणं वेद पारगम । सो भिध्यानाद्वा ह्मणर भूयाद संशय । ऎन्दिरुत्तदॆ. ऎच्चर पडिये निन्दॆ. शा नवरल्लि हेळिरुव हागॆ अनर्था हनुमान अनर्थ्यवन्नु माडुवदागुत्तदॆ. स्वगुरुवन्नु प्रकाशपडिसुवुदु शिष्य कृत्यदल्लि मुख्यवादुदु. गुरुं प्रकाशयद्दीर्मा ऎन्दु हिन्दॆ गुरुपरम्परॆयल्लि उदाहरिसल्पट्ट हागॆ शिष्यनु तन्न गुरुवन्नु प्रकाशपडिसतक्कद्दु : (१) भार, शा, ३३५. ५१.________________
शिष्य कृत्याधिकार २२) कूदलु, उगुरु ऎलबुगळन्नु देवालयदल्लि हाकुवुदु, २३) उगि युवुदु. २४) देवालय प्राकारदल्लि विजूत्रविसर्जनॆ. २५) देवा लयक्कॆ बन्दु अल्लि हेळुत्तिरुव भगवत्कथॆयन्नु केळदॆ होगोणवु. २६) देवतान्तरक्कॆ उद्दिश्यवाद हूवुगळन्नु भगवन्तनिगॆ समरिसु वुदु. २७) विमान छायॆयन्नु तुळियुवुदु, अज्ञानदिन्द तुळि दरॆ प्रदक्षिणॆ माडदे होगुवुदु, २८) देवतान्तरवन्नु भगवन्त नन्नु समानवॆन्दु भाविसुवदु. २९) भगवद्विग्रहवन्नु कल्लु, लोह मुन्ताद्दागि भाविसुवुदु, ३०) भगवन्तनिगागि उद्दिश्यवाद हूवन्नु मूसि नोडुवुदु, ३१) शूद्रादि स्पर्शवायितॆन्दु देवालयदिन्द होगि स्नान माडुवुदु. ३२) भगवन्तनिगॆ हच्चिट्टिरुव दीपगळन्नु बेरॆ कॆलसक्कागि तॆगॆदुकॊण्डु होगोणवु. इवे ३२ अपराधगळु. इवुगळु यावुवू प्राप्तवागद हागॆ नडॆदुकॊळ्ळतक्कद्दु. मुन्दिन वाक्यगळिन्द, पुनः स्वाचाररन्नु प्रकाशपडिसदे इरु वदु महापातकवागि परिणमिसुत्तदॆन्दु उपपादिसुत्तारॆ - हिन्दॆ गुरुपरम्परासारदल्लि उदाहरिसिद शेषसंहितावाक्यवन्नु उदाहरिसि अदर तात्परवन्नु तिळिसि, शिष्यकृत्यदल्लि आचार ख्यापनवु मुख्यवादु दॆन्दु हेळि, हीगॆ नडॆसदे इरुवुदु महापातकवागुत्तदॆन्दु अदे शेष संहिता वाक्य मूलक तिळिसुत्तारॆ.- “गुरुम्प्रकाशयेत्” ऎम्ब श्लोकार्थक्कॆ गुरुपरम्परासारद ६ ८ वुटगळन्नु नोडि, गुरुवन्नु प्रकाशपडिसबेकु, मस्त्रवन्नु अमोघवाद वज्ररत्न मॊद लादवुगळ हागॆ गोपनमाडबेकु. हागॆ माडदॆ, गुरुवन्नु प्रकाश पडिसदॆयू, मावन्नु गोपनमाडदॆयू इद्दरॆ ईतन सम्पत्तू आयुसू क्षीणवागुत्तदॆन्दु हेळल्पट्टिरुत्तदॆ. आदरॆ वैराग्यदॆशॆय इरुव प्रपन्नानिगॆ ऐहिकसम्पत्तू आयुस् बेकिल्लवल्ला हागादरॆ सम्पत्तू यावुदु ऎन्दरॆ ज्ञानसम्पत्तॆन्दू आयुस्सु ऎन्दरॆ स्वनिष्ट अदरिन्दुण्टागुवकालविळम्ब, ऎन्दू अर्थमाडिदरु, अदन्ने इल्लियू विशदीकरिसुत्तारॆ. अप्पोदु- हागॆतन्न गुरुवन्नु प्रकाशपडिसदे इद्द सन्दर्भदल्लि, *गुरुं प्रकाशयेत ” इत्यादि ऎरपडिये ऎम्बल्लि हेळिरुव हागॆ, ज्ञानवै शद्य पूरैकमान भगवदनुभव सम्पत्तु म यथार्थवाद ज्ञान मूलक उण्टागुव भगवन्तन ध्यानदिन्दुं टागुव अनुभव सम्पत्तु, इदु सम्पत्, ऎम्ब अर्थवु. सन्तान हेतु________________
शिष्य कृत्याधिकार स्व निष्ठॆ युव कुलियुन्नुडिया, गुरु प्रकाशिप्पि या निरचॆय दे. अवन हण्णिन शास्त्रीयोपदेशत्तुकु विरुद्धं शॆल्लुवागिल् विप्रलम्भकनॆन्नु सेरुवाय, (२) ज्योतिष्यं व्यवहारं च प्रायश्चित्तं चिकित्स कम् । विनाशास्त्रण यो ब्रयामा हुर्बह्मघातकव” ऎण्णर पडिये पापिष्ठ नुमान. वान ऎन्दु पाठपादरॆ, “भगवत् परिपूर्णानुभव कैङ्कर करण रू पोविस्तारः” ऎन्दु सारदी पव्याख्यासविरुत्तदॆ. आत्मावुक्कु- जीवात्मनिगॆ सत्तानु वृत्ति हेतुवान सत्तॆयु अनुसरिसि बरुव दक्कॆ कारणभूतवाद, शेषानुसन्धानपूरैक स्वनिष्ठॆयु मूल मन्मदल्लि तोरिबरुव शेषत्वानुसन्धानपूर्वकवाद तन्न निष्ठॆ यू, इदु आयुस्सिनार्थवु. कुलियुन्नुडियाव नाशवागु वन्ताद्दागुवुदु. इदरिन्द ईतनिगॆ परिपूर्णानुभवदल्लि विळम्बवु सम्भविसबहुदॆम्ब तात्पर्यवागबहुदु. मुन्दॆ गुरुवु तनगॆ उपदेशिसिद अर्थक्कॆ विरुद्धवागि अर्थ हेळि दरॆ आग ईतनिगॆ विप्रलम्भकवॆन्दरॆ विशेष मोसगारनॆम्ब हॆसरु उण्टा गुत्तदॆन्दू पापिष्ठनू सह अगुवनॆन्दू सप्रमाणवागि तिळिसुत्तारॆ- गुरुतन्न गुरुवन्नु, प्रकाशिप्पिया निरच्चॆयदे-प्रकाशि सदे इद्दरू कूड, अवन् हॆण्णिन आ गुरुवु माडिद, शास्त्रीयोप देशत्तुक्कु-शास्त्रानुगुणवाद उपदेशक्कॆ, विरुद्धं शूल्लुवा गिल् -विरुद्धवाद अभिप्रायगळन्नु हेळिदरॆ, विप्रलम्भकनन्नु सेरु माय-तुम्बा वञ्चकनॆम्ब हॆसरू उण्टागि, (२) ज्योतिष्यं- ज्योतिश्यास्त्रवन्नू, व्यवहारञ्च-धशास्त्रवन्नू, प्रायश्चि तं- प्रायश्चित्त विधिगळन्नू, चिकित्सतव वैद्य शास्त्रनन्नु, विनाशास्त्रण- शास्त्र पगळन्नु त्यजिसि योब्रूयात्-यावनु हेळुवनो, तं-अवनन्नु, ब्रह्मघातकर-ब्रह्महत्यॆ माडिदवनॆन्दु, आहु- शास्त्रज्ञरु हेळुवरु” ऎरपडिये ऎन्दु हेळिरुव हागि, पापिष्ठ नुमान. पाप माडिदवनू सह आगुवनु. ऒन्दुवेळॆ इवुगळु तनगॆ आचाररु उपदेशिसिद अमोघार्थगळॆन्दु हेळि अवर सूक्ति गळन्नु प्रकाशपडिसदिद्दरू चिन्तॆयिल्लवु, आदरॆ शास्त्र पज्ञ (२) शेषसंहितॆ, गळिगनुगुण________________
शिष्यकृत्याधिकार ب स्वाचारण लब्ब ज्ञाननवश्यं सभ्य उपदिशेत् वागि उपदेशिसिदुवन्नु बदलायिसि, तन्न प्राशस्त्र क्कागि अदक्कॆ विरुद्ध वाद अर्थगळन्नु बोधिसिदरॆ परम वञ्चकनॆम्ब हॆसरु बरुवुदू अल्लदॆ ब्रह्महत्यादोषक्कॆ समानवाद अपराधक्कॆ गुरॆयागुवनॆम्ब भाववु. इदरिन्द शास्त्र पज्जिगॆ विरुद्धवाद अर्थवन्नु तानु गुरुवॆम्ब भावनॆयिन्द हेळिदरॆ, आग आतनु आचार्यस्थानक्कॆ अर्हने अल्लवॆन्द हेळिदन्तायितु. ई सन्दर्भदल्लि गीता वाक्यवु अनुसन्धेयवु. (३) * यशास्त्र विधि मुत्सज्यवर्तते कावकारतः । न स सिद्धिमवाप्पोति न सुखं न परां गतिम ” इल्लि शास्त्रविधि यन्नु हेळिदुदु, विधि वाक्यगळल्लद शास्त्राभिप्रायगळिगू उप लक्षणवु. आदुदरिन्दले (४) * तस्माच्छास्त्रं प्रमाणन्ते कारा काव्यव्यवस्थित्” ऎन्दु हेळल्पट्टितु. आदरॆ यावुदो ऒन्दु सन्द र्भदल्लि प्रमाददिन्द आचार्यरु शास्त्रविरुद्धवागि हेळिदरू, अदन्नु शास्त्रानुगुणवागिये उपदेशिसिदरॆ प्रत्यवायविल्लवॆन्दू इदरिन्द हेळिदन्तायितु. अदू अल्लदॆ शास्त्रविरुद्धवल्लद, स्वारस्यार्थगळन्नु तन्न आचाररु ऒन्दु वेळॆ अवुगळन्नु बोधिसदिद्दरू, तानु आचार वर्गद कृपॆयिन्दलू सश्वेश्वर कृपॆयिन्दलू अवुगळन्नु हॊन्दिदनॆम्ब अनुसन्धानपूरैकवागि उपदेशिसोणवु, प्रत्यवायक्कॆ गुरियागु वुदिल्लवॆन्दू मुन्दॆ श्री देशिकवररे उपपादिसुत्तारॆ. तानु अधिकरिसिद रहस्यार्थगळन्नु यारिगू विनियोगिसदे इरु वदू कूड सरियल्लवॆन्दु उपदेशिसुत्तारॆ ; आगलू शास्त्रविधिगॆ विरोध वागुवुदरिन्द अदू दोषावहवॆन्दे हेळुत्तारॆ. तन्न आचार्यरिन्द प्राप्तवाद ज्ञानवन्नु सच्छिष्यरिगॆ उपदेशिसतक्कद्दु अचारनिन्द सदुपदेशवन्नु हॊन्दिद शिष्यनू कूड तानू आचार स्थानदल्लिद्दुकॊण्डु तानू सच्छिष्यरन्नु सम्पादिसि, अवरिगॆ अदन्नु उपदेशिसतक्कद्दॆन्दु हेळुत्तारॆ. आचाररिगॆ सल्लिसतक्क ऒन्दु ऋणवुण्टु. अवरिन्द हॊन्दिद ज्ञानवु ऒन्दु महत्ताद धनद हागॆ, अदन्नु तानु सत्पात्रनल्लि दान माडिबिट्टु प्राणवन्नु बिडबेके विना तन्नॊन्दिगे आ ज्ञानवु लयवन्नु हॊन्दुव हागॆ माडकूडदु. (३( गी, १६, २३, (४) गी, १६, २४________________
शिष्य कृत्याधिकार ف من सच्छिष्य नुक्कु प्राप्त दशैयिल् उपदेशक्कॆ विरु मा गिल् लुद्धनन्नु सेरुवाय, (१) “पात्रस्थ मात्म ज्ञानञ्च कृष्णापिण्णं समुत्सजेत् । नान्तर्धाय स्वययाति जगद्बज मबीजकृत् * ऎर भगवन्नि योगत्तॆ युन्दु 2) ई बन्द ज्ञानवु वृद्धियागतक्कद्दु आचारर मत्तु भगवन्तन आश यवु. इदु वृक्षद बीजवु. इदु सरियागि अङ्कुरिसि वृक्षवागि वृद्धि हॊन्दुव हागॆ सच्छिप्रनॆम्ब क्षेत्रदल्लि बीजवन्नु बित्तिये प्राणवन्नु बिडतक्कद्दु अवश्यकरव्यवॆन्दु सप्रमाणवागि उपदेशिसुत्तारॆ– सच्छिष्ट सुक्कु योग्यनाद शिष्यनिगॆ, प्राप्तद शैयिल् - उपदेशक्कॆ सरियाद अधिकारिय समयवू दॊरॆत सन्दर्भदल्ले, उपदेशत्तॆ तानु हॊन्दिद ज्ञानद उपदेशवन्नु, तविरुवागिल् माडदॆ बिट्टरॆ, हागॆ उपदेश माडदे होदरॆ ऎम्बर्ड्गवु, लुब्बनॆन्नु-हणवन्नु सम्पादिसि दवनु सत्पात्रदल्लि विनियोगिसदॆ धनवन्नु हूळिट्टवन हागॆ लुब्दनॆन्दु, पेरुमाय्-हॆसरन्नु हॊन्दि, जगदीजं-जगत्तिगॆ बीजरूपवाद शास्त्रद ज्ञानवु, अथवा वेदशास्त्रज्ञानवु, “ वेदेन नामरूपे व्याकरो” अनुसन्धेयवु, स्वयं-ताने, अबीज कृत्-वृक्षवागि बॆळॆदुतन्मूलक बीजगळन्नु उण्टु माडदॆ, अन्तर्धाय-लयवन्नु हॊन्दलु, नयाति होगबारदु; आदुदरिन्द, आत्मज्ञानञ्चतन्न आचाररिन्द हॊन्दिद तन्न आत्मावन्नु हॊन्दिद ज्ञानवन्नादरो, इदु अर्थपञ्चकादि ज्ञानवागबहुदु पात्रस्थ कृत्वा-सच्छिष्यनल्लि स्थापिसिदव नागि, अदु अवन मूलक अभिवृद्धियन्नु हॊन्दुत्तदॆन्दु तिळिदवनागि, हीगॆ आचाराभिमतवन्नु नडॆसि, पिण्णं समुजेत् -देहवन्नु बिडतक्कद्दु. सं” ऎम्ब उपसर्गवु हीगॆ माडिदरेने देह बिट्टु दुदु सरियु इल्लवादरॆ सरियल्लवु ऎन्दु तिळिसुत्तदॆ. आचारर मत्तु भगवन्तन अनुग्रहवु दॊरॆयुवुदु दुर्लभवॆम्ब भाववु तोरि बरुत्तदॆ.” ऎर-ऎम्ब, भगवन्नियोगयु-भगवदाज्ञॆ यन्नु, कडस्तानाम उल्लङ्घिसिद हागागुत्तदॆ. भगवच्छास्त्रवाद संहिता वाक्यदल्लि हेळिरुवुदरिन्द भगवन्नियोगवॆन्दरॆ भगवदाज्ञॆ ऎन्दु हेळल्पट्टिरुत्तदॆ. नारदीनिक सारास्वादिसियवरु जगजम् ऎम्बुदक्कॆ जगतः ज्ञानबि( ५० पां’ ऎन्दु व्याख्यान माडु ရွာ________________
शिष्य कृत्याधिकार कॆडव्हानान आगैयाल् विळक्कु प्पिडिक्कु मवन्, तन्नॆ राजा ऒरु काव्यत्तुक्कु प्रोगक्कॊट्बाल्, तन् कैयिल् विळ यतुक्कु प्राप्तरनारि कैयिले कॊडुत्तु प्लोमालॆ, सत्पात्रमानारु त्रान् जॊल्लुव पोदु, तनक्कु उपदेशित्त आचार नैमुरडवॆळियिट्टु, पिन्नु तनक्कु उपदिष्टमान अर्थजलैय्य तॊल्लुवुदु. तारॆ, सारप्रकाशिकॆयवरु जगदि बीज् ऎन्दरॆ परमात्मावॆम्ब स्मृति इतिहास पुराणगळल्लि उपपादितवादुदन्नु तिळिसिरुत्तारॆ. वेदगळू जगत्कारणनाद श्रीमन्नारायणनॆन्दु हेळुवुदरिन्द वेदशास्त्रवॆन्दू अर्थमाडबहुदु. बीजवु वृक्षवागि तन्मूलक पुनः बीज दॊरॆतरॆ, फलकारियागि सार्थकवायितु. इल्लदिद्दरॆ निरर्थकवु. हागॆये आचार्यरिन्द सम्पादिसिद आत्मविद्यॆयु सच्छिष्यरिगॆ उपदेशिसल्पट्टरेने सार्थक्यवन्नु हॊन्दितु. इल्लवादरॆ निरर्थकवागि आचारर मत्तु सशरन अनुग्रह सम्पादकवागुवुदिल्लवॆम्ब तात्सरवु. मुन्दॆ मेलॆ हेळिद उपदेशवन्नु ऒन्दु दृष्टान्त मूलक तिळियपडिसि, उपसंहार माडि, आगैयाल् " ऎन्दु आरम्भिसिद वाक्यद मूलक हेळुत्तारॆ-आगैयाल्-आदुदरिन्द, विळक्कुप्पिडिक्कुमवन्- दीविटिगॆयन्नु हिडिदिरुववनु, तन्नॆराजा ऒरु कार्यत्तु कु पोग चॆन्नाल् तनगॆ स्वामियागि नियामकनागिरुव ऒब्ब राजनु बेरे ऒन्दु कार्यक्कागि होगु ऎन्दु हेळिदुदादरॆ, तन्न कैयिल् वळ तन्न कैयल्लि बॆळकन्नु, अदक्कु प्राप्त मानार् कैयि ले आ बॆळकन्नु हिडियलु योग्यराद अधिकारिगळ कैयल्लि कॊडुत्तु पोमा पोलॆ कॊट्टु होगुव हागॆ, तान्-शिष्यनागिद्द तानू सह, सामानारु तान् शोल्लुं पोदु सत्पात्रराद शिष्यरिगॆ उपदेशिसि, मत्तु हागॆ उपदेशिसुवाग, तॆनक्कु उपदेशिसिद, आचा रनै मुडवॆळियिट्टु आचाररन्नु मॊदलु श्लाघिसि, ऎन्दरॆ ऎद्दु निन्तु अवर तनयवन्नु तानू तन्न शिष्यरू हेळि नमस्करिसि मध्यॆ मध्यॆ आ आचाररु तमगॆ उपदेशिसिद स्वारस्यार्थगळु इवु ऎन्दु हेळि ऎम्ब भाववु, पिन्नु आनन्तर, तनक्कु उपदिष्टमान तनगॆ उपदेशिसल्पट्ट, अर्थजलै तॊल्लुवुम अभिप्रायगळन्नु उपदे शिसतक्कद्दु.________________
शिष्यकृत्याधिकार शिलकारणळाले दिव्य चक्षुश त्रज्ञ मत्तु तानिवत्तले अरिन्नु कॊल्लुववयुवु (१) * व्यासप्रसादाच्चुतनाने *तनक्कु उपदिष्ट मान अर्थ कॊल्लुवुदु” ऎन्दु हेळिद ऒळिक, उपदिष्टवल्लद अर्थगळन्नु हेळले कूडदे ऎम्ब पूर पक्षवु उदिसुत्तदॆ. अदक्कॆ मुन्दॆ समाधानवन्नु हेळुत्तारॆ. तन्न आचाररु तमगॆ उपदेशिसदे इरुव, मत्तु सत्येश्वरन सुकृत प्राप्तवाद कृपॆयिन्दलू, मत्तु आचारैरवर कृपॆयिन्दलू, हॊसदागि तनगॆ तोरिबन्द अर्थगळन्नु तन्न शिष्यरिगॆ हेळबहुदे? अथवा तन्न आचारैरु ऎष्टु मट्टिगॆ उपदेशिसिदरो अष्टु मात्रवे उपदेशिस तक्कद्दे? ऎम्ब चरॆयल्लि याव भावनॆयिन्द अवुगळन्नु उपदेशिसु वुदरल्लि प्रत्यवायविल्लवॆम्बुदन्नु उपदेशिसुत्तारॆ. कॆलवर अभिप्रायवु आचारोपदिष्टवल्लदुदन्नु उपदेशिसुवदु आचारैरवर गौरवक्कॆ कुन्दुकवॆन्दु भाविसुवरु. इदु सथा सरियल्लवु. याकॆन्दरॆ गुरुवु ऎष्टु उपदेशिसिदरो अष्टे तिळियतक्कद्दु. हॊसदागि तानु याव शास्त्रग्रन्थगळन्नू अवलोकिसकूडदॆन्दु हेळिदन्तागुत्तदॆ. गुरु विनॊन्दिगे सेरि ऎल्ला शास्त्रगळन्नू अधिकरिसलु साध्यवू अल्ल. तानु शास्त्रमूलकवागिये विवेकिसि तिळिदुदन्नु आचाररल्लि कालक्षेपमाडि तिळि यलिल्लवादुदरिन्द शिष्यरिगॆ उपदेशिसतक्कद्दल्लवॆम्ब निर्बन्धवु सरियल्ल वादुदरिन्द श्री निगमान्त गुरुगळु अन्तह उपदेशक्कू अनुमति कॊट्टिद्दारॆ. आदरॆ आ सन्दर्भदल्लि ईतनु अहङ्कार ममकारद मूलक अवु तन्न अभिप्रायगळॆम्ब आत्मप्रशंसॆयु कूडदु तन्न श्रीमदा चार्यर कटाक्षदिन्दलू, स्वामि हयग्रीवर कटाक्षमूलकवागियू प्राप्तवाद अभिप्रायगळु ऎम्ब अभिसन्धियिरतक्कद्दॆन्दु हेळुत्तारॆ. शिलकारणङ्गळाले-पूरै जन्मसुकृत, आचारानुग्रह, भगवत्कटाक्ष मॊदलाद कॆलवु कारणगळिन्द दिव्य चक्षुत्रज्ञ पॆत्तु साधा रण जनरिगिरुव हागॆ कण्णु किविगळल्लदॆ स्वामियु अनुग्रहिसिद मह ताद कण्णु किविगळन्नु हॊन्दि, तानिवत्ताले अरिनु शॆल्लुमव यु-आवुगळ माहात्मयिन्द तानु विवेकिसि तिळिदु शिष्यरिगॆ (१) १८.७५, 12________________
TO शिष्यकृत्याधिकार तद्दु ह्य महं परम । योगं योगेश्वरात्रिष्णाता शाश थयतय ऎरपडिये सदाचार प्रसादमडियाग इव्वर्थरिद्देन्, ऎन्नॆ मिडुक्काले अरिनु कॊल्लुगिरेनल्ले, ऎन्निवु बॆळियिट्टु कॊण्डु कॊल्लुवुद पॆरिल्, हेळुव अभिप्रायगळन्नू, इवु अन्तह अनुग्रहदिन्दुण्टाद अर्थगळा दुदरिन्द, शास्त्रानुगुणवागियू स्वारस्यवागियू इरुव अर्थ गळॆम्बुदु तोरिबरुत्तदॆ. (१) इदु गीतोपदेशवन्नॆल्ला साङ्गवागि श्रीकृष्णनु तन्न प्रियशिष्यनिगॆ हेळिद नन्तर धृतराष्ट्रनिगॆ हेळुव सञ्जयन वाक्यवु. अह-श्रीकृष्णन अनुग्रहक्कू मत्तु सत्वज्ञराद आचारर दिव्य कटाक्षक्कू पात्रनाद आ कारणदिन्द परमसुकृतशालियाद नानु, व्यासप्रसादात्-विष्णंशसम्भूतरागि सत्वज्ञरागि जनिसिद, ननगॆ आचारराद श्री व्यासमहर्षिगळ अनुग्रहदिन्द अनुग्रहवु यावुदॆन्दरॆ दिव्य चक्षुस्सु, प्रोत्रगळन्नु दयपालिसि, ई अवतारपुरुष राद नरनारायणर अद्भुतवागि रोमहर्षणवाद संवाद, प्रत्यक्ष वागि अवरन्नु दर्शन माडि, अवर संवादवन्नु केळुव अनुग्रहवु, एतत्-ई, परं-सत्कृष्टवाद, गुह्यतमं-अत्यन्तरहस्यारवुळ्ळ योगं ब्रह्मविद्यॆयाद भक्तियोगवन्नु स्वयमेव कथय तः योगेश्वरात्-समस्त कल्याणगुणगळेनु, सत्व विभूतिमत्ववेनु, सश्वरवेनु इवुगळ योगक्कॆल्ला स्वामियाद श्रीकृष्ण प्रभुविनिन्द ताने साक्षात्तागि निन्तु उपदेशिसुत्तिरुववनागि, श्रुतर्वा-केळि तिळि दॆनु केळि तिळियुवुदक्केनो साधारण प्रोतृवु उपयोगविल्लदु दरिन्द श्री व्यासानुग्रहदिन्द लभिसिद दिव्य प्रोत्रवु आवश्यकवु. दिव्य चक्षुस्सु एकॆ ? ऎन्दरॆ वविन दिव्य मङ्गळ विग्रहद दर्शनविल्लदिद्दरॆ, मत्तु आतनु ताळिद विश्वरूपद दर्शनगळिल्लदिद्दरॆ, साक्षादु पदेशवादरू अद्भुतवागियू रोमहर्षणवादुदागियू आगलारदु. रिन्द दिव्य चक्षु आवश्यकवागि आचारानुगृहीतवॆन्दु भाविसतक्कद्दु ऎरपडिये ऎम्बल्लि हेळिरुव हागॆ सदाचार प्रसादमडि याग सदाचारर अनुग्रह मूलकवागि, इव्वर्थं- ईग ननगॆ तोरि बन्दिरुव अभिप्रायवन्नु, अरिन्नेन-तिळिदॆनु, ऎन् मिदुक्काले (१) १८, ७५, आदुद________________
शिष्य कृत्याधिकार इवन् दॊल्लुव अर्थज्ञळॆल्ला सत्वरु मादरणीयळु माय, इवन् कृतज्ञनायिरुनानॆन्नु सात्विकरुं प्रशं सित्तु प्रसादिक्कुमडियाय, सत्यवादियायिरुत्थानॆन्नु उपनिषत्तुकळु, औपनिषद परम पुरुषनु, तज्ञ डॊक्क इवन्ने प्रमाणभूतनॆन्नु आदरिक्कु मुडियुमाव. तनगॆ सेरिद सामर्थ्यदिन्द अरिनु कॊल्लुगिरनर्ल्ले-स्वतन्त्रवागि तिळिदु हेळुवदल्लवु, ऎन्नुऎम्बुदागि, इवु उण्मय्य ऎळियिट्टु कॊण्डु ई ऒळ्ळे भाववन्नु प्रकाशपडिसिकॊण्डु, ई ऒळ्ळे भाववु यावुदॆन्दरॆ इन्तह हॊस अभिप्रायगळन्नु हेळुवुदु परमाचाररु गळ दिव्य कटाक्षदिन्द उण्टाद महिमॆयिन्दले ऎन्दु भाविसुवुदरिन्द, भगवन्तनु आ भावनॆगॆ कट्टु बिद्दु, आचाररुगळु तनगॆ स्वतः उपदेशि सदिद्दरू, भगवन्तन कृपॆयिन्द उण्टादुदरिन्द यथार्थवादुदे ऎम्ब ऒळ्ळॆय भाववु, कॊल्लुवुदु पॆरिल्- उपदेशवन्नु कैकॊण्डरॆ, इवन् दॊल्लुव अर्थजळॆल्ला ईतनु उपदेशिसुव ऎल्ला अभिप्रा यगळू, सत्वरु आदरणीयळुवाय केळिद समस्तरिगू तुम्बा उपादेयवागि, बहुमानिसलु योग्यवागि, इवन् कृतज्ञ नायिरुनानॆन्नु. ईतनु तम्म आचार्यर विषयदल्लि तुम्बा कृतज्ञतॆ युळ्ळवनागिद्दानॆम्बुदागि, सात्विकरुंसत्वगुणाभिवृद्धि हॊन्दिद प्रपन्नराद महा भागवतरू, प्रशंसित्तु अन्तवनन्नु श्लाघिसि, एत क्कागि श्लाघिसि, आचारर दिव्यकटाक्षक्कॆ पात्रनागिरुववनॆन्दु श्लाघिसि, प्रसादिक्कु न्नडिया उपादेयवॆन्दु भाविसि, अनुग्रहिसुव हागॆ आगि, सत्यवादियायिरुत्थानॆनु भ्रमविप्रलम्भादिगळिल्लदॆ, यथारवाद ज्ञानवन्नु प्रचुर माडुववनागिद्दानॆन्दु, उपनिषत्तु गळू मत्तु औपनिषद परम पुरुषनुम. उपनिषत्तुगळल्लि प्रति वाद्यवाद परम पुरुषनू सह, तडॊक्क-तावुगळु हेगो हागॆ, ऎन्दरॆ उपनिषत्त उपनिहत्तुगळल्लि प्रतिपाद्यनाद श्रीमन्ना रा मणनू सह हेगॆ यथार्थवादुदन्ने हेगॆ उपदेशिसुत्तारॆयो कॆञ्चिसि उपदेशिसुवुदिल्लवो, हागॆये आचारानुग्रहदिन्दले इदन्नु ग्रन्थ मूलकवागियागलि, कालक्षेपद मूलकवागलि, उपदेशिसुवदू ह ऎन्दु भाविसि, इवनै अन्थह शिष्यवन्नु, प्रमाण भूतनॆन्नु अदरिकुन्नुडियुमाम.आ माडुव हागॆ आगुत्तदॆ, ऎन्दरॆ________________
शिष्य कृत्याधिकार भागवतोत्ततुरू सह इवनु हेळुवुदन्नु उपादेयवॆन्दु भाविसु वरु ऎम्बर्थवु. आचारकृपॆय मूलक नानु ई अभिप्रायगळन्नु हेळुत्तेनॆये विना स्वतन्त्रिसि नानु हेळुवनल्लवॆम्ब भावनॆयिद्दरॆ परम भागवतरुगळ सम्मतियु दॊरॆयुत्तदॆ ऎम्ब भाववु. ई सन्दर्भदल्लि आचार स्थानदल्लिरुववरे आगलि, शिष्य स्थानदल्लिरु ववरे आगलि हेळुव अभिप्रायगळिगॆ पूर्णशास्त्र सम्मति इरबेकु. हागॆ इल्लदिद्दरॆ तानु, आचारानुग्रहदिन्दले हेळुत्तेनॆन्दु तिळिसि शास्त्रानुमतियिल्लद, उपनिषत्तुगळू औपनिषदाचारनू सम्मतिसद अभिप्रायगळन्नु हेळिदरॆ महाभागवतरुगळु आवरिसुवुदिल्लवु. अन्त वरु तमगॆ आचारदिव्य कटाक्षउण्टॆन्दु बायियल्लि हेळिकॊण्डरू उपदेयवॆन्दु भाविसलागुवुदिल्लवु. अन्तवरिगॆ आचार कटाक्षवू दैवकटाक्षवू ऎरडू इल्लवॆन्दे भाविसतक्कद्दागिरुत्तदॆ. आदुदरिन्द ई मेलिन वाक्यगळल्लि स्वामिनिगमान्तरु उद्देशिसि हेळिद प्रकरणवु यावुदु ? ऎन्दरॆ तिळिसुवॆवु. शास्त्र सम्मतवागिरुव अभिप्रायगळॆल्ल वन्नू तम्म स्वन्तआचाररिगॆ तिळिसलु अवकाशविल्लदे इरबहुदु, अन्तह शास्त्र सम्मतवाद अभिप्रायगळन्ने, तानु आ गुरुकटाक्षदिन्दले, इतर प्राज्ञर मूलकवागलि, ग्रन्थगळमूलकवागलि, दैवानुग्रहदिन्द हॊन्दिद अथवा विवेकॊत ज्ञानदिन्दलागलि सङ्ग्रहिसिद, अभिप्राय गळन्नु अहङ्कार ममकारगळन्नु तॊरॆदु ग्रन्थमूलकवागलि, उप देशमूलकवागलि प्रचुरपडिसिदरॆ आचारानुग्रहदिन्दलू दैवकृपॆ यिन्दलू शिष्ट परिग्रहवागुत्तदॆम्बुदु सारभूतार्थवु. ई सन्दर्भदल्लि सारप्रकाशिकायवरु “निरपेक्षं मुनिं शां निर्वैरं सम दर्शनम् । अनुवजाम्यहं नित्यं पूये ये त्यङ्घ रेणुभिः। अस्मिन्नसमिते भीष्म कौरवानां दुरन्धरे ज्ञाना न्य भविष्य तस्मात्तां चोदयाम्य हं” ऎम्बुदन्नु उदा हरिसि, हीगॆ भीष्मरन्नु भगवन्तनु श्लाघिसि अवर मूलकवागि युधिष्ठि रादिगळु उपदेशवन्नु हॊन्दुव हागॆ प्रेरिसिदनु ऎम्ब इतिहासवु इल्लि अनुसन्धेयवु. “आचारर्वा पुरुषोवेद, सन्तमेनं ततोविदुः” “आचारादैव विद्याविदिता साधिष्टं प्रापत् इत्यादिगळू सह अनुसन्धेयगळु, इप्पडि- हीगॆ ऎन्दरॆ अहङ्कार ममकारगळन्नु तॊरॆदु, तनगॆ उण्टागिरुव सज्ञानवा दैवकवू क्षदिन्दलू अचारानुग्रहदिन्दलू________________
शिष्यकृत्याधिकार Fa इप्पडि कृतज्ञनाय अवहितनान शिष्य नै प्पत्त र्नाशॆयद कृषि फलित्तदॆन्नु आचार्यनु कृतार्थनायिरुक्कु . का साक्षान्नु रुपार्या यो विद्यादानुपादिशत् । कथ्यते मोक्ष शास्त्रषु सतु श्रेष्ठतमोगुरुः ॥ १७० दॊरॆयितॆन्दु नम्बिदवनागि, कृतज्ञनागि-आ कारणदिन्द कृतज्ञतॆयु ळ्ळवनागि, अवहितनान शिष्य नैप्पत्त जागरूकनागि उपदेशवन्नु हॊन्दिद शिष्यनन्नु कुरितु, नान् शॆय द-नानुमाडिद कृषि-व्यव सायवु, प्रयत्नवु, फलित्तदु सत्पात्रनल्लि शिष्यनुविनियोगिसिदुद रिन्द, आचारनुम-आ कारणदिन्द आचारनू सह, कृतार्थनायि रुकुम-कृत प्रयोजनवुळ्ळवनादॆनॆन्दु इरुवनु. ई मेलॆ ईगरहस्यत्रयगळाद मूरु मस्त्रगळ अर्थवन्नु उपदेशिसिद आचाररन्नु अत्यन्त भक्तियिन्द गौरविसबेकॆन्दु हेळल्पट्टितु. आगलि इवरु साक्षात्तागि एनो मोक्षप्राप्तिगॆ कारण भूतरॆन्देनो ऒप्पोण, आदरॆ ब्राह्मणयोनियल्लि हुट्टिदरू उपनयन संस्कार उण्टागुव तनक शूद्रनागिद्दवनन्नु संस्कार बलदिन्द ब्राह्मणनन्नागि माडि उपकरिसिद तन्दॆयु श्रेष्ठ गुरुवल्लवे? मत्तु शङ्ख चक्राङ्कितमाडि, मनोपदेशवन्नु माडिदवनू गुरुवल्लवे? वेदाध्ययनवन्नु माडिसि श्रेयस्सन्नु उण्टुमाडिद आचारनू सह गुरु स्थानीयनल्लवे ? ऎन्दरॆ ई पूर्व पक्षगळिगॆ समाधानवागिहेळुत्तारेनॆन्दरॆ- उपपादिसिद तन्दॆयू, मन्त्र प्रदराद आचाररू, वेदाध्ययनवन्नु हेळिदवरू सह गुरुगळे सरि. आदरॆ ई रहस्य मन्त्रार्थ प्रदरागि उपायानुष्ठानक्कॆ हेतुवादवरे ऎल्ला आचाररुगळल्लू इवरु निरति शय मोक्ष प्राप्तिगॆ हेतुवादुदरिन्द इवरु परमपुरुषन हागॆ परमोपकाररागि प्रधानाचाररॆन्दु ऒन्दु कारिकॆय मूलक तिळिसु तारॆ. यः-याव आचाररु, मुक्तः-मुक्तिगॆ, साक्षात् अव्यवहित गळाद, उपार्या-साधनगळाद, विद्या भेर्दा-मोक्ष हेतुगळाद दहरविद्या, पञ्चाग्नि विद्या, न्यासविद्या वाद प्रपदन, मॊदलाद विद्या भेदगळन्नु, उपादि शत् उपदेशिसुत्तानो, इदु शिष्यन कैयिन्द अनुष्टिसुव हागू माडुवनो ऎम्बुदक्कू उपलक्षणवु, मोक शास्रेषु-मोक्षक्कॆ कारणभूतगळाद व्यवहित अव्यवहित साधनगळन्नु हेळुव शास्त्रगळल्लि, वेदान भगवच्छा स्मादिगळल्लि, समुतह आचारै________________
शिष्य कृत्याधि कारः नादरो, श्रेष्ठ तमनाद गुरुवॆन्दु, कथ्यते-हेळल्पडुत्तदॆ. * योस् मन्त्रवरं प्रादात्संसारोच्छ साधन प्रती च्छेद्गुरुवर स्य तस्कोच्छिष्टं सुपापन । मन्वराज मिमं विद्यात्” ऎन्दारम्भिसि, यस्मात्तदुपदेष्या सौतस्माद्दुरु तरोगुरुः” “देवमिवाचार मुपासीत” “आचारर्वा पुरु पोवेद” “पापिष्टः क्षत्र बन्धुश्व पुण्डरीकर पुण्यकृत् । आचा रवयामुक्त तस्मादाचारर्वा भवेत्” इत्यादिगळल्लि हेळि रुव हागॆ, उपायानुष्ठानक्कॆ यारु साक्षात्कारणनो आतने श्रेष्ठ तमनाद गुरुवु ऎम्ब भाववु. ऒब्बनिगॆ ब्रह्मविद्यॆगॆ व्यवहित साधन कारणभूतरादवरॆल्लरू गुरुगळे. श्रीकृष्णने एकादशस्कन्द भाग वतदल्लि तनगॆ २४ गुरुगळॆन्दु आदरॆ विजातीयवागि हेळिकॊण्डिरु त्तारॆ. श्री यतिवररु तमगॆ नाल्कु जन गुरुगळॆन्दु तिळिसिरुत्तारॆ. अवरल्लि तिरक्कोटियूर् नम्बियवरु द्वयार्थ प्रदरागि न्यासविद्यॆगॆ साक्षादुपायभूतरादुदरिन्द अवरॆल्लरिगिन्त प्रधानरु. गळु मन्त्रप्रदरागि पूज्यरु. पॆरियनम्बि साक्षादुपायानुष्ठानक्कॆ हेतुभूतरादवरे “गुरुरेव परं ब्रह्मगुरुरेव परागतिः” ऎम्बल्लि हेळिरुव हागॆ श्रेष्ठ तम गुरु वॆन्दु हेळिरुवदरिन्द व्यवहितोपायगळाद करयोग ज्ञानयोग गळ उपदेशिकरु, श्रेष्ठतमवाद गुरुगळल्लवॆम्बुदु सूचितवॆन्दु सारा स्वादिनियवरु तिळिसुत्तारॆ. विद्याभेर्दा ऎम्बुदरिन्द व्याससूत्र गळल्लि उपनिषत्तुगळल्लि हेळल्पट्ट उपासन बेधगळु मात्रवे विद्याभेर्दा ऎम्बुदरिन्द बोधिसल्पट्टुवॆन्दु भाविसतक्कद्दु, प्रपद नवू हेळल्पट्टितु. हीगॆ गायत्रि प्रवातावाद पिता, मत्तु मध्य प्रदराद आचा ररू, वेदाध्ययनक्कॆ हेतुवाद गुरुवू, इवरॆल्ला पूज्यतॆगॆ अर्हरा दरू, मार्थप्रदरागि उपायानुष्ठानक्कॆ हेतुवाद आचाररे परमाचाररॆन्दु भाविसतक्कद्दॆन्दु हेळिदुदन्ने मुन्दिन कारिकॆ यिन्दलू समर्थिसि हेळुत्तारॆ. अन्तह परमाचारर विषयदल्लि बरी कृतज्ञताभाववे सालदु; अन्तह आचारर चरणद्वन्द्ववे नमगॆ प्राप्य प्रापकक्कॆ साधनवॆन्दु भाविसतक्कद्दॆन्दु उपदेशिसुत्तारॆ. आचारवया-हीगॆ मार्थ प्रदरागियू उपायानुष्ठानवन्नू________________
शिष्यकृत्याधिकार आजार वया मोक्षमामनन्ति स्मरन्ति च । इहामुत्रच तत्पादौ शरणं देशिकाविदुः ॥ १७१ ॥ माडिसुव आचाररन्नु हॊन्दुवरिन्दले मोक्षं- मोक्ष उण्टॆम्बुदु, आमनन्ति-श्रुतियल्लि हेळल्पट्टिरुत्तदॆ, स्मरचस्कृतिगळल्लू कूड बोधिसल्पट्टिरुत्तदॆ; देशिका-आचार स्थानीयराद नाथमुनि, आळ वन्दार्, श्री भाष्यकाररु मॊदलाद प्राज्ञरु, इह-इल्ल, अवु तच परमपददल्ल, तत्पादौशरणं, अवर पादद्वन्द्ववु ज्ञानभ कादिगळिगॆ उत्पादकवागिसाधनवु ऎम्बुदागि, निदुः-तिळिदरु. “9 66 आचारवया ऎम्ब प्रयोगदिन्द, “ आचारव या मुक्त तस्मादाचारर्वा भवेत् ” ऎम्ब प्रमाणवु स्मरिसल्प ट्टितु. आमनन्ति ऎन्दु हेळिदुदरिन्द श्रुतियल्लि ऎल्लि हेळिदॆ ? ऎन्दरॆ * तद्वि ज्ञानार्थं सगुरुमेवा भिगच्छत” “आचारर्वा पुरु वेद आचारादैव विद्याविदित साधिष्टं प्रासॆस् ऎन्दरॆ “आचाररिन्दले विद्यॆयु फलसाधनशक्तियन्नु हॊन्दु इदॆ” इत्यादिगळल्लि, स्मृतियल्लि ऎल्लि हेळिदॆ? ऎन्दरॆ मेलॆ उदाहरि सिद “आचार वया मुक्त” ऎम्बल्लि. इहामुत्रच” ऎम्ब प्रयोगवु, श्री यामुन मुनिगळ “ नाथायनाथमुनयेsत्र परत्र चापिनित्यं यदीय चरण् शरणं मदीयम * ऎम्ब स्तोत्ररत्नद २नॆय श्लोकवन्नु ज्ञापिसुत्तदॆ. अवरु अल्लि तम्म गुरुगळ पादद्वन्द्ववन्ने इल्ल नित्यविभूतियल्लू परमसाधनवागियू आनन्दकरवागियू भाविसिरुत्तारॆ. इल्लियादरो आचारचरणगळु प्रापक प्राज्यगळागितमगॆ शरणवॆन्दु भाविसबहुदु. एकॆन्दरॆ, सात्वतन्त्र दल्लि गुरु रेवपरम्ब्रह्मगुरुरेव परागतिः। गुरुरेवपरा विद्यागुरुरेव परायणम्। यस्मात्सदुपदेष्टास् तस्मा दुरुतरो गुरुः ऎन्दु हागॆ उपपादिसल्पट्टिरुत्तदॆ. नित्यविभूति यल्लि हेगॆ शरणवु ? ऎन्दरॆ हीगॆ प्रात्य प्रापकरादुदरिन्द नित्यविभूति यल्लि कूड हागॆयेकृतज्ञताभावदिन्द सेरु ऎन्दु हेळल्पट्टितु. दासनु बरॆदिरुव आळवन्दार् स्तोत्रद द्वितीय श्लोकड व्याख्यान वन्नु पराम्बरिसि. मुन्दॆ ई शिष्यकृत्याधिकारार्थवन्नु ऒन्दु पाशुरदिन्द, निगमन इद सङ्ग्रहिसुत्तारॆ. तिष्यनाद तनगॆ तन्न परमाचाररु माडिद पर________________
शिष्यकृत्याधिकार एत्ति मनळिद ज्ञानविळक्कॆ यिरुळ नैत्तु । मातिन वरु कै मारुमायनुज्ञाणगिल्लान् । पोत्तियुगप्पदु मुनियिरॊळ्ळदु पोजु पुगळ् । चात्तिवळर् पदुम शल्लवो मुत्तदर् के!! मोपकारक्कॆ प्रत्युपकारवन्नु भगवन्तनु कूड तिळियनु; हीगिरुवाग प्रत्युपकार माडुवनॆम्बुदु हास्यास्पदवादुदरिन्द अवर महिमॆ यन्नु मनसावाचाकैङ्कय्यगळिन्द कॊण्डाडि, विशेष कृतज्ञताभावदिन्द इरतक्कद्दॆन्दू, तानु अधिकरिसिद उपदेशवन्नु सत्पात्रदल्लि विनियोगिस तक्कद्दॆन्दू उपदेशिसुत्तारॆ. मनत्तु-शिष्यनादवन मनस्सिनल्लि, ऎळिल्-हॆच्चागि प्रकाशिसुत्तलिरुव, ज्ञानविळक्कॆ तन्न आचाररिन्द बन्द ज्ञानरूपदीपवन्नु एत्ति-हच्चि, चॆन्नागि प्रकाशिसुव हागॆ माडि, इरुळ नैत्तु म-समस्त ज्ञानान्धकार रूपवाद अज्ञान, अन्यथा ज्ञान, विपरीतज्ञानगळॆल्लवन्नू, मातिनवरु होगलाडिसिद तन्न आचारवररिगॆ, ऒरुकै मारु-ऒन्दु प्रत्युपकारवन्नू, माय नुम-दिव्य चेष्टितगळन्नॆसगुव भगवन्तनू, काणगिल्लान् कण्डिल्लवु; हीगिरुवाग शिष्यनादवनु प्रत्युपकारवन्नॆसगुवॆनॆन्दु ऎणिसुवदु सुतरां हास्यास्पदवाद वृत्ति ऎम्ब भाववु. हागादरॆ आचार् विषय दल्लि माडतक्कद्देनू इल्लवो ऎन्दरॆ निरूपिसुत्तारॆ- पोति-(१) स्तोत्रवन्नु माडि, (वाचिक कैङ्करवु) (२) उकप्पदुम-आचार् रन्नु सन्तोषपडिसियू (कायकक्कॆङ्करमूलकवागि) (३) पुयिल्- बुद्धियल्लि, कॊळ्ळदुम-ध्यानिसुवुदू (मानसिक कैवु), पोक्लु पुगळ् आचाद्यर आधिक्यवन्नु हॊन्दिद कल्याण गुणगळन्नु, शाति प्रकाशपडिसि, “गुरुम्प्रकाशयेत्” ऎम्बल्लि हेळिरुव हागॆ ऎम्ब भाववु, वळर र्पदुव ऎल्लरू तिळियुव हागॆ माडि, (इदू वाचक कैङ्करवे) मुन्न - मॊदलु, पॆत्रदरु आचाररिन्द पडॆदु दक्कॆ, अवरु माडिद उपदेश मत्तु उपायानुष्ठानगळाद महत्ताद उपकारक्कॆ, शत्तु अल्लवे नावु माडुव ई कायिक वाचक मानसिक कैङ्कय्यगळु, शत्तॆल्लवो-अत्यल्पवादुवुगळल्लवे. परमाचाररु शिष्यनिगॆ ज्ञानदीपवन्नु हच्चि आतनल्लिद्द अन्धकार वाद भ्रमज्ञानगळन्नॆल्ला होगलाडिसिद्दारॆ. ईतनिगॆ, आत्मज्ञान________________
शिष्यकृत्याधिकार वागलि परदेवता ज्ञानवागलि इरलिल्लवु. अवुगळन्नुण्टु माडिरु तारॆ. ईतनिगॆ अन्यथा ज्ञानवू इत्तु. द्रव्यगळ गुणवे तिळियदॆ, तानु स्वतन्त्रनॆम्ब भ्रमॆयू इत्तु. अदन्नु होगलाडिसि तानु परमपुरुषनिगॆ शेषभूतनॆन्दु उपदेशिसि आ अन्यथाज्ञानवन्नु होग लाडिसिदरु. देहवे आत्मा ऎम्ब विपरीतज्ञानवु ईतनिगॆ इत्तु; ऒन्दु धरियन्नु बेरॆ धरि ऎन्दु भाविसोणवु विपरीत ज्ञानवु. अदन्नु होगलाडिसि, देहक्किन्त बेरॆयागि नित्यनागि परिशुद्ध स्वरूपनागि आत्मनिद्दानॆन्दु उपदेशिसिदरु. मत्तु ताने परमात्मनॆम्ब विपरीत ज्ञानरूप भ्रमॆयन्नु हॊन्दिद्दनु. अदन्नु होगलाडिसि अमोघ वाद स्वरूपगुणविभवैश्वरगळिन्द परिपूर्णनागिरुव परम पुरुषनिगॆ तानु दासभूतनागि बेरॆ ऎम्ब सारभूत उपदेशवन्नु आचाररु माडि, आ भ्रमॆयन्नु होगलाडिसिदरु. हीगॆ शिष्यन ज्ञानदीपवु वृद्धि हॊन्दितॆन्दु प्रथमपाददल्लि हेळिदरु ई शिष्यनु अवरु कॊट्ट बॆळकन्ने हॆच्चागि प्रकाशिसुव हागॆ माडि तन्न शिष्यरिगॆ कॊडतक्कद्दु मुख्य कर्तव्यवॆन्दु उपदेशिसिदरु. आ बॆळकन्नु आरिसिबिडकूडदु. उत्कृष्टवाद यथार्थज्ञानवु प्राज्ञरिन्द दीपक्कॆ होलिसल्पट्टरु इदॆ, “नाशयामात्मभावक्कॊ ज्ञानदीपेन भास्वता” (गी १०. ११) ऎम्बुदु अनुसन्धेयवु. आचाद्यरु माडिद महदुपकारक्कॆ प्रत्युपकारविदु ऎन्दु भगवं तने हेळलारनु. हीगिरुवाग शिष्यनु, तानु प्रत्युपकारवन्नु माडुवॆ नॆन्दु हॊरडुवुदु तुम्बा हास्यास्पदवागुत्तदॆन्दु ऎरडनॆय पाददिन्द हेळिदरु. परम पुरुषनु सत्वज्ञनु; अन्तवनिगू तिळियदु ऎन्दु हेळुवुदु न्यायवो, आतन सत्वज्ञतॆगॆ कुन्दकवल्लवो ? ऎन्दाक्षे पिसिदरॆ, आचाद्यरु माडिद उपकारक्कॆ समनागिरुव प्रत्युपकारवु इल्लदे इरुवन्ताद्दु. इल्लद्दु इल्लवॆन्दु हेळुवुदु सत्वज्ञतॆगॆ हेगॆ कुन्दुकवादीतु! गगनकुसुमवु इल्लद वस्तु. अदु सत्वज्ञनिगू तिळि यदु, ऎन्दरॆ हेगॆ सत्वज्ञतॆगॆ कुन्दुकविल्लवो हागॆये इल्ल ऎन्दु तिळियतक्कद्दु. आदरॆ कृतज्ञताभाववन्नु मात्र अन्तह निरतिशयवाद उपकार माडिद महनीयरिगॆ प्रदर्शिसुव निमित्तवागि वाचिक, मान सिक कायिक कैङ्करगळन्नॆसगुवदु मुख्य कर्तव्यवॆन्दु मुन्दिन ऎरडु पादगळिन्द तिळिसि, अवरु माडिद महदुपकारक्कॆ ई कैङ्कय्यगळॆल्ला na________________
शिष्यकृत्याधि कार अत्यल्पवादुवॆन्दु उपदेशिसुत्तारॆ. वाचिक कैङ्करवु यावुदॆन्दरॆ अवर तनयवन्नु हेळुवदु, अवर कल्याण गुणगळन्नु कॊण्डाडु वदु, अवरु रचिसिद ग्रन्थगळन्नु पठिसुवुदु, प्रकाशपडिसुवुदु इत्यादि मानसिक कैङ्करवु, अवरन्नु मूलमाद्वय चमरश्लोकगळ जप कालदल्लि ध्यानिसुवदु. कायिक कैङ्करगळु व्यक्तवागि हेळल्पडदिद्दरू अवरिगॆ प्रणामादिगळन्नु माडुवदू, गुरुशुशूषॆयन्नॆसगुवदू मत्तु अवर अवतार पुण्यदिनगळल्लि द्राविड प्रबन्धादिगळ पठणवन्नु नडॆसुव ब्राह्मणकैङ्कय्यवन्नॆसगुवुदु, इत्यादिगळु, 66 गुरुवु माडिद उपकारवु महत्तादुदॆन्दु श्री कृष्णने तन्न सखनाद कुचेलरिगॆ तावु सान्दीपनियवरिन्द हॊन्दिदुदन्नु मुन्दॆ हेळिरुव हागॆ श्लाघिसुत्तारॆ. आचारनु “ यथा हं ज्ञानदो गुरुः” ऎम्बुदागि तिळिसि, द्विजो विज्ञाय विजेयं तमसः पारमश्नुते” ऎन्दु स्वपर स्वरूप याथावन्नु तिळिसि आ उप देशवु मोक्षप्राप्तिगॆ हेतुवाद अनुष्ठानवन्नुण्टु माडुवुदरिन्द अवर उपकारवु महत्तादुदु. अदक्कॆ प्रतियादुदू यावुदू इल्लवु. आदुदरिन्द गुरुशुशूषॆयिन्दले तानु तृप्तनागुव हागॆ यज्ञदान तपस्सुगळिन्दिल्लवॆन्दु मुन्दॆ हेळुत्तारॆ. “नाह मिज्ञा प्रजातिथ्या तपसोपशमेना । तुं सत्वभूतात्मा गुरु शुशूषया यथा” इल्लि हेळिरुव कायिक कैरवाद शुशूषॆयु वाचिक मानसिक कैरगळिगू उपलक्षणवु. हिन्दॆ आचारन विषयदल्लि अवरु माडिरुव उपकारक्कॆ प्रत्युप कारवु यावुदॆम्बुदन्नु श्रीयःपतियू अरियनु, ऎन्दु तिळिसि, अवरल्लि विशेष भक्तियिरबेकॆन्दु हेळल्पट्टु आतने मोक्षक्कॆ अव्यवहित साधन नादुदरिन्द आतने सत्वश्रेष्ठनॆन्दू हेळल्पट्टितु. आदरॆ भगवन्तने ईतन जन्मकालदल्लि कटाक्षिसि, साधुसमागम आचार प्राप्तिगळिगू मोकोपायानुष्ठानक्कू सिद्धपायनागि हेतुवागिरुवाग, आचा रर उपकारवे महदुपकार भावनॆ हेगॆ ? ऎम्बाक्षेपक्कॆ ई श्लोकद मूलक समाधानवन्नु हेळुत्तारॆ. भगवन्तने ऎल्लादक्कू हेतुवादरू प्रत्यक्षदल्लि ई सदाचारर मूलकवागिये तानु अदृश्यनागि नडॆसुवुदरिन्द, आचाररल्ले विशेष कृतज्ञता ता भावविरबेकॆन्दु तिळिसुत्तारॆ. भगवन्तनु प्रत्यक्षदल्लि निन्तु उपदेशादिगळन्नु ताने माडुवुदु यावागलो ऒन्दॊन्दु अवतार________________
शिश्य कृत्याधिकार अध्यासीन तुरङ्गव कविलसज्जिह्वाग्र सिंहासनात् आचारा दिह देवतां समधिकामान्ननन्यामहे । यस्यासौ भजते कदाचिदज हमा स्वयम्भूमिकाम् । मगानां भविनां भवार्णव समुत्ताराय नारायणः ॥७४॥ कालगळल्लि मात्रवे, आचाररादरो हागल्लदॆ कङ्कणबद्धरागि जीव मानवन्नॆल्ला इन्तह महोपकारवन्नु माडुवुदरल्ले विनियोगिसु वुदरिन्द, भगवन्तनिगिन्त विशेष मान्यरॆन्दु हेळुत्तारॆ अथवा भग तन कृपॆयिन्दले ऎल्लवू नडॆदरू, भगवन्तने ई आचारैर मूलक शिष्यनिगॆ महत्ताद उपकारवन्नु माडिसिरुवदरिन्द, तन्नन्नु कृतज्ञता भावदिन्द नोडुवुदक्किन्त आचाररन्नु भाविसुवुदे तनगू इष्टवॆम्ब भाववु तोरिबरुत्तदॆ. श्री देशिकरवरु उपपादिसिरुवुदु मॊदलनॆय अभिप्रायवु. अर्थवु- अद्यासीन सिंहासनात्, अध्यासीन प्रतिष्ठितरागि रुव, तुरुङ्गव-हयग्रीवरिन्द, विलसि, प्रकाशिसुत्तिरुव, जहा ग्रसिंहासनात्, उपदेश हॊरडुव) नालिगॆय कॊनॆ ऎम्ब सिंहासन नवुळ्ळ, आचारात्-आचाररिगिन्त, ऎन्दरॆ ई आचारर नालिगॆयिन्द उपदेश रूपदल्लि हॊरडुवदॆल्ला श्री हयग्रीवरु अल्लि प्रतिष्ठितरागि पया प्रेरिसुवुदरिन्दुण्टादुदु. अन्तह महिमॆयन्नुळ्ळवरु आचाररु ऎम्ब भाववु, इन्तह आचाररिगिन्तलू ऎन्दर्थवु; आथवा अध्यासीन- प्रतिष्ठित रागिरुव, तुरङ्गवस्त्ररन्नु जह्वाग्रवॆम्ब सिंहासन दल्लि उळ्ळ, आचारिगिन्तलू, ऎन्दू अर्थ माडबहुदु; इह ई लीलाविभूतियल्लि, ई जगत्तिनल्लि, अन्यां बेरॆयाद, समधिकां, श्रेष्ठतरवाद, देवतां-देवतॆयन्नु, नमन्यामह - नावु भाविस लारॆवु. यावाग अधिकवादुदु इल्लवो आग समवो ? ऎन्दरॆ सम वॆन्दु श्रुतियल्लि प्रतिपाद्यवागिरुवुदरिन्द भाविसिदरू भाविसबहुदु. आदरॆ साक्षादुपदेशवु प्रत्यक्षदल्लि ई आचाररिन्द लभिसिदुदरिन्द आचा ररे हॆच्चिन मानार्हरॆम्ब भाववु. भगवन्तनिगिन्तलू तम्म आचाररे माननीयरॆम्ब भाववु. अदेनु हागॆ ? ऎन्दरॆ उत्तरार्धदिन्द अदन्नु उपपादिसुत्तारॆ. अ- ई श्रीयःपतियाद, नारायणः- नारायणनु, स्वयं-ताने कदाचित्-यावुदो ऒन्दॊन्दु काल________________
१०० शिष्य कृत्याधि कार न दल्लि, याव उपदेशवन्नु माडुव आचारन, अज हद्दू मान् तन्न दिव्य स्वरूपादिगळन्नु अवतारगळ कालदल्लि बिडदे इरुववनागि, भूमिकां-वेषवन्नु, मग्ननां भविनां-संसार समुद्रदल्लि मुळुगि होद बद्ध जीवात्मरन्नु समुत्ताराय कै हिडिदु मेलक्कॆ ऎत्ति रक्षिसुवुदक्कागि, भजते-हॊन्दुवनो, आ कारणदिन्द, नमगॆ प्रत्यक्षदल्लि उपदेशिसिद आचाररे सश्रेष्ठरॆम्ब भाववु. 13 उपपादनॆयु भगवन्तनिगिन्त तम्म साक्षादाचाररे तमगॆ तुम्बा माननीयरॆन्दु हेळिदरु, एकॆन्दरॆ भगवन्तनु कदाचि यावुदो ऒन्दॊन्दु कालदल्लि स्वयं, ताने उपदेशिकनागि निन्तु ई लोकद संसारिगळ उत्तारिणियन्नु नडॆसिरुत्तानॆ. नम्म आचाररादरो कदाचित् अल्लदॆ, सदा तम्म जीवमानदल्लॆल्ला कङ्कणबद्धरागि यावा गलू संसारिगळ उत्तीर्णक्कागिये उपदेशिसिकॊण्डे इरुवरादु दरिन्द आचार्यरे विशेष पूजॆगॆ अर्हरु ऎन्दु समर्थिसि हेळिरु त्तारॆ. कदाचित् स्वामियु उपदेशिकरु ऎन्दु हेळल्पट्टितल्ला आ कालवु यावुदु ऎन्दरॆ गीतॆयल्लि तावे हेळिकॊण्डिरुत्तारॆ– “ यदा यदा हि धरस्य ग्लानिकृवति भारत। अभ्युत्थान मधर तदात्मानं सृजाम्यहम” विशेषवागि अधरक्कॆ एळिगॆयू धन्मक्कॆ हानियू उण्टादागि मात्र भगवन्तनु अवतरिसि अधरिगळन्नु हाळु माडि साधुगळन्नु कापाडि धरसंस्थापनवन्नु माडुत्तानॆ. अवुगळल्लि कॆलवु सन्दर्भगळन्नु सारदीपरवरु उदाहरिसिरुत्तारॆ. बदरिकाश्रम दल्लि नारायण रूपदिन्दलू, विष्णुलोकदल्लि विष्णु रूपदल्लू, भारत युद्ध कालदल्लि लीलासारथियागियू समुद्रतीरदल्लि विभीषण परिग्रह माडि अभयप्रदानावसरदल्लि श्रीरामनागियू, प्रळयदल्लि समुद्र दल्लि मतृ रूपदल्लियू, वराहरूपदल्लियू, देवहूतिगॆ कपिलावतारि यागियू, उपदेशगळु. हीगॆ “साक्षन्नारायणो देवः कृता मरमयिं तनुं मानुद्दरते लोर्का कारुण्या च्छास्त्र पाणिना” अदक्कागिये सश्वेश्वरनु शास्त्रवॆम्ब कैय्यन्नु कॊट्टु चेतनरन्नु संसार सागरदिन्द मेलक्कॆ ऎत्तुत्तानॆन्दु हेळल्पट्टिरुत्तदॆ. आदरॆ यावागलू ताने मर मयवाद तनुवन्नु हॊन्दि अवतरिसुवु दिल्लवादुदरिन्द, आतन दयॆयु यावाग शास्त्रवन्नु दयपालिसितो, आग शास्त्रवन्नु यथार्थवागि उपदेशिसुव आचाररु यावागलू ई लोकदल्लि पदे पदे अवतरिसि सञ्चलसुव हागॆ माडिरुत्तावॆम्बुदु________________
शिक्षिताधिकार १०१ इतिहासगळल्लि उपपादितवु. आदुदरिन्द कृत्वा मर मयां तनुव” ऎम्बुदक्कॆ ऎरडु विधवाद अर्थगळन्नु हेळबहुदु. ताने मनुष्यावतारवन्नु हॊन्दि ऎम्बुदु ऒन्दु अर्थवु. इन्नॊन्दर्थवु “आचार शरीरदल्लि अन्तर्यामियागि ताने” ऎन्दू अर्थ हेळब हुदु. नम्म आचाररादरो हागिल्लदॆ धसंस्थापनॆगागिये कङ्कण बद्धरागि शिष्यरिगॆ सदुपदेशवन्नु माडि, उपायानुष्ठानवन्नु ऎस गुव हागॆ माडिसि अवरन्नु कृतकृत्यरन्नागि माडुव महत्ताद कॆलस वन्नु वहिसिरुवुदरिन्द विशेष माननीयरॆन्दु हेळल्पट्टितु, इल्लि मुख्याभिप्रायवेनॆन्दरॆ परम पुरुषनिगिन्त नमगॆ साक्षात्तागि आचा रे विशेष प्रयोजनवन्नुण्टु माडुवुदरिन्द मेलादवरॆम्बुदु, आ कारणदिन्दले “असौ” ऎम्बुदु ई भगवन्तनादरो ऎन्दर्थवागुवुद रिन्द अवरिगिन्त स्वल्प कडिमॆ ऎम्ब भाववन्नु सूचिसुत्तदॆ. इदक्कॆ कारण गळेनॆन्दरॆ- (१) सल्वेश्वरनु यावुदो ऒन्दु कालदल्लि मात्र उपदेश माडुवनु, इवरादरू सदा उपदेशक्कागि कङ्कणबद्दरु. (२) स्वामि यादरो हेळिरुवुदु भगवद्गीतॆयल्लिन हागॆ परम गुह्यवु, ऎल्लरू चॆन्नागि तिळियलाररु. नम्म आचाररादरो विशदवागि “पक्षेच शाखा निलयं प्रविष्टः” ऎम्ब श्लोकदल्लि (सुन्दर २७. ५१) श्री वाल्मीकि भगवान् उक्षिसि हेळिरुव हागॆ, “पुनः पुन दयतीव दृष्टः” पुनः पुनः शिष्यन मेधाशक्तियु ग्रहिसुव हागॆ उपदेशिसबल्लरु. परम पुरुषनु अदृश्यनागि इन्तह कॆलसवन्नु माडुवदिल्लवु. इतिहासदल्लि श्रीकृष्ण भगवानरवरु अर्जुननिगॆ गीतोपदेशवन्नु माडिदरु. अर्जुननु अदन्नु मरॆतु पुनः उप देशिसु ऎन्दु प्रार्थिसिदुदक्कॆ, “नून मश्रद्धधानोसि दुधा स्टासि पाण्डव” ऎन्दु कोपदिन्द हेळि उपदेशिसलिल्लवॆन्दु अश्वमे धिकदल्लि हेळल्पट्टिरुत्तदॆ, मत्तु ई आचाररु (३) सत्पात्रराद शिष्यरु बन्दरॆ साकॆन्दु कादिरुत्तारॆ. परम पुरुषरादरो ऎल्लो ऒब्बॊब्ब अरुन, उद्भव इन्तवरिगॆ मात्र उपदेशिसिरुत्तारॆ. हागादरॆ सश्वरन कृपॆयु बेकागिये इल्लवो? ऎन्दरॆ हागल्लवु. इवरुगळु शिष्यरिगॆ सदु पदेशवन्नु माडिसुववनु हयग्रीवनु ऎन्दू आतने ई आचाद्यर नालिगॆ तुदियन्ने सिंहासनवन्नागि माडिकॊण्डु, अवरुगळु यथार्थ वाद उपदेशवन्नु माडुवरॆन्दु हेळिरुत्तारॆ. ई आचाररुगळ कृपॆयि ल्लदॆ सदुपदेशवू उपायानुष्ठानद मूलक कृत्यकृत्ययू लभिसलारॆ________________
2.09 शिष्यकृत्याधिकार दॆम्ब भाववु, अवरुगळु स्वामियिन्दले आज्ञप्तरागि बन्द नित्यमुक्त रल्लि ऒब्बरादुदरिन्द, अवरल्लि सामान्य मानुषभाववु सरियल्लवागि, अवरुगळे ई चेतनरिगॆ साक्षात्तागि निश्रेयस प्राप्तिगॆ हेतुवादुदरिन्द विशेष मर्यादॆयू कृतज्ञतॆयू अवरल्लिरतक्कद्दॆन्दु हेळिरुत्तारॆ. आचारर विशेष प्रभावक्कॆ ताने हेतुवॆन्दु गीतॆयल्लि ‘यद्य भूतिमतृत्व, श्रीमदूर्जितमेव ना । तत्तदेवागच्छत्वं मम तेजॊंशसम्भवव ॥” ऎन्दु हेळिरुत्तारॆ. (गी, १०-४१) आदरॆ अनेकरु जनरिगॆ उपदेशकरॆन्दु वेषवन्नु हाकिकॊण्डु बन्दु इतरर अज्ञानक्कॆ तम्म अज्ञानवन्नू सेरिसि, अवरिगॆ निरतिशय सुखवु अति दूरवागिरुव हागॆ माडुत्तारॆ. अन्तवरन्नु त्यजिसि तम्म विवेकदिन्द महा प्राज्ञराद आचाररन्ने हुडुकि आश्रयिसतक्कद्दु मुमुक्षुविन कत्रव्यवु. अन्तह गुरुवु सत्कृष्टवाद उपकारवन्नु माडुवव नादुदरिन्द विशेष गौरवार्हनॆन्दु हेळल्पट्टितु. श्री सारसङ्ग्रह स्वामिगळवरु “आचारस्स हरि स्पाक्षात्” “यो विषः प्रतिमाकारे लोह भावं करोतियः । गुशौच मानुषं भावम् उभौनरकपातिनौ स्वयं मुकॊ नित्योपि नित्य मुक्तश्वरोपिच साजात्यं भावयतेषां सौलभ्या दैव देहिना । सजातीयेन गृहन्ति सजातीन्नुग पक्षिणः। एवं मानुषभावेन मरा कृष्णाति माधवः तस्मात्माज्ञस्सद चारेसत्तु तत्त दृशेषु च त्यक्त मर्त्य मतिश्रेSपरम प्रेमभाजन। मनुजार्नोचयेका ले त्वज हन्निज वैभव” ऎम्ब प्रमाणगळन्नु उदाहरिसिरुत्तारॆ. स्वामियु यावाग ई प्राज्ञरिगॆ आचार वेषवन्नुण्टु माडि दनो आ कारणदिन्दले इवरुगळु विशेष पूजार्हरॆम्बुदु सिद्धवु. अथवा आ आचारर ज.यल्लि यावाग सक्षेश्वरनु अन्तर्भूतनागि द्दानो, आ कारणदिन्दले इन्तह आचाररिगॆ अधिकरादवरु इल्लवॆं बुदु सिद्धवादुदे ऎम्ब भाववु.________________
प्रियॆ नमः श्रीमते रामानुजायनमः श्रीमते निगमा महादेशि कायनमः नि ग म ना धि कार : ३२ करबदरित विश्वः कश्चिदाचारदृष्टा मुषित निखिलमेहो मूलवादि भोगः । सगुण विषयसिद्ध सम्प्रदायं प्रयर्च्छसुचरित सिलहारीसूरिब्बनाभिनन् ॥७५॥ हिन्दॆयॆल्ला बहु विशदवागि शास्त्रगळल्लि सारतमवाद मूरु रहस्यगळन्नु बहु विशदवागि तिळियपडिसिद्दायितु. हिन्दॆ सार निष्कर्षाधिकारदल्लि, शास्त्रदल्लि असार, सार सारतरगळन्नु त्यजिसि, सारतम वादुदन्नु मात्रवे तिळिसुवुदागि प्रतिज्ञॆ माडि, हागॆ सारतमवादुदु रहस्यत्रय ज्ञानवॆन्दु हेळि, आ सारतनवन्नु चॆन्नागि ग्रहिसुवुदक्कागि विवरण रूपदल्लि हिन्दॆ हेळिद ३२ अधिकारगळ मूलकवागि शास्त्रदल्लिन अमोघार्थवन्नॆल्ला उपदेशिसिदुदु आयितु. हागॆये गीतॆयल्लू अर्जुननिगॆ लीला सारथियू गुह्यतमवादुदन्ने तिळिसुवुदागि हेळि अदन्ने अवरू विवरिसि हेळिदरु. इवुगळिगॆ सारतम गुह्यतमवॆन्दु विशेषिसि हेळिरुवुदु एतरिन्द ऎन्दरॆ याव शास्त्रवु साक्षात्तागि परमनि श्रेयस्सन्नु हॊन्दलु साधनवो, अदु तम प्रत्ययदिन्द बोधित ऎन्दु भाविसतक्कद्दागिरुत्तदॆ. आगलि, हीगिरुवाग ई निगमनाधिकारद प्रयोजनवेनु? ऎन्दरॆ हिन्दॆ हेळिदुदर सारांश सरणियन्नु विशद वागि तोर्पडिसि अधिकाराधिकारगळिगॆ इरुव परस्पर सम्बन्धवन्नु तोर्पडिसि, अवुगळॆल्ला सहवागि स्मृतिपथक्कॆ गोचरवागुवदु अत्यावश्यकवादुदरिन्द अदन्नु तिळिसि, ई अमोघग्रन्थवन्नु मुगिसु तारॆ. सज्जहवागि ऒन्दॊन्दु पदगळमूलकवे हिन्दिन अधिकारर्थ गळन्नु सूचिसुत्तारॆ. इष्टु मात्रवे ईनिगमनद प्रयोजनांशवे? ऎन्दरॆ, ई सारतमांशद ज्ञानदमूलक उण्टागुव प्रयोजनवु________________
noy निगमनाधिकारः महत्तागि निरतिशयवादुदरिन्द ई ग्रन्थदमहात्मयु इष्टॆन्दु हेळलु साध्यविल्लवॆम्ब भाववन्नु सूचिसुवदक्कागियू ऎन्दु भाविस बहुदु. इदरल्लि हेळिरुव मार्गवेपरमपदारोहणॆगागि एर्पडिसिद सुलभवाद सोपानवॆन्दु भाविसतक्कद्दु, ईश्लोकदल्लादरो बहु सूक्ष्मवागि ई ग्रन्थद नाल्कु भागगळ अर्थगळन्नु सङ्ग्रहिसुत्तारॆ १रिन्द परिपूर्णब्रह्मानुभववू सेरि २२अधिकारगळु अर्थानुशासन भागवु, अल्लिन्द ४अधिकारगळु प्रभावर क्षाधिकारवू सेरि स्थिरीकरण भागवु, मुन्दक्कॆ मूलमाद्वय, चरम काधिकारगळू मूरू पदवाक्ययोजनाभागवॆनिसुत्तवॆ. आमेलॆ आचार कृत्य शिष्य कृत्य निगमनाधिकारगळु, नाल्कनॆय, सम्प्रदायप्रक्रियाभागवु. इवु गळसज्ञ हार्थगळु इल्लि सूचकवु. कश्चित्-यावनोऒब्बनु, आचारदृष्टा - “देशिकोमेद याळु” ऎम्बल्लि हेळिरुवहागॆ, परमदयाळुवाद आचारर कटाक्षदिन्द ऎन्दरॆ अदर महिमॆयिन्द मॊदलु मुषित निखलमोहः, मुषित होगल्पट्ट समस्त मेहवुळ्ळवनागि, अनन्तर, करबदरित विश्वः-कैयल्लिट्ट बोरॆहण्णिनहागॆ माडल्पट्टु, ऎन्दरॆ कैयल्लिरुव, बोरॆहण्णु हेगॆ वोहागॆ आचारोपदेशदिन्दव्यक्तपडिसल्पट्ट, विश्वः - प्रपञ्च तत्वगळन्नुळ्ळ प्रपञ्चदल्लिरुव चित् अचित् ईश्वर, हीगॆ तत्वत्रयगळ स्वरूपादिगळन्नु व्यक्तवागितिळिद, मूल मन्नादि भोगः-मूलमन्न मॊदलादवुगळ अर्थानुसन्धानरूप आनन्द वन्नु हॊन्दिदवनागि, आदिपददिन्द द्वयचरमश्लोकगळ अर्थानु सन्धानवु हेळल्पट्टितु; “सगुण विषयसिन”-ऒळ्ळॆशिष्य गुण पूर्तिगॆ आकरनागिरुव आश्रितनल्लि, सम्प्रदायं-तानुआचाररिन्द ग्रहिसिद सम्प्रदायार्थवन्नु, प्रयर्च्छकॊडुत्ता ऎन्दरॆ उपदेशवन्नु माडुत्ता, सुचरित सिलहारी-महानुभवराद नडतॆगळॆम्ब जॆल्लिरुव धान्यगळन्नु, ऎन्दरॆ भत्तवन्नु आरिसिकॊण्डवनागि, सूरिबृन्दाभि वन्द्य दिव्य वैकुण्ठदल्लिरुव नित्यसूरिगळ समूहदिन्द कॊण्डाडल्पडुव नागुवनु; ऎन्दरॆ अवरुगळिन्द स्वागतिसल्पट्टु आतनन्नु नित्यसूरिगळु श्लाघिसुवरु ऎम्ब भाववु. उपपादनॆयु हीगॆ तनगॆ सदाचाररिन्द अनुग्रहिसल्पट्टु बन्द उपदेशवन्नु सत्पात्रनाद शिष्यनन्नु हुडिकि, आतनिगॆ उपदेशिसि बिट्टु, तानु सुकृत परिपाकदल्लि आ सदाचारर सन्निधियल्लि नडॆसिद________________
शिष्य कृत्याधिकार १०५ उपायानुष्ठानदिन्द कृतकृत्यनागि दिव्यवैकुण्ठवन्नु सारि, नित्यसूरि गळिन्द स्वागतिसल्पट्टु श्लाघिसल्पडुवनु ऎन्दु निगमनमाडि हेळिदरु. हागॆ होगिसेरुवनु ऎल्लो ऒब्बॊब्बनॆन्दु कश्चित् ऎम्ब प्रयोगवु, हागॆये गीतॆयल्लि मनुष्याणां सहस्रेषु कश्चि दतति सिद्धये। यततामपि सिद्दानां कस्मिन्मान्ति तत्व तः”(1) ऎम्बल्लि साविर कल्लो ऒब्बॊब्बरु सिद्धि हॊन्दलु उपायानुष्ठानवन्नु माडुवरु ऎन्दर्थवागबहुदु, अथवा हीगॆ गुरुविनिन्द उपदेशहॊन्दि ईतनिगागि आचाद्यरु माडुव उपायानुष्ठानदल्ले शिष्यनु यावनेआगलि वर्णाश्रमादिनियमवेनू इल्लदॆ ई प्रपदन मूलक यारेआगलि मुक्तियन्नु हॊन्दबहुदु ऎम्ब भावक्कागलि कश्चिदॆम्ब प्रयोग वागिरबहुदु, आदरॆ शूद्रादिगळु साक्षात्तागि उपदेशक्कॆ अनर्हरादु दरिन्द उत्तम वर्णन आचारैरु उपदेशवन्नु हॊन्दुवाग उपनिष दादि निषेधिसल्पट्ट भागगळन्नु बिट्टु मिक्क उपदेशवन्नु सङ्ग्रहिसबहु दॆम्बुदु सूचिसल्पट्टितु. इन्तह निःश्रेयस्सुण्टागबेकादरॆ सदाचारर कटाक्षवीक्षण विल्लदॆ दॊरॆयुवुदिल्लवॆन्दु आचारवत्तया मुक्त” ऎम्बल्लि हेळिद अभिप्रायवु सहीतवु. इन्तह सदाचाररिन्द उण्टागुव महत्ताद उपकारगळु यावुवॆन्दरॆ तिळिसुत्तारॆ (१) कदबदरित विश्व-बोरेहण्णन्नु अङ्गैय्यल्लिट्टुकॊण्डरॆ हेगॆ अदु स्पुटवागि व्यक्त वागुत्तदो, हागॆ ई जगत्तिनल्लिरुव तात्रयगळ स्वरूप स्वभावादि गळन्नु अवुगळिगिरुव परस्पर सम्बन्धवन्नू बहु स्पुटवागि आचारोप देशदिन्द तिळियुवनु- कदबदरित ऎम्ब प्रयोगवु “पाणानान लकं यथा” ऎन्दरॆ अङ्गैय्यल्लि नॆल्लिकायियन्नु इट्टु कॊण्डरॆ अदु हेगॆ स्पष्टवागि तोरुत्तदो हागॆ विशदवागि आचाररु उपदेशि सुवरॆम्ब भाववु. इदक्कॆ करतलामलकवॆन्दु हेळुत्तारॆ. आमलक वॆन्दरॆ नॆल्लि कायियु, < ततः पश्यतिधरात्मा तत्सत्वं योग मान्वितः । पुरायत्तत्र निर्वृत्तं पाणानामलकं यथा ऎम्बुदु इल्लि अनुसन्धेयवु. ई कदबरितविश्वः ऎम्बुदरिन्द अज्ञानु शासन भागवु, अदरल्लि मुख्यवागि तत्वत्रयाधिकारदॊन्दिगॆ मॊदलिन आरु अधिकारगळू सूचितवु. ई आरु अधिकारगळिन्दुण्टाङ्गुव प्रयो जनवेनॆन्दरॆ (२) मुषितनिखिलमेहरागुवरु. मोहगळु मुख्य वागि मूरु १) देहात्म भ्रान्तियु, २) स्वतन्त्रात्मभ्रान्तियु,________________
not शिष्य कृत्याधिकार ३) जीवपरमात्मक्य भ्रायु, इवुगळॆल्ला उपदिष्टवाद तत्वत्रय ज्ञान, परदेवता पारमार्थ ज्ञानगळिन्द उण्टागुत्तदॆन्दु अर्थानु शासन भागदल्लि हेळल्पट्टिरुत्तदॆ. इदू अल्लदॆ जगन्मथ्यावॆन्दू परमा त्मनु निर्गुणनॆन्दु हेळुव अन्यथा विपरीत ज्ञानगळू तॊलगुत्तवॆ. मत्तु तनगॆ सद्धतियन्नु कॊडुव उपायानुष्ठानद विषयदल्लिरुव सन्देहादिगळू आचारोपदेशदिन्द दूरीकृतवागुवुवु. इवु स्थिरी करण भागद नाल्कु अधिकारगळल्लि उपपादितवु; हीगॆ आचार कृपॆयिन्द इन्तह भ्रमविप्रलम्बादिगळु मायवागुवुवॆम्ब भाववु. (३) मूर नॆय प्रयोजनवन्नु हेळुत्तारॆ- मूलमन्त्रादि भोगः-रहस्य त्रयगळ अर्थानुसन्धानदल्लि अभिरुचियुळ्ळवनागुवनु ; इदरिन्द मन्त्रगळ पदवाक्य योजना भागदल्लि हेळिरुव सकल मन्त्रार्थगळू हेळल्पट्टवु. ४) नाल्कनॆय मुख्य प्रयोजनवन्नु उत्तरार्धदिन्द हेळुत्तारॆ-सगुणविषय सिन्द् ऎम्ब पाठवन्नु सारसङ्ग्रहाचारैरु परिग्रहिसिरुत्तारॆ ; इतररु, सगुणविषयसिद्द ऎम्ब पाठवन्नु अव लम्बिसिरुत्तारॆ. सगुणगळ विषयक्कॆ समुद्र प्रायनाद शिष्यनल्लि ऎन्दु सिन्धू ऎम्ब पाठवन्नु हेळबहुदु. ऎन्तह गुणगळु शिष्यनल्लिरतक्क द्दॆम्बुदु आचार, शिष्य कृत्याधिकारगळल्लू ( सद्बुद्धि साधुसेवि ” ऎम्ब श्रीदेशिकरवर न्यासविंशतिय ऎरडनॆय श्लोकदल्लू उपपादितवु. इन्नॊन्दु पाठवाद सगुणविषयसिद्द. शिष्यनिगॆ योग्यवाद सकल सद्गुणगळन्नुळ्ळ सत्पात्रनाद शिष्यनो पुत्रनो प्राप्तवागलिक्कागि, सम्प्रदायं प्रयर्च्छ-गुरुपरम्पराधिकारदल्लि प्रदर्शिसल्पट्ट आचा ईनु शिष्यनिगॆ उपदेशिसुव सम्प्रदायवन्ननुसरिसि मन्त्रार्थगळन्नु शिष्यनिगॆ कॊडुववनागि, उपदेशिसुववनागि, सुचलितशिलहारी- तम्म आचाररल्लि कण्ड शोभनकरवाद अनुष्ठानगळन्नु, “ सुव्या कृतानि महतां सुकृतानि ततस्ततः । सञ्चिर्स्ट धीर आनीत सिलहारी सिलंयथा” ऎन्दरॆ महानुभावरल्लिरुव सुचरितगळॆन्दु बोधिसल्पट्टिरुववुगळन्नु अवरवरुगळिन्द आरिसि तॆगॆदुकॊण्डु, प्राज्ञतॆ यिन्द रमिसुववनागि इरतक्कद्दु ; हेगॆन्दरॆ वनदल्लि धान्यवन्नु आरिसु ववन हागॆ ऎन्दु दृष्टान्तवु हेळल्पट्टितु” ऎम्बल्लि हेळिरुव हागॆ उत्तर कृत्याधि कार, स्वनिष्ठाभिज्ञानाधिकार, पुरुषार्थ काष्ठाधिकार, स्थानविशेषाधिकारगळल्लि हेळिरुव हागॆ प्रवृत्तिगळन्नुळ्ळवनागि ऎम्ब भाववु ; अनन्तर सूरि बृन्दानुवन्द्य– वैकुण्ठदल्लिरुव नित्यसूरि________________
" शिष्यकृत्याधिकार १०७ गळिगॆ अभिमुखनागि होगि अवरिन्द सत्करिसल्पडुवनु; इदरिन्द निल्दाण, गतिचिन्तन, परिपूर्ण ब्रह्मानुभवाधिकारगळ अर्थगळु सङ्ग्रहिसल्पट्टवु. ई सूरि बृन्दानुवन्द्यतॆ ऎम्ब प्रयोगवु, श्री नम्माळ्वारवर तिरु १०. ९ पत्तिनल्लि हेळल्पट्टिरुव “ वैगुन्वं प्रगुदुल वाश लिल् वानवर् । वैगुन्न मरॆ मरॆ मडियन्नु कदन्नु गु नमररु मुनिवरु नियन्दनर् वै गुन्नं पुगुवदु मण्णवर् विद्दिये ” ऎन्दरॆ ई प्रपन्नरु निल्दाणवन्नु हॊन्दि अर्चि रादि गतियल्लि अल्लल्लि कादुक्कॊण्डिरुव आतिवाहिकरिन्द सन्मानिसल्पट्टु अवरु तोरिसिद मार्गदल्लि होगि कडॆगॆ श्री वैकुण्ठवन्नु प्रवेशिसु वाग द्वारदल्लि कादुकॊण्डिरुव नित्यसूरिगळु, श्री वैकुण्ठनाथनिगॆ तुम्बा प्रियराद नीवु नमगॆ उद्देशरादुदरिन्द हीगॆ दयमाडिस बेकॆन्दु हेळि सन्तोषपडुवरु; हीगॆ श्री वैकुण्ठक्कॆ बन्दु कैङ्कय्य पररागियू परिपूर्ण ब्रह्मानुभववन्नु माडुववरागियू ई मुक्तरुगळु, हिन्दॆ विषयप्रवणरागिद्दवरु ईग वैकुण्ठक्कॆ बन्दिरु वरु. इदु भूलोकदल्लिरुववर ऒन्दु परमसुकृतवल्लवे ऎन्दु अवरु आनन्दपडुवरॆम्बुदु तात्पर्यवु ” ऎम्बुदन्नु, अदर मुन्दिन पाशुरदल्लि अवरुगळिगॆ याव याव सत्कारगळु अल्लि दॊरकुत्तवॆ ऎम्बु दन्नू स्मरिसुव हागि माडुत्तदॆ. हागॆये पुरुषसूक्तद SC तेह नाकं महिमानस्सचयत्र पूरैसाध्यास्सन्तिदेवाः” (पुरु ष सूक्त) ऎन्दरॆ याव वैकुण्ठदल्लि मुन्दिनिन्दलू इरुव नित्यसूरि गळिरुवरो, आ दिव्य वैकुण्ठवन्नु आ उपायानुष्ठान माडिद प्रसन्नरु आतिवाहकरिन्दलू नित्यसूरिगळिन्दलू पूजिसल्पट्टवरागि, नित्य मुक्तर गुम्पन्नु होगि सेरुवरु ” मत्तु “ तद्विप्रासो विषन्यवो जागृवांसः समिन्दते विष्णर्यत्परमं पदम ” ऎन्दरॆ * महाप्राज्ञरागियू, ज्ञानच्युतियिल्लदॆ जागरूकरागिरुव नित्य सूरिगळु, विष्णुविन याव परमपदवो, अदन्नु मत्तु वैकुण्ठपति यन्नु स्तोत्रमाडुत्ता आनन्दिसुवरु” इत्यादि श्रुतिगळन्नु ज्ञापकक्कॆ तरुत्तदॆ. ॥७५॥ मेलॆ सह श्लोकदल्लि हेळिरुवुदन्ने विवरिसि, हिन्दॆ उपो द्राताधिकार मॊदलु शिष्य कृत्याधिकारदिन्द मुगिसि हेळिदुदन्ने निग मन रूपदल्लि मुन्दॆ तिळिसुत्तारॆ. मेलॆ श्लोकदल्लि सङ्ग्रहिसिदुदन्ने निगमनदल्लि स्वल्प विव रिसुत्तारॆ. इप्पडि-ईग तावु ई ३१ अधिकारगळल्लि उपपादिसिद रीति________________
१०८ शिष्यकृत्याधिकार- एवं श्लोके सङ्ग्रहीतं विस्तरेणाह इप्पडि, जीवात्मारिगळोडॊक्क भगवदनुभव रसत्तुक्कु स्वरूपयोग्य नायवृत्तु, अनादिकालवु इळरळवि पुरिद्दु सदाचार सम्बन्धवुण्डाय, तत्वहितज्ञळॆयरिय तडज्ञन पडियुव, (२) इवैयरिविक्कुम प्रमाण आल् रहस्यतयं सारतवमान पडियुव, (३) इव कॊरियुवु अर्थळिल् ई शेशितव्यङ्गळिनुडैय शरी यल्लि, जीवात्मा इल्लिन बुद्ध जीवनु, सूरिगळोडॊक्क मुक्तियन्नु नित्यसूरिवर्गक्कॆ समनागि अवर गोष्टियॊन्दिगॆ सेरि, भगवदनुभव रसत्तु कु-परिपूर्ण ब्रह्मानुभवरूप आनन्दक्कॆ, स्व रूपयोग्य नार्य वैत्तु प्रकृतिवियुक्त परिशुद्ध स्वरूपवन्नु हॊन्दलु योग्य नागि माडिकॊण्डु, अनादिकालवु इळन्नु अनादि कालदिन्दलू इद्दु कॊण्डु, ओरळविल्-ऒन्दु कालदल्लि पुरिनु सश्वेश्वरनन्नु बिट्टगलि, अनन्तर, सदाचार सम्बन्धवुण्डाय-सदाचार सम्बन्धवु सश्वर कटाक्षदिन्द उण्टागि, ततत तानु आ परमपुरुषन पुत्रनॆम्ब तत्ववन्नू, हागॆ पिताविनॊन्दिगेने इरुवदु स्वरूपवॆम्ब ज्ञानदिन्द आतनन्नु हॊन्दुव हितवाद मार्गवन्नु, अरियुत्तुड जनपडियुवु-तिळिद प्राज्ञराद आचारर मूलक तिळियबेकॆन्दु आरम्भिसिद प्रकारवन्नू, (इदरिन्द राजपुत्रनु राजनन्न गलि होगि, अनन्तर ई विषयवन्नु विमर्शिसि तिळिद प्राज्ञर मूलक तानु राज पुत्रनेसरि, तनगॆ उपाधियिन्द शबरत्ववु एर्पट्टित्तु, ई शबरत्ववन्नु होगलाडिसिकॊण्डु तन्न तन्दॆयाद राजनन्ने होगि सेरलु साधन वन्नु दृष्टान्त मुखेन तिळिसुव उपोद्घाताधिकारार्थवु बोधि तवु, २) इवै-ई तत्वहित, पुरुषार्थगळन्नु, अरिविक्कु म प्रमा णल् बोधिसुव प्रमाणगळल्लि रहस्यत्रय. ई मूरु रह स्यगळे, सेरतममानपडियुव-सारतमवाद अर्थगळन्नु उप पादिसुत्तवॆ ऎम्बुदन्नू ; इदरिन्द सारानिष्कर्षाधिकारार्थवु बोदि तवु; (३) इवत्तॆकॊण्डरियुव अर्थळिल्-ई मूल मन्त्र द्वयचरमश्लोकगळाद रहस्यत्रयद मूलक तिळियबेकाद अर्थगळल्लि, ईशेशि तव्वळिनुडैय नियामकनाद सश्वेश्वरनू अवनिन्द निय मिसल्पडुव चिदचित्तुगळ, शरीरात्मभाव सम्बन्धादिगळ् चिरचित्तु________________
शिष्य कृत्याधिकार noF रात्मभाव सम्बन्धादिगळ प्रधान प्रतितन्त्रवाय ज्ञातव्यजि कानपडियुव, (४) इस्सम्बन्धत्तॊडॆ कूड ज्ञातव्यवागि पूराचार सङ्ग्रहीतमान अर्धपञ्चकन रहस्यत्रॆयल् किडक्कुम पडियुव, (५) इवर्थपञ्चकत्तुळ्ळ शत्वत्रयादि विभाग चिन्तॆ हण्णु वारु तात्परमुम्, (६) इतत्यत्रय शिल् ईश्वरनाग सात्विक शास्त्रळिल् चॊल्ल पट्ट वन् श्रियः गळु सद्देश्वरनिगॆ शरीरवागि, अवक्कॆल्ला सरेश्वरनू आत्मावागिरुव सम्बन्धवे मॊदलादवुगळु, आदिशब्ददिन्द शेषि शेष सम्बन्ध, आधारा धेय सम्बन्धगळु हेळल्पट्टवु, प्रधान प्रतितन्त्रवाय.विशिष्टा दैत सिद्धान्तक्कॆ मुख्य तळहदियागिदॆ ऎम्ब, ज्ञातव्यज्ञानपडि युममुख्यवागि तिळियतक्कद्दॆम्ब प्रकारवन्नू ; इदरिन्द प्रधान प्रतितन्त्राधिकारवु बोधितवु ; (४) इस्सम्बन्धत्तॊडॆ कूड ई शरी रात्म सम्बन्धादिगळॊन्दिगॆ, ज्ञातव्यवाग-तिळियबेकागि, पूरा चार सङ्ग्रहीतमान अर्थ पञ्चकम्-हारीत संहितॆ यल्लि (प्राप्य स्य ब्र ह्मरूपं” ऎन्दारम्भिसि हेळिद हागॆये पूरा चाररुगळ दिव्य सूक्तिगळल्लि सङ्ग्रहिसल्पट्ट ऐदु विषयगळू, रहस्य त्रयल्-मूरु रहस्यगळल्ल, किडक्कुम पडियु-तोरि बरुव प्रकारवन्नू (इदरिन्द अर्थपञ्चकाधिकारार्थवु सूचितवु; (५) इवर्थपञ्चकत्तुळ्ळ ई अर्थ पञ्चक बोधॆयल्ले, तत्वया दिविभागचिन्तॆ-चित् अचित् ईश्वररॆम्ब मूरु तत्वद स्वरूपस्वभावादि गळ अनुसन्धानवन्नु पण्णु नारु तात्पर्यमु-माडुववरिगॆ तोरुव तात्पर्यवन्नु; तत्वत्रयाधिकारदिन्द उण्टागुव तात्पर्यवु यावुदॆन्दरॆ-प्रकृत्यात्मभ्रान्ति, स्वतन्त्रात्म भ्रान्ति, जीवेशैक्य भ्रान्ति इवुगळु निवरिसि होगोणवु; इदु मुमुक्षुविगॆ तुम्बा मुख्यवाद विषयवु; (इदरिन्द तत्वत्रयाधिकारार्थवु बोधितवु. ६) ई मूरु तत्वगळल्लि, ईश्वरनाग परदेवतॆयाद सत्वश्वरनॆन्दु, सात्विक शास्त्रज्ञ इल्-उपनिषत्तुगळन्ननुसरिसि सात्विकराद पराशर, व्यास, शुक, वाल्मीकि, मनु मुन्तादवर शास्रोपब्रह्मणगळल्लियू मत्तु सात्विक पुराणगळाद आररल्ल, चॊल्लपट्ट वन् हेळल्पट्टवनु श्रीयःपति ऎन्नु विडम् - पुरुषसूक्तदल्लि “ श्व तेलक्ष्मीश्वप ” ऎम्बल्लि हेळिरुव हागॆ लक्ष्मीपतिये परदेवतॆयु ऎम्बंशवन्नू, (इदु पर________________
nno शिष्यकृत्याधिकारः तिळिनवन् पतियन्नु मिडमुम (७) इन्वर्थळॆल्ला मु मु कु ना य मोक्षेपायोन्मुखवान्नुडियुव, (८) अधिकार विभागमुम (९) इव्वधिकारिगळुक्कु अनुरूप मान उपाय विभागवुवु, शचीपतिगळु परदेवतिगळल्लवॆम्ब भाववु सूचितवु. ७) इव्वर्थज्ञ इल्ला तिळिनवन्-ई उपोद्घात, सार निष्कर्षार्थ, प्रधान प्रतितन्त्र, अर्थपञ्चक, तत्वत्रय, परदेवतापारमार्थ ई आरु अधिकारगळल्लि हेळल्पट्ट अभिप्रायगळन्नॆल्ला ग्रहिसिदवने, मुमुक्षुवाय- मोक्षार्थियागि, मोकोपायोन्मुख नान्नुडियुव-हागॆ मोक्षवन्नु साधिसलु बेकाद उपायक्कॆ अभिमुखनागुवनॆम्ब अंश वन्नू, ऎन्दरॆ मोक्ष हॊन्दलु उपायवेनॆन्दु तिळिदु अनुष्ठिसलु यत्निसुवनु ऎम्बंशवन्नू, (इदु मुमुक्षुत्वाधिकारवु) अल्लि ई हिन्दिन अधिकारगळिन्दुण्टागुव ज्ञानवॆन्ताद्दु ऎन्दु हेळल्पट्टितु. ई प्रकृतिमण्डल वस्तुगळॆल्ला कालचक्रक्कॆ ऒळगागि अशाश्वतगळु, काम भोगगळॆल्ला दुःखप्रदगळु, दुःखमिश्रगळु, अल्प कालविरतक्कवुगळु, दिव्य वैकुण्ठ भोगवे निरतिशयवादुदु, स्थिरवादुदु; इल्लिन अवस्थॆयु बन्धरूपवादुदु, ज्ञानसङ्कोच उण्टागिरुव दुस्थितियु; अल्लिन दॆशॆयु हागल्लदे सत्वज्ञतॆये बन्धदिन्द तप्पिसिकॊळ्ळुव उपायवन्नु हुडुकबेकॆम्ब इच्छॆयुण्टागुत्तदॆन्दु अल्लि हेळल्पट्टितु, ८) अधिकार विभागवन्नू, (इदु अधिकार विभागद अर्थवु मुमुक्षुवागि साधन वन्नु अनुष्ठिसुववरु इब्बरॆन्दु इल्लि विभागिसल्पट्टिदॆ. असमर्थनिगॆ स्वतन्त्र प्रपत्तियाद शरणागतियु उपायवॆन्दू, शक्तनिगॆ ज्ञान कर गळिन्द अनुग्रहिसल्पट्ट उपासनॆये उपायवॆन्दू हेळि, अवॆरडक्कू इरुव वैलक्षण्यवु इल्लि उपपादिसल्पट्टितु. (८३४नॆय पुट नोडि) ९) इवृधिकारिगळुकु अनुरूपमान हीगॆ मोक्षार्थियागि मोक्षवन्नु हॊन्दबेकॆम्ब कुतूहलविरुव अधिकारिगळिगॆ योग्यवाद उपायविभागवन्नू (इदु उपाय विभागाधिकारदल्लि हेळिरुत्तदॆ) हीगॆ मोक्षार्थिगळल्लि अनुष्ठिसुव उपायगळाद उपासनॆ शरणागति, (भक्ति प्र पगळु) ऎम्ब साद्योपायगळॆन्दू, अदन्नु निर्वहिसि कॊडुव सिद्धपायनु परमपुरुषनॆन्दू, हीगॆ उपायवु ऎरडु________________
शिष्य कृत्याधिकार (१०) इवु पायज्ञळिल् स्वतन्त्र प्रपत्ति निष्ठनुक्कु अधिकार विशेषमिरुक्कुं कट्टळॆ युव, (११) सकृतर व्यमान इवुपायत्तुक्कु अनुरूपवाग विहितमानवरिन्द विभाग मुम, (१२) मुमुक्षुवुक्कु सपरिकरमान भरन्यासरूप विधवॆन्दू हेळि, उपायवू उपेयवू सह परमपुरुषने ऎन्दु तिळिसि, इवॆरडु साद्योपायगळल्लि शरणागतिये उपासनॆगू कूड अङ्गवागि श्रेष्ठवॆन्दू उपदेशिसि, ऎरडु विध साद्योपायगळल्लू परमपुरुषनल्लि भक्तियु विवृद्धवागि, श्रीयवरु शरणागति गद्यदल्लि उपपादिसिरुव हागॆ आ शरणागति महात्मयिन्दले परभक्ति, परज्ञान, परमभक्ति रूपगळन्नु हॊन्दि परम पुरुषनॊन्दिगॆ दिव्य वैकुण्ठदल्लि रलु योग्यावस्थॆयुण्टागुत्तदॆन्दु हेळल्पट्टितु ; इल्लि अनुरूप मान ऎम्बुदरिन्द मोक्षार्थिय योग्यतानुसारवॆम्बर्थवागुवुद रिन्द, अर्थित्व सामर्थ्यगळिरुव वर्णिकराद समर्थरिगॆ उपासनॆयू, इतररिगॆ प्रपदनपू ऎम्बुदन्नु सूचिसुत्तदॆ. (१०) इवुपायज्ञळिल् ई भक्ति, प्रपत्ति ऎम्बॆरडु उपायगळल्लि स्वतन्त्रप्रपत्तिनिष्ठ नुक्कु-प्रपत्तियन्ने अङ्गियागि उपायवॆन्दु भाविसि प्रपदनानुष्ठानवन्नु माडिदवनिगॆ, अधिकारविशेषवु इरुक्कुं कट्टळॆयुव इरुव क्रमवन्नू ; (इदु प्रपत्ति योग्या धिकारदल्लि उपपादितवु) ई अध्यायदल्लि, प्रपदनक्कॆ सत्वरिगू अधिकार विरुवदु ऒन्दु मुख्य वैलक्षण्यवु. मत्तु मूरु वर्णक्कॆ सेरदिरो णवू, करयोग ज्ञानयोग भक्तियोगगळ ज्ञानशून्यतॆयू विळम्ब वन्नु सहिसदिरोणवु, इवुगळे अधिकार विशेषवन्नु तिळिसुव कट्टळॆ गळॆन्दु भाविसतक्कद्दु. (११) सकृत्तु व्यमान- इन्नॊन्दु उपाय वाद उपासनॆयन्नु असकृत्- पुनः पुनः प्रतिदिनवू अनुष्ठिसुव हागॆ अल्लदॆ, ऒन्दु सल मात्रवे अनुष्ठिसबेकाद, इवु पायत्तुक्कु. ई भरन्यासक्कॆ अनुरूपवाग योग्यवाद, विहितमान अहिर्बुद संहितॆ, लक्ष्मीतन्त्रगळन्नू, आनुकूल्य सङ्कल्पादिगळन्नू ऎम्ब भाववु, (इदु परिकर विभागाधिकारार्थवु) (१२) मुमुक्षुवुक्कु-मोक्षा र्धिगॆ, सपरिकरमान ई ऐदु अङ्गगळिन्द कूडिद, भरन्यासरूप. आत्मस्वरूप, रक्षण, फल इवुगळ भरवॆल्ला तन्नदल्लवु, परमात्मनिगॆ 3________________
११२ शिष्य कृत्याधिकार प्रदानकर व्यत्तु नुडैय सन्निवेशविरुक्क वडियुव, (१३) इप्पडि साज्य प्रपदनानुष्ठानं हण्णिनवन् सत्व रक्षणाधिकृर्त पक्कलिले नस्तभरनागै याले कृत कृत्यनामृडियुव, (१४) इन्नि तनक्कु पिरन्न मै कण्णु तान् तेरियिरुकु अडियाळळुम, (१५) इवनुक्कु आयिल् मान्द्यत्ताले सेरिदुवु ऎम्ब भावनॆयिन्द परमात्मन पादारविन्ददल्लि ई आत्मनन्नु समर्पिसोणवाद आत्मनिक्षेपवॆम्ब, प्रधानकर व्यत्ति नुडैय मोक्ष प्राप्तिगॆ हेतुवाद मुख्यानुष्ठानद, सन्निवेशविरुक्कु मूडि युव स्वरूपविरुव प्रकारवन्नू, (इदु साङ्गप्रपदनाधिकारा र्थवु) (१३) इप्पडि-हीगॆ मेलॆ विवरिसद रीतियल्लि साज्य प्रपदना नुष्ठानम् पण्णिनवन्-आचारर मूलक साज्य प्रपदन रूप भर न्यासानुष्ठानवन्नु माडिद प्रपन्ननु, सरक्षणाधिकृतन् पक्कलिले सत्वरन्नू रक्षिसुव अधिकारवन्नु वहिसिरुववनल्लि, न्यभरनागैयालॆ- समस्त भरवन्नू इट्टवनादुदरिन्द, आत्मरक्षाभरसमर्पणवन्नु माडिरु वदरिन्द, कृतकृत्यनामडियुवु माडबेकाद उपायानुष्ठान वन्नु माडिद्दरिन्द कृतार्थनागि मुन्दॆ अदक्कागि माडबेकादुदु एनू इल्लवु ऎम्ब भाववु. आ कारणदिन्द निर्भरनागि, निर्भयनागि, निस्संशयनागि, हृष्ट मनस्कनागिरतक्कद्दॆम्ब भाववु. इदु कृतकृत्याधि कारार्थवु ; (१४) इन्निष्टॆ.हीगॆ आत्मारक्षाभरसमर्पण माडि कृत कृत्यनाद प्रपन्ननागिरुव निष्ठॆयु, तनक्कु पिरन वैक्कण्णु तनगॆ आचार कटाक्षदिन्दलू भगवन्तन कृपॆयिन्दलू लभिसिदुदन्नु कण्डु तान् तेरियिरुकु तानु कृतकृत्यनागि इतररिगिन्तलू मेलाद निष्ठॆयन्नु हॊन्दिदवनॆम्बुदक्कॆ, अडियाळुमळ-लक्षणगळन्नू निदर्शनगळन्नू ऎम्बर्थवु. इदु स्वनिष्ठाभिज्ञानाधिकारार्थवु, अवु यावुवु ऎन्दरॆ स्वरूपनिष्ठॆ, उपायनिष्ठॆ, फलनिष्टॆगळु इवु उण्टागिवॆ ऎम्बुदन्नु हेगॆ गुर्तिसबहुदॆम्बुदु स्वरूपनिष्ठॆ युण्टा गिदॆयॆम्बुदन्नु ११९०-१नॆय पुटगळल्लि हेळिरुव लक्षणगळिन्दलू, उपायनिष्ठॆ यन्नु ११९२-३नॆय पुटगळल्लि हेळिरुव लक्षणगळिन्दलू, पुरुषार्थनिष्ठॆ यन्नु १-०८-९रल्लिरुव लक्षणगळिन्दलू तिळियबहुदु. (९१५) इवनक्कु ई प्रपन्ननिगॆ अयिल् मान्द्यत्ता ले-भरन्यास -________________
निगमनाधिकारः 002 कालत्तुक्कु स्वयं शरीरवु अनुवरिदागिल् इरुन्न प्रयोजनवाय स्वरूप प्राप्त शेषवृत्ति रूपमान कैङ्कय्य मिरुक्कुम्पडियुम, (१६) भगवं रत्तु निलव भागवतर मानपडियुव, (१७) शासितावान स्वामि कु 23 3 वाद ऒडनॆये स्वामियन्नु होगि सेरबेकॆम्ब आस्तियल्लि न्यूनतॆ यिन्द ऎन्दरॆ, दृप्त प्रपन्ननागि, शरीरम अनुवरिदागिल्-विळम्ब वन्नु सहिसुवनादुदरिन्द शरीरवु इन्नू कॆलवु कालवु अनुवरिसि कॊण्डु बन्दरॆ, स्वल्प काल विळम्बिसि शरीरधारणॆयु प्राप्तवाद पक्षदल्लि इण्णु इरुव कालत्तुक्कु ई लोकदल्ले इरुव कालक्कॆ, स्वयं प्रयोजनमान-भगवङ्कर माडोणवे अल्लदॆ इन्नाव प्रयोजनद अरॆ इल्लद हागॆ, स्वरूपप्ताप्त शेषवृत्ति रूप मान- परमपुरुषनिगॆ दासनागिरुवुदे तनगॆ स्वरूपवागि, अदरिन्दुं टाद शेषवृत्तिगॆ उचितवाद, कैङ्करमिरुकुन्नुडियुम-आज्ञा नुज्ञा कैङ्कय्यगळाद नित्य नैमित्तिक कर्मगळ अनुष्ठानद क्रमवन्नू ; इदु उत्तरकृत्याधि कारार्थवु. इल्लि कृतकृत्यनाद प्रपन्ननु इन्नेनू मोक्ष प्राप्तिगॆ माडबेकादुदिल्लवादुदरिन्द, ऊट, तिरुगाडुवुदु, मलगुवुदु इवुगळल्ले काल कळॆयबहुदे ? ऎन्दरॆ १२ विधगळाद उत्तरकृत्यगळन्नु उपदेशिसिरुत्तारॆ. अवॆल्लवन्नू आचरिसतक्कद्दु प्रप ननिगॆ स्वरूपयोग्यवादुवॆन्दु अमोघोपदेशविरुत्तदॆ. (१६) भग वङ्कत्तुक्कु-भगवन्तन कैङ्कय्यद, ऎनिलम- पराकाष्ठा दॆशॆयु, भागवतकैंरमानपडियुव भागवत कैञ्जरवे आगिरुत्तॆम्ब प्रकारवन्नू, (इदु पुरुषार्थ काष्ठाधिकारद अर्थवु मद्भक्त भक्ताश्च पूजनीया विशेषतः” तस्मात्परतरं प्रोक्तन्तदीयाराधनं परम” * ज्ञानीत्वानमे मतम” इत्यादिगळिन्द समर्थिसि, ई भागवत कैङ्करवे स्वामिगॆ तुम्बा इष्टवादुदॆन्दु हेळि, इदु प्रपन्ननिगॆ उपाधिप्राप्तवल्लदॆ स्वाभाविकवागिये, तनगॆ शेषभूतरू तदीयरिगू शेषभूतरॆन्दु उपपादिसल्पट्टिरुत्तदॆ; (१७) शासितावान स्वामिक्कु शासनात् शास्त्रम् ऎम्बल्लि हेळिरुव हागॆ, स्वामियु तन्न शास्त्रद विधि निषेधवाक्य गळिन्द धर्मगळन्नु बोधिसि, अदक्कॆ व्यत्यस्तवागि कृत्याकरण, अकृत्य करणक्कॆ ऒळगादवरन्नु, शासितवान स्वामिगॆ, शिक्षिसुव स्वामिगॆ, अभिमत 66 १५ 66________________
११४ निगमनाधिकार अभिमतमल्लादुदु कैङ्कर मल्ला मैयाले यथाशास्त्रम कैङ्करवु अनुषिकवेण्णिन पडियुव, (१८) इशास्त्रीय कैङ्कय्य प्रवृत्तनुन्नु अपराध पुरुरामै कुम, पुगु नवैकळिगैक्कु निरुगुगळु ; (१९) इन्निरपराभ कैङ्कर तुक्कु स्थानवाग अनापत्तिलुवु उचितवावदु भागवता मल्लादुदु-शास्त्रगळिगॆ विरुद्धवागि नडॆयुवुदर मूलक अवरिगॆ इष्ट विल्लद्दु, कैङ्कय्य मल्लामैयाले कैङ्करवल्लवादुदरिन्द, यथा शास्त्र शास्त्रगळल्लि हेळिरुव हागू, कैङ्करवन्नु, अनुष्ठिक्कवेण्णिन पडियुव- अनुष्ठिसबेकॆम्बुदर प्रकारवन्नू, (इदु शास्त्रीय निय मनाधिकारार्थवु सत्येश्वरने रामकृष्णाद्यवतारगळन्नु माडि, शास्त्रा वाद ताने तन्न शास्त्रवन्नु अतिक्रमिसलिल्लवु. हागॆये धुरोधन ऋषिगळु मुन्तादवर ऎदुरिगॆ प्रतिज्ञॆ माडिरुत्तारॆ. हीगिरुवाग आ शास्त्रगळु नमगागिये एर्पट्टु हागॆये “ तस्माच्छास्त्रं प्रमा णन्ते काराकार व्यवस्थित् ” ऎन्दु ताने शासन माडिरुवाग शास्त्रीय नियमनानुरीत्या नडॆयतक्कद्दॆम्बुदु कैमुतिक न्याय सिद्धवु. 66 (१८) इश्या स्त्रीय कैङ्कय्य प्रवृत्तनुक्कु-हीगॆ शास्त्र नियमन प्रकार भगवद्भागवत कैङ्कय्यगळल्लू आज्ञाकैङ्कय्यगळल्लू प्रवृत्तियुळ्ळ प्रपन्ननिगॆ अपराधळ्-अकृत्यकरण कृताकरण दोषगळु, सुगु रामैक्कुम-बन्दु सेरिकॊळ्ळरिरुवदक्कू मुन्दक्कॆ अपराधगळु सम्बन्धिसदे इरुवुदक्कू मत्तु सगुनवै-बन्दु सेरिरुव दोषगळु, कळिगैक्कुन्निवृत्तिसि होगुवद क्कू, विरुगुगळु - प्रायश्चित्तगळू अथवा अपराध परिहारक्कागि * तमेव शरणं गच्छ सत्वभावेन भारत” ऎम्बल्लि सर्व भावेन ऎम्ब पददल्लि तोरिबरुव, पुनः शरणा गतियन्नु अनुष्ठान माडबेकॆम्बुदन्नू, इदु अपराध परिहाराधि कारार्थवु, (१९) इन्निरपराधक्कॆङ्कय्यत्तु क्कु ई प्रपन्ननु देहाव सानदवरॆगू माडबेकाद अपराधगळिल्लद मेलॆ हेळिद कै क्यगळिगॆ स्थानवाग-स्थानवागि, उचितमानदु योग्यवाद स्थळ यावु दॆन्दरॆ अनापति लुम आपत्तिल्लद कालदल्लू, भागवताश्रीतमान भागवतरुगळु आश्रयिसिरुव, भगवत्रवन्नु मि मुम________________
निगमनाधिकार 0098 श्रितमान भगवत्रवन्नु निडनुम (२०) इप्पडि इरुव इव्वधिकारिक्कु शरण्य सङ्कल्प विशेषत्ताले प्रशस्त देश कालादि नियति निरपेक्ष माकस्कूल शरीर निन्नु निराण मिरुक्कुं पडियुम्, (२१) इप्पडि पुर पट्बाल् पितायव राज्यत्तुकु मुडिकूडवत्तु वरविट्ट राजकुमारन् पोले पॆरिय मैयोडॆ परमपदपरन्न माग अड्डिरादि मार्ग e3 श्रीरङ्ग, तिरुमलॆ, काञ्चीपुर, तिरुनारायणपुरवे मॊदलाद भगव क्षेत्रवॆम्ब सन्दर्भवन्नू, इदु स्थानविशेषाधिकारार्थवु, इल्लि अनासलुवु ऎन्दु एकॆ हेळल्पट्टितॆन्दरॆ, आपत्तु ऒदगिद कालदल्लि, * सङ्कट बन्दरॆ वॆङ्कटरमण’ ऎम्ब लोकद नुडिगनुसारवागि दिव्य देशगळिगॆ होगि सेवॆ माडुत्तेनॆम्ब हरिकॆगॆ अनुसारवागि मात्रवे अल्लदॆ यावागलू देहवियोगहरन्तवू अल्ले वसिसतक्कदॆम्बुदन्नु सूचिसुवुदक्कागि, इल्लि भागवताश्रितमान ऎन्दु एकॆ हेळल्पट्टितॆन्दरॆ, प्रसन्ननिगॆ भागवतरॊन्दिगॆ सल्लाप, अवरिन्द सदुपदेश, मॊदलादुवु गळु दॊरॆयुवुदरिन्द, अन्तह सत्सङ्गक्कागि अन्तह स्थळदल्लि वास माड तक्कद्दु ऎम्ब भाववु. अन्तह भागवतरिन्द आश्रितवल्लदिद्दरॆ अदु हिन्दॆ ऎष्टु महिमॆयुळ्ळ पुण्य क्षेत्रवागिद्दरू अदु तमगॆ उपादे यवल्लवॆन्दु उपपादिसिरुत्तारॆ. (२०) इप्पडि इरुव इव्वधिकारिक्कु- हीगॆ कृत्य कृत्य उत्तर कृत्यगळन्नु शास्त्र नियमनानुसार नडॆसुत्तिरुव ई अधिकारिगॆ, शरण्य सल्प विशेषत्तालेस रक्षकन सङ्कल्प विशेष दिन्द, प्रशस्त देश कालाधिनिय निरपेक्षवाग उत्कृष्टवाद देश, उत्कृष्ट काल, उत्कृष्टावस्थॆ मॊदलादवुगळ आवश्यकतॆय अपेक्षॆ इल्लदॆ, स्कूलशरीरदिन्द ऎन्दरॆ स्फूलशरीरवन्नु बिट्टु, सूक्ष्मशरीर वन्नु हॊन्दि देहावसान उण्टागुव प्रकारवन्नू परमात्मनॊन्दिगॆ सम्पत्तियुण्टागि आतन कृपॆयिन्द मिक्क नूरु नाडिगळन्नु बिट्टु सुषुम्ना नाडिय मूलक देहवन्नु बिट्टु हॊरगॆ बरुव प्रकारवन्नू, इदु निल्याणाधिकारार्थवु. (२१) इप्पडि पुरपट्बाल् -हीगॆ निराण हॊन्दि स्कूलशरीरवन्नु बिट्टु हॊरगॆ बन्दरॆ, पिता तन्दॆयादवनु, यववराज्यत्तुक्कु मुडिकूड-यौव राज्य पदवियल्लि मूर्धा भि षिक्तनन्नागि माडलु, अळ्ळित्तुव रविट्टि-करॆदुकॊण्डु बन्नि ऎन्दु अज्ञापिसल्पट्ट, राजकुमारन हागॆ, पॆरिययोडॆ-________________
निगमनाधिकार ताले पोन्नडियुवु; (२२) इप्पडि पोनाल् अजु पिरक्कुं स्वच्छन्द कैर परन परिपूर्णानुभवरूपमान मु श्व र मिरुक्कुन्नुडियुव; (२३) इप्पडि उक्तमान ज्ञातव्य आल् प्रधानवान सिद्रूपाययुम, (२४) कत्रव्यङ्ग आल् प्रधानमान साद्योपाययुम; (२५-२६) इवु हॆच्चाद महिमॆ, सम्भ्रमदिन्द ऎन्दरॆ रथदल्लि कूरिसि, हस्तत्व गजवरू थगळॊन्दिगॆ मॆरवणिगॆ माडिसुत्ता विशेष सत्करिसि ऎम्बर्थवु, परम पद परवाग-दिव्य वैकुण्ठवरॆगू सत्करिसि करॆदुकॊण्डु होगुव, अश्वरादि मार्गत्ताले पोस्टडियुव अग्निये मॊदलाद १२ आतिवाहकरु तोरिसुव मार्गदल्लि होगुव प्रकारवन्नू, इदु गति चित्रनाधिकारार्थवु; (२२) इप्पडिपोनाल्-हीगॆ प्रपन्ननु निल्दाण वन्नु हॊन्दि अव्वरादि मार्गदल्लि हॊरटु परम पुरुषनाद श्रियः पतिय सन्निधिगॆ अमानवनिन्द करॆदुकॊण्डु होदवनादरॆ, अज्जु पिरक्कुमआ दिव्य वैकुण्ठदल्लि लभिसुव, स्वच्छन्द कैङ्कर पर- तन्निष्टानुसार माडुव नित्यकैङ्कर परन्तवाद, परिपूर्ण ब्रह्मानु भवरूपवाद, मुश्वरविरुक्कन्नुडियुव- मुक्तिश्वरवु नम्मसिद्दानॆ प्रकार इरुव माहात्मिय वैलक्षण्यवन्नु, इतर सिद्धान्त गळु, शास्त्रदल्लि हेळुव हागॆ मुक्तिश्वरवु हीनवादुदल्लवु. हागल्लदॆ तुम्बा महत्तादुदु ऎम्बुदु मुश्वरवॆम्ब प्रयोगदिन्द तोरि बरुत्तदॆ ; (२३) इप्पडि उक्तमान ज्ञातव्यजळिल् -ग्रन्थादियल्लि हेळल्पट्ट मोक्षार्थियू मत्तु प्रपन्ननू तिळियबेकाद अंशगळल्लि, प्रधानमान मुख्यवाद, सापायवु व्याजमात्रवादुदागि, फलप्रदनु सिद्धपायनेयादुदरिन्द प्रधानमान ऎम्ब प्रयो गवु; अथवा सिद्धोपायनॆन्दु तिळियुवदु ज्ञातव्यदल्लि प्रधानवु, साद्योपायवु कत्रव्यदल्लि प्रधानवु ; हीगॆ मुख्यवाद सिद्योपाय यु-सिद्योपायने ऎम्बुदन्नु, इदरल्लि सिद्योपायनॆम्ब विषयदल्लि उण्टागबहुदाद संशय पूरै पक्षगळ निरसनवु अन्तर्गतवु ; इदु सिद्धपाय शोधनाधिकारार्थवु (२४) कर व्यज्यळिल्- अनुष्ठिस बेकादवुगळल्लि, प्रधानमान साद्योपाययुु मुख्य वाद साद्योपायवन्नू भक्ति प्रपत्तिगळल्लि ऒन्दन्नू इल्लि प्रधान मानवॆम्ब प्रयोगदिन्द ई साद्योपायानुष्ठानविल्लदॆ मोक्षविल्ल 3________________
निगमनाधिकार ११७ पायनिष्ट नुडैय प्रभावल् शास्त्रङ्गळिशैयाद एत्तच्चु रुक्कङ्गळुमृ आहार दोष हैतुक संसर्गयुग स्वभावादि गळाले वरु कलक्कङ्गळु कुप्पण्णु म परिहारकार ङ्गळुम (२७, २८, २९) इवै ऎल्ला म अनुसन्धिक्कु मुख मान रहस्य त्रय पदवाक्य योजनॆगळु; (३०) इव्व वॆम्बुदन्नु सूचिसुवुदक्कागि, करुणाळुवाद भगवन्तनु, हॆत्त तायियु मगुवन्नु ताने रक्षिसुव हागॆ, ताने स्वतन्त्रिसि रक्षिसॆम्ब अभिप्राय यवन्नु निराकरिसुवुदक्कागियू ऎन्दु भाविसबहुदु ; इष्टु मात्रवे अल्लदॆ इन्नू इतर संशयपूर्व पक्षगळिगू ई अधिकारदल्लि उपपादित वॆम्बुदु सूचितवु. इदु साद्योपाय शोधनाधिकारार्थवु ; (२५-२६) इन्नु पायनिष्ठ नुडैय- ई भरन्यासवन्नु अनुष्ठिसिद प्रपन्नन, प्रभावल्- माहात्मियल्लि, शास्त्रज्ञळ् इशॆयाद. शास्त्रगळु अनुमतियन्नु कॊडद, कॊडद, एत्तचुरुक्कंळवृत्ति-आ महात्मयन्नु अतिशयिसि मत्तु तग्गिसि हेळिकॆगळन्नु कुरितु, आहार दोष-आहारदोषगळेनु, हैतुक संसर्ग- कुतर्किगळॊन्दिगॆ सम्बन्ध वेनु, युगस्वभावादिगळाले कलियुग धर मॊदलादुवुगळिन्द, वरु कॆलगळुव, उण्टागुव आक्षेपगळिगॆ, मण्णु म परि हार प्रकारण्यळुम माडुव परिहार क्रमगळन्नू, इल्लि आदिपद दिन्द जातिव्यवस्थॆयिल्लदॆ भगवद्भक्त शूद्रनू महाभागवतने, प्रपन्ननिगॆ बुद्धि पूर्वाघद अलेपन, इत्यादिगळु हेळल्पट्टवु, इन्तह शास्त्र सम्मतवल्लद वादगळिगॆल्ला समाधानगळु हेळल्पट्टिवॆ; शास्त्रदुष्ट वाद आहारवु शूद्र भागवतनु स्पर्शिसिदरॆ अदु उपादेयवागुत्तदॆ, इवे मॊदलाद कुतर्कगळिगॆल्ला शास्त्र प्रमाणगळॊन्दिगॆ समाधान गळु हेळल्पट्टिवॆ ऎम्ब भाववु. इवु प्रभाव व्यवस्था मत्तु प्रभावर काधिकारगळ अर्थगळु, (२७, २८, २९) इवैऎल्ला-हीगॆ इप्पत्तारु अधिकारदल्लि हेळि रुवुदॆल्लवन्नू, अनुसन्धिकु, अनुसन्धान माडुवुदक्कॆ, मुख मान-मूलभूतवागिरुव, रहस्यतयल्- मूलमॆद्वय चरमश्लोकदल्लि, पद, वाक्य मत्तु योजनैगळु. इवुगळ पद गळिन्दुण्टागुव वाक्यार्थगळू, पदगळन्नु सेरिसुवुदरिन्द उण्टागुव________________
११८ निगमनाधिकारः र्थङ्गळुक्कॆल्ला यथाशास्त्र सम्प्रदाय प्रवर्तनम् पण्णुमु आचारनुक्कु उपदेशादि प्रवृत्ति निवृत्ति विषयङ्गळि रुक्कुन्नुडियुवु; (३१) इप्पडि परमोपकारनान आचारन् तिरल् तकुदियान प्रत्युपकारविल्लामॆयाले नित्यऋणि यान शिष्यनुक्कुचॆय्यनदुक्कु मनैयुमॆल्ला; श्रुतिस्मृति सूत्र सम्प्रदायज्ञळालुम, इवत्तु क्कु अनुकूलङ्गळान समचीन न्यायज्ञळालुम अज्ञान संशय विपरयळर यथाश्रुतं यथाहृदयम् उपपादित्तो, रहस्य शास्त्रार्थगळन्नू ; इदरिन्द मूलमनन्वय चरमश्लोकार्थ गळु हेळल्पट्टवु. इदु मूलम, द्वय, चरम श्लोकाधिकार गळ अर्थवु. (३०) इन्वर्थज्ञळुक्कॆल्ला म- ई अर्थानुशासन, स्थिरीकरण, मन्त्रगळ पदवाक्य योजनॆ इवुगळल्लि हेळल्पट्ट अभिप्रा यगळन्नॆल्ला, यथाशास्त्रं-शास्त्र प्रमाणगळल्लि हेगॆ हेळिदॆयो हागॆ, सम्प्रदायप्रवरनं पण्णु म-तम्म आचाररिन्द तमगॆ उपदिष्टवाद रीतियल्ले तावू नडॆसुव, आचारनिगॆ, उपदेशादि प्रवृत्ति निवृत्ति विषयळिरुक्कुन्नुडियु-शिष्यनिगॆ मन्मार्थ गळ उपदेशवेनु, आतनिगागि उपायानुष्ठानवन्नु माडिसुवुदे इवे मॊदलादुवुगळल्लि हेगॆ प्रवर्तिसतक्कद्दु मत्तु ऎन्तह सन्दर्भ दल्लि प्रवर्तिसबारदु इवे मॊदलाद विषयगळिरुव प्रकारवन्नू, इदु आचार्य कृत्याधिकारार्थवु. (३१) इप्पडि-हीगॆ सम्प्रदायक्कनु गुणवागि आचाररु हिन्दॆ उपपादिसल्पट्ट अर्थगळन्नॆल्ला तन्न शिष्यरिगॆ उपदेशिसि, हीगॆ परमोपकारनान निरतिशय उपकार माडिद, आचार्ररल्-आचारर विषयदल्लि, तकुदियान योत्यवाद, प्रत्यु सकारं-शिष्यनु माडबेकाद प्रत्युपकारवु, इल्ला मैयाले इल्लवादुदरिन्द, नित्य ऋणियान मुन्दक्कॆल्ला यावागलू ऋणि याद, शिष्यनुक्कु शिष्यनिगॆ, चॆयवदक्कु मवैयुम-आतन इतिक रव्यतावादवॆल्लवन्नू ; इदु शिष्य कृत्याधिकारार्थवु ; हीगॆ ३१ अधिका रार्थगळन्नॆल्ला, उपवादित्तो ऎम्बुदरॊन्दिगॆ अन्वयवु; ३२नॆ अधिकारार्थवे इदु : अवुगळ संहवु; हेगॆ उनपादिसि हेळिद रॆन्दरॆ तिळिसुत्तारॆ. श्रुति स्तुति सूत्र सम्प्रदायज्ञळालुम- श्रुति प्रमाणगळिन्दलू, स्मृति प्रमाणगळिन्दलू, ब्रह्मसूत्रगळन्नु________________
निगमनाधिकार निगमने फलश्रुति माह COF इव्वर्थळ्ळॆयॆल्लाम मुड सत्सम्प्रदायमुडैय सदाचार्र पक्कलिले सम्य गुपसन्ननाय, (१) “शिष्य हम् उदाहरिसुवुदरिन्द, हिन्दिन आचाररुगळ दिव्यसूक्ति प्रवृत्ति मॊदला दुवुगळिन्दलू, इवत्तु क्कु ई प्रमाणगळिगॆ, अनुकूलज्ञान- अनुसरिसिद, सविाचीन न्यायङ्गळालु-ऒळ्ळॆय तर्कवॆन्दरॆ सर्कगळिन्दलू, शास्त्र प्रमाणगळन्नु अनुसरिसिद तरवु सर्कवॆनिसु इदॆ, शास्त्रवन्नु बिट्टु माडुव तरवु कुतरवु, इदु ग्राह्यवल्लवु. इन्तह सत्तरगळिन्दलू, अज्ञान, संशय, विपयवॆन्दरॆ शास्त्रक्कॆ व्यत्य स्ववाद भ्रमॆगळु, अर इल्लद हागॆ, यथाश्रुतं-तावु तम्म आचा रर मूलक हेगॆ कीळि तिळिदरो हागॆयू, मत्तु यथाहृदयं तम्म आचारर कृपा प्रभाव मूलकवागि अवर अभिप्रायविदु ऎन्दु हेगॆ तम्म मनस्सिगॆ निस्संशयवागि तोरितो आ मेरिगॆ उपपादि तोम- उपपादिसि हेळिदॆवु. इदुवरॆगू हेळिदुदॆल्ला ई अधि कारद संस्कृत श्लोकद पूर्वार्धद विवरणॆयायितु. रार्थद विवरणॆयु उपदेशिसल्पडुत्तदॆ. मुन्दॆ उत्त तावु ईग उपदेशिसिदुदु महत्तादुदु, श्रुतिस्मृति सूत्रगळॆ बलविरुवन्ताद्दु ; तमगॆ बन्दिरुव उपदेशवॆल्ला परम प्राज्ञरॆन्दु प्रशस्तियुळ्ळ नडादूरवाळ रवर परमशिष्यराद आत्रेय रामानुज रॆन्दू मत्तु किताम्बि अप्पुळ्ळारॆन्दू अपर नामधेयवन्नुळ्ळ प्राज्ञ राद महानुभावरिन्द केळि तिळिदुदु हीगॆ शास्त्र बलवू सम्प्रदाय बलवू, ऎरडक्कू सामञ्जस्यविरुव अमोघ नाद ग्रन्थवु, हीगिरुवाग इन्नु बेरॆ आचाररन्नु आश्रयिसुवुदु एतक्कॆ? ऎम्ब प्रश्नॆयु ऒदगबहु दादुदरिन्द अदक्कॆ समाधानवागि आचारोपदेशद अवश्यकतॆयन्नु प्रदर्शिसि, अदरिन्दुण्टागुव प्रयोजनगळन्नु तिळिसुत्तारॆ. ई ग्रन्थ वन्नू कूड आचारर मूलकवागिये अधिकरिसतक्कद्दॆम्बंशवन्नु उप देशिसुत्तारॆ. आचारोपदेशवु इदक्कॆ अनुगुणवागिये इरबेकॆम्ब भाववन्नु उपदेशिसुत्तारॆ. आचारोपदेशवु इदक्कॆ अनुगुणवा गिये इरबेकॆम्ब भाववन्नु नावु ग्रहिसबहुदु. निगमनदल्लि फलश्रुतियन्नु हेळुत्तारॆ. इव्वर्थजलैयॆल्ला म. ई ग्रन्थदल्लि हेळिरुव अभिप्राय________________
960 निगमनाधिकारः शाधिमां त्वां प्रपन्न ऎन्नु निण्णप्पम शॆयदु सादर नार्य विशदवाक श्रवणं पट्टॆ इवत्तुक्कु उपयुक्त छान नल्वा गट्टॆयुवु, (२) “सुव्याहृतानि महतां सुकृतनि ततस्ततः । संर्चि धीर आसीत सिलहारी सिलं यथा” ऎच्चरपडिये आद डुत्तु अभ्यासभूयस्यॆ याले तॆळिस्तुकॊळ्ळदु. गळन्नॆल्ला, मुड प्रथमतः, सत्सम्प्रदायवुडैय-सद्गुरुविन मूलकवागि उपदेशवन्नु हॊन्दिद, सदाचार्रहक्कलि ले- ऒळ्ळॆ प्राज्ञरागि कनिष्ठ ज्ञाननिष्ठॆगळिन्द शोभिसुव आचारर सन्निधियल्लि सम्य गुपसन्ननाय-चॆन्नागि होगि सेरिदवनागि ऎन्दरॆ प्रणि प्रत्याभिवाद च” ऎम्बल्लि हेळिरुव हागॆ आचाररल्लि होगि अवरिगॆ नमस्करिसि, अवरु गृहस्थरागिद्दरॆ अभिवादनवन्नु माडि, यतियागिद्दरॆ नमस्कार माडि दैन्यदिन्द प्रार्थिसतक्कद्देदॆन्दरॆ ? ‘शिष्य स्ने हं शाधिमाम त्वा प्रपन्न म” तम्म शिष्यनन्नागि माडिकॊण्डु उप देशिसबेकु, प्रपन्ननागबेकॆम्ब अभिलाषॆयिन्द बन्दिरुवॆनॆम्बल्लि दासनु बरॆदिरुव गीता कन्नड व्याख्यानवन्नु पराम्बरिसि, ऎरपडिये ऎम्बल्लि हेळिरुव हागॆ, विण्णप्पंशयदु. विज्ञापिसिकॊण्डु, ऎन्दरॆ प्रार्थनॆयन्नु माडि, सादरनाय-तुम्बा आदरवुळ्ळवनागि, तुम्बा श्रद्दॆ यिन्द, विशदवाग चॆन्नागि मनस्सिगॆ हिडियुव हागॆ विशदवागि, श्रवणं पॆण्णॆ -ई ग्रन्थवन्नु अवरल्लि कालक्षेप मूलक केळि तिळिदु, इवत्तुक्कु उपयुक्तङ्गळान इल्लिरुव अभिप्रायगळिगॆ समर्थ नॆय रूपदल्लि उपयोगगळाद, नल् वागळ्ळियु श्रुति पूध्वाचार आळ्वार् दिव्य सूक्तिगळन्नु (२) महतां-महाप्राज्ञरुगळ, सुव्याहृतानि दिव्य सूक्तिगळन्नू, सुकृतानि समाचीनवाद अनुषा नगळन्नू, ततस्ततः आ प्राज्ञरुगळ ज्ञानानुष्ठानगळिन्द, सिलहारी धान्यवु बिद्दिरुवुदन्नु आरिसुववनु, सिलं यथा-हेगॆ भत्तवन्नु आरि सुत्तानो, हागॆ, सञ्चिर्स्ट ह डुकि आरिसिकॊण्डु, धीरं- धिया रमतीति धीरः ऎम्बवुत्पत्ति रीत्या प्राज्ञतॆयिन्द रमिसुववनागि, आ सीत्-इरतक्कद्दु ” ऎच्चरपडिये-ऎम्बल्लि हेळिरुव हागॆ, आय न्नु ऎडॆत्तु.आ दिव्य सूक्तिगळन्नू अनुष्ठान क्रमगळन्नू आरिसि तॆगॆदु (१) गी, २.७ (२) भार, उद्योग ३४,३४________________
निगमनाधिकार- अभ्यासभूयस्यॆयाले अवुगळन्ने ११. अधिकवागि अभ्यास माडु इदु वुदर मूलक, तॆळिद्दु कॊळ्ळदु ज्ञानवन्नु हॊन्दतक्कद्दु. विदुर वाक्यवु. धृतराष्ट्रनु विदुररन्नु प्रश्निसुत्तानेनॆन्दरॆ; दुय्यो धननिगॆ एनन्नु पदेशिसिदरॆ पाण्डवरिगॆ राज्यवन्नु कॊट्टु बिट्टानु, अदन्नु तिळिसु ऎन्दु केळिद सन्दर्भदल्लि हेळुव मातु; हेळुववरु भागविद्दरॆ ग्रहिसतक्कद्दागिरु अनुष्ठानगळन्नू परिशीलिसि ऎष्टु निकृष्टरादरू अदरल्लि सारवाद वाग महाप्राज्ञरादवर दिव्य सूक्तिगळन्नू सारवादुवुगळन्नू आरिसि तॆगॆदुकॊण्डु अदर हागॆ नडॆयबेकॆन्दु हेळुव सन्दर्भवु हीगॆ तावु बरॆदिरुव ग्रन्थवन्नू स्वाचार मुखेन कालक्षेपवन्नु माडिये केळि तिळियतक्कद्दु. हागॆ माडुवुदरल्लि ई ग्रन्थदल्लिन अभिप्रायगळ समर्थनॆगागि आ प्राज्ञराद आचाररुगळु आळ्वारवर दिव्यसूक्तिगळन्नू प्राज्ञराद पूराचाररुगळू महर्षिगळू मॊदलादवरुगळ दिव्य सूक्तिगळन्नू अनुष्ठानगळन्नू सुवुदरिन्द अवुगळल्लि सारवादवुगळन्नु आरिसि तॆगॆदिट्टु कॊण्डु, ग्रन्थदल्लि बरॆदिरुव तत्वज्ञानवन्नु हॊन्दि हितवन्नु आचरिसि, पुरुषार्थवन्नु हॊन्दतक्कद्दॆम्ब भाववन्नु सूचिसिदरु. उदाहरि आगलि धरवु अतिसूक्ष्मवॆन्दू, तुम्बा गुह्यतमवॆन्दू, महा प्राज्ञरिगू कूड दुर्ज्ञॆयवॆन्दू हीगॆल्ला हेळिरुवाग तावु बरॆद अभिप्रायगळ याथात्म ताने हेगॆ ? ऎन्दु यारादरू संशय पट्टारो ऎन्दु भाविसि, अन्तह पूव्व पक्षवन्नु उपपादिसि समाधान वन्नु हेळुत्तारॆ- ई ग्रन्थवन्नु रचिसुव सन्दर्भदल्लि स्वामि श्रीनिवा सनु कॊट्ट प्रज्ञाबल मात्रदिन्दले बरॆयलिल्लवु. धरवु अति सूक्ष्म वॆम्बुदन्नू दुर्ज्ञॆयवॆम्बुदन्नू ऒप्पिदॆनु ; आदरॆ महाजनराद पूराचाररुगळु हीगॆ दुर्ज्ञॆयवागि मुळ्ळुगळिन्द आवृतवाद मार वन्नु शोधिसि, राजमार्गवागि माडिद सुपथवन्नु तावु अवलम्बिसिरु वुदरिन्द शास्त्रानुज्ञॆयू परमाचाररुगळ उपदेशवू ऎरडू कलॆति रुवुदु आ राजमार्गवादुदरिन्द निस्संशयवागि अदन्नु परिग्रहिसबहु दॆन्दु मुन्दिन वाक्यदिन्द तिळिसुत्तारॆ. पूर्व पक्षक्कॆ मूरु प्रमाण गळन्नू, अदक्कॆ समाधानवागि ऎरडु प्रमाणगळन्नू उदाहरिसिरु त्तारॆ- (३) इदु वालियु माडुव आक्षेपणॆगॆ श्रीरामचन्द्र प्रभुविन________________
१२२ (( निगमनाधिकारः (३) “ सूक्ष परवर्दुयस्सतां धरः प्लवङ्गवु” ऎन्नुव (४) * धरस्य तत्वं निहितं गुहाया” ऎन्नु, (५) “अणीर्याकुरधारायाः कोधर मक्तुमर्हति?” समाधान वाक्यवु. वालियु निन्न विषयदल्लि निरपराधियाद नन्नन्नु राजनीतिगॆ विरुद्धवागि मरॆयल्लि निन्तु कॊल्लुवुदु धरवे ऎन्दु आक्षेपि सुत्तानॆ. अदक्कॆ श्रीराम प्रभुवे सर्वसमञ्जसवाद उत्तरवन्नु हेळुव सन्दर्भदल्लिन वाक्यवु. सतां धर- प्राज्ञरागि सत्पुरुषरॆ निसुववर धरवु, इल्लि सां धरः ऎम्बुदक्कॆ सारदीपिकॆ, सारास्वादिनि यवरुगळु शरणागति धरवॆन्दु अर्थ माडिरुत्तारॆ; वालियु शरणागति धवन्नु तिळियदे होदनॆम्बुदु सूचितवु ; अदन्नु तिळिदिद्द पक्षदल्लि आतनिगॆ हानि इरुत्तिरलिल्लवु. हे प्लवङ्गम-ओ वानरनाद वालिये सूक्ष्म-तुम्बा गूढवादुदु, आदुदरिन्द, परवदुर्ज्ञॆयः- विशेषवागि ऎल्लरिन्दलू तिळियतक्कद्दल्लवु; प्लवङ्गव ऎम्ब सम्बो धनॆयिन्द साधारणवागि हॆच्चु ज्ञानवुळ्ळ मनुष्यरिन्दले तिळियलशक्य वाद धरसूक्ष्मवन्नु निन्नन्तह वानरनु तिळियलादीते ? हागादरॆ यारिगॆ तिळिदीतु ? ऎन्दरॆ, सतां- प्राज्ञराद सत्पुरुषरिगॆ तिळियु वुदु, इन्नू यारिगॆ चॆन्नागि व्यक्तवागि तिळियुवुदु ऎन्दरॆ परतत्व वाद तमगॆ तिळियुवुदु ऎन्दु हेळुवदक्कागि तिळिसुत्तारॆ हृदिस्थ सत्वभूतानाम् आत्मावेद शुभाशुभम-निन्न हृदय गुहॆ यल्लि हागॆये सत्व प्राणिगळ हृदय गुहॆयल्लू इरुव परमात्मनु शुभाशुभ फलगळिगॆ कारणभूतगळाद धराधर्मगळन्नु तिळियुत्तानॆ. आदुदरिन्द हुट्टु कुरुडनु हुट्टु कुरुडनॊन्दिगॆ आलोचिसुव हागॆ नीनेनन्नु कण्डिद्दी ऎन्दु हेळि धरसूक्ष्मवन्नु तिळिसुत्तारॆ. अनेकरिगॆ श्रीरामनु हेळिरुव समञ्जसवाद समाधानवु सरिबीळदॆ तावु समाधा नवन्नु हेळुववरागि बन्दु तम्म अहम्भाववन्नु प्रकटिसिरुवरॆम्बुदन्नु कण्डिरुवॆवु.” सुग्रीवनु शरणागतनु, अन्तवनिगॆ वालियु अधरियु द्वेषियु, अकारण हतनु. ऎन्नुव ऎम्बुदागियू, (४) धरस्य तत्वम् इत्यादि. धर्मस्य तत्व-धर्मद तत्ववु, निहितं गुहायां- गुहॆयल्लि अडगिरुवुदर हागॆ बहु रहस्यवादुदु ऎल्लरिगू वेद्यवल्लवु, प्राज्ञराद महाजनगळिगॆ मात्रवे वेद्यवु; आदुदरिन्द मुन्दक्कॆ (३) रामा, किन्धा, १८, १५. (४) व्यासोक्तिय________________
निगमनाधिकार
- महाज नोयेन गतस्सहनाः” ऎन्दु इरुत्तदॆ. अदन्ने मुन्दक्कॆ उदाहरिसिरुत्तारॆ. महाप्राज्ञरादवरु, येन गतः- याव मार्गदिन्द होदरो, सति-अदे, पक्षा-सरियाद मार्गवु. एकॆन्दरॆ महनीयरुगळु शास्त्रार्थवन्नु विमर्शिसि तिळिदु इदमित्थम् ऎन्दु स्थापिसिरुत्ताराद प्रयुक्त, अवरु हेळिद मार्गवन्नु अवलम्बि सुवुदु नम्म कत्रव्यवु श्री व्यास महर्षियु “ आलोड्य सत्व शास्त्राणि विचारच पुनः पुनः” ऎम्बल्लि हेळिरुव हागॆ सत्वशास्त्र वन्नू अवलोकिसि परस्पर विरोधविल्लद हागॆ अन्वयिसि धन्मगळन्नु स्थापिसिरुववरु. अन्तवर अभिप्रायगळू मत्तु प्रवृत्तिगळू नमगॆ सरियाद मार्गवन्नु प्रदर्शिसुवुवु ऎम्ब भाववु. इदक्कॆ कारणवन्नु श्री देशिकेन्द्ररु संस्कृल्प सूय्योदल्लि. 66 तरो न प्रतिष्ठति प्रभवति तयापि वैय्याकुली । शोभंयानि मिथः क्षता ऋषिगिरः कुद्रोक्तयः किम्पुनः इत्थं तत्व विनिश्वयो निधिरिन क्षिप्रो गुहाभ्यारे । पन्मान स्तु महाजनस्य निपुणः प्रत्यञ्च मध्यञ्चति ॥ ९१ ॥ (6 इदर तात्पर्यवेनॆन्दरॆ- ब्रह्मसूत्रदल्लि तरा प्रतिष्ठा नात्” ऎम्ब ब्रह्मसूत्रदल्लि हेळिरुव हागॆ शास्त्रबलविल्लद बरी तर दिन्द प्रतिष्ठितवाद भाववु दॊरॆयुवुदिल्लवु. वेदवू अदर सार भूत भागवाद उपनिषत्तुगळु ऐक कण्ठदिन्द अर्थ हेळुत्तवॆ ऎन्दु ग्रहिसुवुदु कष्टवागि चित्रक्कॆ व्याकुलवन्नुण्टु माडुत्तवॆ ; हेगॆन्दरॆ ( सदेव सोमैदमग्र आसीत् एकमेना द्वितीयनु ” * द्वासुवर्णासयुजा ” भोक्ता भोग्यं प्रेरिता रञ्चमत्सा ” 4 आनीतवाद स्वधयातदेकं” इत्यादि श्रुति गळू, १, २, ३, ४ तत्वगळुण्टु ऎन्दु हेळुत्तवॆयादुदरिन्द, वैया कुली-आदरॆ प्राज्ञरु इवुगळिगॆ ऐक कण्ठवन्ने स्थापिसुवरु. व्यासादिगळु, कणाद, कपिल मॊदलाद महर्षिगळु परस्पर विरुद्दाभि प्रायगळन्नु हेळिदरु. चारा काद वेदबाह्यर मत्तु वेदक्कॆ अपा चाराकादि र्थगळन्नु हेळि वेदवु नडगुव हागॆ माडुव कुदृष्टिगळ अभिप्राय गळॆल्ला कुद्रोक्तिगळॆन्दु हेळिदरु. आददरिन्द पराशर वेदव्यास, मनु, वाल्मीकि मॊदलादवरू, नम्म पूराचाररुगळाद नाथमुनि, नम्म दर्शन स्थापकराद यतिवररु इवरुगळ मार्गवे नमगॆ पर इवरे________________
निगमनाधिकारः मोपादेयवाद मार्गवु ऎम्बुदु ई श्लोकार्थवु.” ऎन्नु ऎम्बुदागियू (५) कुरधारायाः-कत्तिय अलगुगिन्तलू, आणीयान्, हॆच्चाद तीक्ष्मवादुदु धर्मवु ; हीगिरुवाग, क- यावनु, धरं-सत्यवागि धरवन्नु वक्तु मर्हति हेळलु योग्यनागुवनु. तुम्बा प्राज्ञरिगू कूड अति दुर्जॆयवादुदरिन्द कत्तिय अलगिगिन्त सूक्ष्मवादुदु ऎन्दु हेळल्पट्टितु. भलहरियल्लि इन्तह सत्पुरु षरु ऎष्टु कष्टवादरू धवन्नु त्यजिसुवुदिल्लवॆन्दु ( सतां केनो द्दिष्टं विषमवसिधाराव्रतविदव” इन्तह तुम्बा कष्टतरवाद कत्तिय तीक्ष्मवाद अलगिनोपादियल्लि तीक्ष्मवाद धर परिपालन वन्नु यारु ई सत्पुरुषरिगॆ उपदेशिसिदरो तिळियदु ऎन्दु कवियु आश्चर्यवन्नु प्रदर्शिसिरुत्तारॆ. इदु प्रह्लाद वचनवु. प्रह्लादन ऒब्बने मगनाद विरोचननू सुधन्वनॆम्ब ब्राह्मणनू केशि नी ऎम्ब तुम्बा लावण्ययुत स्त्रीयन्नु मदुवॆ माडिकॊळ्ळबेकॆन्दु बन्दु, इवरिब्बरल्लि यारु श्रेष्ठरॆम्ब विवाद बन्दु, यारु जितरादरॆ अवर प्राणवु जयिसिदवन वशवॆन्दु शपथ माडिकॊण्डु प्रह्लादनु तुम्बा सत्यवादियु ऎन्दु तोरि सुधन्वनू विरोचननू इब्बरू प्रह्लाद नल्लिगॆ बन्दु इवरिब्बरल्लि यारु श्रेष्ठरु ऎन्दु केळलु; आग विरो चननु तन्न स्वन्त पुत्रनागिरुवदरिन्द आतनिगॆ विरुद्धवागि ब्राह्मणनाद सुधन्वने श्रेष्ठ नॆन्दु हेळलु शङ्किसुत्तिद्दाग सुधन्यनु प्रह्लादनन्नु कुरितु हेळुत्तानेनॆन्दरॆ- नीनु सत्यवन्नु हेळदॆ होदरॆ निन्न शिरस्सु शीळि होगुत्तदॆन्दु हेळलु; आग प्रह्लादनु आदित्यनॊन्दिगॆ बरुत्तिद्द हंस नन्नु नोडि, धविषयदल्लि विवाद माडि बन्दिरुवुदरिन्द नीनु अनृत वन्नु हेळुवुदु सरियल्लवु ; सत्यवन्ने हेळतक्कद्दॆन्दु तिळिसिद्दरिन्द, प्रह्लादनु, तन्न मगनिगॆ तॊन्दरॆयुण्टागुत्तदॆन्दु तिळिदिद्दरू सत्यव न्नाडि सुधन्वने ब्राह्मण नागि श्रेष्ठनॆन्दु तीर्पन्नित्तु, विरोचनन प्राणवन्नु सुधन्वन वश माडिदनु. आग सुधन्वनु प्रह्लाद सत्यक्कॆ मॆच्चि आतन मगन प्राणवन्नुळिसि, आदरॆ निन्न मगनाद विरोचननु, ब्राह्मणने श्रेष्ठनॆन्दु केशिनिगॆ तिळियुवुदक्कागि आकॆय ऎदुरिगॆ नन्न कालन्नु तॊळॆयतक्कद्दॆन्दु हेळिदनु ऎम्बुदु इतिहासवु, ई इति हासवन्नु धृतराष्ट्रनिगॆ श्री विदुररु बुद्धिवादवन्नु हेळुत्तारॆनॆन्दरॆ- (५) भार, उद्योग ३५, २९________________
निगमनाधिकार 66 १२५ ऎन्नुव ऋषिगळुक्कुं कूड वरु पदविन्यासं पण्णवेणि यिरुक्किर निलङ्कळिल् (६) “ महाजनॆयेनगतस्स पा” पन्हा” ऎन्नुव (७) धरशास्त्ररथारूढा वेद खड्ग धरा द्विजाः । क्रीडार्थम पियुस्सधरः परमोमतः” ऎन्नु शूल्लुगिरपडिये श्रुतिस्मृुति शरणरान पूरा चाररुगळ कण्टक शोधनन पट्टि नडन्नवळियिले नडयाले नमक्कु वरुवदॊरु तप्पि “तस्माद्राजेन भूव्यर्थनानृत्यंवत्तु मर्हसि” “पाण्डवरिगॆ सल्लतक्क भूमि विभागद विषयदल्लि अनृतवन्नु हेळबारदु ?’ ऎम्बु दागि, श्री विधुररु ई इतिहासदिन्द आर्जववॆन्दरॆ ऋजु मार्ग वन्नु अवलम्बिसतक्कद्दॆन्दु इल्लि बोधिसुत्तारॆ. यथा यधाहि पुरुषः कल्याणे कुरुते मनः । तथा तथास्य सार्थाः सिद्धनेनात्र संशयः ॥ ऋषिगळक्कुकूड महा ज्ञानाग्रेसररिगू कूड, वरु-कष्ट पट्टु, पदविन्यासम्पण्णवेण्णिरुक्किरतुम्बा जागरूकतॆयिन्द कालिड बेकाद ऎन्दरॆ बहुजाग्रतॆयिन्द तप्पु मार्गवॆल्लियादीतो ऎम्ब भयदिन्द प्रवरिसबेकाद, निलण्णल्-सन्दर्भगळल्लि, (६) महाजनः तुम्बा प्राज्ञरादवरु, येनगतः याव मार्गदिन्द होगुवरो, सहना अदे सरियाद मारवु” इदु हिन्दॆये उपपादितवु. ऎन्नु. ऎम्बुदागियू, (७) धरशास्त्ररथारूढा-धर्मशास्त्रवॆम्ब रथवन्नु हत्तिदवराद ऎन्दरॆ धशास्त्र प्रमार्णवलम्बिसिद, वेद खड्ग धरा शास्त्रगळल्लि वेदवे मुख्यवागि अदू शासन माडुवदरिन्द, वेदवॆम्ब कत्तियन्नु धरिसिरुव, द्विजा-ब्राह्मणरु क्रीडार्थमपि आटक्कागि कूड, यद्रू यु-यावुदन्नु हेळुत्तारो, सः-अदे, परमो धम्म-सत्कृष्ट धर्मवॆम्बुदु, मतः-अभिप्रायवु. आटक्कागि हेळुवुदु धर्मक्किन्त स्वल्प दूरवागिरुवुदुण्टु ; आदरॆ धर शास्त्रगळॆल्ला वेदद उपब्रंहणगळु ; वेदवॆम्ब खड्गवन्नु धरिसि धरशास्त्रवॆम्ब रथदल्लि कुळितिरुवरु प्रमाणशरणरु ; अवरु आटक्कागि (२) बोधायन १४, १. ७.________________
१२६ एतद्र हस्य त्रयोक्त निगमनाधिकारः प्रकारेणानुष्ठानैणां निवृत्ति पूर केष्ट प्राप्ति रेव फलमित्याह सानिष्ट इव्वळि नडस्टवर् गळुक्कु (१) * अविश्राप्त मनालम्ब मसा थेयवदेशिक । तमः कान्तार पानं कथमे हेळुवुदू कूड धशास्त्रानुसारवादुदरिन्द, अवरुगळ हेळिकॆगळॆल्ला परम धरानुसारवादवे ऎम्ब भाववु.” ऎन्नुवऎम्बुदागियू, कॊल्लुगिरपडिये हेळिरुव हागॆये, श्रुतिस्मृतिकरणरान-श्रुति स्मृतिगळन्नु प्रमाणवागि नम्बिरुव, पूरा चाररुगळ्-साथमुनि, यामुन मुनि, रामानुजमुनि मॊदलाद पूाचाररुगळु कण्टक शोधन पण्णि - मार्गदल्लि बिद्दिरुव मुळ्ळुगळन्नॆल्ला तॆगॆदु हाकि, इदरिन्द इतररु तम्म अपसिद्धानगळे सरियाद मार्गवॆन्दु हेळिरु वदन्नॆल्ला कित्तु हाकि, मार्गवन्नु सरिपडिसि, नडनवळियिले अवरु गळु प्रवर्तिसिद मार्गदल्लि, नडयाले-नावु नडॆयुवदरिन्द, नमक्कु नमगॆ, वरुवुदॊरु तप्पि बरुव दोषवेनू इल्लवु. इन्तह प्रमाणशरणराद आचारैरु अवलम्बिसिद मार्गवन्नु नावू अवलम्बिसि नडॆदरॆ एनॊन्दू प्रत्यवायवू उण्टागुवुदिल्लवॆम्ब भाववु. ई प्रबन्धदल्लि हेळल्पट्टिरुव प्रकार अनुष्ठिसुववरिगॆ समस्ता निष्ट निवृत्ति पूरैकवाद इष्टप्राप्तिये फलवॆन्नुत्तारॆ. ई रहस्यत्रयसारवॆम्ब ग्रन्थदल्लि उपपादितगळाद परमाचार रुगळ मार्गदल्लि नडॆयुववरिगॆ नरक प्राप्तियु ऎन्दिगू इल्लवॆन्दू, अदरल्लि उपदिष्टवाद उपायानुष्ठानवन्नु माडिदवरिगॆ देहावसाना नन्तर अर्चिगादि मार्गदल्लि हॊरटु, परमपदवन्नु सारि श्रीमन्नारा यण पाद कमलगळल्लि परिपूर्ण ब्रह्मानुभव रूपवाद आनन्द दॊन्दिगॆ सत्व विध कैङ्कय्यगळन्नु ऎसगुव परम सुकृतवु लभिसुत्तदॆन्दु ऒन्दु महावाक्यद मूलक तिळिसुत्तारॆ. इव्वळि नडस्टर् गळुकु- ई ग्रन्थदल्लि उपपादितवाद परमाचाररु तोरिसिद सुपथवाद मार्गदल्लि नडॆदवरिगॆ, अविश्रां-विश्रमिसिकॊळ्ळलु स्थळविल्लदॆ, ई (१) भारत, शास्त्रि, ३३७, ३________________
निगमनाधिकारः 032 गविषसि” ऎन्नुव, (३) “निष्टानीये निरालम्बे निश्चाये निरपाश्रये । द्राघीयस्य शुभे मार्गयमस्य सदनम्प्रति ” ऎन्नुव, महर्षिगळ नॆञ्जार डुमवळिगळ काणवेण्णा, पञ्चाग्नि विद्यॆयिरॆन्न पडिये वरु पट्ट पॆन्निरण्णु पाडु मुट्टु पॊट्टॆक्कुण्णि कै पोलॆ एरुवतिय तारक धूमादि मार्गले परिभ्रमिक्कवु वेण्णा. संसारदल्लि बहु आयासपट्टवनिगॆ विश्रानिगॆ स्थळवु आवश्यकवु. अन्तह स्थळविल्लदिरुव, अनालम्बम् एनॊन्दू आधारविल्लदिरुव, आश्रयवे इल्ल दिरुव ऎम्बर्थवु, अपाथेयं-पाथेयवॆन्दरॆ मार्गदल्लि श्रम परि हारक्कागि आहारक्कॆ हॆसरु, अदिल्लदिरुव, अदेशिकं- देशिकनु मार तोरि सुववनु, अन्तह अरितवनु यावनू इल्लदिरुव, तमःकान्तारपव्हानं कत्तलागि कण्णु काणदिरुव काडु मार्गवाद नरकमार्गवन्नु, कथम् एकोगमिसि हेगॆ ऒब्बने होगुवॆ?” हीगॆ नरक मार्गवन्नु महर्षिगळु वर्णिसिरुत्तारॆ. हीगॆ परमाचाद्यरुगळ सम्प्रदायानु गुणवागि वरिसिदवनिगॆ नरकमार्ग भय बेकिल्लवॆन्दु हेळुत्तारॆ. ई श्लोकवु श्री नारदरु शुकरिगॆ हेळुव उपदेशवु. ऋषिगळिगागि सन तुमाररु माडिद अमोघवाद हितोपदेशवन्नु निनगॆ तिळिसुवॆनु ऎन्दु नारदरु हेळुव प्रकरणवु’ ऎन्नुम् ऎम्बुदागियू मुन्दॆ - नरक मार्गद दुःखद विषयवागि इन्नॊन्दु प्रमाणवन्नू उदाहरि सिरुत्तारॆ. (२) 1 निष्पानीये-मार्गदल्लि कुडियुवुदक्कॆ नीरिल्लद, निरालम्बे-आधारविल्लदॆ, निश्चायेनॆरळु इल्लदिरुव, निरपाश्रये विश्रमिसिकॊळ्ळलु स्थळविल्लदॆ, अशुभे शुभवल्लद ऎन्दरॆ दुःखोदय्य वुळ्ळ, प्रायसि, अतिदूरवाद, यमसदनम्प्रति-यमन मनॆ ऎन्दरॆ लोकवन्नु कुरितु होगुव, मार्ग-मार्गदल्लि गच्छतोमे सहायस्यवर्धयन्ती भयम महत् ऎन्दिरु इदॆ.” ऎन्नुमऎम्बुदागियू, महर्षिगळु ऎन्दरॆ व्यासादिगळु, नॆञ्जारल्पडुमवळिगळ्-दुःखपडुव मार्गगळन्नु काणवेण्णा. नोडबेकादुदिल्लवु. हिन्दिन पूराचाररुगळ सम्प्रदायरीत्या नडॆयुववरिगॆ नरकपात भीतिः कुतः” ऎम्बल्लि हेळिरुव हागॆ, नरक 66 (२) मङ्गि नित्यं. मुन्दॆ________________
निगमनाधिकारः गमन भयवु ईपदवि इल्लवु. इष्टु मात्रवे अल्लवु. अन्तवरिगॆ पुन संसार भीतियू कूड बेकागिल्लवॆन्दु हेळुत्तारॆ. पञ्चाग्नि विद्यॆ यिरॊन्नपडिये- छान्दोग्यद पञ्चम प्रपाठकद मूरनॆय खण्ड दल्लि आरम्भिसि हेळिरुव पञ्चाग्नि विद्यॆयल्लि हेळल्पट्ट हागॆये, परुत्ति पट्टु हत्तियु नूलागलि बट्टॆयागलि आगलु ऎष्टु सल अवस्थॆयन्नु हॊन्दबेको हागॆ, पन्निरण्णु पाडुट्टु हन्नॆरडु सल दुरवस्थॆ गळन्नु हॊन्दि, मत्तु पूट्टॆ कुण्णि कै पोलेयातद भाविगॆ हाकुव घटीयन्त्रद ऎरडु घटगळ हागॆ, इवुगळल्लि ऒन्दु भावियिन्द मेलक्कॆ बरुत्तदॆ, इन्नॊन्दु मेलिन्द कॆळक्कॆ भाविगॆ इळियुत्तदॆ. ई घटगळ हागॆ, एरुवदिळियुवाग-आरोहण अवरोहण, मेलक्कॆ हत्तुवुदु कॆळक्कॆ इळियुवुदु, हीगिरुव, धूवादि मार्गले पुनरावृत्तियन्नु पुनः पुनः जन्मवॆत्तुव धूमादि मार्गदल्लि, परि भ्रमिक्कु मण्डा तलॆ हुळुत नायिय हागॆ सुत्तबेकादुदू इल्लवु. यारिगॆ हीगॆ हेळिदुदु ऎन्दरॆ इव्वळिनडद्दवर्गळन्नु ई मार्गदल्लि नडॆदवरिगॆ हीगॆ छान्दोग्यद पञ्चाग्नि विद्यॆयल्लि हेळि रुव पुनः पुनः जन्म प्राप्तियुण्टागि ई चेतननिगॆ पुरुषव च उण्टागि शरीर प्राप्तियुण्टागुव १२ दुरवस्थॆगळु, आ कालदल्लि उण्टा गुव दुःखगळू उण्टागुवुदिल्लवॆन्दु हेळिदरु. याव मार्गदल्लि नडॆदवरिगॆ ऎन्दरॆ श्रुतिस्तुति प्रमाण शरणराद पूरा चाररु गळु कण्टक शोधन माडि नडॆद सत्सम्प्रदाय मार्गदल्लि नडॆदवरिगॆ, ऎन्दरॆ अन्तवरन्नु आश्रयिसि वैराग्य हॊन्दि उपायानुष्ठानवन्नु माडि प्रपन्नरॆनिसिदवरिगॆ इन्तह पुनस्संसारप्राप्ति ऎम्ब अति दुस्सह वादपुरुषवचवु प्राप्तवागुवुदिल्लवु. पञ्चाग्नि विद्यॆयु ब्रह्म विद्यॆगळल्लि ऒन्दु ; इदर ज्ञानदिन्द महत्ताद वैराग्य उण्टागि, शरीर प्राप्तियल्लि जिगुप्पॆयु तोरि, पुनः तनगॆ शरीरवु उण्टागद हागू शरीरदिन्द बिडल्पट्ट परिशुद्धात्म स्वरूप उण्टागलु एनन्नु माडत कद्दॆम्बुदन्नु तिळिसुत्तदॆ. इवनु गीतॆयल्लि जिज्ञासुवॆन्दु हेळल्पट्टु इवनिगू पुनः देहप्राप्ति इल्लदॆ, मोक्षवन्नु हॊन्दुवनॆन्दु छान्दोग्यदल्ल, गीतॆय ८नॆय अध्यायदल्लि हेळल्पट्टिरुत्तदॆ. (श्लो ) छान्दोग्यदल्लि हेळिरुवदेनॆन्दरॆ, गौतमगोत्रद अरुण रॆम्बुवर पुत्रराद श्वेतकेतु ऎम्बुवरु जै बलि ऎम्ब राज (क्षत्रिय) नल्लिगॆ होदरु. राजनु आतनन्नु कुरितु निम्म तन्दॆयु पाञ्चाल________________
निगमनाधिकारः १२९ निमगॆ ब्रह्मविद्यॆयन्नॆल्ला उपदेशिसिरुत्तारॆये ऎन्दु प्रश्निसलु, हौदु उपदिष्टनागिरुवॆनु ऎन्नलु; हागादरॆ देवयान पितृयाणवु यावु दॆम्बुदू, मत्तु ई चेतननु पुरुषनॆन्दु करॆयल्पट्टु पुनस्वंसारि हेगागुवनॆम्बुदू निनगॆ तिळियुवुदो? ऎन्नलु, ओ पूज्यनाद राजने ननगॆ तिळियदु ऎन्दु हेळि, तम्म तन्दॆयाद अरुणरल्लि तिळिसलु, ई पञ्चाग्नि विद्यॆयु मुख्यवागि क्षत्रियरिगे उचितवादुदॆन्दु “तस्मादु सद्वेष- लोकेषु क्षत्रन प्रशासन मभू” ऎम्बल्लि हेळि रुव हागॆ ई ब्रह्मवित्ताद अरुणरिगॆ तिळियदे होदुदरिन्द, अवरे आ राजनल्लिगॆ होगि तिळियुत्तारॆ- उपदेशवेनॆन्दरॆ निल्याणवन्नु हॊन्दि धूमादि मार्गदल्लि होद भूत सूक्ष्म इन्द्रियगळॊन्दिगॆ निल्दाण हॊन्दिद चेतननु पुनः देहप्राप्ति बन्दु पुरुषनॆन्दु हेळि सिकॊळ्ळबेकादरॆ ऐदु अग्निगळल्लि ऐदु सल होम माडल्पट्टरॆ पुरुष वचवु उण्टागुत्तदॆ. दुः (स्वर्ग), परन्य (मळॆ) पृथिवि पुरुष, योषित् (हॆङ्गसु) ऎम्ब अग्निगळल्लि क्रमवागि श्रद्धा, सोम, दृष्टि, अन्न, तेजस्सु ऎम्ब हविस्सुगळ समर्पणॆयु ; पुरुषन रेतस्सिनल्लि ई जीवात्मनु सेरिकॊण्डु स्त्री योनियन्नु सेरिदरॆ, जीवात्मनिगॆ देहोत्पत्तियुण्टादाग प्ररुष वचस्त्रवु बन्दु, हॆण्णु शिशु गण्डु शिशुवो आगुवनु. पुरुष शब्दक्कॆ देहवॆम्ब पुरियल्लि मलगिरुवनु ऎम्बर्थवु. इदु गीता ८नॆय अध्यायदल्लि जिज्ञासुवु तिळियबेकाद विषयगळन्नु हेळुवाग ई ऐदनॆय होमवन्नु “ कर” वॆन्दु हेळि, अदन्नु अर्जुननु “किं कर पुरुषोत्तमु” ऎन्दु प्रश्निसि, अदकॆ श्रीकृष्ण भगर्वारवरु “भूतभावोद्भव करो विसर्ग कर सञ्ज्ञॆतः” भूत भाववॆन्दरॆ प्राणिभाववन्नुण्टु माडुव रेतोत्स र्जनवॆन्दु गूढवागि हेळिरुत्तारॆ. इदरर्थ तिळियदॆ अनेकरु अपार्थगळन्नु माडिरुत्तारॆ. ब्रह्मविध्यानिष्ठनिगॆ ई हेय विषय वेतक्कॆ ? ऎन्दरॆ अदु अति हेय विषयवाद जुगुप्पितवाददु ऎन्दू, अनेक दुःखगळु गर्भवास मॊदलु निराणादिगळवरॆगू, हत्ति बीजक्कॆ तन्तुगळु सुत्तिकॊण्ड हागॆ, ई जीवात्मनु ई देहावास्तियिन्द दुस्सह गळाद दुःखगळिगॆ ऒळगागुवनादुदरिन्द अदरिन्द मोक्षार्थियु तप्पिसिकॊळ्ळलु यत्निसुवनु. श्रीरङ्गरामानुज भाग्यदल्लि “अयं चो पॆन्यासो वैराग्य हेतोः” ऎन्दु अप्पणॆ कॊडिसिरुत्तारॆ. 6.2________________
१३० निगमनाधिकार 3 हागॆये उपनिषत्तिनल्लि, तस्माज्जुगुप्पॆत तदेष श्लोक” ई विद्यॆय फलवेनॆन्दरॆ परिशुद्धात्म स्वरूपवु कैवल्यदल्लुण्टागि अल्लिन्द पुनरावरियिल्लदॆ मोक्षवु. हागॆये “अप्रतीकालम्बनान्नयतीति बादरायणः, उभयुतापि दोषात्, तम्म कुश्वः" ऎम्ब शारीरसूत्रदल्लि श्री व्यासरु उपपादिसिरुत्तारॆ. 6" ई पञ्चाग्नि विद्यॆयल्लि उपपादितनाद जीवनिगॆ उण्टागुव “परुत्ति पट्टि पन्निरण्णु पाडुप्पट्टु” ऎन्दु हेळल्पट्ट १२ दुर वस्थॆगळु यावुवु ऎम्ब सन्दर्भदल्लि, छान्दोग्यदल्लि विशदवागि १२ ऎन्दु हेळिल्लवु. सारदीपिकॆयवरु * गर्भवास, जनन, बाल्य, कौमार, यव्वन, वार्धक, उत्कान्ति, नरक मार्गगमन, नरकानु भव” वॆन्दु ९ मात्र तिळिसिरुत्तारॆ. सारास्वादिनियवरु “बीजादु त्पाटन, उत्कर्षण, अपकर्षण, आकुञ्चन, प्रसारणि, ग्रन्धिरथन, सङ्घटन, समकरण, पुञ्जीभवन, विकसन, विमलीकरण, चतुक्कोष करण ” हीगॆ १२ ऎन्दु तिळिसिरुत्तारॆ. इवॆल्ला छान्दोग्यदल्लिल्लवु ; सारसङ्ग्रहदवरू इवरु हेळिद हागॆये हेळिरुत्तारॆ. सारप्रकाशिकॆ यवरु हत्तियु हेगॆ यन्त्रगळ बन्धक्कॆ सिक्कि अनेक अवस्थॆगळन्नु हॊन्दि कॊनॆगॆ बट्टॆयागुत्तदो, हागॆये जीवात्मनु “अनन्तावस्थॆ” गळन्नु हॊन्दुवनु, १२ ऎन्दु हेळिदुदु उपलक्षण भावदिन्द ऎन्दु सूचिसि, छान्दोग्यद पञ्चम प्रपाठक १०नॆ खण्डद ५,६,७,८,९,१० नॆय ऋक्कुगळल्लि र्तयाव पातं” ऎन्दारम्भिसि हेळिरुव देवयान क्रमगळल्लू उदाहरिसिरुत्तारॆ. ई अभिप्रायगळल्लि यावुदु समञ्जसवागि तोरुत्तदो अवु गळन्नु इट्टु कॊळ्ळबहुदु. आदरॆ दासनिगॆ तोरुवदेनॆन्दरॆ श्री निग मान्तरु हेळिरुवुदु १२ दुरवस्थॆगळॆन्दु निष्कर्षॆयिन्द तोरिबरुवुद रिन्द ऒन्दु सल देह प्राप्तियिन्द इन्नॊन्दु सल देह प्राप्तिवरॆगू इरुव दुरवस्थॆगळॆन्दु तोरिबरुत्तवॆ. अवु यावुवॆन्दरॆ, पञ्चाग्नि विद्यॆयल्लि हेळिरुव ऐदु सल ऐदु अग्निगळल्लि होम माडल्पडुवुदु, ६. उल्टावृतवागि हत्तु तिङ्गळ गर्भवास, ७.जनन ८. बाल्य, ९. कौमार, १०. यौवन, ११. वारक, १२ उत्कान्ति अथवा निल्दाणदल्लि प्राप्त वागुव दुरवस्थॆगळॆन्दु इट्टु कॊळ्ळबहुदु. तायिय गर्भदल्लि उल्टा वृतवागि अनुभविसुव दुःखगळॊ, हागॆये जनन बाल्य, कौमार________________
निगमनाधिकार १६१ वार्धकादिगळ दुःखगळू इवॆल्लवू श्री पराशररिन्द ६नॆय अंशद ५नॆय अध्यायदल्लि निपुणतरवागि उपपादितवु. इदन्ने श्री निग मान्त देशिकरवरु अभीतिस्तवदल्लि “नवकु मशकते नरकगर्भ नासादि कम्। व पुण्य बहुधातुकं निपुण चिन्न नेतादृश म गर्भवासवु नरकतुल्यवॆन्दू अल्लिन दुःखगळन्नु हेळले साध्यविल्ल वॆन्दु हेळिसिरुत्तारॆ. दासनु बरॆदिरुव अभीतवद ५८-२५९नॆय पुटगळन्नु पराम्बरिसि, धूमादि मार्गवु यावुदु ऎम्ब विषयदल्लि दासनु बरॆदिरुव भगवद्गीतॆय ८-२५ श्लोकवाद “धमोरात्रि’’ ऎम्बुदर अर्थ तात्पर्यगळल्लि १०००-१००१नॆय पुटगळन्नु नोडि, पूट्टॆक्कुण्णि कै पोलॆ एरुवदिळिदान धूमादि मार्ग तिले ऎन्दु एकॆ हेळल्पट्टितॆन्दरॆ, फलाकाङ्क्षॆयिन्द नित्यनैमित्तिक करा नुष्ठानवन्नु माडुववनिगॆ स्वर्गारोहणविरुवुदरिन्द मेलक्कॆ यातद गडिगॆय हागॆ होगुवनु. अल्लिन्द क्षिणे पुण्य मत्त । लोकं विशस्ति (गी ) ऎम्बल्लि हेळिरुव हागॆ पुनः ई भूलोकक्कॆ इळॆयुवनु; आदुदरिन्द एरुवदिळिदान माडि मार्गवॆम्ब प्रयोगवु. निल्दाणवन्नु हॊन्दिद चेतननु धूमादि मार्गवागि आकाशवन्नु सेरि पुनः दृष्टि मॊदलादुवुगळ मूलक भूमिगॆ इळिदु बरुवुदरिन्द मेलक्कॆ हत्तुवुदु इळियुवुदु, घट् यन्त्रद कॊडगळ हागॆ हेळल्पट्टितु. इदन्नु रङ्गरामानुज भाष्यदल्लि तायिय हॊट्टॆयल्लि उल्टा वृतनागि मूत्र पुरीष वातपित्थ श्लेष्मादिगळ सम्बन्ध वन्नु हॊन्दि सुक मारवाद चरक्कॆ अन्तह गर्भशयनवु अति कष्टवागि, तायियु तिन्नुव हुळि, खारदिन्द पीडितवागि मैयन्नल्लाडिसलु कूड स्थळविल्लदॆ गर्भचीलदल्लि सेरिकॊण्डु तुम्बा यातनॆगॆ शिशुवु ऒळगागु वनॆन्दु हेळुव सन्दर्भदल्लि, ई धूमादि मार्गदल्लि “घटीयन्न कुण्णि कान्यायेनारोहणावरोहण लक्षणं भ्रमणं, हि शूयमाणां वैराग्यमापादयति” ऎम्बुदन्नू काणबहुदु. ई घट य न घटद निदर्शनवन्नु श्री देशिकरवरू हिन्दॆ गतिचिन्तनाधि कारद कॊनॆय श्लोकदल्लि कॊट्टिरुत्तारॆ, १८१५नॆय पुटवन्नु पराम्बरिसि. हीगॆ सत्सम्प्रदायनिष्टरागि, सद्गुरुवन्ना त्रिसि, उपायानुष्ठान माडिदवरिगॆ इन्तह पुनरावृत्ति रूप दुःख प्राप्ति यावुदू इल्ल________________
निगमनाधिकारः (१) त्वं ०चद्धिरुवञ्चद्धि- करसूत्रोषपादितै : । ह रे विह रसि क्रीडा कन्तु कैरिव जन्तुभिः” ऎण्णर भगवल्लीलोपकरण मान दकळिद्दु मत्तुळ्ळ अतिशयित फलज्ळ् पॆरम अधिकारिगळुडैयवळिगळिराटिल् पुरुषार्थ भूयया लुम, पुनरावृत्तियिल्लामैयालुवु, (२) * तेभोविशिष्टां जानामिगति मेकानां नृणाव (३) उत्साम तिच वॆन्दु हेळि, अवरिगॆ अर्चिरादिगमन, अपुनरावृत्ति रूप मोक्ष प्राप्तियू परिपूर्ण ब्रह्मानुभववू सिद्धवॆन्दु ऒन्दु महावाक्यद मूलक उपपादिसि निगमन माडुत्तारॆ- इन्तह सम्प्रदायनिष्ठनिगुण्टागुव निरतिशय फलगळन्नॆल्ला निरूपिसिरुत्तारॆ. (१) हे हरे-ओ पापहरनाद भगवन्तने, त्वं नीवु, न्यञ्च-गीतॆयल्लि १ अधोगच्छतामसा” (१४-१८) ऎम्बल्लि हेळिरुव हागॆ, अधोगतियन्नु हॊन्दुवरागियू, उद चऊ र्ध्वं गच्छन्ति सत्वस्था” ऎम्बल्लि हेळिरुव हागॆ सुकृत मूलक मेलक्कॆ हत्तुवरागियू इरुव, करसूत्पवादितै- दुष्कृत सुकृतगळॆम्ब हग्गदिन्द कट्टल्पट्टु भ्रामर्य सत्वभूतानि ई नारूढानि मायया’ (गी१)भ्रमिसल्पडुत्तिरुव, जनुभिः, बद्ध जीवराद प्राणिगळिन्द, क्रीडाकन्नु कैरिव बालरु आटद चण्डुग ळिन्द हेगो हागॆ, विहरसि-विहारवन्नु हॊन्दुत्तीये’’ ऎर ऎन्दु हेळिरुव भगवद्गीपकरणमानद कळिद्दु,भगवन्तनिगॆ लीलॆगॆ साधनवाद ई लीलाविभूतियल्लिरुव दशॆयु कळॆदु होगि, मत्तुळ्ळ अतिशयित फल पॆरप्पोम अधिकारिगळुडै य अदक्किन्तलू अतिशयवाद फलगळन्नु हॊन्दुवॆ अधिकारिगळ, वळिगळि क्याल् - अवरुगळ लोकवन्नु कुरितु होगुव मार्गगळिगिन्तलू, अतिशयितवाद मार्गवु ईतनिगॆ दॊरॆयुत्तदॆम्ब भाववु ; विष्णु लोक ब्रह्मलोक इन्द्रादि दिक्षालकर लोकगळिन्द मेलाद, इदन्ने श्री निगमान्त देशिकरवरु इन्द्र प्रजापति पशुपतिगळ ऐश्वय्यगळिगिन्तलू अतिशयित भोगवुळ्ळद्दॆन्दु हेळिरुत्तारॆ ; पुरुषार्थ भूय (१) शेषधक्कॆ (३) भारत शास्त्रि ३५८ ९, (३) भारत शा १९६२). ११________________
निगमनाधिकार मार्गस्थ शीतीभूतोनिरामय” देवयानः परःपन्हा योगिनां केशसङ्क्षये?’ इत्यादिगळिर् पडिये अत्यन्न विशिष्ट माय, (३) आत्मा केवलतां प्राप्रोयत्रॆग त्वानशोचति दुदागि यालुम पुनरावृत्ति इला मैयालुव, निरतिशयवा पुनरावृत्तियिल्लदुदरिन्द, मुन्दॆ आतनु होगुव मार्गवाद अर्चिरादि मार्गवन्नु कॊण्डाडुव प्रमाणगळन्नु उदा हरिसिरुत्तारॆ. (३) एकानां- उपायानुष्ठानवन्नु माडि ऐकाव्य दिन्द भगवन्तनन्नु ध्यानिसुव, नृणां-मनुष्यर, ऎन्दरॆ प्रपन्नरु होगुव, गतिं-अश्वरादि मार्गवन्नु, तेभ्य– इतर मार्गगळिगिन्तलू, हिन्दॆ ( सहोपनिषदार्दाये विप्राः सम्यगास्थिताः । पठस्ति विधमास्टाय येचापि यतिधरिणः” ऎन्दु इरुत्तदॆ; आदु दरिन्द वेदाध्ययनवन्नु माडुववरु मत्तु यतिगळु हॊन्दुव मा गळिगिन्त, विशिष्टां-निरतिशयवागि विलक्षणवादुदन्नागि, जानामि तिळि युत्तेनॆ. इदु वैशम्पायनवरु जनमेजयरायनिगॆ ऐकानिगळिगॆ उण्टागुव उत्कृष्ट गति प्राप्तियन्नु तिळिसुव प्रकरणवु. शीती तः- तापत्रयगळिन्द बिडल्पट्टिरुवुदरिन्द तुम्बा शास्त्र नागि ऎन्दरॆ परमानन्दवन्नु अनुभविसुववनागि, निरामयः इल्लिन हागॆ रोगादि दुःखगळिल्लदवनागि, मार्गस्थ-ऒळ्ळॆ अल्वरादि मार्ग वन्नु हॊन्दिदवनागि, उत्सा मति निल्याणवन्नु हॊन्दुवनु ऎन्दरॆ देहत्याग माडुवनु ; प्रपन्ननु होगुव मार्गवु अत्युत्कृष्टवागि दिव्य वैकुण्ठवन्नु कुरितु होगुवन्ताद्दॆन्दु हेळल्पट्टितु, हागॆये इन्नॊन्दु प्रमाणवन्नु उदाहरिसुत्तारॆ.. देवयानः-अर्चिरादि मार्गवु, योगिनां परमापासनॆयन्नु माडिद उपायनिष्ठ राद प्रपन्नरिगॆ, केश सङ्क्षये-संसारकेशगळॆल्ला नाशहॊन्दलु, पर पनासष्ट मार्गवु, (३) इदु भीष्मरु युधिष्ठिररन्नु कुरितु जापकोपाख्यानवन्नु उपदेशिसुव प्रकरणदल्लि बरुत्तदॆ. अल्लि रुद्रादित्य वसनाञ्च तथान्वेषां दिवक सान । एतेवॆ निरयास्तात स्थानस्य परमात्मनः” परमात्मनाद श्रीम स्नारायणन दिव्य वैकुण्ठक्कॆ ई रुद्र सूर्य वस्तुगळु मत्तु इतर 66________________
१३४ निगमनाधिकारः निर्महात्मनः ॥ देवदानवै- यत्र भारत” (५) एते (४) ( अय्यानल दीप्तं तत् स्थानं स्वव प्रभया रार्ज दुष्पक्ष गत्वा पुनर्नमं लोक माया वै निरयाातॆ स्थानस्य परमात्मन” इत्यादिगळिलुम, संसा राव्यावुक्कु पारमॆनु श्रुतिगळिलु, ओदुप्पडुगिर परम नरक देवतॆगळ लोकगळु मत्तु स्थानगळन्नु होलिसिदरॆ समानवादुवु ऎन्दु हेळल्पट्टु, योगिगळु होगि सेरुव मार्गवु सत्कृष्टवादुदु; अदु देवयानवॆनिसुत्तदॆ. दिव्य वैकुण्ठवन्नु हॊन्दिसुव मार्गवु ; अल्लि केशादिगळॊन्दू इल्लवॆन्दु हेळल्पट्टरु इदॆ. ई उपाख्यानदल्लि मुन्दक्कॆ अल्लि कालवु “ कालत्र न वै प्रभुः” परिणामवन्नुण्टु माडुव शक्तियिल्लदवनॆन्दु हेळल्पट्टितु. इत्यादिगळिर् पडिये अत्यन्त वसिष्ठ माय ऎन्दिरुत्तदॆ. आत्मा जीवात्मनु, केवलतां-तानागिये, ऎन्दरॆ हेय देहदिन्द बिडल्पट्ट वनागिरुव परिशुद्ध भाववन्नु, प्राप्त-हॊन्दिदवनागि, तत्रगत्वा आ दिव्यवैकुण्ठवन्नु होगि सेरिदवनागि, नशोचति मुन्दॆ ऎल्ला शोकग ळिन्दलू बिडल्पट्टवनागुवनु ऎन्दु हेळि, आदुदरिन्द परमात्मन लोक ऒन्दे निरतिशयानन्दवन्नु कॊडुवन्ताद्दु ; अदक्कॆ इतर ऎल्ला लोकगळन्नू स्थानगळन्नू होलिसिदरॆ, इवॆल्लवू सनिरय * सञ्ज्ञॆताः” नरकवॆन्दे हेळबहुदु ऎन्दु मुगिसिरुत्तारॆ. विष्ण र्महात्मनः-महत्ताद सज्जल्पवुळ्ळ, ऎन्दरॆ सत्य सह्वल्पनाद श्री महा विष्णुविन, तत् स्थानं-आ प्रसिद्धवाद नित्यविभूतियु अत्यरा निल दीप्त सूक्ष्म मत्तु अग्निगळ प्रकाशक्कू हॆच्चाद दीप्तियु इदु ; स्वव प्रभया तन्न स्वकीयवाद कान्तियिन्दले, अदु स्वयं प्रकाशवाद शुद्ध सत्वमयवादुदरिन्द, हेरार्ज-ओ राजने, देवदानवै :- बद्दराद देवतॆगळिन्दलू राक्षसरिन्दलू, दुष्पक्ष नोडलसाध्यवादुदु; यत्र याव प्रसिद्ध ई दिव्य वैकुण्ठदल्लि गत्ता होगि सेरिद नन्तर, पुनः, इमं लोकम् ई भूलोकवन्नु कुरितु, हेभारत- ओ भरत कुलोत्पन्ननाद राजने, नाया बरुवदिल्लवु. अल्ले शाश्वतवागिरुवरु ऎम्ब भाववु (8) « एतेवॆ (५) 4 8-2 (५) भारत शास्त्रि १९६________________
निगमनाधिकारः १६५ पद परमाक उड्डॆत्ताय भगवत्प सादावलम्बन माय, परिपूर्णमान परम पुरुषार्थ पैरप्पुकु किरोमॆर सन्तोष पाथेयवाग उडॆत्ताय, (६) तत्र काशित द्वारः" ऎरपडिये हार्दनान ईश्वर नुडैय सौहार्दाले काट्टप्पडुगिर अर्चिरादि मार्ग निरयास्तात स्थानस्य परमात्मनः” इदरर्थवु हिन्दॆये उपपा दितवु ” इत्यादिगळिलुम-इवे मॊदलाद प्रमाणगळल्ल, संसारा द्वावुक्कु - पुनः संसारवन्नु हॊन्दुव मार्गक्कॆ, पारनन्नु आचॆय दडवॆन्दु, श्रुतिगळल्लि, ओदुप्पडुगिर परम पद परन्त माक-पठितवाद दिव्य वैकुण्ठद पठ्यस्तवागि, उडैत्ताय-हॊन्दि वुदागियू, आ श्रुतियु यावुदॆन्दरॆ विज्ञानसारथिरस्तु मनः प्रग्रहवान्नरः सोध्यनः पारमापोति तद्विष्टोः परमं पदवु ऎम्बुदु ; यावनु विज्ञानवन्ने सारथियन्नागियू, मन सृन्नु दुष्ट कुदुरॆगळाद इन्द्रियगळन्नु निरोधिसुव लगामन्नु गियू तिळियुवनो आतनु संसार मार्गद आचॆ दडवन्नु सेरुवनु. अदु यावुदु ऎन्दरॆ प्राप्यनाद परमात्मने अथवा आतन सरो ष्टवाद वैकुण्ठवु ऎम्बर्थवु, भगवत्स सादावलम्बनवाय भगवन्तन अनुग्रहवे परमाधारवागि (६९२नॆय १७१७नॆय पुट वन्नू नोडि) परिपूर्णमान परमपुरुषार्थ-एनॊन्दू न्यूनतॆयिल्लदॆ सम्पूर्णवाद निरतिशय मोक्षवन्नु, पैरप्पुकु गिरोमॆर सन्तोष हॊन्दुवुदक्कागि होगुवॆवु ऎम्ब आनन्दवन्ने, पाथेयवाय उताय.मार्गद आहारवाद मॊसरु अन्न ऎन्दु भाविसिदवनागि, तत काशित द्वार” (१७५२नॆय पुटवन्नु नोडि) स्वामिये निल्दाण दॆशॆयल्लि ई प्रपन्ननिगॆ सुषुम्मा नाडिय मूलक होगुव हागॆ प्रकाशिसि तोरिसि कॊट्ट द्वारवॆन्दरॆ भाग उळ्ळवनागि, इदु “ तदेकोग्रज्वलनं तक्षकाशिश द्वार ऎन्दारम्भिसि हेळुव शारीरक सूत्र ४.२, १६ ऎम्ब ब्रह्मसूत्रदल्लि उप पादितवु. छान्दोग्यद ८. ६. ६रल्लि ‘शतं चै काच हृदयस्य नाड्य स्तानां मानमभिनिस्सतै का। तरनायन्नि (६) शारीरक सूत्र ४. २. १९________________
nat निगमनाधिकार शाले अन्नो देवतॆगळ तन्मानगळ तोरुवु मङ्गळ प्रदीप पूर्ण कुम्भादिगळॊ मुन्निट्टु सपरिकरराय् ऎदि गॊण्डु, सारभौमोपाचार पण्णि, नळिनड कण्म लोकलिरन्न नाळिरै कॊण्ण देवतॆगळॆल्ला काणिकैयिट्टु मृतत्वमेति विषन्या उळ्ळ मणे भव” ऎम्बल्लि हेळिरुव हागॆ प्रपन्ननल्लिरुव प्रीत्यतिशयदिन्द निराण कालदल्लि भगवन्तनु आ द्वारवन्नु प्रकाशगॊळिसि आतनन्नु आ मूलकवागि स्कूल देहवन्नु बिट्टु हॊरटु, सूक्ष्मशरीरद मूलक अल्लिन्द अश्वरादिगतियन्नु सेरुव हागॆ माडुवनु; संसारियागुववनन्नु नूरारु नाडिगळ मूलकवागियू प्रपन्ननन्नु मात्र नूरॊन्दनॆय नाडिय मूलक अश्वरादि मार्गवन्नु भगवन्तने तोरिसुवनु ऎम्ब प्रमाणविरुत्तदॆ. (निराणाधिकारद ११५८ नॆय पुटवन्नु पराम्बरिसि) ऎच्चरपडिये हार्दनान, परमसुहृ ताद, ईश्वरनु डैय सश्वेश्वरन, सौहाध्रताले परम प्रीतियिन्द, काट्टु प्पडुगिर-तोरिसल्पट्ट अर्चिरादि मार्गत्ताले-गति चिन्न नाधिकारदल्लि हेळल्पट्टिरुक १२ जन आतिवाहिकरु तोरिसिद मार्गदल्लि, अदेवतैगळ्-आया अश्वरादि देवतॆगळु, तन्नाम ऎल्ल गळ तोरुम-तम्म तम्म सरहद्दुगळवरॆगू, मङ्गळ प्रदीप पूर्णकुम्भादिग-मुन्दॆ प्राप्तवागुव शुभ सूचनॆगागि अवरुग ळिन्द तरल्पट्ट, पूर्णवाद कुम्भगळन्नू आदि पददिन्द हार मॊदलादु गळु सूचितवु, इवॆल्ला आ देवतॆगळु, ई प्रपन्ननु दिव्य वैकुण्ठा भिमुखवागि होगुवाग माडुव मय्यादॆयाद सत्कारगळु, मुन्निट्टु - प्रदीप पूर्णकुम्भादिगळन्नु कैय्यल्लि तॆगॆदुकॊण्डु होगुवरागि, सपरिकरराय-इतर परिकरङ्गळॊन्दिगॆ, छत्र चाम रादिगळॊन्दिगॆ, ऎदर् गॊण्डु ई प्रपन्ननन्नु ऎदुरुगॊण्डु बन्दु, बरमाडिकॊण्डु ऎम्बर्थवु सारभौमोचारपण्णि-चक्र वर्तिगॆ अर्हवाद उपचारगळन्नु माडि, वळि नड, मार्ग तोरिसि कळुहिसलागि, कलोकत्तिलिरुन्दनाळ् ई भूलोक स्वर्गादि लोकगळल्लिद्द कालदल्लि इदै कॊण्ड.इवनिन्द पूजॆ सल्पट्ट अथवा आदरिसल्पट्ट, इवनु माडिद पञ्चमहादि यज्ञ गळेनु मत्तु इतर नैमित्तिक कालगळल्लि यज्ञ हवनादिगळेनू इवु गळल्लॆल्ला हविस्सु समर्पणॆ मूलक पूजिसल्पट्ट ऎम्ब भाववु,________________
आचार कृत्याधिकारः naz ऎट्टवाद ऎल्लॆगळ्ळि कण्डु अनुवक्क, अवर् कळुक्कु यॆल्ला कडन्नु नित्यसूरिगळ तिरळिरुक्काल् नाशि तॆरियाद पॆडियान निरतिशय पूरियॆ प्पॆत्तु(1) * ततोमहति परङ्के मणिकाञ्चन चित्रिते । ददर्श कृष्ण मासीनं नीलं मेरावि वाम्बद । जाज्वल्य मानंवपुषा दिव्याभरण भूषितव सीत कौशेय संवीतं हेम्मि वोपचितं मणि । कौस्तु भेन इन्द्राग्नि देवतॆगळॆल्ला, काणियिट्टु क्कण्डु इवरिगॆ अर्चिरादि देवतॆगळु माडिद उपचारगळन्नॆल्ला नोडि, अनुवर्तिक्कॆ स्वल्प दूर हिम्बालिसलागि अवर् गळुक्कु आ इन्द्राग्नि देवतॆगळिगू, ऎट्ट वॊळ्ळाद – असाध्यवाद, ऎल्लॆगळ्ळॆयॆल्ला-सरहद्दुगळन्नॆल्ला, कडन्नु दाटि (इल्लिवरॆविगू अर्चिरादिगतियु हेळल्पट्टितु. इदन्नॆल्ला गतिचिन पाधिकारद अवलोकनदिन्द ग्रहिसबहुदु) नित्य सूरिगळ- दिव्य वै कण्ठदल्लिरुव नित्यसूरिगळ, तिरळिर्, प्रकाल्- प्रवेशिसिदरॆ, वाशितरियाद पडियान व्यत्यासवेनू इल्लदिरुव, दिव्य वैकुण्ठवन्नु सेरिद नन्तर मुक्तियन्नु हॊन्दिबन्दिरु ववरिगू नित्यसूरिगळिगू अनन्तर एनू व्यत्यासविल्लवॆम्ब भाववु. नित्य सूरिगळू हेगॆ ज्ञानस्वरूपरागि ज्ञानगुणकरागि गुणाप्पकगळिन्द शोभिसि परिपूर्ण ब्रह्मानुभवरूपानन्दवन्नु हॊन्दि सत्वविध कैङ्कय्य गळल्लि अन्वय उटो हागॆये ई मुक्करू ऎम्ब भाववु. निरतिशयपूर्तिय्कॆ निरतशयवाद परिपूर्ण ब्रह्मानुभववन्नु हॆत्तु-हॊन्दि. आ परिपूर्ण ब्रह्मानुभववॆन्ताद्दॆम्बुदन्नु वर्णिसुवदु साध्य वल्लदुदरिन्द श्री कृष्णावतार दॆशॆयल्लू रामावतार दॆशॆयल्ल महर्षिगळिगॆ तानु तोरिसि, अवरनुभविसि वर्णिसिरुव दिव्यमण्णळ विग्रहगळन्नु मुन्दॆ वर्णिसुत्तारॆ. अर्जुननिगॆ श्री कृष्ण भगर्वारवरु तम्म महात्मयन्नु तिळिसुवदक्कागि विश्वरूपवन्नु तोरिसिदरु. इद दिन्द अर्जुननु तृप्तनागदॆ प्राप्यवाद परवासुदेवरूपवन्नु तोरिसि ऒन्दु तदेव मेदर्शय देव रूपम्प्रसीद देवेश जगन्निवास ऎन्दु बेडुत्तानॆ. आदरॆ आ रूपवन्नु ऎन्दू नोडदवनादुदरिन्द उस हत्तु मॊदलादुवुगळल्लि वर्णिसिरुवुदन्नु तिळिदवनागि आ दिव्यमङ्गळ * किरीटिनङ्गडिनं चक्र हस्तम् इच्चामित्वां द्रष्टु हन्तन । तेनॆवरूपेण चतुर्भुजेन सहस्रबाह 14,544, 13-16 (18)________________
१३८ निगमनाधिकार ह्यु रस्थन मणिना भि विराजितम् । उद्यतेवोदयं शैलं सूरोणाप्तं किरीटिनम् । सौपम्यं विद्यतेतस्य त्रिमु लोकेषु किञ्चन” “ तु वैश्रवण सङ्काशम् उपविष्टं 99 भव विश्व मूल्कि ” सहस्रबाहुवुळ्ळ विश्वरूपवन्नु त्यजिसि चतु र्भुजवुळ्ळ तेनैव आ प्रसिद्धवाद दिव्य वैकुण्ठ रूपवन्नु तोरु ऎम्ब अर्जुनन प्रार्थनॆयु, भक्तवत्सलन सौलभ्यादिपूर्णतॆयन्नु प्रदर्शिसुवरागि आ परवासुदेव रूपवन्नु तोरिसि * रूपम्परं दर्शितमात्मयोगात् ” ऎन्दु हेळि आतन मनोरथवन्नु पूर्ण माडिरुत्तारॆ. इदे रूपवन्ने श्री यतिवर तम्म गद्यगळल्लि वर्णिसिरुत्तारॆ. आदुदरिन्द श्री व्यासमहर्षि वाल्मीकि महर्षिगळु अनुभविसि बरॆ दिरुव दिव्यमङ्गळ विग्रहवन्नु मुन्दॆ “ ततोम ह ति परङ्के ऎन्दु आरम्भिसि वर्णिसिरुत्तारॆ. इदु पञ्चपाण्डवरिगॆ निष्कण्टक राज्यदल्लि पट्टाभिषेक नडॆसुवदक्कागि बन्द श्री कृष्ण भगर्वारवरन्नु बिडदि अरमनॆयल्लि बिजयमाडिसि रात्रि सुखवागि निद्रॆ ऒन्तॆ ऎन्दु विचागि सुवदक्कागि बन्द युधिष्ठरनिगॆ सेवॆ इत्तुदर वर्णनॆयु.
- ततः अनन्तरदल्लि मणिकाञ्चनचित्रिते रत्न मत्तु सुवर्ण दिन्द कॆत्तल्पट्ट अतिविचित्रवागि मनोहरवाद, पङ्के-मञ्चदल्लि आसीनं- कूतिरुव, कृष्ण-श्री कृष्णनन्नु, दवर्श-युधिष्ठरनु कण्डनु. हेगॆ कण्डनु अन्दरॆ नीलम्मेराविनम्बु दन- मेरुपर्वतद मेलिरुव कप्पु मेघद हागॆ, श्री कृष्णनु नील मेघश्यामनॆम्बुदु प्रसिद्दवु. पाणाळ्वा कॊण्डण्णनॆन्दु कॊण्डाडिरुत्तारॆ. दिव्याभरण भूषितवाद शरीरदिन्द ज्वाजल्यमान नादवनु, आ दिव्याभरणगळु यावुवु ऎम्बुदन्नु श्री यतिराजरु गद्यदल्लि तिळिसिरुत्तारॆ, मत्तु ऎन्तवनन्नु कण्डनु ऎन्दरॆ पीतकौशय संवीतं-पीताम्बरधरनु, हळदि बण्णद रेष्मॆय बट्टॆयन्नु उट्टिरुव नन्नू हेळि उपचितम्मणि-भङ्गारदल्लि कॆत्तल्पट्ट कौसभॆ रत्न वन्नुळ्ळवनन्नू ; इष्टॆल्ला महिमॆयुळ्ळवनागि सेवॆयनित्त नीब भाववु. मत्तू कृष्णनु इत्त सेवॆयु इन्नू ऎन्ताद्दॆन्दरॆ हेळुत्तारॆ. उर न-वक्षलदल्लिरुव, मणिना- कौस्तुभवणियिन्द, अभि विरा వి जितं- देहवॆल्ला हॆच्चागि शोधिसुत्तिरुववनन्नु, कौस्तुभमणियु वक्षस्थळदल्लिरुवदु जीवात्मनु तनगॆ तुम्बा हृद्यनॆम्बुदन्नु सूचि सुत्तदॆ ; आदुदरिन्द श्री निगमान्यदेशिकरवरु मणिवर इवरे________________
आचार कृत्याधिकार 025 स्वलङ्कृतव । ददर्श सूतः परङ्के सुवर्णॆ सोत्तर च्छदे । वराहरुधिराभेण शुचिना च सुगन्धिना । अनुलिं परा र्थैन चन्दनेन परन्तपम् । स्थितया पारत्वज्ञापि वालव्य जन हस्तया । उपेतं सीतया भूयश्चित्रयाशशिनं यथा । तं तपन्त मिना दित्य मुप पन्नं स्वतेजसा। वनन्दे वरदं नित्य हृद्रोपि जीवः ऎन्दु प्रयोगिसिरुत्तारॆ परम पुरुषनु इन्नु हेगॆ कण्डनु ऎन्दरॆ ? उद्यता-उदिसिकॊण्डिरुव, सूरेण सूर निन्दॆ, आप्तं व्यापिसल्पट्टु, उदयंशैलमिव उदय पश्वतद हागॆ इरुववनन्नु, किरीटिनं-किरीटवन्नु धरिसिरुववनन्नू ; अर्जुननु प्रास्य रूपवन्नु किरीट नङ्गदिनं चक्र हस्त’ ऎन्दु वर्णिसिरुत्तानॆ ( ११, इन्तह कृष्णनन्नु युधिष्करनु ददर्श-कण्डनु ऎन्दु अन्वयवु. तस्य-अष्टु महिमॆयुळ्ळ आ कृष्ण भगवाननिगॆ त्रिपु लोकेषु-मूरु लोकगळल्लू किञ्चन-स्वल्पवागलि औपद्यं- समान होलिकॆ इरुववरु यारू, नविद्यतॆ-इरुवदिल्ल. समान वादुदे इल्लवादरॆ अधिकवादरू इल्लवे इल्लवॆम्बुदु सिद्धवु. निस्स माच्यधिक श्रुत्यर्थवु उपपादितवु. मुन्दॆ श्रीमद्रामायणदल्लि सुमन्त्रनिगॆ श्रीरामनु इत्त सेवॆ यन्नु वर्णिसुत्तारॆ. यौवराज्याभिषेकवन्नु बॆळसुवदक्कागि कौसल्या कैकेयिगळिन्द प्रेरितनाद दशरथनु सुमन्त्रनन्नु रथदॊन्दिगॆ कळुहिसि श्रीरामनन्नु करॆदुकॊण्डु बा ऎन्दु आज्ञापिसल्पट्टु सुमन्त्रनु श्रीरामनिरुव अरमनॆयल्लि कण्ड सेवॆयु (रा, अयोध्या 16-8) श्री निगमाप्तदेशिकरिगॆ मेलॆ युधिष्ठरनिगॆ श्री कृष्णनु यित्त सेवॆयल्लि रुक्किणि सान्निध्यविल्लदुदरिन्द तृप्ति सालदॆ सुमन्त्रनिगॆ इत्त सेवॆयल्लि सीतासमेतरामनादुदरिन्द, सुमन्त्रनु युधिष्ठिरनिगिन्त हॆच्चु भागोदयवॆम्ब भावदिन्द अदन्नु वर्णिसुत्तारॆ-सूतः- सुमनु, सौवर्णॆ-सुवर्णमयवागियिरुव, उत्तरच्च दे-मग्गलु हासिगॆयन्नुळ्ळ, सरङ्के-मञ्चदल्लि अथवा सिंहासनदल्लिरुव, हंस तूलिकातल्लद मेलॆ सीताम्बर हासिर व अथवा सुवर्णमयवादुदु उत्तरद मत्तु सङ्कनॆन्दू अर्थि ना बहुदु. वैश्रवण सङ्काशं स सम्पत्तुगळिन्दलू कूडिरुव कुबेरनहागॆ इरुव, कुबेर, सादृश्यदिन्द तुम्बा ऐश्वरविद्दरल्लवे________________
निगमनाधिकार विशेषवागि कॊट्टानु; आदुदरिन्द उदारनागि आश्रमिसिदवर कोरिक यन्नु सल्लिसुवनु ऎम्ब भाववु. इन्तह औदारविरुवुदरिन्दलॆ स्वामिय आराधनॆय मङ्गळारति कालदल्लि “ कुबेराय वैश्रवणाय महा राजाय नम- ” कुबेर शरीरक परमात्मनन्नु हॊगळुत्तेनॆ. ई अभिप्रायवे श्रीसूक्तदल्लि “ उपैतुमादेव सखः ” ऎम्ब प्रयोगविरुत्तदॆ. देवसखनु ऎन्दरॆ रुद्रसखनु कुबेरनु ऎम्ब अर्थवु. श्रुतियु एकोब हनां विदधाति कार्मा ऎन्दु हेळुत्तदॆ. अव्ययः पुरुषः साक्षि ” ऎन्दु सहस्रनामदल्लि हेळिरुव हागॆ पुरुसनोति ऎम्ब वुत्पत्तिय मूलक बहुवागि कॊडुववनु परमपुरुषनु, कुबेरनु विश्रवस्सिन मगनादुदरिन्द वैश्रवणनॆन्दु करॆयल्पट्टिरुत्तानॆ. तुम्बा ऐश्वर्ययुक्तनादुद रिन्द वैश्रवण सङ्काशम् ऎम्ब प्रयोगवु. इन्नू श्रीर मनु हेगिद्दनु ऎन्दरॆ स्वलङ्कृत - चॆन्नागि अलङ्करिसल्पट्ट वनागि, उपविष्टं.आ मञ्चद मेलॆ कुळुतिरुव, वराहरुधिराभेण, हन्दिय रक्तवु तुम्बा कॆम्पु ऎम्ब प्रसिद्धियु, आदुदरिन्द हॆच्चागि कुङ्कुम केसरि सेरिरुवदरिन्द हन्दिय रक्तद हागॆ कॆम्पगिरुव, शुचिना सुगन्धिना-वराह रक्तवु हेयवागि कॆट्ट वासनॆयुळ्ळदु, हागल्लदॆ निर्मलवागि सुवासनॆयुळ्ळ परार्थॆन-श्रेष्ठवाद चन्दनेन- गन्धदिन्द, अनुलिप्तं-मैगॆ हच्चिकॊण्डिरुव, परन्तपंशत्रुनाकश नाद, मत्तु परतः स्थितया पक्कदल्लि निन्तिरुव, वालव्यजन हस्तया - चामरवन्नु कैयल्लि हिडिदिरुव ऎन्दरॆ बीसुत्तिरुव, सीतया उपेतम-तन्न पत्नियाद सीतॆयॊन्दिगिरुव, तन्त सन्तॆ मिवादित्यं ज्वलिसुत्तिरुव सूरन हागिरुव, हागादरॆ सूर्यन हागॆ क्रूरने ऎन्दरॆ हागल्लवॆन्दु चित्रयाशशिनं यथा-सीतॆयॊन्दिगॆ इद्द रामनन्नु हेगॆ कण्डनु ऎन्दरॆ चित्ता नक्षत्रदिन्द कूडिद चन्द्रन हागॆ कण्डनु. चित्ता मत्तु चन्द्रनू सह प्रकाशदिन्द बॆळगुववरु; अवर हागॆ आह्लादकर सेवॆयन्नु सुमन्तनिगॆ इत्तरु ऎम्ब भाववु, भूयः ददर्श-पुनः पुनः तृप्ति इल्लदॆ कण्डनु, पुनः पुनः नोडिदरू तृप्ति इल्लदॆ होगुवुदक्कॆ आसेचनक-ऎम्ब हॆसरु. हागॆ कण्डनन्तर विन यज्ञः-इन्तह स्वामियल्लि तानु तुम्बा विनयदिन्द इरबेकॆन्दु तिळु वळिकॆयुळ्ळ, वन्दीस्तुतियन्नु माडुत्तिद्द सुमन्त्रनु, विनीत वत् तुम्बा नन्नतॆयिन्द कूडिदवनागि, ववन्दे नमस्करिसिदनु. हीगॆ भारत रामायण इतिहासगळिन्द उदाहरिसिरुवुदु श्री कृष्णनु तन्न भक्त नाद युधिष्ठिरनिगॆ कॊट्ट सेवॆय हागू, श्री रामचन्द्रप्रभुवु श्री________________
- पद्मा आ चार कृत्याधिकार १४१ विनयज्योविनीतवत्’ ऎन्नु भारतरामायणङ्गळि शोल्लप्पट्ट अवतारिसि कैयाले व्यञ्जितमान परमपद पठ्यं कत्तिले ऎळवरुळियिरुक्किर सपकनान सत्येश्वर्र ताळि कीळ् । “ ऒळविल् कालमॆल्ला मुडनायवन्निवळुविला मडिमैशॆय्य नेय्दु नाम ” ऎरमनोरन् पडिये, सत्व देश सत्व काल साव सोचित सत्वविध कैरिगळ्ळि युव पॆत्तु नाळि वर् गळ, इप्पडि श्रियःपतियान नारायर्ण तिरुवडिगळे उपाय दॆशैयलु, फलदकैयिलुम उपजीव्य जिल् उरु शकड मुडैय वॊरु कालुत्तु उर्डमरुत मोडियवॊरु पोतिल् णरन वळन । तन्न भक्तनाद सुमन्त्रनिगॆ इत्त सेवॆय हागू वैकुण्ठपतियाद परनासुदेवनन्नु तन्नल्लिगॆ अर्चिरादिगतियिन्द बन्द प्रपन्ननागि मुक्तिदॆशॆयल्लि युव सेवॆयु ऎम्ब भाववु. ऎन्नु-ऎम्बुदागि, भारत रामायणगळल्लि, कॊल्लपट्ट हेळि रुव, अवतारासिकैयाले अवतार दॆशॆगळल्लि, व्यञ्जितमान-सूचि सल्पट्टु, परमपद परङ्कले-दिव्य वैकुण्ठद मञ्चदल्लि ऎळ्ळ नरुळियिरुक्किर-बिजमाडिसिरुव, सपत्निकनान सरेश्वर्र - पत्नि याद लक्ष्मियॊन्दिगॆ सश्वेश्वरन, ताळ कीट्-परस्पर सदृशवाद पादारविन्ददल्लि, ऒळर् कालवल्लां मुन्ताद्दु स्वल्पवू विच्छेद विल्लदॆ ऎल्ला कालदल्लू, (जाग्रतस्सपतः-हीगॆ ऎल्ला कालदल्लू ऎन्दु लक्ष्मणनु हेळिद हागॆ अनुवरिसि सत्वदेश सत्व काल सावस्थॆयल्ल कैङ्कर्य माडबेकॆन्दु इरुव नावु ऎम्बर्थवु. पूरा पाशुर तात्पर्यगळिगॆ उत्तर कृत्याधिकार 1233नॆय पुट नोडि.) इदु तिरु वाय मॊळि 3, 3. 1नॆय पाशुरवु ; ऎण्णर मनोरथतान् पडिये-ऎम्बल्लि हेळिरुव मोक्षार्थिय प्रार्थनॆय हागॆ, सर देश सत्व काल सावस्थॆगॆ उचित योग्यवाद, सत्वविध कैङ्कय्य गळन्नू, पॆत्तु-हॊन्दि, वाळ् वर् गळ बाळुववरु ऎन्दरॆ निरति शयानन्द दॆशॆयन्नु हॊन्दुवरॆम्ब भाववु. यारु ऎन्दरॆ प्रपन्नरु अर्चिरादिगतियन्नु हॊन्दि बाळुवरु, त्वन्नञ्च ऎम्बल्लि तोरुव इव्वळिनदन्नवर् ऎम्बुदन्नु कपदवागि इट्टुकॊळ्ळतक्कद्दॆन्द सारा स्वादिनियवर व्याख्यानवु,________________
१४२ निगमनाधिकारः ई 32 अधिकारगळल्लि उपदेशिसिद सार भूतार्थवेनॆन्दु इप्पडि ऎन्दारम्भिसि सङ्ग्रहवागि हेळुत्तारेनॆन्दरॆ इप्पडि - हीगॆ तावु 32 अधिकारगळिन्द हेळिदुदु, श्रीयःपतियाद नारायणन,तिरु वडिगळे श्रेष्ठवाद पादगळे उपायदयिलुम- उपायावस्थॆ यल्ल, फलदयिलुम - फलवाद मोक्ष दॆशॆयल्ल, उपजीव ४.कापाडतक्कवु. इदन्नु चॆन्नागि तिळिद प्राज्ञनाद अर्जुननु, जै युद्धदल्लि श्रीकृष्णन सहायवन्नु बेडलु बन्दाग, श्री कृष्णन पाद वन्नु अवलम्बिसि कालिन बळि कूतनु ; अदक्कॆ कट्टु बिद्दु श्री कृष्णनु सारथियादुदरिन्द अर्जुननु बाळिदनु. तिरुवडिगळ महिमॆयन्नु यद अज्ञनाद दुरोधननु शिरस्सिन पक्कदल्लि कूतनु. आदुदरिन्द आतनु बाळलिल्लवु. हागॆये पाद सम्बन्धविरुव मणि पादुकॆगळन्नु आश्रयिसि भरतनु बाळिदनु ई सार भूतार्थवे द्वय मस्त्रदल्लू उपपादितवु. पूार्धदल्लि श्रियः पतिये उपायवॆन्दू क्रिय पतिये उपेयवागि फलप्रदनॆन्दू द्वयमनदल्लि हेळिरुवदे उप जीव्यवाद सार भूतार्थवु. 3 श्रीमन्नारायणन तिरुवडिगळे उपजीवब्ब ऎन्दु हेळि तम्म दिव्य ग्रन्थद सार भूतार्थवन्नु निगमनदल्लि हेळिदरु. हिन्दॆ सार निष्कर्षाधिकारदल्लि तावु सङ्कल्पिसिदुदु शास्त्रदल्लि सारतनवादुदु यावुदु ऎम्बुदन्नु तिळिसुवॆनॆन्दु प्रतिज्ञॆ माडिदुदन्नु ईग सङ्क्षेप वागि आसारत मार्थवन्ने श्रीयः पादकमलगळे उपजीव्यम् ऎन्दु तम्म उद्यमवन्नु निगमिसि हेळिदरु. आदरू श्री देशिकवररिगॆ तृप्ति सालदॆ आ पादकमलगळे हेगॆ प्राप्य प्रापकगळॆम्बुदन्नु श्री कृष्ण श्री रामावतारादिगळल्लि नडॆसिद अतिमानुषोति पासगळिन्द आ चरणारविन्दगळन्ने कॊण्डाडुत्तारॆ : सत्वविध पापगळन्नु होग लाडिसुवुदक्कू, निरतिशयानन्दवन्नु कॊडुवुदक्कू आतन पानगळे कारणवॆन्दु हेळुत्तारॆ-श्रीमन्नारायणने रामकृष्णा दैवतारगळल्लि तन्न भक्तर रक्षणॆयन्नू अवरुगळ शत्रु नातनन्नू ध संस्थापनॆ यन्नू माडिदवु अवन पादगळे यागिवॆ. आदरॆ नावुगळु अन्तह अवतार कालगळल्लि जनिसदे, जनिसिद्दरू आश्रयिसदॆ, इदरिन्द अन्तह सौलभ्य सौल्य परमकारुणिकनाद श्रीमन्नारायणने ईग भक्तरिगॆ परम कृपया सेवॆयन्नीयुवुदक्कागियू भक्तरु तम्म साधनवन्नु आश्रयदलि ऎन्दु स्वयंव्यक्तरागि अवतारियागि श्रीनु दिव्य देशगळल्लि प्रदरिन्द, पॆरियपॆरुमाळ् मॆय्य हादङ्गली ऎन्द हेळि, अन्तह दिव्य पादगळन्नु आश्रयिसि बदुकिरि ऎन्नुत्तारॆ. 6________________
आचार कृत्याधिकार १४३ अर्थ-उरु-बलिष्ठ नाद, शकटम-भण्डिय रूपदल्लि बन्द असुरनु, उडॆय-मुरिदुहोगुव हागॆ, ऒरुकाल ले-ऒन्दु समयदल्लि, उत्तु-सावधानवागि, उणरन निद्रॆ माडुत्तिद्दरू जाग रूकनागिद्दु असुरनन्नु कालल्लि ऒद्दु नाशमाडिद पादगळु, उणरन ऒद्दु कॆन्द पादगळु ऎन्दु प्रथमाद्विवचनवु कंस प्रेरितनाद शकटासुरनन्नु भण्डिय रूपदल्लिद्दु श्री कृष्णन मेलॆ बिट्टु कॊल्लु ऎन्दु आज्ञापिसिदनु. आ भण्डिय कॆळगॆ श्री कृष्णनु निद्रॆय हागॆ अभिनयिसि, अदन्नु कालिनिन्द ऒद्दु असुर संहारवन्नु माडि देशक्कॆ क्षेमवन्नुण्टुमाडिद पादगळु ऎम्ब इतिहासवु. उर्ड ऒट्टिगॆ सेरिकॊण्डु, मरुतमऎरडु अर्जुन वृक्षगळु ऒडिय मुरिदुहोगि बीळुवहागॆ, ऒरुपोदिल्- ऒन्दु कालदल्लि, तवळन तायियाद यशोदॆयु ऒरळिगॆ हग्गदिन्द कट्टिद्दरॆ अदन्नु ऎरडु मरगळ मध्यदल्लि ऎळॆदुकॊण्डुहोदुदरिन्द मुरिदुहोगुवन्त माडिदवन पादगळु ऎम्ब इतिहासवु ; नळकूबरमणिग्रीवरॆम्बरिब्बरु नारदरिन्द अर्जुन वृक्षरूपवन्नु हॊन्दुव शापवन्नु हॊन्दि अवरिगॆ शापविमोचनवन्नु माडुवदक्कागि श्री कृष्णनु बाल्यावस्थॆयल्लि ई लीलॆयन्नु तोरिदनु यशोदॆयु हग्गदिन्द कट्टलु कारणवेनॆन्दरॆ तन्न मनॆयल्ले बेकादष्टु हालु मॊसरु बॆण्णॆ इद्दरू इतरर मनॆगॆ होगि तानू तिन्दु कुडिदु इतर बालरिगू कुडिसि, मिक्किद्दन्नु चॆल्लि हीगॆल्ला चेष्टॆ माडिदुदरिन्द गोपिका स्त्रीयर दूरिन मेलॆ यशोदॆयु कोपिसि ऒरळिगॆ हग्गदिन्द कट्टि हाकिद्दळु. हग्ग साकादीतॆन्दू तन्दरू हग्ग स्वल्प सालदॆहोगु तित्तु. कडॆगॆ वश्यनागि दामदिन्द कट्टल्पट्टनु. आदुदरिन्द दामोदर नॆम्ब हॆसरु श्रीकृष्णनिगॆ उण्टायितु. अदन्नु श्री कृष्णनु ऎळक्कॊन्दु होगि ऎरडु अर्जुन वृक्षगळ मध्यॆ सिलुकिसि अवुगळन्नु कॆळक्कॆ कॆडुवि शापविमोचनॆयन्नु माडिदनु. हीगॆ दयॆयन्नु तोरिदवन पाद युग्रवॆम्ब भाववु. श्रीमद्भागवतदल्लि यशोदॆगॆ इत्त ई सेवॆयन्नु बहु स्वारस्य वागि वर्णिसिरुत्तारॆ कृतागसं तं प्ररुद म क षम षिणी स्व पाणिना उद्विक्षमाणं भयविलेक्षणं हगृहीत्वाभिषयवा गुरत ॥ यशोदॆय, मगन हस्तवन्नु हिडिदुक्कॊण्डु भयदिन्द चञ्चलवाद कण्णुगळन्नुळ्ळवनागि गट्टिगॆ अळुत्ता काडिगॆ कण्णिगॆ हच्चिदुदन्नु कैयिन्द________________
१४४ निगमनाधिकार ऒरसिकॊण्डु मुखवन्नु कप्पु माडिकॊण्ड सेवॆयन्नु इत्तनॆन्दु हेळल्पट्टिदॆ. अदे १०नॆय स्कन्ध भागवतदल्ले आ गोप्याद दे” ऎम्ब श्लोकदल्लि इदन्ने वर्णिसिरुत्तारॆ. (6 न हीगॆ हालु मॊसरु बॆण्णॆयन्नु गोपिगळ नॆरॆमनॆयल्लि कद्दिदन्नु कूरेशरु अतिमानुषस्तवदल्लि वर्णिसि आ सेवॆयन्ननुभविसिरु तारॆ. हेगॆन्दरॆ- सत्येवगव्यनिवहे निजधामि भूम्या पर सद्मसु किमर मचूचर । मुञ्च किंव्य जघटो घटशेषमग्रे गोपीजनस्य परिहास पदङ्किमा!! त्वां मन्य गोपगृहगव्य मुषं यशोदा गु त्वदीयमवमान ममृष्य माणा प्रेमाथदामु परिणाम जुषाबबन्द ऎन्दरॆ ओ गोपालने निन्न मनॆयल्ले बेकादष्टु हेरळवागि हालु मॊसरु मॊदलादुवु इरुवाग नॆरॆमनॆगळिगॆ होगि लूटि माडि एतक्कॆ कळवु माडिधि, होगलि अवुगळन्नेनो तिन्दु कुडिदुदायितु, घटदल्लि मिक्किद्दन्नादरू अवरिगॆ बिडदॆ घटवन्नू ऒडॆदु हाकि हालु मॊसरन्नू मै मेलॆ चॆल्लिकॊण्डु गोप स्त्रीयरिगॆ हालु मॊसरिन्द अभिषेक सेवॆ यन्नु कॊट्टु एकॆ गोप स्त्रीयर अपहास्यक्कॆ गुरियादॆ. हीगॆ निनगॆ अवमानवायिते ऎम्ब परितापदिन्दलू निन्नल्लिरुव प्रेमदिन्दलू निन्न तायियु हग्गदिन्द कट्टिदळु ऎम्बुदु श्लोक तात्पर्यवु. हीगॆ भक्त जनर मनॆयगव्यवु स्वामिगॆ तुम्बा प्रियनादुदरिन्द अवर अनुग्रहक्कागि बन्धक्कॆ कारणवाद प्रकृति सम्बन्धवन्नॆल्ला नुङ्गि बिडुवॆ नॆन्दु तोरिसिरुत्तारॆ. स्वामियु अपराधगर पूर्णकुक्षि ऎन्दु दयाशतकदल्लि हेळल्पट्टिरुत्तदॆ. नळकूबरमणिग्रीवर स्तुतियु तुम्बा अमोघवादुदु; वाणी गुणानुकथने श्रवणं कथायां हस्त चकसु मनस्तवपादयोरः ॥ स्मृत्यां शिरस्त्र वनिवास जगत्पणामे । दृष्टिसृतां दर्शनेसु भवनाम ” नम्म वाणियु निन्न कल्याणगुण कीत्रनॆयल्ल, किवियु निन्न दिव्य कथा श्रवणदल्लि, कैगळु निनगॆ कैङ्कर करदल्ल, मनस्सु निन्न पादकमलवन्नु स्मरिसुववरल्ल, शिरस्सु निनगॆ प्रणामन्नॆसगुववरल्ल, ओ जगत्ते निवास वागियुळ्ळ श्रीकृष्णने नम्म दृष्टियु भागवतोत्तमर दर्शनदल्लू उण्टागलि ऎन्दु स्तुतिसिरुत्तारॆ. इदन्ने मुन्दिन वाक्यवाद उरितडवुनदिन्द हेळुत्तारॆ.________________
निगमनाधिकार गळन्नु भक्तियिन्द नोडुवदरल्लि प्रवरिसलि ऎम्ब प्रार्थनॆयु उरितडवुम अळवाल्-उरियमेलॆ इट्ट बॆण्णॆ मॊसरन्नु तॆगॆयुव सन्दर्भदल्लि, उरलूडु. कोपदिन्द यशोदॆयिन्द ऒरळल्लि बन्धिसल्पट्टु, उ तु निन्नन अदरॊन्दिगॆ सेरि सेवॆयन्नु इत्यवु. उरुनॆरि-योग्यवाद सन्मार्गद, ओर् अद्वितीयवाद, दरुमॆन् धर पुत्रन, युधिष्टिरन, तूतुक्कु, दूतनागि होगलु, उगन्दन सन्तोषदिन्द महानुभावन पादगळु ऒप्पिकॊण्डवु. सहवागि ई इतिहासवु इष्टे. युधिष्टिरनु ब्रौपदियन्नु द्योतदल्लि सोतु ददरिन्द दुश्यासननु आकॆयु रजस्वलॆयागिरुवाग आकॆय केशवन्नु हिडिदॆळदु दुद्योधनन सभॆगॆ कॊण्डु होगि शीरॆयन्नु सभॆयल्लि सॆळुदुदु परमदुरुळतनवु. इदक्कागि श्रीकृष्ण भगर्वा परितापपट्टु `गोविन्देति यदाक्रन्द ष्णानां दूरवासिनन । ऋणं प्रवृद्धमिननां हृदयान्नाहसकृति” ऎन्दु हेळि, इतररु यारादरू दूतरागि होदरॆ ऎल्लि सन्धियागिबिडुत्तो ऎन्दु सन्धि यागदॆ युद्धदल्लि ई दुरार्गरॆल्ला सायलेबेकॆन्दु तावे दूतनागि होद सन्दर्भवु इल्लि हेळल्पट्टितु. सन्धियागदे इरुव हागॆ माडु वुदक्कागिये ताने दूतनागि होगलु सम्मतिसिदुदरिन्द दरु तूतुक्कु उगन्दन ऎन्दु हेळल्पट्टितु. 66 ई भगवन्तन पादगळु इन्नू एनन्नु माडिदवु ऎन्दरॆ मरै कोपवे, नॆरॆय प्रवृतियागिवुळ्ळ अथवा स्वभाववागियुळ्ळ शत्रुगळाद कंस, जरासन्ध शिशुपाल दुरोधन मुरिय मुरिदु बीळुवहागॆ, सिरिदानत्तु.बृन्दावनदल्लि, वनन-सञ्चरिसिदवु. मल मगळ्-कमलोद्भवळाद श्रीमहालक्ष्मियु, कैवरुड तन्न कोमल कैगळिन्द हिडिदु ऒत्तुव, अलर् पोदिल्-विकसित कमल पुष्पक्किन्तलू शिवनन कॆम्पगॆ बॆळगिदवु; सारास्वादिनियवरु “ केन श्रीरतिमळा तनुरियं वाचां विमर्दक्षमा” ऎम्बल्लि हेळिरुव हागॆ कोमळ पराकाषायाद कैगळिन्द पादसंवाहन माडिदुदर फलवागि स्वामि पादगळु कॆम्पु कमलपुष्पगळिगिन्त कॆम्पागि प्र काशि सि द वु. ऎन्दु व्याख्यानवन्नु बरॆदिरुत्तारॆ. मरुपिरवि ऎन्दरॆ पुनर्जन्मवु, मरुपिरवियर पुनर्जन्मवु निवरिसि होगबेकु ऎन्नुवरु. मुनि 19________________
१४६ निगमनाधिकार- मरनॆरियर् मुरिय पिरितानत्तुवन्नन । मलर् मगळ कै गरुड मलति शिवस्थन मरुसिरवियर् मुनिवर् मालुक्किसैन्सन । मनुमुरैयिल् वरव तोर् विमान तोरॆ नन । अरमुडैय विशयनन तेरि कळ नन अडलुरग पडमडिय वाडिक्कडन्नन । • वर्-ऋषिगळ, मालुक्कु-परमभक्तिगॆ, इश्यन्नन सदृशवादवुगळादवु ; मनुमुरैयिल् -मनुवंशदल्लि, इक्षा कुमहारायन वंशदल्लि, वरुवदु-कुलक्रम परम्परॆयल्लि बन्द ओर् - अद्वितीयनाद, विमान,श्रीरङ्ग विमानवन्नु, उरैन्नन नित्यवासवन्नु माडि कॊण्डिरुवुवु. ई अभिप्रायवु हिन्दॆये स्थानविशेषाधिकारदल्लि व्यक्तवु ; अल्लि रङ्गविमानवन्नु “अयोद्धि मन्नर् कळित कोयिल् ऎन्दु वर्णिसल्पट्टिदॆ. १६४०नॆय पुटवन्नु नोडि. ई रङ्ग विमानवु श्रीरामपट्टाभिषेक कालदल्लि श्रीरामचन्द्र प्रभुविनिन्द विभीषणनिगॆ कॊडल्पट्टितॆन्दु हेळल्पट्टिरुत्तदॆ. श्रीरङ्ग शायिनं सार मिक्षाकु कुलदैव तव । र विमान मादाय प्रायाद्विभीषणः ऎम्ब पाद्यपुराणोक्तिय लब्ल्याकुलधनंराजा लङ्काम्प्रायाद्विभीषणः 66 66 लङ्कां हा गॆ य 99 ఎంబ श्री वाल्मीकोक्तियू इरुत्तवॆ. अरमुडैय. अरवॆन्दरॆ धरवु, अदन्नु हॊन्दिरुव ऎन्दरॆ भगवदाश्रयणरूप सिद्दोपाय धदिन्द कूडिरुव, विशर्य ऎन्दरॆ विजर्य-अर्जुननिन्द, अवर् तेरिल् प्रतिष्ठितवाद दिव्यरथदल्लि, तिगळ स्थन-कङ्गॊळिसुत्तिद्दवु (श्रीकृष्णन पाद गळु ;) प्रणवार्थवन्नु आ पादगळु व्यक्तपडिसिदवु ऎम्बर्थवु ; अकार वाच्यनाद विष्णुवु रक्षकनागि मुन्दॆयू कृषियागि रक्षवस्तुवागि रक्षकन आज्ञा करवन्नु नडॆसुवनागि हिन्दॆयू, ई अर्जुन रथ सारथ्य दिन्द व्यक्तवु. अडलुरुग, पराक्रमवन्नु हॊन्दिद सल्पवॆन्दरॆ काळीय सद, पडमुडिय हॆडॆगळु ऒडॆदुहोगुवहागॆ, आडि नम्मनमाडि कडिद्दन- अदर गत्ववन्नु नाशमाडिदवु. श्रीकृष्णनु तीरदल्लिद्द ऒन्दु वृक्षवन्नेरि काळीय सक्षद हॆडॆयमेलॆ धुमकि ननमाडिदवु. आतन पादगळु ऎम्ब भाववु. आ काळिङ्गनागन पत्नियरु बन्दु श्रीकृष्णनं स्तुतिसि भबिक्षाप्रदीयताम् ऎन्दु वार्थिसुत्तारॆ. नात्र________________
निगमनाधिकार अरुशमय मरिवरयतान मरन । अणि कुरुकैनगर् मुनिवर् ( मरुक ) नानक्कॆ मन्नन ॥ १४७ यं त्वया सक्ष कदाचिद्य मुना जले सपुत्र परिवार स्वंसवु प्र सलिलंवज ऎन्दु हेळि यमुना नदियन्नु बिट्टु समुद्रक्कॆ होगुवहागॆ माडिद इतिहासवु. 66 अरुशमयम् आरु समयगळु ऎन्दरॆ सिदा गळु, इवु यावु वॆन्दरॆ * पातञ्जल, कापिलंसाङ्ख्यं जैमिनिसूत्रं वैशेषिकं गौतम सूत्रं व्याससूत्रं” इवे षड्डर्शनगळु, इवुगळिन्दलू अरिवरिय- तिळियलागदॆ, तानत्तु परमपददल्लि, अमरन-स्थिरवागि इरुवन्तवु. ई परमपदवु ऎन्ताद्दॆन्दू, अदर अनुभववॆन्ताद्दॆन्दू यारू रियलाररु. श्रुतियू * यतो वाचो निवत्रन्ते अप्राप्य मनसा सह” ऎन्दु हेळिरुवाग इन्नु षट्टर्शनगळ पाडेनु ? ऎम्ब भाववन्नु सूचिसुत्तदॆ. दिव्य वैकुण्ठदल्लि स्वामियु लक्ष्मीसमेतनागि दिव्याभरण दिव्यायुधोपेतनागि, नित्यमुक्तरुगळिन्द सदा सेवितनागि तन्न परिपूर्णतॆय अनुभववन्नु कॊट्टु अवरु माडुव कैरगळन्नु कैकॊळ्ळुवनॆन्दु हेळल्पट्टिरुत्तदॆ. अणिकुरुकैनगर् भूमिगॆ अलङ्कार भूतवाद कुरुकानगरि ऎन्दु आळ्वारुनगरिगॆ निराहकराद, मुरुग विलक्षणवाद नावुक्कु-नालिगॆगॆ ऎन्दरॆ अवर दिव्य सूक्तिगॆ, अमैन विषयवागलु योग्यगळाद पादगळु ; अथवा मुनिवर् -ऎन्दु पाठान्तरवादरॆ नम्माळ्वार् मुनिगळु ऎम्बर्थवु, ई मुनिवर् ऎम्ब पाठवु इवरु बहुदिन बाल्यदल्लि स्तन्यवन्नु कुडियदॆ बह काल माताडदॆ मनदिन्द रॆम्बुदन्नु सूचिसुत्तदॆ. श्री नम्माळ्वारवरु अनेक कडॆयल्लि भगवन्तन पाददल्लि माडुव शरणागतिये सरमोपायवॆन्दु “ आरॆनक्कुन पाद अगलगिल्ले निरैयुं” इत्यादनेक पाशुरगळल्लि उपपादिसिरुत्तारॆम्बुदु बोधितवु. मेशरणाग तन्दॆळिन्दानॆ ” “1 46 वॆरियुडै सुवासनॆयन्नुळ्ळ तुळुवमलर् तिरुतुळसिय मत्तु पुष्पमालॆगळ, नीरुक्कु माहागॆ, अणिन योग्यवादवु स्वामिय पादगळु ऎम्ब भाववु : विळुकरि- बिद्द इद्दलु ऎन्दरॆ अश्वतामाचारनु बिट्ट अपाण्डवाद अग्नि ज्वालॆयिन्द उत्तरॆय________________
१४८ निगमनाधिकारः वॆरियुडैय तुळवमल वीरुक्क णिन । विळु करियोर् कुवरनॆन मेविरन्नन । विरलशुगर् पडॆयडैय वीय तुड नन । विडलरिय पॆरिय पॆदुमाळ् मॆयप्पदळे गर्भवु बॆन्दुहोगि बिद्द इद्दलु रूपदल्लिद्दुदु, ओर् अद्वितीयनाद कुवरनॆन परीक्षॆतॆम्ब बालनागि पादस्पर्शदिन्द माडि, मेविट्टिरन्दन प्रकाशिसुत्ता निन्त पादगळु ऎम्बर्थवु. अश्वत्तामाचारनु आपाण्ड वास्त्रवॆम्ब ब्रह्मास्त्रवन्नु पाण्डव कुलवृद्धियागद हागॆ उत्तरॆयगर्भ वन्नु दहिसुव हागॆ बिडलु ; आग उत्तरॆयु श्रीकृष्णनन्नु कण्डु शरणागतळागि प्रार्थिसि बेडुत्ताळॆ. * साहि षाहि महा योर्गि देव देव जगत्पते । नाट्यं त्वद भयं पश्ययत्र मृत्युः परस्परम् । अभिद्रवति मामीश शरा यसो विभो । कामं दहतु मान्नाथ नामॆगर्भो निपात्यताम् । आग श्रीकृष्ण भगर्वा, “ सुदर्शनेन स्वा श्रेणस्वानांरक्षां व्यधा द्विभुः । अनस्थस्सत्वभूताना मातायोगेश्वरो हरि- । स्वमायया वृद्ध र्भंवैराट्या कुरुतनवे ? ॥ सुदर्शन चक्रदिन्द पाण्डवरन्नॆल्ला रक्षिसि, उत्तरॆयगर्भवन्नु प्रवेशिसि अदन्नु रक्षिसिदरॆम्ब इतिहासवु श्री मद्भागवतदल्लि उपपादितन. उत्तरॆयगर्भवु ई निशितवाद ब्रह्मास्त्रदिन्द बॆन्दु कॆळगॆ इद्दलागि बित्तॆन्दु, अदन्नु श्रीकृष्ण प्रभुवु कालिनिन्द स्पर्शिसलागि चैतन्य उण्टागि बालनाद परीक्षिद्राजनॆन्दु प्रख्यातनादनॆम्ब इतिहासवू उण्टु. 99 विरलतुर-शौरवुळ्ळ असुररु, राक्षसर पडॆ सेनॆयॆल्ला अडियनाय सम्पूर्णवागि नारवागुव हागॆ रामावतारियागियू, कृष्णवतारियागियू मेहन्यार्वनियागियू, वराहावतारिय सिंहवतारियागियू असुररन्नु कॊन्द इतिहासगळु सूचिसु तुडर् नन-ऎन्दरॆ तुरुत्तिनदगळ अट्टि बडिसिदुवु यावत्तु? ऎन्दरॆ विडलरिय मोक्षार्थिगळाद भक्तरुगळिगॆ, बिट्टिरलु साध्यवल्लद पॆरिय पॆरुमाळ् पदळे श्रीरङ्गनाथन पदद्वन्द्ववे मेर् पददुगळाद पादकमलगळु ऎम्बर्थद्र, हीगॆ अनिष्ट निन्नकवागियू इष्ट प्रापकगळागियू इरुव श्रीमन्नान- रा________________
निगमनाधिकारः इति यतिराज महानस परिमळ परिवाह वासितां पिबत । विबुध परिष निषे नां वेदान्त दयन सम्प्रदाय सुधाम ॥ ७६ ॥ यणन चरणॆयुगगळे उराय दलॆ यल्लि, फलदॆशियल्लि उपजीव गळु ऎम्ब भाववु. आदुदरिन्दले गीतॆयल्लि उपाय बॆळॆयल्लि * तमेव करॆ निङ्गप्प सभावेन भारत ” ऎन्दू, पुनः सत्वर्धापरित्य ज३ मामेकं शरणंव्रज ” ऎन्दू, हेळल्पट्टितु 99 मुन्दॆ तावु अनुग्रहिसिद ई श्री मद्र हस्यत्रयसारवॆम्ब अमृत वन्नु, “ एक स्वामनु केन्त ” ऎम्ब न्यायद प्रकारदल्ल, मत्तु संसारवॆम्ब काव्यचिनिन्द बन्द जनर विषयदल्लि कारुण्यमयराद आळ्वारवरु “तॊण्णीरॆल्लारुमवारीरॆ न्नु” भक्तरॆल्ला बन्निरि ऎन्दु उपदेशिसिद रीतियल्ल, पानमाडि, जरामरणादि दुःखविल्लद दॆसॆ यन्नु हॊन्दिरि ऎम्बदागि परम हितोपदेशवन्नु परमेदार भाव दिन्द माडुत्तारॆ. देवतॆगळु हेगॆ परमपुरुषन कृपॆयिन्द लभिसि समुद्रमथ नदिन्दुण्टाद अमृतपानदिन्द अमरत्ववन्नु हॊन्दिदरो, हागॆये तावु उपदेशिसिद रीतियल्लि श्रीमन्नारायणन पादगळन्नु आश्रयिसि जरामरणविल्लद सद्धतियन्नु हॊन्दि शाश्वतपदवन्नु हॊन्दि उद्बविसिरि ऎन्दु उपदेशिसुत्तारॆ.
अर्थवु–इति हीगॆ ऎन्दरॆ गुरुपरम्परासार मॊदलु माडि कॊण्डु इदुवरॆगू ई अधिकारगळिन्द उपदेशिसिद रीतियल्लि बन्द, सम्प्रदाय सुधाम श्रीयतिराजरिगॆ परमहितवाद महान सङ्करवन्नु माडिद, ऎन्दरॆ अडिगॆ माडि वैश्वदेववन्नु नडॆसि भिक्षॆ यन्नु समप्पिसिदवरु कडाम्बि आर्च्या ऎम्बुवरु, अवर कुलदल्लि पुत्र पौत्रादिरीतियल्लि उपदेश मुखेन तम्म गुरुगळागि सम्प्रदाय रीतियल्लि अदे किडाम्बित्तुलदल्ले प्रसूतराद किडाम्बि अप्पारवर मूलक ई रहस्यार्थगळन्नॆल्ला ग्रहिसिदुदरिन्द, सम्प्रदाय रीतियल्लि बन्द ई अमृतवन्नु, पित पानमाडि बाळिरि, मोक्षवन्नु हॊन्दि आजीवनवन्नु माडिकॊळ्ळि ऎन्नुत्तारॆ; आ सुधॆयु ऎन्तादरॆ, मूरु विशेषणगळिन्द उपपादिसुत्तारॆ. इरार्धवॆल्ला ऒन्दु विशेषण, यतिराज यतिश्रेष्ठराद श्रीभाष्यकारर ऎन्दरॆ अवनिगागि एर्पट्टि, महानस मनॆय ऎन्दरॆ अडिगॆमनॆयल्लि माडुव________________
१५० निगमनाधिकारः परमपुरुषनिगॆ परमभोग्यवाद परमान्नादिगळु हेळल्पट्टवु, इवुगळ परिमळ एलक्कि लवङ्ग कुङ्कुम केसरि पच्चकरादि परिमळ गळिन्द परिवाह…..वासितां-संस्कारवन्नु हॊन्दिद, मत्तु विबुध परिषषेव्यां-विबुध शब्ददल्लि क्लीषॆयुण्टु, समुद्रमथन कालदल्लि देवतॆगळिगागि सुधॆयु स्वामि कृपॆयिन्द उत्पन्नवादुदरिन्द, विबुध परिषत् -देवतॆगळ समूहदिन्द निषेव्यां स्वीकरिसल्पट्टिदुदु हेगो हागॆ इल्लियु विभुद परिषत् प्राज्ञराद प्रसन्न गोष्टियिन्द स्वीकरिसल्पट्ट, वेदान्तोदय न-वेदान्तोदयरॆम्ब हॆसरुळ्ळि किडाम्बि आर्च्चानवरिन्द सम्प्रदाय, पुत्रपौत्र पारम्पर रूपदल्लि तमगॆ प्राप्तवाद, सुधाम्पिबतॆ एकादु नभुञ्जीत ऎन्दिरुवद रिन्द, नानॊब्बने अदन्नु पानमाडुवदु सरियिल्लवादुदरिन्द, ई ग्रन्थदल्लिरुव रहस्यार्थगळॆल्ला तम्म गुरुगळिन्द तमगॆ बन्दुदन्नु पिबत पानमाडिरि ऎन्दु परमोदारभावदिन्द हितोपदेशवन्नु माडिरुत्तारॆ. उपपादनॆयु किडाम्बि आर्च्चा ऎम्बुवरु श्रीयतिराजरिगॆ महानसङ्करवन्नु माडिद प्रिय शिष्यरु. इवरु किडाम्बि कुलक्कॆ सेरिदवरादुद किडाम्बि आर्च् ऎम्ब हॆसरु. इवरिगॆ वेदान्तोदय रॆम्ब मत्तु प्रणतारि हररॆम्ब अपरनामगळुण्टु. श्रीनिगमान्य देशिकरवर सोदरमावन्दरागियू गुरुगळागियू आद किताम्बि अप्पुळ्ळारवरु अदे कुलक्कॆ सेरिदवरागि ई अर्थगळन्नॆल्ला अवरिन्द तावु सङ्ग्रहिसिदुदरिन्द अदक्कॆ सम्प्रदाय सुधॆ ऎन्दु हेळिदरु. सुधॆयु हेगॆ देवतॆगळन्नॆल्ला निर्जररागि माडितो हागॆये ई अमृतवु पानमाडिदवरिगॆ अमृतत्ववाद दिव्यवैकुण्ठ प्राप्तियन्नुण्टु माडुत्तदॆम्ब भाववु. इदु वेदान्तोदयदनराद कडाम्बि आर्च् रवरिन्द तम्म गुरुगळाद अदे कुलक्कॆ सेरिद किडाम्बि अप्पु ळा (श्रीरामानुचाररु ऎम्बुदु अपरनामधेयवु) गुरु शिष्य क्रमदिन्द बन्दुदादुदरिन्द सम्प्रदाय सुधॆ ऎम्ब तात्परु. यतिराज शब्दवन्नु आदियल्लि प्रयोगिसिरुवदरिन्द श्रीभाष्यकाररु तम्म गुरु गळाद पॆरिय नम्बि तिरुक्कोट्टियार् नम्बिगळिन्द सङ्ग्रहिसिद रह सार्थ गळे ईग तावु इल्लि उपदेशिसिरुवदु ऎम्ब भाववु व्यक्तवु, महान सपरिमळ परिवाहवासिताम् ऎन्दु हेळिदुदरिन्द, श्रीयतिराजराद________________
निगमनाधिकार… १५१ किडाबियार्चरवर मूलक सम्प्रदायरीत्या बन्दुदु ऎन्दु हेळिदन्तायितु, J एकॆन्दरॆ नम्म ई सम्प्रदाय सुधॆयु सत्कष्टवाददु, सिद्धाप्य स्थापकराद श्रीयतिराजरवरु अग्रहिसिद रहस्यार्थगळ अमोघाभिप्रायगळन्नु इद्दु. हीगॆ सम्प्रदाय सुधॆ ऎन्दु हेळि दुदरिन्द उपलक्षण रीतियल्लि तमगॆ पिर्ळ्ळा नडादूरवाळ् किडाम्बि अप्पिळ्ळारवर मूलक दॊरॆत श्री भाषोपदेशवू सूचितवु. महानस परिमळवॆम्ब प्रयोगदिन्द परमान्नक्कॆ कुङ्कुम केसरि पच्च कन्नूर केसरि एलक्ष्मि मॊदलादवुगळ सम्मेळनदिन्द घम घमिसुव रीत्या ई सम्प्रदाय सुधॆयू सह श्रीयतिराजरवर मधुरवाद ज्ञानदीप्ति युतवाद दिव्यसूक्तिय परिवाहवासितवादुदु ऎन्दु हेळल्प ट्टितु. श्रीरं शररयायुक्तं स्वदशेहि विशेषतः ” व्यास सूत्रगळु क्षीरदोपादियल्लि मधुरवादवु. अदक्कॆ श्रीयतिराजर भाष्यवु, शर रयायुक्तं सक्करॆ सेरि विशेष मधुरवाद हागॆ ऎन्दु भाविसतक्कद्दु ; मत्तु श्रीमद्र हस्यत्रयगळ अर्थगळु श्री यति राजर सत्कष्ट ज्ञानक्कॆ विषयवागि क्षीरद हागॆ ; अदक्कॆ तम्म आचाररु तमगॆ उपदेशिसिदाग अष्टु निपुणतरवागि स्वारस्यवागि मनस्सिगॆ आप्यायनवागि किडाम्बि अप्पु तमगॆ उपदेशिसिदुदु शरया युक्तवाद हागॆ आगि स्वदतेहि विशेषतः विशेष स्वाद वागि आयितॆम्ब भाववु. “ एकस्सादुनभुञ्जीत ” परमान्नवन्नु माडिसि देवरिगॆ निवेदन माडि ऒब्बने ऊटबारदॆम्ब विधियिरुवद रिन्द तावु ईग ई रहस्यत्वयसार ग्रन्थमूलक प्रसन्न रॊन्दिगॆल्ला सेविसिरुत्तेनॆम्ब मनस्त्रप्तियू सूचितवु. इल्लि परिमळ परिवाह वासिताम् ऎन्दु हेळिरुव उक्तिय हागॆ श्रीनिगमास्त्र देशिकरवरु यतिराजसप्ततियल्लि “ यस्य सारस्वत सोतो वकुळा मोद वासितान ऎन्दु श्री शठारियवरन्नु स्तुतिसुव सन्दर्भदल्लि वकुळ पुष्प परिमळदिन्द वासितरॆन्दु हेळिदुदन्नु ज्ञापिसुत्तदॆ. परिवाह शब्द प्रयोगदिन्द श्रीयतिराजरवरु श्री भाष्यदल्ल, शरणा गति मॊदलाद गद्यत्रयगळल्लि तत्वहित पुरुषार्थगळ यथार्थवाद उपपादनॆयु तरङ्ग तरङ्गगळागि प्रवाहगळागि बन्दु स्वारस्वातिशय गळिन्द अप्पु तुम्बिदॆ ऎम्ब भाववन्नु व्यक्तगॊळिसुत्तदॆ.________________
(6 १५२ 39 निगमनाधिकार (6 विबुधपरिषन्निषेव्याम् ऎम्बुदरिन्द, विबुधररिगॆ मात्रवे योग्यवादुदु क्षीराभियन्नु कडॆदु बन्द अमृतवु हेगॆ आयिते असुररिगादरॆ हेगॆ योग्यवल्लदुदायितो, हागॆये ई सुधॆय कूड प्राज्ञरागि शास्त्रदल्लि सम्प्रदाय प्रक्रियॆयल्लि ममतॆयुळ्ळ वरिगॆ मात्रवे ई रहस्यार्थ सुधॆयु योग्यवे विना इतररिगॆ योग्य वल्लवॆम्ब भाववु तोरिबरुत्तदॆ. मुमुक्षुगळिगॆ मात्र योग्यवादुदे विना बुबुक्षुगळिगॆ अल्लवॆम्बुदु व्यक्तवु. इन्तह बुबुक्षुगळिन्द गोपन माडतक्कवु मनवू मन्मार्थवू ऎन्दु “ मंयत्नन गोप येत ऎम्बल्लि विदितवु. आदुदरिन्द ई ग्रन्थवु विद्वद्योष्ठिगॆ मात्रवे उद्देशवु. अल्लि देवतॆगळिगागि सश्वेश्वरनिन्दले आ अमृतवु हेगॆ कॊडल्पट्टि तो, हागॆये विबुध जनगळिगागिये सत्येश्वरनिन्दले ई रहस्यार्थ सुधॆयु परमपुरुषनिन्दले अनुग्रहिसल्पट्टवु. तन्न शास्त्रगळाद आभरण कठाद्युपनिषत्तुगळल्ल, मन्मादिशास्त्रगळल्लि हैरण्यगर्भ नारदीय बोधायनादि कल्पगळल्ल, प्रोक्तवु, अदू अल्लदॆ “ अष्टाक्षरस्यमस्य ऋषि र्नारायण “यम ” ऎन्दु इरुवदरिन्द बदरिकाश्रम वासियाद नारायणने ऋषियु ; शरणागति मनवन्नु ताने लक्ष्मिगॆ उपदेशिसिरुत्तानॆ; रामावतारियागियू सकृदेव प्रपन्नाय ” ऎम्बल्लि ताने माहात्मियन्नु प्रकटिसिरु तानॆ; चरमश्लोकवन्नु ताने अर्जुननिगॆ उपदेशिसिरुत्तानॆ. सुधा शब्ददिन्द आत्मजीवनरूपसत्तॆयन्नु कॊडुवन्ताद्दु ईग तमगॆ तम्म आचार् मूलक उपदिष्टवाद ई मस्त्रार्थगळॆम्बुदु बोधितवु. इन्तह निरतिशयवाद माहात्मयन्नु हॊन्दि भोग्य तमवाद सुधॆयन्नु, पिबत पानमाडिरि ; पित ऎन्दु हेळिदुदरिन्द अत्यन्त माधुरवू, सारतमत्ववू, श्रुत्यर्थगळिगॆ परस्पर बाध्र बाधक त्यादि अपार्थगळन्नु दूरीकरिसिद परमसामञ्जसवू सूचितवु, इदरिन्द, गुरुकुलवन्नु सेरि प्रपन्ननागिरुववनु अत्यादरिन्द ई ग्रन्थवन्नु मुख्यवागि स्वीकरिसतक्कद्दॆम्बुदु सूचितवु. इदन्नु पुनः पुनः अर्थदॊन्दिगॆ आ स्वादनॆ माडदिद्दरॆ प्रपन्नन स्वरूपक्कॆ कुन्दकवु. आदुदरिन्दले परमाचाररॆल्लरू तम्म शिष्यरुगळिगॆ उप देशिसुव प्रथम ग्रन्थवागिरुत्तदॆ ; आ कारणदिन्द इदु अवश्य पतनीय वॆन्दु हेळुवदक्कागि पिबत ऎन्दु निगमन माडिदरु. इदु इहलोकद________________
निगमनाधिकारं सतापत्रयक्कू परमषधियादुदरिन्दलू पिबत ऎम्ब निगम नवु. आतनल्लि सिक्कुव इतर पानगळु सुवॆय हागॆ मधुरवागि तोरिदरू, अवुगळु विषमिश्रवादन्तॆ परिणतियल्लि दुःखवन्नुण्टुमाडतक्कवु, ई सम्प्रदाय सुवॆ यादरो अत्यमोघवादुदु - सम्पूर्णवागि बॆळखोपशमनक्कॆ हेतुवाद सम्प्रदाय सुधॆयु. आदुदरिन्द आदरदिन्द पारमारि ऎम्ब हित प्रदेशवु. 66 ई सुधां सिबत ऎम्ब प्रयोगवु श्री भाष्यकारर श्री भाग्यद मङ्गळ शोगळल्लि ऒन्दन्नु ज्ञापिसुत्तदॆ. अदु यावुदॆन्दरॆ- “ पारा शर व ऎस्सुधा मुपनिषद्दु ग्ला मध्यॆतां संसाराग्नि विदीपनव्य पगत प्राणात्मसञ्जीवनीम ॥ पुराचार सुरक्षितां बहु मति व्याघातदूरस्थिता मानीतान्तु निजाक्षरॆ सुम नसो भौमा पिब हम ” सहवागि इदर अर्थवे नॆन्दरॆ उपनिषत्तॆम्ब क्षीरसमुद्रवन्नु कडॆदु अदर मध्य प्रदेशदिन्द ऒन्द श्रीव्यासोक्तियाद ब्रह्मसूत्रगळॆम्ब सुधॆयन्नु भूमिय देवतॆ गळाद पण्डितरु प्रतिदिनवू पानमाडलि ऎन्दु इरुत्तदॆ. आ अमृत वन्ताद्दु ऎम्बुदक्कॆ कॆलवु विशेषणगळन्नु कॊट्टिरुत्तारॆ. अमृतद हागॆ भोग्यवादुदन्नु अनुभविसिरि ऎम्ब भाववु, भोग्यवादुदु हेगॆ ऎन्दरॆ परिपूर्ण ब्रह्मानुभवरूपवागि आजीपन उण्टाग वरिन्द सम्भ्रवे मधुरंवाक्यं ” ऎन्दु महर्षियु हेळिरुव हागॆ ( सुन्दर . > तुम्बा मदुरवाद वाक्यवु; किविगॆ बीळुव हागू मनस्सिगॆ आप्यायनवागुव हागू इरुवन्ताद्दॆम्ब तात्परवु. 66 " विबुधरु-विशेष बुधरु ; तुम्बा आगमोक्ष विवेकोत्व ज्ञान वन्नु हॊन्दिदवरु, किडाबि आर्च्चारवरिगॆ वेदास्तोदयनरॆन्दु एकॆ हॆसरु ? ऎन्दरॆ श्रीयतीन्द्रर शिष्यरागि वेदास्त्र शास्त्रज्ञानक्कॆ बेकाद तक्क पुण्यवन्नू मत्तु अवर सम्प्रदायक्कनु गुणवाद निष्ठॆयन्नू हॊन्दिद्दरिन्द अवरिगॆ नेरानॆदयनरॆम्ब नामधेयवु. सम्प्र दाय सुधाम् ऎम्बुदरिन्द आ सम्प्रदायवे सुधॆ ऎम्ब भाववु ; सुधॆय हागॆ भोगवु हीगॆ ई सम्प्रदायक्कॆ वेदानोदयनवु हेळल्पट्टिदुदरिन्द ई सम्प्रदायवु आचारानुमतियन्नु मात्रवे हॊन्दिदुदु ऎम्बर्थवल्लवु, आ आचारानुमतिगॆ वेदान्त प्रमाणद बलविरुवदरिन्द विशेषोपनेयवादुदॆम्बुदु तोरिबरुत्तदॆ, देवान्त 20________________
१५४ निगमनाधिकारं कळकण्ठगणास्वा कामस्या निजाल्कु रे । निम्बवृत्तिभि रुद्दीर्णी न चूतः परितप्यते ॥ 22 । वन्नु सरियागि परस्पर व्याघातविल्लदहागॆ तिळिदु ऐककन्त्र्यवन्नु साधिसि, “ संसमञ्जसव ऎन्दु हेळिद सम्प्रदाय सुधॆयादुद रिन्द पानक्कॆ परमयोग्यवादुदु, इतररु ई वेदान्त शास्त्रक्कॆ माडिरुव अर्थगळल्लि परस्पर विरोधविरुवदॆन्दू, अवुगळिगॆ बाध्य बाधकगळुण्टॆन्दू हेळुवदु सुधॆयू आगदु, अदु पानयोग्यवू अल्लवु ऎन्दू हेळिदन्तायितु. वेदान्तोदयन शब्ददिन्द नावु मुख्यवागि ग्रहिसतक्क अंश एनॆन्दरॆ ऎल्ला दशोपनिषत्तुगळू तत्वगळन्नु ऒन्दे विधवागि बोधिसुत्तवेविना ऒन्दक्कॆ ऒन्दु निमद्धवागि ऎन्दिगू इल्लवॆम्बुद, हीगॆ वेदान्तदमहिमॆयन्नरितवर , अवतारिकॆयु हिन्दिन श्लोकदल्लि तावु ईग उपपादिसिरुव सम्प्रदाय सुधॆयु, विभुद परिषसेव्यवॆन्दु हेळिदरु, विशेष ज्ञातावादवरु उपादेयवॆन्दु भाविसि ई सम्प्रदाय सुधॆयन्नु पानमाडि ऎन्दु प्रार्थिसिदरु. हागॆ विबुधरल्लद अनेक अज्ञानिगळु इदन्नु परिग्रहिसदे होगबहुदल्ला ऎन्दरॆ अदरिन्द ननगॆ ईषदपि परितापविल्लवॆन्दु आ न्या प द श दि ० द ऒन्दु मूलक तिळिसुत्तारॆ. वसन्त ऋतुविनल्लि अतिमनोहरवाद कॆम्प चिगुरुगळन्नु हॊन्दिद माविनमरवु अति मधुरवाद पञ्चमस्वरदिन्द कूगुव कोकिलॆगळिन्द निषेववु. क्रूरवाद वाक्कुळ्ळ कागॆगळु आ मरवन्नु त्यजिसि कहियाद बेविन हण्णिगागि बेविन मरवन्नु आश्रयिसु इवॆ. इदरिन्द माविनमरक्कॆ परितापवेनु ? एनॊन्दु हानि इल्लवॆम्ब भाववु, अन्तवरु परिग्रहिसुवदु आवश्यकवे इल्लवॆन्दु हेळिद हागॆ, अर्थवु-कळ कण्ठगणास्वाद्य.कॆलॆय समूहदिन्द आ स्वादिस ल्पट्टु, रुचियागिदॆ ऎन्दु भाविसल्पट्ट कामस्या श्री पुत्रनागि का म भो ग ग ळ ल्लि विश्वासवन्नुण्टुमाडुव मन्मथन अक्क वाद निजाल्कु रे-स्वकीयवाद (चूतवृक्षद) चिगरुगळु निम्बवृत्तभिः- बेविन चिगरन्नु तिन्दु जीविसुव कागॆगळिन्द, उद्दीर्ण-उगळल्पडलागि ऎन्दरॆ तिरस्करिसल्पडलागि, चूतः माविनमरवु, न परितप्यते परिताप वन्नु हॊन्दुवदिल्लवु.________________
निगमनाधिकारं 09898 माविन मरद चिगरन्नु कोकलॆगळु परमभोग्यवॆन्दु भाविसु ववु. कागॆगळु अदन्नु मुट्टिदॆ बेविन टगरन्नु भोग्यवॆन्दु भाविसुत्तवॆ. इदरिन्द माविनमरक्कॆ एनॊन्दु परितापविल्लवॆन्दु हेळिदरु. 3 उपपादनॆयु चूतवृक्षद चिगरु हेगॆ कळकण्ठगणा स्वाद्यवो हागॆये तम्म ई अमोघग्रन्थवु विद्वज्जनमण्डलियिन्द ऒहु रसवत्तादुदॆन्दु भाविसल्पट्टिदुदु ऎन्दु तोरिबरुत्तदॆ, पञ्चम स्वरदल्लि कूगुव कळळन्त शब्ददिन्द सात्विक मनोहरवाद उक्तियु deres. अन्तवरु तम्म ग्रन्थद विषयदल्लि कोकिलरव पावियल्लि अति मनोहरवादुदॆन्दु भाविसुववरॆन्दु तोरिबरुत्तदॆ. हागॆ सात्विकरू विशेषवागि उण्टु. अवरॆल्ला बहु प्रीतियिन्द स्वीकरिसु वरु ऎम्ब भाववु गण शब्ददिन्द ज्योतितवु. आस्वाद्य शब्ददिन्द अन्तवरिगॆ तम्म ग्रन्थवु तुम्बा भोग्यवादुदॆन्दु इल्लि हेळल्पट्टितु. चूतवृक्ष जगरु कामस्यास्त्रवॆन्दु हेळल्पट्टितु. कामनु सत्तो पभोगगळन्नुण्टुमाडुववनु ; तन्न अस्त्रदिन्द ई उपभोगगळॆल्ला वशवु ; हागॆ तम्म ई दिव्य प्रबन्धवु कामस्य-साक्षान्मन्मथमन्मथ नॆन्दु हेळिसिकॊळ्ळुव परमपुरुषनन्नु वशमाडिकॊडुवन्ताद्दू, काम शब्दवु सहस्रनामदल्लि विष्णुवन्नु बोधिसुत्तदॆ (२९८नॆय नामवु कामनॆन्दरॆ सौन्दय्य लावण्यादि रूपगुणगळिन्दलू दया औदार्य वात्सल्यादि आत्मगुणगळिन्दलू मन्मथ मन्मथन हागॆ अति मनोहरनु-ऎम्बर्थवु. इल्लि निजारवे, चूतवृक्षद चिगुरे तम्म ग्रन्थवु ; चिगरु. अदरल्लि बिडुव हूवु फल मुन्तादवुगळिगू उपलक्षणवु. इदरिन्द तम्म ग्रन्थवू हागॆये सत्वश्रेयस्सन्नु मोक्षार्थिगॆ उण्टुमाडुत्तदॆम्ब भाववु ज्योतितवु. निजार- शब्ददिन्द, सैनरूपेणाभिनिद्यते ऎम्ब मोक्षदॆशॆयल्लि उण्टा गुव नैजतॆयन्नु सूचिसुत्तदॆ. इन्तह नैजभावद अङ्कुरवुळ्ळद्दु आविर्भाव उळ्ळद्दु तम्म ग्रन्थवॆन्दु हेळिदन्तायितु, उल्बर्णि- ऎम्बुदरिन्द असत्तुगळु अन्तह आत्मन नैजावस्थॆय प्राप्तियन्नु निराकरिसबहुदॆन्दु हेळिल्पट्टितु; हागॆये तम्म ग्रन्थवन्नु असत्तुगळु निराकरिसबहुदॆन्दु हेळल्पट्टितु. कॆलवरु असूयॆयिन्द ग्रन्थवन्नु अनादरिसबहुदॆन्दु हेळुवदक्कागि उल्बर्णि ऎम्ब प्रयोगवु,________________
१५६ निगमनाधिकारं यावाग चूतवृक्षद अब्बरवु तन्न ई प्रबन्धवायितो, आग जॊतॆ वृक्षवु तावे आयितु. अतिमधुरवाद फलवन्नु कॊट्टु आस्वादन माडिदरॆ विशेष भोग्यवागिरुव भाववु चूत शब्ददिन्द तोरिबरुत्तदॆ. अन्तह मनोहरवाद परमभोग्यवाद ग्रन्थगळन्नु बरॆदवरु तावु ऎन्दु सूचिसिदन्तायितु. नपरितप्यते-ऎम्बुदरिन्द परितापवु, सामगळु परिग्रहिसदॆ होदरॆ ऒन्दु वेळॆ उण्टागबहुदु. असत्तुगळु परिग्रहिसदॆ होदरॆ परितापवु एकॆ ? ऎम्ब भाववु. आदू अल्लदॆ स्वामि निगमान्ताचाररु ई ग्रन्थगळ निल्दाणदल्लि तम्म स्वातन्त्रवन्नु स्वल्पवू इट्टु कॊळ्ळदॆ, सश्वेश्वरनाद हयग्रीवरे बरॆसिदुदु ऎन्दु मुन्दॆ हेळुवदरिन्दलू, तमगॆ ईषदपि परितापविल्लवॆन्दू भाविस बहुदु. इतरर निन्दॆयल्लि, ग्रन्थवु तम्म स्वतन्त्र रचनॆयागिद्द पक्षदल्लि परितापक्कॆ अवकाशवु, हागल्लद पक्षदल्लि परितापक्कॆ कारणवे इल्लवॆम्ब भाववु. अवतारिकॆयु हिन्दॆ ई ग्रन्थवाद आ मॊ ई सुधॆ य न्नु मोक्षार्थिगळन्नु कुरितु पिबत-पान माडिरि ऎन्दु हेळल्पट्टितु. इष्टु अमोघवादरू कॆलवरु इदन्नु निराकरिसबहुदल्ला ऎन्दरॆ असत्तुगळ अनादरणॆयिन्द तमगेनू परितापविल्लवॆन्दू हेळिदरु. इदु रहस्यत्रय सारवु ; गुरुमुखेन इन्तह रहस्यगळन्नॆल्ला अधिकरिसु वदु न्यायवागिरुवाग, हागल्लदॆ अन्तह उपदेशवन्नॆल्ला ग्रन्थमूलक प्रकाशपडिसबहुदो ? “ मन्वं यत्नन गोपयोत् ” ऎन्दल्लवे हेळल्पट्टिरुवदु ? ऎन्दु आक्षेपणॆयन्नु तन्दरॆ अदक्कॆ समाधानवन्नु हेळुत्तारॆ. आचार स्थानदल्लिरुववर सौकरक्कागि, शास्त्र पट्टिय यथा र्थार्थगळन्नु तमगॆ परमगुरुगळु हेगॆ क्रमवागि उपदेशिसिदरो अदॆल्लवन्नु तिळियपडिसुवदु अवश्यकवादुदरिन्द, ई ग्रन्थमूलक हेळिद्देवे विना, शिष्टरु आचार द्वारा अधिकरिसुवदन्नु निराकरिसि, ई ग्रन्थवन्नु परिग्रहिसलि ऎन्दु हेळलिल्लवॆन्नु त्तारॆ. प्राज्ञराद आचाररवर सौकय्यक्कागियू, प्राज्ञराद शिष्यरिगू आ उपदेशगळ न्नॆल्ला ग्रहिसलु अनुकूलवन्नु ऒदगिसुवदक्कागियू तावु ईग बरॆदुदु ऎन्दु हेळुत्तारॆ. वास्तववागि ई ग्रन्थवन्नु शिष्य स्थानीयरु आचारर सहायविल्लदॆ तावु ग्रहिसुवदु असाध्यवु. आदुदरिन्द शिष्यरु तम्म आचारर मूलकवे ग्रहिसि तक्कद्दॆम्ब नियमक्कॆ व्याघात________________
निगम नाधिकारं मुत्त ज्ञानवु मोकन्नु रक्कलु मनुरैयिल् । तन्नॆत्त तन्नैयुत्ताळ नव युन्न नित्तकवुम् । १५६ निल्लवु. आचारोपदेशद पुनः प्रवचनक्कॆ सहायवागुत्तदॆम्ब आशयवू तोरिबरुत्तदॆ. हीगॆ समाधान हेळुव सन्दर्भदल्लि, तावु ईग ३२ अधिकारगळिन्द हेळिदुदरु निगमनवादुदरिन्द सहवागि तिळिसुत्तारॆ. अर्थवु– मुन् तावु हिन्दॆ शिष्य कोटिगॆ सेरिदाग, पॆत्त. जायमान कटाक्ष सात्विक सम्भाषणॆ, सदाचार प्राप्ति मॊदलुगॊण्डु तम्म आचारराद किडाबि अप्पुळ्ळारवर उपदेशदिन्द हॊन्दिद, ज्ञानमुम्. ई रहस्यत्रयगळल्लि तॊ रि ब रु व समस्यॆ तत्वहित पुरुषार्थ ज्ञानवन्नॆल्ल, इदरिन्द अर्थानु शासनभागार्थवॆल्ला सूचितवु. मोकन्तुरक्कॆ लुं कुतरगळिन्दुण्टाद निरर्थकवाद अज्ञानवॆल्ला निवृत्तिसि होगोणवन्नु, इदरिन्द ऎरडनॆय भागवाद सिरीकरण भागवु सूचितवु, मुरैयिल् - ई रहस्यत्रयगळल्लि तण्णु अपकर्षवन्नु, ऎन्दरॆ प्रपदनवु उपायवे अल्लवॆन्दु हेळुव अपकर्षवन्नु, अत्तॆ-कळॆदुकॊण्ड ऎन्दरॆ अन्तह कुवादविल्लदिरुव, तन् पॆ. तानु आचारोपदेशदिन्द तिळिदुकॊण्ड, तन्नै-तन्न स्वरूपवाद भगवद्भागवत शेषत्ववन्नु, इदु मूलमस्त्रद उपदेश वन्नू, ताळ् नवर् कु. अकिञ्चनरागि शेषभूतरागि भगवन्तनन्नु आश्रयिसिदवरिगॆ, ई युम-कॊडुव तनि अद्वितीयवाद, तवुन- मोक्षवन्नु कॊडुव कृपॆयन्नू, इदु द्वयाधिकारार्थवु, मन् पति राजाधिराजनाद स्वामियन्नु द्वयद मूलक आश्रयिसि, ऎन्दरॆ शरणागतियन्नु माडि, निन्नवगै-कृतकृत्यनागि सत्तॆयन्नु हॊन्दिद प्रकारवन्नु, उरै न.अर्जुन मूलकवागि ऎल्ला मुमुक्षुगळिगू उपदेशिसुव, मरैयवर् पाल्-वेधार्थगळन्नु तिळिद ब्रह्मवित्तु गळ विषयदल्लि चिन्-कोपवन्नु, पत्ति-हॊन्दि, ऎन् प्रयोजनन- एनॊन्दू प्रयोजनविल्लवु, इदरिन्द चरम श्लोकाधिकारार्थवू, आचार कृत्याधिकारार्थवू, शिष्यकृत्याधिकारर्थवू सूचितवु. हागॆ रहस्यार्थगळन्नु उपदेशिसुवरन्नु कोपिसि निन्दिसिदरॆ ऒरुव प्रयोजन वेनु ? ऎम्ब भाववु. * कोसि निन्दिसिदवरिगागि इल्लिगळन्नु तावु________________
१५८ निगमनाधिकारम् ॥ ३९ ॥ मन्स निन्नवळ्ळि युरैन मरैयवर् पाल् । चिन्न यॆन्सयन् चीररिवोर् किवै, चॆप्पिनवे हेळलिल्लवॆम्बुदु तात्परवु; शीर् अरिवोर कु-इदरल्लि शीर्- ऎन्दरॆ गुण, उत्कृष्टतॆ, इन्तह माहात्रॆयन्नु तिळियुव प्राज्ञरिगॆ इवै-ई रहस्यत्रयगळ उपदेशवन्नॆल्ला, चॆप्पि नमे-हेळिदॆनष्टे. अन्तह कुतरगळिन्द निन्दिसुवरिगागि तावु ई प्रबन्धवन्नु बरॆयल्लिल्लवु ; गुणग्राहिगळाद प्राज्ञरिगागि इदन्नु हेळिदॆवु ऎन्नुत्तारॆ. उपपादनॆयु सारदीपिकाव्याख्यातृवु कॊट्टिरुव अवतारिकॆ एनॆन्दरॆ- कुद्रार्थगळन्नु तिळिदरॆ उण्टागुव प्रयोजनवेनिदॆ ? महत्ताद प्रयोजनवन्नीयुव अर्थगळन्निगॆ तिळियबेकादुदु ऎम्बु वरिगागि ई ग्रन्थवन्नु रचिसिदुवु. सृष्टि कालदल्लि उण्टागुव ज्ञान विकासवन्नू करणकळे बरादिगळन्नु अनन्तर हॊन्दिदुदरिन्दुण्टागुव शब्दादि विषय प्रावण्यवन्नू, आग तनगॆ उण्टागुव निद्रारूप मोह बुद्धियन्नू, मध्यॆ आकस्मिकवागि भगवत्थ सामूलक गुरू पदिष्टवाद अमोघवाद रहस्यत्रय ज्ञानवन्नु यथार्थवागि तिळिदु, अकिञ्च न्यानगतिकरादवरिगॆ मुख्योपायवॆन्दु तोरिसिकॊट्ट भरन्यास निष्ठॆयन्नु, देहावसानानन्तर अन्तवनिगुण्टागुव अर्चिरादिगति विरजावगाहनादि मूलक परमात्म प्राप्तियू तत्वब्बरवू इदे मॊदलादवॆल्ला सिद्योपायनाद अवन कृपॆयिन्दले प्राप्तवाग बेकॆम्बुदन्नू अन्तह शिष्यनु हेगिरबेकॆम्बुदन्नू, ई ग्रन्थदल्लि हेळिदॆवु ऎन्नुत्तारॆन्दु अवतारिकॆयन्नु कॊट्टु, मुत्तज्ञानमु सृष्टिगॆ मॊदलु तानु हॊन्दिद ज्ञानस्वरूप ज्ञानगुणकनु ऎम्ब ज्ञानविकासवन्नु ऎन्दु अर्थमाडिरुत्तारॆ. हागॆये होगत्तु रुक्कवु-ऎन्दरॆ उरुक्कल्, निद्रॆ, स्पष्टनन्तर उण्टागुव शब्दादि प्रावण्यरूप मोहदल्लिरुव निद्रॆ ऎन्दू अर्थमाडिरुत्तारॆ. ई अर्थगळू उपादेयगळे, इन्नु विक्षादवरु तुरुक्क उवु- आमोहद निवृत्ति ऎन्दु अर्थमाडिरुत्तारॆ. आमोहद निवृत्ति ऎन्दु अर्थ माडिदरॆ, सारसिष्कर्ष, प्रधान प्रतितन्त्र, अर्थपञ्चक तत्वत्रयाधिकारगळ अर्थगळु सूचिसल्पट्टवु. तत्वत्रयाधिकारदल्लि मोहगळु, देहात्म इम स्वतन्त्रात्म म________________
निगमनाधिकार * १५९ जीवे, कृश्रमगळु तत्वत्रयद यथार्थ ज्ञानदिन्द “ प्रकृत्यात्म भ्रान्तिगळु " ऎम्ब श्लोकदल्लि हेळल्पट्टितु. इदक्कॆ सरिहोगुव ” हागॆ र्मुपॆत्रज्ञान मुम ” ऎम्बुदक्कॆ जायमान कटाक्ष मॊदलुगॊण्डु, आचार सन्निधियल्लि पडॆद ज्ञानवॆन्दु इतर व्याख्यात गळ अर्थ माडिदरु. ई ज्ञानदल्ले उपाय विभाग अधिकार विभाग, आकिञ्चना नन्नगतित्वज्ञानविद्धवरिगॆ सुलभोपायवाद सपरिकर प्रपत्तिये हेळल्पट्टिरुवदरिन्द परिकर विभाग मत्तु साज्य प्रपदन मॊदलुगॊण्डु प्रभाव काधिकारार्थगळॆल्ला अडगिदवु. यावाग परमप्रर- षार्थवू अदन्नु हॊन्दुव उपायवू विदितवो, आग शब्दि प्रववू अल्पास्थिरवागियू दुःखसम्मिश्रवागियू इरुव फलदायकनॆ, जिनदिन्द इवुगळल्लि क्षण प्रायवॆन्दु तिरस्कार भाव नन्नु ऎंर्द टॆ गुत्तदॆ. इवुगळन्नु तिळिसुव जानवन्नु ई रहस्य त्रयगळ रहस्यार्थ ज्ञानदिन्दुण्टागुवदरिन्द इदे सारतमज्ञानवागि ऎल्ला आचाररू इवे सारतमवॆन्दु भाविसि तम्म शिष्यरुगळिगॆ इदन्ने मुख्यवागि उपदेशिसुवरॆम्ब भाववु मनुरैयि ऎम्ब प्रयोग दिन्द सूचितवु. मूनुरैवॆम्बुदरिन्द मूलमन द्वय चरम श्लोकगळल्लि अडगिरुव अर्थगळु प्रत्यधिकारदल्लू प्रदर्शिसल्पट्ट अर्थगळु सूचितवु. तन्नॆत्त तन्मयु-ऎम्ब पाठवन्नु श्रीसारदीपिकॆयवरु अनु मोदिसि तन्न स्वरुपवन्नु यथार्थवागि तिळियोणवन्नू ऎन्दु अर्थ माडिरुत्तारॆ. इदरिन्द शेषज्ञान स्वनिष्ठाभिज्ञानार्थगळन्नु बहुशः मनस्सिनल्लिट्टु हागॆ अर्थमाडिरबहुदु, इतररु तन्नॆत्त तन्नैयुवु-ऎम्ब पाठवन्नु अङ्गीकरिसि, तन्नु अत्त ऎन्दु विभागिसि, अपकर्षविल्लद तन्नॆ ऎन्दरॆ स्वभाववन्नू ऎन्दु अर्थमाडिरुत्तारॆ. ई रहस्ययदल्लि प्रोक्तवाद उपायनिष्ठॆगॆ अपकर्षगळु यावुवु ऎन्दरॆ अन्य देवताश्रयणवू, स्वस्वातन्त्रवू, इवॆरडू अत्त इल्लदिरुव स्वभाववॆम्बुदु इतरर अर्थवु. ताळ् दवरु ऎन्दरॆ तुम्बा कीळाद अवस्थॆयल्लिरुववरिगॆ, इद रिन्द आकिञ्चन्य अनन्य गतित्वयुळ्ळवरागि अशक्तरागि स्वामियन्नु आश्रयिसि दवरॆम्ब अर्थवु सूचिसल्पट्टितु ; इन्तवरिगॆ ईयुवकॊडुव, तनिगवु-अद्वितीयवाद कृपॆयन्नू, यार कृपॆ ऎम्बुदक्कॆ________________
CLO निगमनाधिकार कृपयानिस्पृहोव दे-ऎम्बल्लि हेळिरुव ऎन्दु अर्धमाडि आचार कृपॆ ऎन्दु हेळल्पट्टितु; अवरु माडुव उपदेशवे अवर कृपॆयु, अदन्नु ऎम्ब भाववु ; अथवा भगवसॆ ऎन्दू अर्थमाड बहुदु; आग निराण, गतिचिन्तन परिपूर्ण ब्रह्मानुभववन्नु हेळुव अ कारार्थगळु इल्लि तोरिबरुत्तवॆ. नन्न निन्न नगॆयुमसत्व समर्थनागि स्वतन्त्रनागि राजाधि राजनादवनु अथवा शेषभूतनागिरुववनु शेषियन्नाश्रयिसि बेसिगॆ अनवरत कैङ्कय्य माडुवदे स्वरूप प्राप्ति ऎन्दु हेळुव मूल मन्माधिकारार्थवन्नू ऎन्दु अर्थ माडबहुदु. इदू अल्लदॆ कष्टतर वाद उपायान्तरवाद उपासन स्थानदल्लि ताने निन्तु सिगो पाय नागि मोक्षफलवन्नु कॊडुव कृपॆयन्नू ऎन्दू अर्थमाडबहुदु. मन्- ऎन्दु ऎनिसुवनु अवनन्नु पत्नि. आश्रयिसि, आतनल्लि शरणागति यन्नु माडि निन्तिरुव प्रकारवन्नू, इदु द्वयमार्थवन्नु सूचिसुत्तदॆ; अथवा कृतकृत्याधि कार, स्थानविशेषाधिकारार्थगळन्नु बोधिसुत्तदॆन्दू अर्थमाडबहुदु. 16 हीगॆ इवॆल्ला अधिकारार्थगळन्नॆल्ला, उरैगिन. उपदेशिसुव, मरैयवर् पाल्-वैदिकराद महाभागवतॊत्तमराद आचाररुगळ विषयदल्लि, इदरिन्द आचार शिष्य कृकृधिकारगळार्थगळु बोधितवु. शिवृत्तियॆत्पर्य-कोपवन्नु माडिदरॆ फलवेनु ? अवरुगळु स्टालिक्के शासितारः-शास्त्र विरुद्धवागि नडॆदरॆ, अदु सरियल्लवॆन्दु हितक्कागि हेळुववरु ; अन्तवर विषयदल्लि कोपवु निष्ट्रयोजनवॆम्ब भाववु अष्टु मात्रवे अल्लवु ; अन्तह कोनवु परमनिन्द्यवु ; “ कु पापं नकुरातः क दॊहस्यान्नु रूनपि ” ऎम्बल्लि हेळिरुव हागॆ अनर्थ साधनवु ; आदुदरिन्द अवुगळु परमहितक्कागि प्रमाण शरणरागि हेळुत्तारॆन्दु भाविसतक्कद्दे विना कोपिसबारदॆम्ब भानवु : मद्घाटनॆगागि हेळलिल्लवॆम्ब तात्परवु, इदु निन्दॆयु ऎन्दु हेळु ववरिगागि हेळलिल्लवु. हागादरॆ इन्नॆन्तावरिगॆ हेळिदुदु ऎन्दरॆ हेळु त्तारॆ. शीररिवोरु शॆप्पिनमे ई ग्रन्थदल्लिन गुणग्राहिगळागि, शास्त्र प्रमाणदल्लि आदरन्नुळ्ळवरागिरुव मुमुक्तगळ योगक्षेमक्कागि हेळिदॆवु. अथवा परमात्मन कल्याण गुणगणदल्लि आश्रये प्रयुक्त गळाद महत्ताद गुणगळन्नू अरितवरिगागि केळिदल्ल ऎन्दू अर्थ माडबहुदु.________________
निगमनाधिकारं १६१ निष्टं यतिसारभौम वचसा मावृत्ति भित्यावनम् । निर्धतेतर पारतन्त्र निरया नीता स्सु खं वासराः ॥ (6 “< शॆप्पि नमे ऎम्बल्लिरुव अवधारणदिन्द याव प्रयोजनांश दल्लू मनस्सिडदे, भगवति परप्रयोजन इवुगळन्नु मात्र मनस्सि नल्लिट्टु हेळिदवे विना ख्याति लाभ पूजॆगळिगागि हेळलिल्लवॆम्ब भाववु तोरिबरुत्तदॆ. ई अर्थगळु कॆलवरिगॆ रुचिसदॆ कोपमाडिदरॆ अदरिन्द एनु प्रयोजनवु ? शिष्पत्तिर्य पर्य-तमगॆ अदरिन्द एनू दुःख विल्लवॆम्ब भाववु तोरिबरुत्तदॆ. मुन्दॆ ई अर्थवन्ने इन्नॊन्दु विधवागि " वॆळ्ळि पॆरिमुगर् ” ऎम्ब पाशुरदल्लि उपपादिसुत्तारॆ. हागॆ कोपिसुवरु इदर सारतमत्ववन्नु अरियबल्लरे? * लवणवणिजक करां किमित्य भिमते-उप्पु मारुववनु पच्च करूरद परिमळवन्नु अभिमानिसुवने ? ऎम्ब भाववू तोरिबरुत्तदॆ. (सज्जल्प सूदय२, २९) कोपदिन्द ग्रन्थकत्ररिगॆ एनू आगदिद्दरू, अवरि गादरो “ क्रोदाद्भवति सम्मोह सम्मोहास्कृति विभ्रमः स्म स्मृति भ्रंशाद्भुद्धिनाशः बुद्धिनाशात्पणश्यति ” ऎन्दु गीतॆयल्लि हेळिरुव हागॆ अनर्थपरम्परॆगळुण्टु, “स्वहस्तेनो सृखलु निजगात्रेषु बहुळं गलद्धिर्जम्बालॆ र्गगनतल मालिम्पति जडः ” ऎन्दु सल सूरोदयदल्लि हेळिरुवदु अनुसन्धेयवु (२. ३२) आवतारिकॆयु–हिन्दिन पाशुरदल्लि गुणग्राहिगळिगागि ई ग्रन्थ वन्नु हेळिदॆवु. शीररिवॊरु शॆप्पिनमे ऎन्दु हेळल्पट्टितु, लोकदल्लि ग्रन्थरचनॆयन्नु ख्याति लाभ पूजॆगळिगागि माडुत्तारॆ. हीगिरुवाग अनन्य प्रयोजनरागि लोकहितक्कागियू भगवणनक्कागियू बर दिद्दु ऎम्बुदु हेगॆ ? ऎम्ब आक्षेपक्कॆ समाधानवन्नु हेळुत्तारॆ. लोकदल्लि मनुजरु यौव्वनवन्नॆल्ला स्त्रीसङ्गदल्ले कळॆयुत्तारॆ. हागॆये ननगू अन्तह सुख उण्टु. अदरॊन्दिगेने यौवनवन्नॆल्ला कळॆदनु ऎन्नुत्तारॆ ; अदु यावुदॆन्दरॆ अर्थवु–यति सारभौमव चसान्नम्म सिद्धान स्थापकराद श्रीरामानुज यतिश्रेष्ठर श्री भाष्य, श्री गीताभाष्य, श्री शरणागति गद्य मॊदलाद अमोघ वाक्कुगळ, आवृत्तिभिः पुनः पुनः पठन 21________________
निगमनाधिकारं प्रवचन, अवुगळिगॆ उपपादन रूपगळाद भावप्रकाशिका, तात्पय्य चन्द्रिका, मॊदलाद ग्रन्थ नि राण ग ४० द यौवनम. यौवनवन्नॆल्ला, निष्टं कळॆयल्पट्टितु, यौवनवॆम्ब प्रयोगदिन्द आवृत्ति शब्दवु स्त्रीलिङ्ग वागिरुवदरिन्दलू, पुरुषनु यौवनवन्नॆल्ला सदा स्त्रीसङ्गदल्लू तन्न पत्नि यॊन्दिगॆ भोग सुखगळन्नु हेगॆ अनुभविसु वनो हागॆ अनुभविसि आनन्द हॊन्दिदनॆम्ब भाववु तोरिबरुत्तदॆ. इदन्नॆ अनुभविसिदॆ ऎन्दरॆ देहयात्रॆ मॊदलादवुगळिगॆ बेकाद द्रव्यार्जनॆ मॊदलाद इतर पारतन्त्र व्यापारवन्नु हॊन्दलिल्लवो ? ऎन्दरॆ अदन्नु परित्यागमाडिदॆनॆन्नुत्तारॆ. वासारा-दिनगळु निर्धूतेतर पारतन्त्र्य निरया-कॊडवल्पट्ट, होगलाडिसल्पट्ट, इतररिगॆ परतन्त्रनागिरुव नरकगळुळ्ळवुगळागि, सुखं सुखवागि नीताः-कळॆयरु यावुदरल्लू इतर परतन्त्र गिरुव नरक ब ॆ यिल्लदवनागि सुखवागि दिनगळन्नु कळॆदनु. इदरिन्द ऐहिकाभिलाषॆयु नरकवॆन्दू अदिल्लदवनागि सुखवागि कालवन्नु कळॆदनु. अदेनो ‘सरिये ; निम्म सिद्दान्तवन्नु अवलम्बिसदॆ, अनुमोदिसदॆ इरुववर विषयदल्लि क्रोधवन्नु तोरिसि, शतदषणि, परमतभङ्ग, सल्प सूय्योदय, न्यायसिद्धाञ्जनादि ग्रन्थगळल्लि निन्दिसिरुवदु न्यायवो ? ऎन्दरॆ, सतां-शास्त्रार्थगळन्नु यथार्थगळन्नु ग्रहिसि, तदनुगुण वागि वरिसुव सत्पुरुषराद परमै कान्तिगळ, पतिं प्रतॆयन्नु अनुग्रहवन्नु, अकृत्य. अनुमोदिसि, असतां सत्पुरुषरल्लदॆ, शास्त्र वाक्यगळिगॆ अपार्थवन्नु कल्पिसुव मत्तु शास्त्र पण्यगळन्नु ऒप्पद कुदृष्टि बाह्यर, गरोपि- अहङ्कारवन्नु कूड अवरुगळु पुनः तम्म कुवादगळु तलॆ ऎत्तद हागॆ, निरापितः-निरसन माडल्पट्टितु. धैय्यदिन्द अपार्थगळ खण्डनॆय, यथार्थगळ अनुमोदनॆयू सत्पुरुषनाद शास्त्रज्ञन इतिकरव्यतॆयादुदरिन्द माडल्पट्टितु ऎन्दरु. इदु क्रोधद प्रकटनॆयु सात्मना अल्लवॆम्ब भाववु, यौव्वन वन्नेनो हागॆ कळॆदॆनु ऎन्दु हेळिदिरि, आदरॆ मिक्क वयस्सिन विषय हेगॆ? ऎन्दरॆ शेषायुपि-मिक्क आयस्सिनल्लादरो, शेषि दम्पति दयाकीकां-इब्बरू कॆ सि गळा गि यू लोकद दिव्य दम्पति गळागिरुव लक्ष्मीनारा यणर दीक्षा व्रतवन्नु, अदु यावुदॆन्दरॆ सकृदेव प्रसन्नाय ऎम्बल्ल, सत्वर्धा परितृज्यवॆम्बल्ल________________
निगमनाधिकारं १६३ अकृत्य सताम्प्रसत्ति मसतां गरोपि निरापित । शेषायुष्यपि शेषि दम्पति दया दीक्ष मुदीक्षामहे ॥७८! तन्न व्रतदीक्षॆ ऎन्दु प्रतिज्ञॆयन्नु, उदीक्षामहे-तावु ऎदुर नोडुत्तिरुवदागि हेळिकॊण्डरु. इदरिन्द तमगॆ इदरिन्द तमगॆ ख्याति लाभ पूजॆ गळल्लि यावदरल्लू ममतॆ इल्लवॆन्दू श्रीयवरर दिव्यसूक्तिगळन्नु प्रचरिसुवदे तम्म मुख्य कत्रव्यवागि भाविसिदरॆन्दू अदक्कॆ विरुद्धवाद कुवादगळन्नॆल्ला निरसन माडुवदू तम्म कत्रव्यवॆन्दु भाविसिदरॆन्दू ? श्रीकृष्णारणमस्तु ऎन्दु हेळि आतन दयॆ ऎन्दिगॆ बन्दीतॆन्दु काल निरीक्षणॆ माडिकॊण्डिरुत्तेनॆन्दू हेळिकॊळ्ळुत्तारॆ. उपसादनॆयु–श्रीयतिवररु नम्म सिद्दान स्थापकरादुद रिन्द अवरन्नु गुरुवॆन्दु भाविसि अवर ग्रन्थगळ पठन प्रवचन उपपादन मॊदलादवुगळल्ले तम्म मुख्य कालवन्नॆल्ला तावु कळॆदुदागि हेळु वदरल्लि ख्याति लाभ पूजॆ मॊदलादवुगळिगॆ ई षदपि तावु गमन कॊडलिल्लवॆन्दु तिळिसुत्तारॆ. हीगॆ हेळिदुदन्नु ऎल्ला आचार् स्थानी यरु तमगॆ मेलु पड्तियन्नागि भाविसतक्कद्दॆम्बुदू तोरिबरुत्तदॆ. अदेनु, श्री भाष्यकारर दिव्यसूक्तिगॆ अष्टु महिमॆयन्नु हेळि अदक्कागिये निम्म यौवनवन्नॆल्ला कळॆदुदु ऎन्दरॆ, अवरु यति सारभौमरु-यतिगळल्लॆल्ला श्रेष्ठरु. पाराशरराद श्री वेद व्यासरु सामान्यरल्लवु. समस्तवेद भागगळनु, उपनिषत्तुगळेनु, इवुगळन्नॆल्ला “ आलोद्य सत्वशास्त्राणि विचारच पुनः पुनः ” ऎम्बल्लि हेळिरुव हागॆ आगमोक्ष ज्ञानवेनु विवेकोत्र ज्ञानवेनु इवुगळ बलदिन्द समस्त कुवाद पूरैपक्षगळन्नु खण्डिसि, परस्पर विघातगळिल्लदॆ ऎल्ला उपनिषत्तुगळिगू सामञ्जन्यवन्नुण्टुमाडि ब्रह्मसूत्रगळन्नु रचिसिदवरु श्री वेदव्यासरु, अवुगळ यथार्थगळाद भावगळन्नु कण्डु हिडिदु, पूरैपक्षगळन्नु पपादिसि अवुगळन्नु अनन्तर निराकरिसि सरियाद अर्थगळन्नु तिळिसि “ संसमञ्जस ” ऎन्दु निगमनदल्लि हेळिदवरु श्री भाष्यकाररादुदरिन्द यतिसारभौमरॆन्दु हेळि अन्तवर दिव्यसूक्तिगळ आवृत्तिगे यव्वनवन्नॆल्ला कळॆदनु ऎन्दु वचसाम् आवृत्ति भिर्यवन ऎन्दु हेळिदरु. सब्ब सूय्योदयदल्लि इवरन्नॆ तनगॆ परमाचार स्थानदल्लिट्टु कॊण्डु तावु अवरिगॆ शिष्यरागि________________
निगमनाधिकारं परमागर रुव पात्रवन्नु अगीकरिसि, गुरुगळु श्री भाष्यक्तिय सरणियन्ननु सरिसि माडिद इतर सिद्धास्त्रगळ निराकरणॆयन्नु माडिदुदागि हेळि कॊण्डिरुत्तारॆ. हेगॆन्दरॆ “ निखिल कुमति माया शरी बाल सूरः निगम जलधिनेला पूर चन्नै यतीव्र वेदगळिगॆ अपार्थगळन्नु हेळुववर अज्ञानवॆम्ब रात्रिगॆ बालसूरर हागॆ इरु ववरु ; मत्तु वेदगळॆम्ब अपार समुद्रवु सरियाद अर्थवन्नु हेळिद रॆम्ब सन्तोषदिन्द अदु उक्कुव हागॆ माडुव पूचन्द्र रूपरु तम्म गुरुगळाद श्रीरामनुजरॆन्दु हेळि, अवरु सिद्धान्यवन्नु स्थापिसि हाकिद ध्वजपटवन्नु “ हृद्या हृत्पद्मसिंहासन “वॆम्ब श्लोकदल्लि कॊण्डाडिरुत्तारॆ. (ई श्लोकार्थक्कॆ गुरु परत परासारद ११६नॆय पुट नोडि) आदुदरिन्द यतिवय्यरु. हागॆये अभीतिस्तवद कॊनॆय श्लोकदल्लू “ यतिप्रवर भारती रसभरेण नीतंवयः -ई श्लोकाभिप्रायवन्ने उपपादिसिरुत्तारॆ. दासन अभीतस्तवद व्याख्यान वन्नु नोडि. इल्लि यतिप्रवर भारती-ऎन्दु हेळिरुव हागॆ, सल्प सूदयदल्लि यतीश्वर सरस्पती ऎम्ब प्रयोगवू इरुवदरिन्द यतिसारभौमरवचस्सुगळु दिव्य सूक्तिगळादुदरिन्द दिन्दलू श्रद्धॆयिन्दलू अर्थदॊन्दिगॆ ग्रहिसतक्कद्दू प्रतियॊब्ब श्री वैष्णव सम्प्रदायस्थर इति काव्यतॆयु ऎम्ब भाववु तोरिबरुत्तदॆ. आवृत्ति भिऎम्ब पददिन्द इवरु त्रिंशद्वारंशानित शारी रक भाष्य- ”ऎम्बल्लि हेळिरुव हागॆ ३० सल श्री भाष्य वाठवन्नु शिष्यरिगॆ उपदेशिसिद हागॆ तोरिबरुत्तदॆ. इन्तह आवृत्तिगळिन्द विचारच पुनः पुनः ” ऎम्बल्लि हेळिरुव हागॆ अनेकसल पुनः पुनः परिशीलनादिगळिन्द संशय विपरादिगळिल्लदॆ सरियाद अर्थवु तोरिबरुत्तदॆ; अतिमनोहरवागिद्द पक्षदल्लि पुनः पुनः परिशीलनदिन्द स्वारस्य रहस्यार्थगळु तोरिबरुत्तवॆम्बवागियादरू आवृत्ति-ऎम्ब प्रयोगवु. म नॊ ह र वा द माधुरवाद भक्ष्य परमान्न गळन्नु भुजिसुवदरल्लि आवृत्तियु अपेक्षितवष्टे, अथवा शरणागति विषयवन्नु अवरु सृथुगद्यदल्लि बरॆदिरुववन्ने इरलु शरणागति दीपिका, रहस्यत्रयसार, अष्टॆलपत्तु, न्यासदशक, न्यासनीशति इत्यादनेक ग्रन्थगळल्लि उ प पादिसि हेळिरुवदरिन्दागलि, आवृत्ति भिः- ऎन्दु प्रयोगवु. . (6 (C________________
निगमनाधिकारं १६५ यौवनं- प्राप्तवयस्कनागि ज्ञानद उत्पत्ति विमर्श भागगळु चॆन्नागि तलॆदोरिरुव कालदल्लि श्री भाष्यकार दिव्य सूक्तिगळ आवृत्ति गळिन्द, निष्टं-कालवन्नु कळॆदनु ऎन्दु हेळिदुदरिन्द इतर हव्यास गळिगॆ मनस्सन्नु कॊडलिल्लवु ऎम्ब अर्थवु तोरिबरुत्तदॆ. यौवनवन्नु हागॆ कळॆदनु ऎन्दु हेळिरुवदेनो सरि ; अदक्कॆ पूरैवयस्सिनल्लि ऎन्दरॆ शिष्यनागि गुरुगळिन्द शिक्षितनाद कालदल्लि श्रीयतिवरर दिव्यसूक्तिगॆ गमनकॊडदॆ पूत्व पक्ष निरसनॆगळिगॆ उपयुक्तवागिरलॆन्दु, इतर सिद्धान प्रक्रियॆगळन्नु तिळियलु उद्युक्तनागिद्दॆनॆम्ब भाववू व्यक्त पडुत्तदॆ. आदरॆ इदक्कागि तमगॆ परितापविल्लवॆन्दु, असताङ्गरोपि निरापितः-ऎम्बल्लि हेळिकॊण्डिरुत्तारॆ. तम्म सिद्धान स्थापनॆगॆ विरोधवादुवागि इतर सिद्धान्यगळु इद्दरॆ, अवु शास्त्र पण्णगॆ विरोध वॆन्दु तोरिसुवुदु अत्यावश्यकवु. आदुदरिन्द असताङ्गरोपि निद्वापितु-ऎन्दु हेळुत्तारॆ. यौवनवन्नु कळॆदनु ऎम्बुदरिन्द, आवृत्ति भिः ऎम्बल्लि आवृत्ति-शब्दवु स्त्रीलिङ्गवागिरुवदरिन्द यौवनस्थनु हेगॆ तन्न पत्नियॊन्दिगॆ सरससल्लापादिगळल्ले मग्ननागि पुनः पुनः रमिसुवनो, हागॆ तावू यतिवर दिव्यसूक्तिगळल्ले सदारमिसुत्ता आनन्ददिन्द्दॆनॆम्ब भाववु तोरिबरुत्तदॆ. सारदीपिकाचाररु “ निन्निष्ट मॆनॆयाले आवृत्तिगळागिर युवतिगळोडॆ अनुभविक पॆत्तदॆन्नु तोनुगिरदु “ऎन्दू, सारसह व्याख्यातृवु लोके पुंसः यवने आवृत्ति भिरुवति भिस्सह वृत्तिभि र्हिसु खि नो भवन्ति ”ऎन्दू बरॆदिरुत्तारॆ. बहु वचनदिन्द ई अर्थवन्नु ग्रहिसबहुदु. श्रीयवरर वचसा अवृत्तिभिः ऎन्दु इरुवदरिन्द श्रीयवरर दिव्यसूक्तिगळल्ले मग्ननागिरुव भाववू, तदितरवादवु. गळल्लि अष्टु अनुरागवु इल्लवॆम्ब भाववू तोरिबरुवदरिन्द, आवृत्ति भिरुव तिभिः-ऎम्बुदक्किन्तलू साधियादवळु तन्न पतियन्ने नम्बि कॊण्डु, आवृत्तिभिः - अनुदिनवू आतनॊन्दिगॆ सरससल्लाप भोगगळल्ले अनुरक्तळागि आनन्दिसुवळु ऎन्दू अर्थमाडबहुदु, आ यतिवर दिव्य सूक्तिय विषयदल्लि तमगॆ परमै कान्ति नित्तॆन्दु हेळिदन्तायितु. ई अभिप्रायवु श्री पराशरवाक्यवाद “ या प्रीति विवेकानां विषयेष्टनिवरि नान । त्वामनुस्सरित स्वामे हृदयाना हॆसर तु”-ऎम्बुदन्नु स्मरिसुव हागॆ माडुत्तदॆ. विषयगळल्ले________________
निगमनाधिकारं सक्तवाद मनस्सुळ्ळवरिगॆ आ विषयो पभोगगळल्ले याव विशेष प्रीतियुण्टो, अन्तह ऐकान्त्य प्रीतियु निन्नन्ने अनुसरिसुत्तिरुव नन्न हृदयवन्नु बिट्टु होगदे निरन्तरविरलि” ऎन्दु हेळल्पट्टिरुत्तदॆ. श्री यतिवरर दिव्य सूक्तियल्ले इन्तह प्रीतियु श्री निगमा देतिकरिगॆ नॆलिसित्तु ऎम्बुदु तोरिबरुत्तदॆ. कामुकनु कामिनियन्नॆ हेगॆ सदाध्यानिसुत्तिरुवनो हागॆये इवरू श्रीयवरर दिव्यसूक्तियन्ने निरन्तर चिन्नन माडुत्तिद्दरॆम्ब भाववु. आगलि, सदा हीगॆ यतिवर दिव्यसूक्तिगळल्ले मुख्य यौवन नन्नॆल्ला कळॆदनु ऎम्बुदु हेगॆ साध्यवु. दाम्पत्य भाववन्नु अवलम्बि सिरुव तमगॆ देह यात्रादिगळु नडॆयबेडवो ? ऐहिकगळल्लि सङ्ग वन्नु त्यजिसलु हेगॆ साध्यवॆन्दरॆ, अदक्कॆ समाधानवन्नु हेळुत्तारॆ. ऒब्बरन्नु होगि आश्रयिसि, पारतन्त्रवन्नु हॊन्दिद प्रवृत्तियु नरकसमानवॆन्नुत्तारॆ. आदुदरिन्दले तम्म प्रियमित्रराद विद्या रण्यरु विजयनगरद राजरल्लि उन्नत पदवियन्नु हॊन्दिद नन्तर श्री देशिकरन्नु कुरितु उञ्छ वृत्तियन्नु त्यजिसि राजरल्लिगॆ बन्दरॆ तमगॆ सन्मान दॊरॆयुवदॆन्दु ऎष्टु बलात्कार माडिदरू, अन्तह पारतन्त्र वन्नु नरकवागि भाविसि, निन्दिसि दुरीश्वरद्वार बहिर्नितर्दिका दुरासि काय्दॆ रचितोय मञ्जलिः ऎन्दू, तमगॆ धनवु धनञ्जय स्यन्दन भूषण ” वॆन्दू “ नास्ति पित्रार्जितं किञ्चि न्न मयाकिञ्चि दार्जितम् । अस्ति हस्तिशैलाग्रे वस्तु पैतामहं धनम ”-ऎन्दू हेळिद महनीयरादुदरिन्द, अन्तह पारतन्त्रवन्नु नरकवॆन्दु मुन्दॆ हेळुत्तारॆ. निरू तेतर पार तन्त्रनिरया, इदु वासरा-ऎम्बुदक्कॆ विशेषणवु. दिवसगळन्नु बहु सुखवागिये कळॆदॆनु ; हेगॆ कळॆदिद्दु ऎन्दरॆ, यतिवरर दिव्य सूक्तिय आवृत्तियल्लदॆ, इतर विषयगळिगॆ गमनकॊडदे कळॆदॆनॆन्नु त्तारॆ निर्धूत होगलाडिसल्पट्टि इतर पाततन्त्र वॆम्ब नरकगळन्नुळ्ळ दिवसगळु, अल्ला स्थिर फलगळन्नु बन्ध रूपदल्लि ऐहिकगळु कॊडुवद रिन्द नरकगळॆन्दु ऎन्दरॆ नरक तुल्यगळॆन्दु हेळल्पट्टवु. « धिगस्तु परवश्यतान ”ऎम्बुदु सीता वाक्यवु “ नाधीनः “ऎम्ब मुकुन्द माला २८नॆय श्लोकवन्नु नोडि, अभीतिस्तवदल्लि “ नवक्कु महि शक्यतेनर कगर्भवासादिकं ववु बहु धातुकं निपुणचिस्तने________________
(6 निगमनाधिकारं
१६७ उद्ध शर्म * (१३नॆय श्लोकवन्नु पराम्बरिसि, देह मॊदलुगॊण्डु ऎल्लवू नरकसमानवॆन्दू हेळिरुत्तारॆ. इल्लिन प्ररुषार्थवॆल्ला तृणक्कॆ माननॆन्दू अनेक कडॆ हेळिरुत्तारॆ. आददरिन्द तावु वैराग्यशिखा मणिगळादुदरिन्द हागॆ हेळलु साध्यवु. आदुदरिन्दले इवर मक्कळ यःख्याति लाभ पूजासु विमुखः ” ऎन्दु हेळिरुत्तारॆ. यावु दक्कू परतन्त्रनागदॆ सुखवागि कालकळॆदनु ऎन्नुत्तारॆ. सुखम् ऎम्ब शब्ददिन्द तोरुवदेनॆन्दरॆ, प्रसन्नन उत्तर कृत्यगळु यावुवो अवुगळॆ इति क र व्य गळॆं दु भाविसि, तावू ज्ञानवन्नु सम्पादिसिकॊण्डु इ त र रा द आ कालदवरिगॆ पाठप्रवचववन्नु माडुत्त, मुन्दॆ बरुववर ज्ञानप्राप्तिगागि निरन्तर ग्रन्थरचनॆयन्नु माडुत्ता कालयापनॆयन्नु माडिदॆनॆम्ब अर्थवु तोरिबरुत्तदॆ ; * “नॆन्दु भाविसि, सुखवागि तिन्दु, सुखवागि मलगि, सुखवागि इतररॊन्दिगॆ हरटॆयल्लि कालकळदॆरॆम्बर्थवल्लवु. स्नान सन्ध्यावन्दनॆ वॆदलाद नित्य कन्नुष्यानगळु नडॆसल्पट्टिवो ? हेगॆ ? ऎन्दरॆ आङ्गि *क्य सताम्प्रसं-सत्सम्प्रदाय वृत्तियन्नु त्यजिसलिल्लवु, अङ्गी करिसिदॆवु : कनिष्ठॆ ज्ञाननिष्ठॆ ऎरडू बेकॆम्बुदन्नु तिळिदु, सत्सं प्रायरीत्या नडॆसि, अवरुगळ प्रसं.ऎन्दरॆ प्रसन्नतॆ, अनुग्रह वन्नु हॊन्दिदॆनॆन्नुत्तारॆ. पुरुषार्थकाष्ठॆये इदु ऎन्दु तिळिदव नादुदरिन्द आ विषयदल्लि तुम्बा जागरूकनागिद्दॆनॆन्दु इदरिन्द हेळुत्तारॆ. प्ररुषार्थ काष्टाधिकारदल्लि हीगॆये हेळल्पट्टिरुत्तदॆ. * शुद्धानां तुलभेमहि स्थिरधियां शुद्धान्न सिद्धा नां मुत्तैश्वर दिन प्रभात समया सं प्रसं मुहु इल्लि सतां-ऎम्बुदक्कॆ व्याख्यानवु दॊरॆयुत्तदॆ. अवरॆन्तवरॆन्दरॆ शुद्धनां-अन्तः बाह्यतः महा परिशुद्धरु, स्थिरधियरु विषय चञ्चलत्वविल्लवु, शुद्धान सिद्धानिगळु-लक्ष्मियु हेगॆ पति परायण ळागिये सदा इरुवळो हागॆये इवरु ऐकानदिन्द भगवन्तनन्नु व्यानिसुत्तिरुववरु ; इन्तह सतां-महा भागवतोत्तमर, प्रस यन्नु अनुग्रहवन्नु अङ्गीकरिसिरुवदागि हेळिदरु. कनिष्ठॆ मॊद लादवुगळल्लि अवरु एर्पडिसिद सम्प्रदायवन्ने तावु अनुसरिसिदवरु ऎन्दु हेळिदरु. असत्तुगळ विषयदल्लि हेगॆ नडॆदुकॊण्डिरि ? ऎन्दरॆ अवरुगळ गरोपि निश्वासितः अवरुगळ गनन्नु कूड निर्मूल 66________________
66 निगमनाधिकारं माडिदॆनु ऎन्नुत्तारॆ. असत्तुगळु यारॆन्दरॆ, शास्त्र पण्यगळन्नु ऒप्पदवरु, मत्तु अयथार्थवन्नु हेळुववरु, बाह्य कृु दृष्टिगळु, अवरु पुनः तलॆयॆत्त कूडदु, हागॆ, अवरुगळन्नु वाददल्लि शतदॊषणि परमत भङ्ग मुन्ताद ग्रन्थगळल्लि गॆद्दिरुवॆनु ऎम्ब भाववु. इदन्नु श्रीयवररु श्री भाष्यदल्लि इतर सिद्धान्यगळन्नु याव रीतियल्लि सरियल्लवॆन्दू शास्त्र सम्मेतवल्लवॆन्दू हेगॆ तोरिसिरुत्तारो हागॆये तावू तोरिसिरुवदू ऎम्ब भाववु, अवर गत्ववन्नु निरूल माडिदॆ ऎम्ब हेळिकॆयू गप्रदर्शनवागुवदिल्लवो ? ऎन्दरॆ स्वमत स्थापनॆ गागि अदक्कॆ विरोधवाद मतगळ निरसनवू अत्यावश्यकवु. हागॆ माडद पक्षदल्लि स्वमत स्थापनॆयू अदर उपपादनॆयू कूडुवदिल्लवु. हीगॆ वाददिन्द खण्डनॆयू ऎन्दिगू गत्वप्रदर्शनवागुवदिल्लवु. पूरै पक्षक्कॆ समाधानवु अवश्यकवु. समाधानवन्नु हेळलु अशक्तरागि पण्डितरॆन्दु हेळिकॊळ्ळुवरिगॆ पूत्व पक्षवन्नु तरुववन मेलॆ कोपदल्लि परवसानवन्नु हॊन्दुत्तदॆ. यथार्थ ज्ञानवुळ्ळवनु, अयथार्थ वन्नु निराकरिसुवदु, आतन इति कर न्यतॆयल्ले सेरितु. गुरुवु स्टालिक्के शासिता “वागिये इरबेकादुदु तुम्बा आवश्यकवु. रामशब्द माहात्रॆयन्नु बोधिसुवरॊब्बरु, रा-ऎन्दु बायि बिट्टाग आतन पुण्य पापगळु हॊरगॆ बरुत्तवॆन्दू, म-शबोच्चारणॆ यल्लि बायन्नु मुच्चिदरॆ, हॊरगे निन्तुहोगुववॆन्दू हेळिदरॆ, अदेनो पुराण चमत्कारवादरू, केळिदवनन्नु विचारिसिदरॆ, पाप वॆल्ला हॊरगॆ बरुत्तदॆ, ऒळगॆ होगलु यत्निसिदरॆ साध्यविल्लदे होगुत्त दॆन्दु हेळिदनु. आदरॆ पापकरवु माडिदुदु आगले नशिसिहोयितु, अदेनू द्रव्यरूपवादुदल्लवु. सुकृतदिन्द बरुवदु भगवदनु ग्रहवू, दुष्कृतदिन्द भगवन्निग्रहवु ; ई रूपदल्लि कफलगळु दॊरॆयुवुवु ऎन्दु हेळुवदु शास्त्रार्थवु. मॊदलिन हेळिकॆयु भ्रमज्ञानक्कॆ कारणवागुवदरिन्द चमत्कारविद्दरू निन्दवु. इन्तह शास्त्र सम्मतवल्लद उपदेशगळ निराकरणॆयु आवश्यकवु. भगवन्तनिगॆ ई जीवात्मनु दासभूतनॆन्दु ऎल्ला शास्त्रगळु हेळुत्तिरुवाग ताने परमात्मनॆम्ब हेळिकॆयन्नु निराकरिसतक्कद्दु न्यायवु. आदुदरिन्द ( असताङ्गरोपि निापितः ” आगलि, श्री देशिकरवरु सल्प सूदयदल्लि तावे शिष्यरागि श्रीयवरन्ने गुरुवागि 66________________
निगमनाधिकार OLE भाविसिकॊण्डु, विवेकनॆम्ब राजन सभॆयल्लि, तमगॆ प्रतिभटराद इतर मतवादिगळु प्रगल्पवादवन्नु खण्डिसुव सन्दर्भदल्लि तावू प्रतिभटर आटोपक्कॆ कुपितरागि हेळुत्तारॆनॆन्दरॆ- 66 यतीश्वर सरस्वति सुरभिताशयाना सताम् । महावि चरणां बुजं प्रणतिशालि मलिना । तदन्यमत दुरद ज्वलित चेतसां नादिनां! शिरस्सु निहतं मया पदमदक्षिणं लक्षताव ” यतीश्वरर दिव्यसूक्तिगळ परिमळवुळ्ळ ऎन्दरॆ यथार्था र्थगळन्नु संशय विपर्यगळिल्लद हागॆ ग्रहिसिदवर पादकमलगळन्नु नानु शिरस्सिनल्लि धरिसुवॆनु. आदरॆ अदक्कॆ विरुद्धगळाद इतर मतगळ दुरभि, मानदिन्द ज्वलिसल्पट्ट मनस्सुळ्ळ कुवादिगळ शिरस्सिनल्लि नन्न ऎडगालन्नु इडुवॆनु, ऎम्बुदु श्लोक तात्सरवु. हीगॆ स्वामि देशिकरवरु हेळिर वदु न्यायवो? ऎन्दाक्षेप तन्दरॆ समाधान हेगॆन्दरॆ ? इदु नाटकवु, प्रतिकक्षिगळिगू इवरिगू वाक्कलहवु नडॆयुव सन्दर्भवु. तम्म राजनाद विवेकनु केळुव हागॆ नेपत्यदल्लि प्रतिकक्षिगळु जम्भ माडिरुत्तारॆ. राजनॆदुरिगॆ तावू तम्म पराक्रमवन्नु हेळिकॊळ्ळुव सन्दर्भवन्नु, साधारण कालदव्यापारवन्नागि भाविसि, दोषारो पणियु सरियल्लवु. स्वामिदेशिकरवरु आत्मप्रशंसॆयन्नागलि गत्वव नागलि ऎन्दिगू प्रदर्शिसरु, कॆलवु आगदवरु इवरिगॆ अवमानवन्नु माडबेकॆन्दु योचिसि इवरु बरुव मार्गदल्लि पादरक्षॆगळन्नु जोडिसि कट्टिदुदन्नु कण्डु स्वल्पवू कोपविल्लदॆ हेळुत्तारेनॆन्दरॆ, ( करा ( वलम्बकिा केचिचि ज्ञानावलम्बकाः । वयन्तु हरिदासानां पादरक्षावलम्बकाः -कॆलवरु कल्मवन्नू कॆलवरु ज्ञानवन्नू अवलम्बिसिरुत्तारॆ. तावादरो भागवतर पादरक्षॆयन्नु अवलम्बि सिदवरु ऎन्दु हेळि अवरुगळु लज्जिसुव हागॆ हेळिरुत्तारॆ. आदुदरिन्द याव आक्षेपक्कू कारणविल्लवु, अशब्द स्वारस्यदिन्द मिक्क वयस्सिनल्लिं हिन्दॆ ऎरडु पादगळल्लि हेळिदुदन्नु अपर वयस्सिनल्लि माडल्पट्टितु, अदन्नु बिडलिल्लवॆम्ब अ र्थवू तोरिबरुत्तदॆ. यौव्वनवन्नेनो श्री यतिवरर दिव्यसूक्तिगळिन्द कळॆदिद्दायितु. मिक्कवयस्सिनल्लि नडॆसिदुदु एनु ? ऎन्दरॆ, तावु हागॆ यौवनवन्नु 22________________
020 निगमनाधिकार 66 कळॆदुदरिन्न धन्यरु, कृत्यकृत्यरॆम्ब भावदिन्द हेळुत्तारॆ. शेषा युष्यपि.मिक्क आयस्सिनल्लादरो, शेषिदम्पतिदया दीक्षा- शेषिगळागि लोकदम्पतिगळाद लक्ष्मीनारायणर दयारूप दीक्षॆ यन्नु, उदीक्षामहे ऎदुरु नोडुत्तिद्देवॆ ऎन्दु हेळुत्तारॆ. शेषि दम्पतिदयॆयु तमगॆ सिद्दवॆम्ब महा विश्वासवु इल्लि द्योतितु. श्रीयवरर दिव्य सूक्तिगळिगॆ मनस्सन्नु कॊट्टु, अवरु शरणागति गद्यदल्लि हेळिरुव हागॆ उपायानुष्ठानुवन्नु माडि, अवरु नित्य दल्लि हेळिरुव हागॆ अनुष्ठानादिगळन्नु नडॆसिकॊण्डु, उत्तरकृत्यगळन्नु जागरुकरागि नडॆसिकॊण्डु बन्दिरुवदरिन्द, दयादीक्षाम् उदी क्षामहे-ऎन्दु हेळुवदु न्यायवादुदु. दयादीक्षॆयु यावु दॆन्दरॆ अभयप्रदानवु, “ सकृदेव सकृदेव ”-ऎम्ब श्लोकदल्लि रामा वतारियागि प्रतिज्ञॆ माडिदुदू, कृष्णावतारियागि सत्वर्धा परित्यज्य -ऎम्ब श्लोकदल्लि माडिद प्रतिज्ञॆय दीक्षॆयु. अदन्नु ऎदुरुनोडुवदागि हेळिदरु. दिव्य वैकुण्ठदल्लिद्दु कॊण्डु परिपूर्ण ब्रह्मानुभववन्नु माडुत्ता परमपुरुषनिगॆ माडुव नित्य कैङ्कय्य प्राप्तियु इल्लि दयादीक्षा-ऎम्ब प्रयोगवु, श्री यतिवर श्रीभाष्यद मङ्गळ श्लोकदल्लिरुव 14 विनत विविध भूतवात रक्षक दीक्षॆ ऎम्ब प्रयोगवन्नु स्मरिसुत्तदॆ. सत्यसङ्कल्पन सल्पवे दीक्षॆ यॆन्दु भाविसतक्कद्दु, आश्रितरन्नु ऎन्दिगू कै बिडुवदिल्लवॆम्ब सङ्कल्पवे दिक्षॆयु, अप्यहं जीवितं जह्यान्त्वांवासीते सलक्ष्मणां नहि प्रतिज्ञां संश्रुत्य ब्राह्मणिभो विशेषतः “(रा ऎम्बल्लि इन्तह प्रतिज्ञॆयु व्यक्तवु, हागॆये ( मित्र भावेन सम्प्राप्तं नत्य चेय कथञ्चन ” ( रामोद्विर्नाभिभाषते”. इत्यादिगळु, अनुसन्धेयगळु. * नाभिनन्देत मरणं नन्देत जीवितम् । कालमेव प्रती क्षीत निरेशं भूतको यथा ! यावुदन्नू कुरितु सन्तोषिसदॆ सम्बळगारनाद सेवकनु हेगॆ ३० दिनगळु तुम्बि मासाशनवु यावाग दॊरॆयुत्तॆ ऎन्दु निरीक्षिसुवनो हागॆ मोक्षार्थियागिरुव ई शेषभूतराद प्रसन्नराद नावु स्वामियु माडिद अभयप्रदानवु यावाग लभिसुत्तदो ऎन्दु जातक पक्षिय हागॆ निरीक्षिसुत्ता इरुवॆवु ऎन्दु हेळिकॊडिर तारॆ. उदीक्षामहे तदेक दृष्टियुळ्ळवरागि यावाग आ सीतु 66 ना बि 1________________
निगमनाधिकार 030 शॆप्पच्चॆ विक्क मुतॆन्न तिगळु शॆळुष्टुणत्तु । तप्पत्तवरु तामे युगन्नु तरु स्व कवाल् ॥ ऒप्पत्तू नारैयुळ्ळ रुत्ति उरैत्तु रैत्त । मुप्पत्तिरण्णिवै मुत्त मिळ् शेर् न मॊळि तिरुवै ॥४०॥ ऎन्दु ऎदुरुनोडुत्तेवॆ. इदरिन्द महा विश्वासत्वरातिशयगळु बोधितवु. अवतारिकॆयु ग्रन्थकरु बहु स्वारस्यवागि मुमुक्षुवादवन तिळियबेकाद तत्वगळेनु, अनुष्ठिसबेकाद हितवेनु फलरूपवाद पुरुषार्थवेनु इवुगळन्नॆल्ला सप्रमाणवागि उपपादिसि, इवॆल्ला अर्थगळु मूरु रहस्यगळल्लू अडगिवॆ ऎन्दु आदियल्लि ऒन्दु श्लोकद मूलकवू अधिकारान्त्यदल्लि ऒन्दु श्लोकद मूलकवु बहु स्वारस्यवागि शास्त्रार्थगळन्नॆल्ला उपदेशिसिरुत्तारॆ. हीगिरुवाग अधिकारान्त्यदल्लि मणिप्रवाळ रीतियल्लि ऒन्दु तमिळ गाधॆय मूलक आधिकारार्थवन्नु पुनः सहिसि हेळलु कारणवेनु ? ऎन्दरॆ समाधानवन्नु हेळु त्तारॆ. इवु इल्लदिद्दरॆ ई ग्रन्थक्कॆ मणियन्नु प्रवाळवन्नु कॆत्तदिद्दरॆ हेगॆ शोभिसुवदिल्लवो हागॆ शोभिसुवदिल्लवॆन्दू अवु इरुवदरिन्द शब्दद गौरववू, अर्थद स्वारस्यवू, गानमाधुरवू हीगॆ मूरु विधवाद माहात्मियु ई रहस्य त्रयसारवॆम्ब ग्रन्थक्कॆ उण्टाग लॆन्दू, शिष्यरुगळु ई अमोघार्थगळन्नु निरन्तरणागि अनुसन्धान माडलु अनुकूलिसलॆन्दू हेळिरुत्तेनॆ. आदुदरिन्द ई ग्रन्थक्कॆ ई अधिकार सङ्गह पाशुरगळु सम्पत्सम्पादकगळॆन्दु भाविसतक्कद्दु ऎन्नुत्तारॆ. 6 अर्थवु–शिप्प उच्चरिसिदरॆ, अर्थानु सन्धानद मातु हागिरलि, सुम्मनॆ उच्चरिसिदरू, शॆविक्कु केळुववर किविगॆ, अमुदॆन्नअमृत वन्नु पानमाडिदरॆ ऎष्टु मनोहरवो, अष्टु मनोहरवागि तिगळु प्रकाशिसुत्ता इरुत्तदॆ. शॆळुज्जुत्तु. शमदमादि श्रेष्ठ गुणगळल्लि, तप्पत्तवरु-स्टालित्यगळिल्लद सच्छिरिगॆ, तामेउगन्नु, तावे सन्तोषचित्तरागि, तरुं तम्म स्वभाववन्ने उण्टुमाडुव, तगवाल्-भगवद्भागवत कृपॆयिन्द, ऒप्पत्त-निरुपमवाद, नान्मरै नाल्कु वेदगळे इदु वेदान्तगळिगू उपलक्षवु, ऎन्दरॆ उपनिषत्तु गळ, मत्तू अवुगळ उपब्रह्मणगळाद पुराणेतिहासगळ, उळ्ळम्________________
१७२ निगमनाधिकार; करुल्-अन्तर्गतवाद रहस्यद तात्परदल्लि उरैत्तु रैत-मनस्सु हिडियुव हागॆ पुनः पुनः निष्कर्षिसि हेळिद, इवै मुप्पत्तिरण्णु - ई मूवत्तॆरडु अधिकार सङ्ग्रह पाशुरगळु, मुत्तविळ शेर् न- मूरु विधगळाद तमिळ् लक्षणङ्गळाद कूडिद, अवु मूरु यावु वॆन्दरॆ ववाच्य वचन वैलक्षण्यगळु अथवा शब्द सौष्टव अर्थगभीर, गानमनोहरत्वगळु, इवुगळिन्द कूडिद, मॊळितिरुवॆ-तमिळ् पाशुर रूपवाद सम्पत्ते, इन्तह पाशुरगळु शोभायमानवागि, शब्दार्थगळ गाम्भीरदिन्दलू गानमाडिदरॆ मनोहरवागियू ऎम्ब भाववु. इवॆ उपपाद नॆयु– शॆप्प जैविक्कु अमृतं- अमृतद स्वाद तमत्ववन्नु नालिगॆय मूलक अनुभविसबहुदु, किविगॆ हेगॆ अमृतवु ? ऎन्दरॆ, अमृतवु हेगॆ सविदरॆ मनोहरवो हागॆ इदन्नु केळिदवरिगॆ मनोहरवु ऎम्ब भाववु. इदर गानामृतानुभववु तुम्बा मनोहरवॆन्दु हेळुव अभिप्रायदिन्द हागॆ प्रयोगवु. शॆप्प ऎम्बुदरिन्द गानमाडुवदक्कॆ तुम्बा उचितवादुदु ऎम्ब भाववु तोरुबरुत्तदॆ. आदुदरिन्द हेळुववरिगू केळुववरिगू ई पाशुर गळु आनन्दवन्नुण्टुमाडुत्तवॆ ऎम्ब तात्सरवु. बरी गानरूपदल्लि मात आनन्दवन्नुण्टु माडुवदिल्लवु समुद्रदिन्द सारभूतवाद अमृत उण्टादहागॆ अगाधवाद नाल्कु वेदगळल्लि परमश्रेष्ठवाद वेदान्त वॆन्दरॆ उपनिषत्तुगळ सारतमवाद शास्त्राभिप्रायगळन्नॆल्ला ऒळगॊण्डु इरुवुवु ई रहस्यत्रयद मूवत्तॆरडु अधिकारगळ सह पाशुरवु हीगॆ वाच्य महिमॆयन्नुळ्ळद्दागि अर्थवैलक्षणवन्नु हॊन्दिरुव दिव्य सूकिगळु, आदुदरिन्द ऒप्पत्त नान्मरैयुळ् करु इवुगळल्लि • तुम्बिवॆ ऎन्दु हेळिदरु. नवेदान्ताच्छास्त्र ”-ऎन्दु हिन्दॆ, हॊगळिरुवदक्कॆ अनुगुणवागि इल्लियू, ऒप्पत्तनान्मरॆ युळ्ळ करत्तु- ऎन्दु उपनिषत्तिन भागवु निरुपमवादुदॆन्दु हेळिदरु. नान्म ॆ युळ्ळ करुत्तु ऎम्ब प्रयोगवु, वेदगळ सारभूतार्थव उसनिस्वति नल्लि अडगिवॆ ऎम्ब भाववन्नु सूचिसुत्तदॆ. उळ्ळ करत्तु-ऎम्बुद रिन्द आ उपनिषत्तिन सारतमाभिप्रायवु, ई मूवत्तॆरडु पाशुरगळल्लिवॆ ऎन्दु ई अधिकार सङ्गहक्कॆ इरुव माहात्मयन्नु तिळिसिदरु, उरै त्तु रैतनगॆ भगवद्भागवत कृपॆयिन्द ऒन्दुदन्नु इतररिगॆ (6________________
निगमनाधिकारः १६३ उपदेशिसिद ऎम्बर्थवु तोरुव हागॆयागलि, अथवा ई हसारर्थवु पुनः पुनः अनुसन्नवत दाडाद्दॆम्ब भावनॆयिन्दलागलि, आ रहि स्वार्थगळ विमर्शॆयु पुनः पुनः विचारमाडतक्कद्दॆम्ब भावनॆयिन्द् गलि द्विरुक्तियु, ई मूवत्तॆरडु अधिकारगळू मुत्त मॆळ् शेरदु ऎन्दु हेळल्पट्टितु, इदक्कॆ मेलॆ हेळिद ऎरडु विधवाद अर्थगळल्लदॆ इन्नु ऒन्दु विधवागियू अर्थहेळबहुदु ; हेगॆन्दरॆ ई प्रतियॊन्दु अधिकारदल्लि, संस्कृतदल्लि ऒन्दु प्रतिज्ञारूप श्लोकवू, अनन्तर तमिळिनल्लि अदर विस्तरवाद उपपादनॆयू अनन्तर ऒन्दु द्रावि विड प्रबन्ध पाशुरवू हीगॆ इरुवदरिन्द इदु मुत्तमिळ् शेर् न मॊळि दिव्य प्रबन्धवु, हीगॆ अधिकार सह पाशुरगळु अतिमनोहरगळागि प्रकाशिसुत्तिवॆ ऎम्ब तात्सरवु. हीगॆ हेळिकॊळ्ळुवदु आत्मस्तुतियागुवदिल्लवे ? ऎन्दरॆ इल्लवॆम्ब भाववन्नु सूचिसुत्तारॆ ; इवु तम्म स्वन्त अभिप्रायगळल्लवु ; महत्ताद गुणगळुळ्ळ आचाररुगळु कल्याणगुणगळुळ्ळ सच्छिष्यरन्नु हुडुकि अन्तवरिगॆ परमकृपॆयिन्द उपदेशिसिदॆवु; आदुदरिन्द भगवत्पयिन्द सत्यम्प्रदायरीत्या बन्दवे विना तावे स्वतन्त्रिसि हेळिदवल्लवॆन्नुत्तारॆ. तिगळु तॆळुष्टुणक्कू तप्पत्तवन्नु तावे युगन्नु तरुव तगवाल्-आचाररु सदाचार निष्ठ राय् कनिष्ठॆ ज्ञाननिष्ठॆगळिन्दलू शमदमादिगळुळ्ळनागिरबेकॆन्दु तिळिसुवदक्कागि शॆळुं गुणत्तु. ऎम्ब प्रयोगवु. शिष्यरु हेगिरबेकॆन्दरॆ ? तप्पत्तव-स्टालित्यरहित सद्भुद्धि स्साधुसेवि” ऎम्बल्लि हेळिरुव हागिरबेकॆन्दु केळल्पट्टितु ; इदरिन्द शिष्यरॆन्दु बन्दवरिगॆल्ला हेळकूडदॆम्ब मत्तू अवरन्नु आचारनु परीक्षिसि योग्यनागिद्दरेने उपदेशिकबेकु ऎम्ब न्यायवु सूचितवु. हेगॆ उपदेशिक्कतक्कद्दॆन्दरॆ उगन्नु तरव परमप्रीतियिन्द एनॊन्दु प्रतिफलवन्नु अपेक्षिसदे हेळबेकॆम्बुदू इदरिन्द सूचितवु. सचि मसिक्किदरॆ तावे आतनिगॆ उपदेशिसि आचार् ऋणवन्नु कळॆदुकॊळ्ळबेकॆम्ब भाववु, तामे उरैत्तु रैत- ऎम्बुदरॊन्दिगॆ अन्वयिसबहुदु. आचाररिन्द पडॆद ज्ञानवन्नु तन्नल्ले इट्टुकॊण्डवनु विद्याचेरनु, गुरुद्रोहिय रागि CC आगुवनु, तानु यारु ऒब्बनन्नादरू आरिसि, आतनिगॆ " निस्स हो वदेत् ऎम्बल्लि हेळिरुव हागॆ उपदेशिसतक्कद्दु, दासनिगॆ अन्तन________________
१७४ निगमनाधिकार- क्यारू सिक्कलिल्लवागि ई ग्रन्थरूपदल्लि बरॆदु आचार विषयवाद इतिकर व्यतॆयन्नु नडॆसिरुत्तेनॆ. अवतारिकॆयु–तम्म जीवमानकालदल्लि अनेक शिष्यरु तम्म उपदेशवन्नु परिग्रहिसुवदर मूलक आचार ऋणवु अल्लिगॆ कळॆयितु. हीगॆ ई ग्रन्थवन्नु रचिसिदुदु एतक्कॆ? ई अमोघ ग्रन्थद उपदेशद परि ग्रहक्कॆ अधिकारिगळु मुन्दक्कॆ सिक्कुवरो इल्लवो हागॆ सिक्कदिद्दरॆ, वृथा यासवागि अरण्यरुदितवागुवुदिल्लवे ? अनेकरिगॆ अस्ति कबुद्धिये इरुवु दिल्लवु. ऒन्दुवेळॆ इद्दरू इवुगळन्नु ग्रहिसुव सूक्ष्मबुद्धि इरुवुदिल्लवु. ऒन्दुवेळॆ सूक्ष्म बुद्दि इद्दरू असूयापरनागबहुदु. असूये इल्लदिद्दरू नित्यकानुष्ठान मॊदलाद सम्प्रदायदिन्दुण्टाद परिशुद्धतॆ इरुवुदिल्लवु. अदरिन्द राजसतामसगळल्लि अभिरुचि इरुत्तदॆ. नश्वरवाद भोगासक्तरागिरुवरु. हीगिरुवाग निम्म ई निरतिशय फलवन्नु कॊडुव सन्मार्गक्कॆ अधिकारिगळु यारु ? ऎन्दरॆ कॆलवरु इवुगळन्नॆल्ल दैवकृपॆयिन्द हॊन्दिदवरू उण्टु, लोकदल्लि कण्डिरुवॆवु अवरुगळे अधिकारिगळु ऎन्दु अदक्कॆ समधानवन्नु हेळुत्तारॆ. ई सत्सम्प्रदायवागि बन्द दिव्याभिप्रायगळन्नु आदरिसि ई सन्मार्गवनु अवलम्बिसुवरुण्टु ऎन्दु हेळुत्तारॆ. अर्थवु– ऎन्तह गुणगळुळ्ळवनु तम्म ग्रन्थवन्नु अभिमानिसु वनु ऎन्दरॆ हेळुत्तारॆ. आस्तिकर्वा-परमात्मनु ऒब्बनुण्टु ऎल्ला जगत्तिगू कारणभूतनागि, ऎन्दु ऒप्पिकॊळ्ळुववनु मत्तु ऎल्ला वेदशास्त्रवू परमात्मनु दयपालिसिदुदु ऎन्दु नम्बुववनु, आस्तिक बुद्धि एनो इरबहुदु : अल्लि उपदेशिसिरुव तत्वहित पुरुषार्थगळन्नु ग्रहिसुव योग्यतॆयू इरबेकादुदु आवश्यकवादुदरिन्द, निशित बुद्धि असिधारॆय हीगॆ सूक्ष्मवाद बुद्धियुळ्ळवनु, शास्त्र पगळिगॆ परस्पर विरोधविल्लद हागॆ सामञ्जस्यवन्नु ग्रहिसुववनु, अनभ्यसूयु- नास्तिकनू अल्लवु, सूक्ष्मबुद्धियुक्तनू आगिरबहुदु ; आदरॆ तम्म विषयदल्लि असूयॆयिन्द नोडतक्कवनादरॆ प्रयोजनविल्लवु ; आदुद रिन्द तम्म पङ्गडक्कॆ सेरदवनादुदरिन्द दोषविल्लदॆ परमोपादेय वादुदन्नु दूषिसिदवनु असूयपरनु; हागॆ दोषबुद्धियिन्द नोडदवनु अनभ्यसूयु–मेलॆ हेळिद गुणगळॆल्ला इरबहुदु, आदरॆ आचार निष्ठनल्लदे होदरॆ प्रयोजनविल्लवॆन्दु, सम्प्रदाय________________
निगमनाधिकार आस्तिक र्वान्निश्चित बुदिरन सूयु कृत्सम्प्रदाय परिशुद्ध मना सृदर्थ । सङ्केत भीतिरहित सतृकेष्ट स *र्द्वनी मनुविधास्वति शाश्वतीन्नः १५ 112611 परिशुद्ध मना-मर्हागळाद सम्प्रदायवाद वर्णाश्रम धरीत्या आजाकैङ्करगळाद नित्यनैमिति कानुष्ठानगळिन्द उपायानुष्ठानुक्कॆ प्रतिबन्धकगळाद पापगळन्नु होगलाडिसिकॊण्ड, परिशुद्ध मना- परिशुद्धवाद मनस्सन्नु ळ्ळवनु, आकारणदिन्द, सदर्थि-सत्पुरुषरॊन्दिगॆ सङ्ग, सरससल्लाप, सदुपदेश, सात्विकाहार, तृणप्रायवाद भोग गळन्नु तॊरॆदु ऒळ्ळॆय भोग पुरुषार्थगळु, इवुगळन्नु बयिसु नवनु, इवॆल्ला गुणगळू इरबहुदु; आदरॆ नानु परपक्षक्कॆ सेरिदवनु, श्री देशिकरवर अभिप्रायगळेनो नन्न बुद्धिगॆ सरि ऎन्दु तोरुत्तवॆ. नम्मवरु एनु हेळुत्तारो ऎम्ब भीतियु बाधिसुत्तदॆन्दरॆ प्रयो जनविल्लवु ; आदुदरिन्द सङ्केत भीतिरहतनू-आगिरबेकु ऎन्नुत्तारॆ, सङ्केतवु यावुदॆन्दरॆ श्री देशिकरवरु हेळिदुदन्नु तिरस्करिसतक्कद्दू ऎम्बुदु, अन्तह भीतिरहितः भयविल्लदिरोणवु ; इवुगळॆल्ला इद्दरू वैराग्यविल्लदिद्दरॆ इन्द्रियगळिगॆ वशनागि कॆट्टु होगुवनादुद रिन्द अवुगळिन्दुण्टागुव उपभोगदल्लि रतियु इल्लदवनागियू इरबेकु ऎन्नुत्तारॆ-तृष्ट सक्त. नः- नम्म ऎन्दरॆ नम्म ई ग्रन्थ दल्लि उपपादितवागिरुव, शाश्वतीं-ऎन्दिगू च्युतियिल्लदॆ शाश्वतवाद, सं-ऒळ्ळॆ मार्गवन्नु, निरतिशय सुखवन्नु कॊडुव ई सपरिकर वाद भरन्यासरूपवाद उपायानुष्ठानवन्नु अदक्कॆ बेकाद ज्ञान प्रवृत्ति मॊदलादवुगळन्नू, अनुविधासति अनुसरिसि नडॆयुवनु, इन्तवरु ई कलिकालदल्लि विरळरादरू सुकृतविशेषदिन्द परमात्म कृपॆयन्नु हॊन्दि जनिसदवरु ऎल्ला कालदल्लि उण्टु, अन्तवरु ई नम्म ग्रन्थवन्नु पुरस्करिसुवरॆम्ब नम्बिकॆयुण्टादुदरिन्द तम्म ई ग्रन्थ निराणद आयासवु सफलवु ऎन्दु हेळिकॊण्डरु. उपपादनॆयु– ई तम्म ग्रन्थवन्नु बहुमानिसुवरु ई अदर कालदल्लि उण्टु ऎम्ब नम्बिकॆयिन्द हेळुत्तारॆ. अवरु ऎन्तवरॆन्दरॆ आस्तिकर्वा- परमात्मनू, अवनु दयपालिसिकॊट्ट________________
१७६ निगमनाधिकार- शास्त्रवू सह अस्ति-उण्टॆन्दु नम्बुववनु आस्तिकनु, अन्तह वुळ्ळवनु आस्ति कर्वा नावु मूरु प्रमाणगळिन्द प्रमेयगळन्नु अरियुववु, प्रत्यक्ष अनुमान शाब्द, इहलोकद वस्तुगळु कण्णिगॆ काणतक्कवुगळन्नु प्रत्यक्षानु मानगळिन्द ग्रहिसुवॆवु. इवॆरडरिन्दलू ग्रहिसुवदक्कागदे इरुवदन्नु ऎन्दरॆ आत्म परमात्मरुगळ स्वरूप स्वभावादि मॊदलादवुगळन्नु श्रुतियिन्दलू अवुगळ उपब्रह्मण गळिन्दलू अरियुवॆवु. पाश्चात्यरु कॆलवु अतीन्द्रिय विषगळन्नु ऒप्पिदरू मुख्यवागि तरमूलवागिये अवरुगळ सिद्धान्यगळु एरट्टिरुवदरिन्द अवुगळिगॆ स्थिरवाद अस्थिभारविल्लवु. आदुदरिन्द अवरुगळल्लि आस्ति क्य भावदल्लि न्यूनतॆयिरुवदरिन्द, प्राणहिंसॆ मुन्ता दवुगळन्नु ऎसगुवदरल्लि हिन्तॆगॆयुवदिल्लवु. वेद प्रामण्यवन्नु ऒप्पुव आस्ति क्य बुद्धि यु हिन्दू देशदल्लि हॆच्चागि उण्टु. आदुदरिन्द प्रपञ्च दल्लि हिन्दुगळु तुम्बा मान्यरु वेदक्कॆ अष्टु प्रामुख्यतॆ हेगॆ ? ऎन्दरॆ अदरल्लिन विधि निषेद उपदेशगळन्नु यारू सरियल्ल वॆन्दु हेळलाररु, अदरल्लू उपनिषद्भागवु सहस्रमातापितृगळु हेळुव हितक्किन्तलू परमहितवन्नु बोधिसुवन्ताद्दु नम्म वेदान्त शास्त्रवु. इदन्नु नम्बुववनु आस्तिकनु, “ असन्नेवस भवति “. ऎम्ब आनन्दवल्लिय ६नॆय अनुवाकद वाक्यवु इल्लि अनुसन्धेयवु. पाश्चात्यर वाद सरणियन्नु नावु निराकरिसुवुदिल्लवु. आ वादक्कॆ ऎल्लरू ऒप्पतक्क ऒन्दु शास्त्रवु तळहदियागिरबेकु. अदु इल्लवु. आदुदरिन्दले बरी तरवु सरियाद ज्ञानक्कॆ हेतुवागुवदिल्लवॆन्दु श्री व्यासरु ताप्रतिष्ठानात् “ऎम्ब ( ) सूत्रदल्लि हेळिरुत्तारॆ. तरवु यावाग प्रतिष्ठित ज्ञानक्कॆ हेतुवागुत्तो आग अदु सत्तरवॆनिसुत्तदॆ. “ आर्षन्धरोपदेशञ्च वेदशास्त्रा विरोधिना । यस्त रेणानुसन्ध सधरंवेद नेतरः ”, इन्तह तरवु सरवु. इल्लवादरॆ कुतरवु. इदन्नु सदृष्टानवागि हिन्दॆयू ’ उपपा दिसिरुत्तेवॆ. इदन्नॆल्ला ग्रहिसुवदक्कॆ शास्त्रदल्लि पूर्णविश्वासविरबेकु. आदुदरिन्दले श्री कृष्ण भगर्वारवरु अर्जुननिगॆ “ तस्माच्छास्त्रं- प्रमाणन्ते कारा काव्यव्यवस्थित् ” ऎन्दु उपदेशिसिरुत्तारॆ. (C (6 आगलि शास्त्रदल्लेनो ऒन्दु विधवाद नम्बिकॆ इरबहुदु; अष्टे सालदु, शास्त्र पङ्क्तिगळिगॆ सरियाद समञ्जसार्थगळन्नु ग्रहिसलु________________
022 निगमनाधिकारः बेकाद निशित बुद्धियु इरबेकु, अवुगळिगॆ परस्पर विरुद्धार्थग ळन्नु हेळकूडदु, श्री यतिवररु सत्वं समञ्जसम् ऎन्दु उपदेशिसिरुत्तारॆ. श्रुतियु ऒन्दॆडॆयल्लि सदेवसोदमग्र आसीत् एकमेना द्वितीयं” ऒन्दे इत्तॆन्दू, इन्नॊन्दु वाक्यदल्लि द्वासुपर्णासयुजा” ऎरडु विधवाद आत्मरॆन्दू, मत्तॊन्दु वाक्यदल्लि “भोक्ताभोग्यं प्रेरितारञ्चमा’ मूरु तत्वग ळुण्टॆन्दू, 4 आ नीदवाग्ं स्वधयातदेकं” ऎम्ब मत्तॊन्दु वाक्यदल्लि नाल्कु उण्टॆन्दू श्रुतिवाक्यगळिवॆ. इवु परस्पर विरुद्धवा दवॆन्दु वेद विदूषकनागकूडदु. इवुगळिगॆ परस्पर विरोधविल्लद हागॆ सामञ्जस्यवन्नु कल्पिसुव नितितबुद्धियू बेकु. गीतॆयल्लि ऒन्दु कडॆयल्लि कुरुकव तात, यदान तॆप शैवनत्याजं कार्यमेव त” ऎन्दु हेळि, इन्नॊन्दु कडॆयल्लि *स त्व ध राण परित्यज्य मामेकंशरणं प्रज” हेळि द्दरॆ, इवुगळिगॆ परस्पर विरोधविल्लद हागॆ अन्वयिसि कॊळ्ळुव निशित बुद्धियिरबेकु. ई ग्रन्थदल्ले ई नम्म आत्मावन्नु परमात्मनल्लि समर्पिसतक्कद्दॆन्दू, इन्नॊन्दु कडॆयल्लि ई आत्मा पर मात्मन स्वत्तॆन्दू हेळिदरॆ आतन स्वत्तन्नु आतनिगे समक्षिसुवदु हेगॆ उपायवादीतॆम्ब विरोधक्कॆ समाधानवन्नु ग्रहिसुव निशित बुद्धियागिरबेकु. ऎ ० दु मूरॆनॆयदु- आस्तिक्यवू निशित बुद्धियू ऎरडू ऒन्दु वेळॆ इरबहुदु; आदरॆ गुणगळिरुव कडॆयल्लि दोषवन्नु आरोपिसुव स्वभावविरबहुदु, अन्तवनु ई ग्रन्थदल्लि दोषवन्ने ऊहिसुव दोषक्कागबहुदु. आचार्यर धरोपदेशक्कॆ अनुगुणवागि नडॆयुवदर मूलक परिशुद्धवाद मनस्सन्नुळ्ळवनु ऎन्दू अर्थ हेळ बहुदु. एकॆन्दरॆ अवर उपदेशगळॆल्ला वेद शास्तानुगु णवादुवु. निन्तवनु तम्म – ग्रन्थक्कॆ अधिकारियागुवनु; आदुदरिन्द अनभ्यसू यु- असूयारहितनागिरबेकॆन्दु हेळल्पट्टितु. यावनु आसूयापरनागुवनो, अवनिगॆ गुणवन्नु ग्रहिसुव शक्ति ये इल्लवागुत्तदॆ. आनेकरु, तप्पो नॆप्पो ऒब्बरु हेळिद हागॆ 23________________
१७८ निगमनाधिकार- प्रवृत्तियुळ्ळवरागुवरु. चेतनु ज्ञानर्वा आदुदरिन्द सरियाद ज्ञानवन्नु सम्पादिसिकॊण्डु, निर्भयनागि तदनुगुणवागि वरिस तक्कद्दु. इन्तह मनस्थॆरवु अनेकरिगॆ इरुवदिल्लवु. स्वामिदत्त ऎव ज्ञानाधिक्यवागलि ऐश्वर्यवागलि इद्द पक्षदल्लि साधारण मनु हैनु अन्तह अतिशयवु तनगिल्लदुदरिन्द अन्तवर विषयदल्लि असू यापरनागुवुदु सामान्यवु. इन्तह असहिष्णुगळे लोकदल्लि हॆच्चु. आदुदरिन्द ई ग्रन्थकररु महत्ताद ज्ञानाग्रेसररादुद रिन्द अनेकर असूयॆगॆ गुरियागि तुम्बा कष्टवन्नु अनुभविसि दरु. इदन्नु इवर अभीतस्तवद कॊनॆय श्लोकदल्लि परस्पर हितैषि णां परिसरेषु मांवरय” ऎन्दु श्रीरङ्गनाथनन्नु प्रार्थिसि रुत्तारॆ. इदक्कॆ दासनु बरॆदिरुव उपपादनॆयन्नु नोडि, ज्ञानम् उपाया सत्सम्प्रदाय परिशुद्ध मना–विहित वर्णाश्रम कर्मानु स्थानवन्नु अवलम्बिसिदवरु नम्म आचार्यरुगळु, अन्तह नित्य नैमि तिक रूपवाद आज्ञाकैङ्कय्यगळन्नु नडॆसोणदरिन्द परिशुद्धवाद मनस्सन्नु हॊन्दिदवरु. (कषाये करभिः पततो प्रवरते करयोगदिन्द पापगळु होदरॆ आनन्तर नुष्ठान माडबेकॆम्ब आशॆयुण्टागुत्तदॆ. C * धरेण पापमप नुदति” ऎम्ब प्रमाणवुण्टु, हागॆये गीतॆयल्लि यज्यो दानन्तपशैव पावनानि मनीषिणाम ” ऎन्दु इरुत्तदॆ. इन्नॊन्दु कडॆयल्ल (योगयुक्त विशुद्धात्मा” “बह्मणा धाय काणि सङ्गन्त्य काकरोतियः। लिप्यते न स पापन पद्मपत्रमिवाम्भसा’ ( योगिन करकुनि, सज्जं त्या त्मशुद्धये” इत्यादनेक प्रमाणगळु सत्सम्प्रदायदिन्द परिशुद्ध मनस्सुटागुत्तदॆन्दु बोधिसुत्तवॆ. अथवा सत्सम्प्रदायवॆन्दरॆ आचारैर धम्मोपदेशक्कॆ अनुगुणवागि नडॆयुवुदु. अदर मूलक परिशुद्धवाद मनस्सन्नु ऎन्दू अर्थ हेळबहुदु. उपदेशगळॆल्ला वेदशास्त्रानुगुणवादवु. एकॆन्दरॆ अवर हीगॆ यावाग सत्सम्प्रदायानुष्ठानदिन्द मनस्सु परिशुद्धवा यितो, आग आतनु सदर्थियागुत्तानॆ, सत्सङ्ग, सात्विकरॊन्दिगॆ भाषण, सात्विकाहार सेवनॆ, सदाचार्यसेवॆ मॊदलादुवुगळल्ले अभिरुचि युण्टागुत्तदॆ, अनन्तर बन्धायविषयासङ्ग मुक्तिनिष________________
१७९ निगमनाधिकारः यं मनः” ऎन्दु हेळिरुव हागॆ ई अशाश्वतगळागि तुच्छवागिरुव पुरुषार्थगळल्लि ममतॆयु कळॆदु होगि परनु पुरुषार्थवन्नॆ मनस्सु बयिसुत्तदॆ. इदन्ने मुन्दॆयू, “सतृणीष्ट स ऐहिकैश्वर्यगळू, स्वर्गाम्य पभोगगळु ऎल्लवू अल्ला स्थिरगळादुद रिन्द तृणक्कॆ समानवु, अवुगळल्लि सक्तनागदॆ समष्टाकां चनः’‘ऎन्दु हेळिरुव हागॆ कल्लु मण्णु हॊन्नु इवुगळन्नु सम नागि भाविसुवनागुवनु. 19 उपादि सङ्केत भीतिरहितः इदु गूढवाद प्रयोगवु. इदक्कॆ ग्रन्थ करे अर्थवन्नु मुन्दिन पाशुरदल्लि तिरैवळरु, शिलमान्दर् शज्योतत्ताल् शिद्दॆयूद तिणरॆयो ऎन्दु विवरिसिरुत्तारॆ– बन्धनवन्नु बॆळॆसुव कॆलवु मन्नमतिगळु, तावे तिळिदिरुवदे सरि, इतरवल्लवु, ऎन्दु हेळुववर भयविल्लद स्थिर मतिगळॆन्दु सिरुत्तारॆ. इदरिन्द शास्त्रार्थक्कॆ अनुगुणवागिये नडॆयतक्कद्दॆन्दू- तानु ग्रहिसिदुदु सरिये इल्लवे ऎम्बुदन्नु तिळिदवरॊन्दिगॆ चर्चॆ माडि, तानु ग्रहिसिदुदु समञ्जसवल्लवॆन्दु तोरिदरॆ अदन्नु परित्याग माडि, सरियाद अर्थवन्नु अवलम्बिसतक्कद्दॆन्दु हेळिदन्तायितु अनेकरु तावु पण्डितरॆन्दु हेळिकॊण्डु तम्म अभिप्रायवन्ने इतररू अवलम्बिसबेकॆम्ब गत्ववुळ्ळवरागिरुववरु, तम्म अभिप्रायद मेलॆ पूरै पक्षवन्नु तन्दरॆ सहिसदॆ कोपवन्नु ताळुवरु. प्रति यॊन्दु शास्त्रार्थस्थापनॆगू पूरैपक्षवु अत्यावश्यकवु. आदुदरिन्द हीगॆ विचार माडदॆ इरुववरु शास्त्र सम्मतवल्लद अभिप्रायगळन्नु तन्दरॆ निर्भयवागि अदन्नु निराकरिसुव मनरविरबेकॆम्ब भाववु. इदक्कॆ ऒन्दॆरडु निदर्शनवन्नु गीताशास्त्रदिन्द हेळुवॆवु. करव हिसंसिद्धिम् आस्मिता जनकादयः” ऎम्बुदक्कॆ ऒब्ब पण्डितरु करदिन्दले जनकादिगळु मोक्षवन्नु हॊन्दिदरॆन्दु, एवहि, प्रयोग गळिरुवदरिन्दल, स ० सि द्वि श ७ क्कॆ मोक्ष ऎम्बर्थवागुवद रिन्दलू, हागॆ अर्थ हेळिदरॆ, इदरिन्द नावु भ्रान्तरागि, पण्डितरु ऎम्ब भयदिन्द ग्रहिसतक्कद्दल्लवु. एकॆन्दरॆ मुन्दॆ नाहं वेदैर्नत हसान दानेन न चेज्यया ऎम्बल्लू “इयाज सोपि सुबर्ह ऎम्बल्ल, केवल करॆयॊगदिन्द मोक्षविल्लवॆन्दु हेळल्पट्टिरुत्तदॆ. लक्ष्मियन्नु कुरितु बोधिसुव ऎल्ला शास्त्र प्रमाणगळु आकॆयु लो________________
निगमनाधिकार- कै केश्वरि ऎन्दु हेळुत्तिद्दरू, कॆलवरु नम्महागॆये जीवकोटिगॆ सेरिदवळॆन्दु हेळुवरु. अन्तह सन्दर्भदल्लि शास्त्रज्ञनु अन्तह अभिप्रायवन्नु निराकरिसुव मनस्थॆर्यविरतक्कद्दु, कॆलवु मह नीयरु अन्तह शास्त्रानुमतियिल्लद अभिप्रायगळन्नु निराकरिसियू इरुत्तारॆ. गीतॆय १२नॆय अध्यायद प्रथम श्लोकवाद “एवं सततुक्ताये” ऎम्ब श्लोकद पूरार्ध उत्तरार्धगळल्लि हेळल्पट्ट अधिकारिगळु यारु ऎम्ब चर्चॆयल्लि, कॆलवु ज्ञानाग्रेसरुगळु भिन्न छिन्नवागि अर्थगळन्नु हेळिरुत्तारॆ. अवरुगळ अर्थगळु एनम् ऎन्दरॆ पूरोप्रकारेण ऎन्दु अर्जुनवाक्यवु आरम्भिसुवदरिन्द ई अव्ययद अर्थक्कॆ सरिहोगदॆ, हिन्दॆ हन्नॊन्दु अध्यायगळल्लू अवु ऎल्लयू हेळदे इद्दरॆ अदन्नु निराकरिसुव मनस्थॆर्यविर बेकॆन्दु हेळिदरु. अष्टु दूरदल्लि चन्द्रग्रहणवु नडॆदरॆ अदक्कागि इल्लि आचरणॆ मॊदलादवु एकॆ अत्यावश्यकवु ? आ कालदल्ले ऊट मॊदलादवु एकॆ कूडदु ? ऎन्दु प्रबलरादवरु हेळिदरॆ अदक्कॆ भयपट्टु नावु मोहितरागकूडदु, अदन्नु मनस्थॆर्यदिन्द निराकरिसि, नाल्कु साविर मैलिगळ दूरदल्लि नडॆद सङ्गीत इल्लि नावु अनुभविसुत्तिरुवाग, अष्टु दूरद चन्द्रग्रहणदिन्द सम्बन्धवुण्टाग लारदे ऎन्दु केळतक्कद्दु. आदुदरिन्द मन्दप्रज्ञर मातिगॆ बॆरगाग कूडदु. हीगॆ अवर मातिगॆ वशवागद स्थिरमनस्करु तम्म ग्रन्थक्कॆ अधि कारिगळॆन्दु हेळिदरु. ई उपदेशवु एतक्कॆन्दरॆ श्री निगमान्त देशिकर कालदल्ले कॆलवरु इवर उपदेशक्कॆ विरुद्धवागि शास्त्र सम्मतवल्लद विषयगळन्नु प्रकटिसुत्तिद्दरु. अदक्कागि सङ्केत भीतिर हितः, ऎम्ब प्रयोगवु, अवरुगळु सङ्केत भीति इल्लदवरादरॆ तम्म अभिप्राय नन्नॆल्ला अनुमोदिसिरुत्तारॆ. सतृणीष्ट सक्त– तृणक्कॆ समानगळाद ख्याति लाभपूजॆगळल्लि सक्तनागदॆयू अल्पास्टिरगळाद ऐहिकोपभोगगळल्लि आकॆयिल्लदिरुवरु. तम्म ग्रन्धक्कॆ अधिकारिगळु ऎन्दु हेळिदरु. “धार्थकावैरल मल्प कास्तॆ” ऎम्ब श्रीपराशरोक्तियु अनुसन्धेयवु. अनेक विरक्त शिखामणिगळु ई ग्रन्थदल्ल मत्तु इवर इतर ग्रन्थग ळल्लू असदृशवाद आदरवुळ्ळवरनेकरु इरुत्तारॆ. आ दु द रि ० द तावु ईग ई ग्रन्थदल्लि उपवादिसिरुवदु. शाश्वतीसव्वर्तनी________________
निगमनाधिकार मरॆयुरैक्कु मॊरुळॆल्ला मॆय्यन् रोर् वार् मुन्निय कॊरमतियुडैयार् वण् गुणत्तिल्! कुरैयुक्क (निन्नॆक) निन्नॆ विल्लार् कुरुक्कडमाल् कोद मनन्सत्तार् कॊळ्नान (मै) परमहितवाद शाश्वत फलदायकवाद मार्गवु. इदन्नु मेलॆ केळिद अधिकारिगळॆल्लरू अवलम्बिसुवरु. एनॊन्दू निरर्थकवागि बरॆ दॆने ऎम्ब कॊरॆतॆयु इल्लवॆन्दु अप्पणॆ कॊडिसिदरु. तम्म पूरा चाररु तोरिसिद मत्तू सम्प्रदाय रीत्या बन्दुदे सरियाद मार्गवॆन्दु हिन्दॆयू तिळिसिरुत्तारॆ. हृद्या हृत्पद्मसिंहासन ” वॆम्ब गुरुपरम्पराधिकारान्त्यदल्लिरुव श्लोकवन्नु नोडि. (११२नॆ पुट) अवतारिकॆयु, मेलिन श्लोकदल्लि हेळिद विषयवन्ने उपपा दिसि ई मुन्दिन पाशुरद मूलक तिळिसुत्तारॆ. (6 अर्थवु, मरॆ युरैक्कु .. वेदगळु हेळुव, बोधि सुव, पॊरुळॆल्ला- तत्वहित पुरुषार्थरूपाभिप्रायगळॆल्ला, मॆल्बन् परमार्थवॆन्दु, ओवार्- तिळिदु परम विश्वासवन्नु इट्ट आस्तिकरु, (इदु आस्तिकर्वा ऎन्दु हिन्दिन श्लोकदल्लिरुवदर अर्थवु, मन्नियकूर् मतियुडैयार्, नन्निय दृढवाद स्थिरवाद, कूर्-सूक्ष्मवाद, मतियुडैयार्, बुद्दियळ्ळवरु (निशित बुद्धिय अर्थवु), वङ्गुणल्- इतरराद प्राज्ञर विलक्ष णवागि स्तोत्रार्हवाद गुणदल्लि, कुरैयरैक्य इल्लद न्यूनतॆ यन्नु हेळुव अथवा ऎणिसुव, निनै विल्लार्, सज्जल्प विल्लदवरु (इदु अनभ्य सूयुः ऎम्बुदर अर्थवु,) गुणविरुव स्थळदल्लि दोषारोपणॆयु असूयॆयु, अदिल्लदवरु ऎम्बअर्थवु. कुरुक्क आ तन्साल्, सद्गुरुगळ मूलक, कोदु, निस्सारवाद भ्रमज्ञानग ळन्नु उपदेश मूलक कळॆदुकॊण्ड, मनत्तार्- परिशुद्ध मन स्सन्नु हॊन्दिदवरु (इदु सम्प्रदाय परिशुद्ध मना ऎम्बुदर व्याख्यानवु.) कॊनार् नन्नॆ नन्नॆयन्नु ऎन्दरॆ गुणग्राहिगळु सार भूतवागि उपादेयवादवन्नु ग्रहिसुववरु, कॊळ्वार् नन्नॆ ऎन्दु पाठवादरॆ नम्मन्नु कॊळ्ळुव ऎन्दरॆ आळुव प्रपन्नरु________________
१८२ निगमनाधिकारः शिरोवळरु, शिलमान्दर शजीतक्काल् शित्सॆयाद तितियोर् तॆरिन्द दोता (तॆरिनतोर् वार्) पॊरॆ निलान् मिकु मुनिदर् काट्टु मॆज्जळ् पॊन्नाद नन्नॆरियिल् पुकुदवारे ॥५२॥ भागवतशेषत्ववु हेळल्पट्टितु ; प्रपन्न आज्ञानिाहकरु ऎम्बर्थवु शिरैवळरुं बन्धनवन्नु ऎन्दरॆ संसारवन्नु बॆळॆसुव शिलमान्द कॆलवु शास्त्रद सरियाद ज्ञानविल्लद मन्दमतिगळ, सङ्केतत्काल् नावु हेळुवदे सरि ऎम्ब हटदिन्द, शिदैयाद तिण् मतियोर् - व्यत्यस्तवन्नु हॊन्दद स्थिरबुद्धि युळ्ळवरु (इदु सङ्केत भीति रहितः ऎम्बुदर अर्थवु, शिरनदु ओर् वार्, निरतिशयवाद पुरुषार्थ वन्नु अपेक्षिसुववरु, तॆरिनदु ओर् वार् ऎम्ब पाठवादरॆ, सदसद्वि वेकवन्नु हॊन्दि असत्ताद ख्याति लाभपूजॆयन्नु बिट्टु सत्तन्नु परिग्रहिसुववरु ; ( इदु सतृष्ट सक्तः ऎम्बुदरव्याख्यानवु ) इन्तह अधिकारिगळु, पॊरॆनिलान्, क्षमासीमा भूमियल्लि मिगुमपुनिद अधिक परिशुद्धरु, ऎन्दरॆ निरतिशय क्षमागुण विशिष्टराद नम्म आचार्यरु काट्टु तोरिसल्पट्ट (सदृ नीम् ऎम्बुदर अर्थवु) ऎज्जळ पॊन्नाद नम्म शाश्वतवाद (शाश्वतीम् अर्थवु) नन्नॆरियिल् ऒळ्ळे मार्गदल्लि, पुकुदवारॆ. अवश्यकवागि प्रवेशिसुवरष्टे. उपपादनॆयु, मरै उरक्कुं पॊरुळॆल्लामॆय नोर् नार् ऎम्बुदरिन्द प्रमाणशरणरु तावॆन्दू, वेद वेदान्तगळि गॆल्ला सामञ्जस्यवन्नु कण्डुहिडिदु यधार्थाभिप्रायवन्नु ग्रहिसिद वराद वेदान्ताचार्यरु तावॆन्दू, हागॆ तम्मन्नु आश्रयिसि दवरु ई ग्रन्थवन्नु अनुमोदिसुवरॆन्दु हेळल्पट्टितु. इल्लि वेद वेदान्तगळन्नु हेळिदुदु अवुगळ उपब्रह्मणगळाद स्मृति, इतिहास पुराणगळू, संहिता, सूक्त मॊदलादवुगळू हेळल्पट्टवु. कॆलवु श्रुतिगळु परस्पर विरोधविरुव अर्थगळन्नु उपपादिसुव हागॆ तोर बहुदु. आदुदरिन्द साधारण बुद्धि, मत्तु मन्दबुदि गळिगू सरियाद अर्थग्रहण उण्टागदॆ “तय्या पिवैयाकुलि” ऎम्बुदन्ननुसरिसि आ पार्थगळन्नु हेळुव कुदृष्टिगळाग बहुदु. आदुदरिन्द वेदां________________
निगमनाधिकार तार्थगळन्नु सरियागि ग्रहिसुव सूक्ष्म बुद्धियुळ्ळवरागिरबेकॆन्दु मुन्निय कूर् मतियोर् ऎन्दु हेळल्पट्टरु. इदरिन्द मन्द मतिगळु ई ग्रन्थदल्लि अडगिरुव स्वारस्यगळन्नॆल्ला ग्रहिसलाररॆन्दू हेळिदन्तायितु. आदुदरिन्द ग्रहिसबेकॆम्ब श्रद्धॆ इद्दुदादरॆ ऒब्ब प्राज्ञराद आचाररन्नु वरिसि उपदेशवन्नु हॊन्दबेकॆन्दु तिळिसु वदक्कागि गुरुक्कळ् तन्साल् कोदत्त मनम्पत्तार् ऎन्दु हेळिदरु. गुरुगळ उपदेशद मूलक भ्रमज्ञानगळू अन्यथा बन्द विपरीत ज्ञानगळू इवॆल्लवू तॊलगि मनस्सु निर्मलवागि परिशुद्ध वागुत्तदॆ. ; अन्तवरु अधिकारिगळु ऎन्दु हेळिदरु, गुरुगळे बेकिल्लवु- ऎल्लवन्नू नाने ग्रहिसबल्लॆनॆम्ब अहम्भाववुळ्ळवनु इदक्कॆ अधिकारियल्लवॆन्दु इदरिन्द हेळिदन्तायितु. एकॆन्दरॆ सद्गुरुवु स्टालित्येशा सितानादुदरिन्द सरियाद ज्ञानवुण्टागलु अवश्यकवु. सद्गुरुवु परमात्मन हागॆ हत्तु गुणगळन्नुळ्ळवनॆन्दु हिन्दॆये उपादितवागिरुवदरिन्द सक्षेश्वरनल्लि ऎष्टु भक्तियन्नु इडतक्कद्दो अष्टु भक्तियिन्दलू परमाचार्यरन्नु आश्रयिसतक्कद्दु. ऎल्लरू परमाचार्यरागलाररु : आदुदरिन्द विवेकदिन्दलू जागरूकतॆ यिन्दलू तिळिदवरॊन्दिगॆ आलोचिसि महत्ताद विरक्तिभावदिन्दलू कनिष्ठ ज्ञाननिष्ठॆगळिन्दलू प्रख्यातराद अत्यन्त प्राज्ञराद, अचा ररन्नु आश्रयिसतक्कद्दागिरुत्तदॆ. हीगॆ सत्सम्प्रदायदिन्द उपदेशदिन्दले मनस्सु परिशुद्धतॆयन्नु हॊन्दुत्तदॆन्दू, अन्तवरु तम्म ग्रन्थवन्नु आदरिसुवरॆन्दु हेळिदरु. नन्नैकॊळ्वार् शास्त्र ज्ञानावलम्बियागि गुणग्राहिगळादरॆ अवरु तम्म पङ्गडक्कॆ सेरिये इरलि, सेरदे इरलि, इदन्नु परिग्रहिसदे इररॆम्ब भाववु- नम्मॆ कॊळ् वारॆम्ब पाठवादरॆ श्रीदेशिकगुरुगळिन्द ई ग्रन्थदल्ले क्रय विक्रयार्हरु प्रपन्नरु, परस्पर शेष शेषि भाववन्नु हॊन्दिदवरु ऎन्दु हेळल्पट्टिरुववरु : अन्तवरु अधिकारिगळॆन्दु हेळिदरु. आदरॆ हिन्दिन संस्कृतश्लोकद सदर्थि ऎम्बुदर व्याख्या नवु इदादुदरिन्द नन्नॆ कॊळ्ळो नार् ऎम्ब पाठवे सरियादुदागि तोरुत्तदॆ. शिरैवळन्नु तिति. इदु सङ्केत भीतिरहित ऎम्बुदर उपपादनॆयु कॆलवरु संसारवर्धकरॆन्दु इल्लि हेळिदुदु एकॆन्दरॆ अवरिगॆ प्रपदनवु उपायवे अल्लवॆम्ब अभिप्रायवुळ्ळवरादु________________
१८४ निगमनाधिकार « दरिन्द उपायानुष्ठानवन्नु अवरु माडुवुदिल्लवादुदरिन्द; एकॆन्दरॆ ई जीवात्मनु भगवन्तन स्वत्तु; आतन पदार्थवन्नु तन्नदु ऎन्दुबहु काल भ्रमिसि हागॆ चोरकृत्यवन्नु नडॆसि, अनन्तर ज्ञानवुण्टागि, अदन्नु अवनिगॆ समल्पिसिबिट्टरॆ, आतनु अदक्कागि कृपॆ माडबेकॆम्ब अवश्यक कवेनु ऎन्नुवरु : आकारणदिन्द आत्म समर्पणॆयु उपायवागु वदिल्लवॆम्बुदु कॆलवर अभिप्रायवु. शरण्यन दिव्यसूक्तिगळे आत्मसम र्पणॆय ऒन्दु महत्ताद उपायवॆन्दु, “सकृदेव प्रपन्नाय * सरर्धा परित्यज्य” (मित्रभावेन सम्प्राप्तं” इत्याद्यनेक सन्दर्भगळल्लि हेळिरुवदन्नू, 14 ओमित्यात्मानंयञ्जीत ” मु मुकुरै शरणमहम्प्र प” इत्यादि श्रुतिवाक्यगळन्नू गमनिसदॆ तप्पु अभिप्रायगळुळ्ळवरादुदरिन्द अवरु मास्टर्, बुद्दि मान्द्यरु अज्ञरॆन्दु हेळल्पट्टरु. इवरुगळु तम्म अभिप्रायवे सरियादुदु! इतरर अभिप्रायवु सरियल्लवॆम्ब सङ्केतवन्नु माडिकॊण्डवरु ; विवेक बुद्धियिन्द विमर्शिसि साध्व साधुवॆम्बुदन्नु निश्चयिसदे हट हिडिदवरु, आगमोत्थज्ञान मत्तु विवेकोत्थज्ञान इवॆरडू सरियाद अभिप्रायगळन्नु ग्रहिसलु बेकादवु; इवॆरडू इल्लदवरु ; इन्तवर सम्बन्ध तमगिद्दरू अन्तह अभिप्रायगळिगॆ मनगॊडदॆ स्थिरमतिगळन्नु ळ्ळवरू तम्म ग्रन्थक्कॆ अधिकारिगळॆन्दु हेळिदरु. हीगॆ स्थिरमतिग ळागि तम्म ई ग्रन्थवन्नु आदरिसिरुवदक्कॆ दृष्टान्त उण्टो ? ऎन्दरॆ ऒन्दॆरडन्नु हेळुवॆवु प्रतिवादि भयङ्कर अण्ण ऎम्ब यारु असूयापररु ऎन्दरॆ महनीयरु ; मत्तु यतीक्ष्यराद श्रीमद्वरद रामानुज देशीक वर्यरु. इदू अल्लदॆ श्री निगमान्य देशिकरवर ग्रन्थगळ महात्म यन्नु ग्रहिसिद अनेक प्राज्ञरू असूयॆय गन्धवे इल्लदॆ इरुवदन्नू कूड नावु कण्डिरुवॆवु शास्त्रज्ञान विवेकज्ञान, ऎरडू इल्लदवरु मात्रवे, ऒब्ब माध्य घन पण्डितरु इवर सङ्कल्प सूर्योदय ग्रन्थवन्नु अवलोकि सुत्ता दरोदग्र दशेन्द्रियाननमनो ”ऎम्ब श्लोकार्थ वन्नु ग्रहिसि, पुस्तकवन्नु कॆळगिट्टु कै जोडिसि नमस्कार माडि महानुभावरॆन्दु श्लाघिसिदुदन्नु कण्डिरुवॆनु. कुम्भकोणद ऒब्ब अदैत सिद्धान्ह घन पण्डितरु ई रहस्यत्रयसारद मुख्य संस्कृत श्लोकगळन्नॆल्ला बायल्लि हेळिदुदन्नु नानु कण्डिरुवॆनु, महानु 66________________
निगमनाधिकार- १८५ भाववाद आय्य दीक्षितरे मॊदलादवरे इवर ग्रन्थगळन्नु पुरस्करि सिगुवाग इतरर मातेनु, आदुदरिन्द नम्म श्री वैष्णव पङ्गडदल्ले तुम्बा प्राज्ञरादवरु ऎल्लरू इवर ग्रन्थगळन्नु आदरिसुवरॆम्बुवदु निस्सन्देह विषयवु. इवर ग्रन्थवन्नु आदरिसुव अधिकारियागुवु दक्कॆ इन्नॊन्दु मुख ई तुवन्नु हेळुत्तारॆ. ऐहिकवन्नु चन्नागि तॊरॆदु मोक्षापेक्षॆयुळ्ळ वैराग्यवुळ्ळवरु मुख्याधिकारि ऎन्दु हेळुत्तारॆ. एकॆन्दरॆ इदु मोक्ष शास्त्रवु; अदु निपुणतरवागि ऎल्ल रिगू तिळियुव शैलियल्लि रचिसल्पट्टिरुवुदरिन्द परमग्राह्यवु, सत्वहित 1 र्षवु बहु निशवागि उप वादितवु. आदुदरिन्द तॆरिन्न राल् णक्कॆ समान ऎन्दु तिळिद ऐहिकगळन्नु अपेक्षसदे इरु वर, इदु सणॆ सक, ऎम्बुवर उपवादनॆयु, यावाग क्षुद्र गळन्नु अपेक्षिसदवरु ऎन्दु हेळल्पट्टितो, आग निरतिशय पुरु षार्थवाद मोक्षपेक्षॆयुळ्ळवरॆन्दू हेळिदन्तायितु. इदक्कॆ इन्नॊन्दु पाठ उण्टु; अदु ई ऎरडनॆय अभिप्रायवन्ने तिळि सुत्तदॆ, तॆरिनरार् ऎम्बुदु इन्नॊन्दु पाठवु; तॆरिन्नु अदु ओर् पाल्-इदु कुद्रफल इदु शाश्वतफलवॆन्दु हीगॆ सदसद्विवेक ऎन्नु हॊन्दि, असत्तन्नु त्याग माडि, सत्ताद निरतिशय फलवन्नु ऒर् पार्-अपेक्षिसुववरु; ऎरडु पाठगळू ऒन्दे अर्थवुळ्ळवु, इदरिन्द असत्ताद कुद्र फलवन्नु कोरुवरल्लवॆम्बुदु व्यक्तवु. वॊरॆ निलिन् मिकुमनिसर् - क्षमासीमा भूमियल्लि हॆच्चाद परिशुद्धराद तम्म आचाररु, काट्टु -अवरुगळिन्द तोरिस मॊन्नाद-शाश्वतवाद, सद्वनियिल् -समीचीनवाद मार्गदल्लि ऎदॆ. शनायदल्लि पुगुदुवार प्रवेशिसुवरष्टॆ. ई ग्रन्थदल्लि उप पादितनाद घटवागि, क्षेत्रदल्लि भगवति प्रसन्नतॆयन्नु सम्पादिसिकॊडुव २. नान जन सरस मार्गवन्नु मेलॆ हेळिद ऎल्ला अधिकारि ग अवलन्दवरु, इदल्लेनो सन्देहविल्लवॆम्ब भावदिन्द पुगु द वन ऎन्दु हेळिदरु, ई सापाय मार्गवन्नु बोधिसुव रा? ऎषरि तम्म गुरुगळाद किडि - अळ्तारवरु, अवर ऎत गॆ क्षमागुणद आचॆ दडवन्नु हॊन्दिरुवुदरिन्द आ क्षण तट्टदिन्द 24________________
१८६ निगमनाधिकार बोधितवाद पृथ्विगॆ समानरु, मनसापि यारन्नू द्वेषिसद महनी यरु, इन्तह सद्बक्ति नीं सन्मार्गवन्नु अवलम्बिसि शाश्वतपदवन्नु हॊन्दुव अधिकारिगळु; ई मेलॆ उपपादितवाद ऒळ्ळॆ गुणगळन्नुळ्ळव रॆन्दु हेळल्पट्टितु. तावु उपदेशिसिरुवदु हीगॆ सत्सम्प्रदाय रीत्या परम सद्गुरुविनिन्द बन्दुदु मात्रवे अल्लदॆ, श्रुतिस्मृति वाक्यगळिगू अवुगळ उपब्रह्मणगळाद वैशम्पायन, वाल्मीकि, शुक, व्यास, पराशर, पराङ्कुश, परकाल, नाथ, यामुन, यतिवरादिगळ दिव्य सूक्तिगळिगॆ अनुगुणवागियू इरुवदरिन्द सद्वरनी ऎन्दु हेळिदरु. अभिप्रायगळादरो इवॆल्ला दिव्य सूक्तिगळिगू विरोधवादवु; आदुद रिन्द सद्वनि ऎन्दु हेळलु साध्यविल्लवॆम्ब भाववु. इतरर अवतारिकॆयु हिन्दिन श्लोकदल्लि तमगॆ भगवतृपॆयिन्द दॊरॆत ज्ञानाग्रेसररागि परम गुरुगळाद तम्म सोदर मावन्दिरन्नु हिन्दिन पाशुरदल्लि पॊरैनिलत्तिन मगु पुनिदर् इष्टु मात्र दिन्द श्लाघिसिदुदु सालदॆ, अवरन्नु मुन्दिन ऎरडु पाशुरगळिन्द स्तुति सुवरागि, अन्तह भाग्यदयवु तमगॆ उण्टादुदु परम लाभवन्नु त्तारॆ. अवरुगळु तम्मल्लिद्द अनेक न्यूनतॆगळन्नू परिगणिसदॆ इन्तह सन्मार्गवन्नु नमगॆ चॆन्नागि बोधॆयुण्टागुव हागॆ उपदेशिसिद रल्ला, अवरु ऎन्तह महनीयरो ऎन्दु कॊण्डाडुत्तारॆ. अर्थवु. इदु ई ग्रन्थदल्लि उपपादितवागिरुवदे, इन् तुम्बा मधुरवाद- अमुदु. अमृतसदृशवागि मोक्षवन्नु कॊडुव, वळि- सत्कृष्टवाद परमभोग्यवाद मार्गवु, ऎन्नव -ऎन्दु उपदेशि सिदरु; यारॆन्दरॆ ऎज्जळ देशिकरे-नम्म आचारराद आत्रेय रामानुजाचाररु ऎन्दु मुन्दॆ इदॆ; अथवा नम्म आचार परम्परॆ ऎन्दू अर्थमाडबहुदु. श्री वकुळाभरणरु (नम्माळ्वार्) नाथ, यामुन, यतिवर, किडाम्बियार्चा, वादिहंसाम्बुवाहारादिगळु ऎन्दू हेळबहुदु. इन्सुलन्-अल्प सारगळाद शब्दादि विषयोप भोगगळन्नू मत्तु इतर हेयवृत्तिगळन्नू, वेरिडुवार् बिडतक्क वुगळॆन्दु निराकरिसिदरु; तावू परित्याग माडिदुदू अल्लदॆ, परित्याग माडतक्कवॆन्दु शिष्यरिगॆ उपदेशिसिदरु. इदुवळियाम- इदरल्लि उपदेशिसिरुवुदे भगवतृपॆयन्नु सम्पादिसुवुदक्कॆ मुख्योपायवे, ऎन्दू, अल्-तद्व तरिक्तवादुवॆल्ला उपायवल्ला ऎन्नरिवार् ऎन्दु________________
निगमनाधिकारः इदुवळि यन्न मुदॆनवरिन् पुर्ल (विण् पुनल्) १८७ वेरिडुवार् } इदुवळि यामलवॆन् ररिवारॆ 8 आ देशिकरे । इदुवळि यॆदुकवॆनुग पालॆन् पिळ्ळॆ पॊरुप्पार् । इदुवळि यवरैयोररुळाल् यामि न्ननमे ॥५३ निर्णय.ओ. उपदेशिसिदरु. इदुवळि ई ग्रन्थदल्लि उपवादितवाद, सन्मारवन्ने ऎम् मुग-बेग हॊन्दोण ऎन्नु-ऎम्बुदागि, उग स्टा- ई सन्मार्ग प्रवचन सन्तोषदिन्द सन्तोषचित्तरागि ऎम्ब र्थनॆ, ऎन् पिळ्ळॆसूरुप्पार्-नम्म समस्त न्यूनतॆ स्टालित्यगळन्नु सहिसिकॊळ्ळुवरु, इवॆल्लक्कू कर पदवु. ऎस्टो देशिकरे ऎम्बुदु, नम्मल्लि ऎष्टु न्यूनतॆ अथवा दोषगळन्नु कण्डरू क्षमिसि ननगॆ उशिसिदरॆम्ब भाववु; आदुदरिन्द याव - नावु मरॆयोर् अरुळाल् सरम वेदवित्तुगळाद आचारर कृपॆयिन्द इदुवळिया ई ग्रन्थदल्लि नावु उपदेशिसिरुवुदे राजमार्ग, घण्टापथवॆन्दु इन्दनमे – अङ्गीकारवन्नु हॊन्दिदॆवु. इदरिन्द गुरुमार्गवाद उपासनवन्नु बिट्टु, ई उपदेशिसल्पट्ट लघुमार्गवे सरोत्कृष्टवाद राजमार्गवॆन्दु भाविसिदॆवु ऎम्ब भाववु. ताम्र - ई ग्रन्थदल्लिरुव उपदेशवॆल्ला आचार परम्परॆयिन्द बन्द इदुपदेशद मूलक तम्म आचाररे इदे सर्वोतृष्ण मार्ग वॆन्दु उपदेशिसिद विषयवे विना तम्म स्वन्त कल्पनॆयल्लवॆन्दु ऎल् देशिकरे ऎम्बुदरिन्द तिळिसिदरु. वेदगळ हागॆ इवरुगळ अभिप्राय कस कन्नडद प्रमाण कोटॆयल्ले सेरिदवॆम्ब भाववु. इदुवइन् अनन्द ऎम्बल्लि अमृत शब्दवु मोक्षप्राप्तियन्नु बोधिसुत्तदॆ. “अमृत स्यषसेतुः” (मुण्डिकॆ २.२.६) ऎम्बल्लि अमृत शब्दवु पर ब्रह्मनन्नु बोधिसुत्तदॆ ; एकॆन्दरॆ “ तमेवु विर्द्वा अमृत इह भवति” ऎम्बल्लि आतनु अमृत प्राप्ति मोक्षप्राप्तियन्नुण्टुमाडुव नादुदरिन्द ; अथवा इन् अमुदु अमृतद हागॆ अति भोग्यवाद एकॆन्दरॆ अमृतत्ववन्नुण्टुमाडुवदर मूलकवॆम्ब भाव यएत्तडि मुरताभवनि”ऎम्ब श्वेताश्वतर वाक्यवू ३ ९) अन्द . प्रगत्तिगॆरडू उपायवादर- नम्म देशीकरु วา 3________________
१८८ निगमनाधिकार गुरुवागि, तुम्बा कष्टसाध्यवागि, वर्णदवरिगॆ मात्रवे अधिकार वुळ्ळद्दागि, प्रारभानुभवक्कागि विळम्बवुळ्ळद्दागि, असकृतरव्यवागि रुव भक्तियोगमार्गवन्नु त्यजिसि, लघुवागि, सुलभवागि, सर्वाधिकार वुळ्ळद्दागि, विळम्बविल्लदॆ ऒडनॆयागलि अथवा देहावसानन्तरवे यागलि फलप्रदवागि, सहृत्कत्रव्यवाद भरन्याद मार्गवे सरोव वाद मार्गवॆन्दु नम्म देशिकरुगळॆल्ला अवलम्बिसिदरॆम्ब तात्परवु. इन् पुलनवेण्डुवार्-ई अल्प सारगळाद ऐहिकगळाद उपभोगग ळन्नु बिडतक्कद्दु ऎन्दु इष्टु मात्र उपदेशवु अति सुलभवु. नम्म आचार पङ्क्तिगळादरो तावु उपदेशिसुदुदु मात्रवे अल्ल, तावु हागॆये आचरिसि, नमगॆ मेल्पण्ड्तियन्नु हाकिकॊट्टवरॆन्दु अवरु गळू अवन्नॆल्ला परित्याग माडिदरु ऎम्ब भाववु, वेरिडुवार् ऎम्बु दरिन्द तोरिबरुत्तदॆ, आचि नोतिचशास्त्रार्था्र आचारे स्थापयि प्रति । स्वयमाचरतेयस्मादाचार इति तंविदुः ऎन्दु हेळि रुव हागॆ तावु आचरिसुवदरिन्द आचाररॆन्दु हेळिसिकॊळ्ळुलु अर्ह रॆम्ब भाववु. इन्नॊन्दु कडॆयल्लि श्री देशिकरे स्वरादि भोगगळन्नू, ऐहिक भोगगळन्नू तृणवॆन्दु “तृण मन्यदन्यद पिवा” ऎम्बल्लि तिळिसिरुत्तारॆ, श्री पराशररु * धरार्थ कावैरलमल्प का ऎन्दु अवुगळन्नु अल्पवादवॆन्दु हेळिरुत्तारॆ. “ननाकपृष्टम नच सारभौमं नपार मेष्ट्रु नरसाधिपत्य । नयोग सिद्धि रफ्तु नर्भवन्दा वाञ्छस्तियत्पादरजः प्रसन्ना” सश्वेश्वरन पाद धूळियन्नाश्रयिसिद प्रसन्नरु इन्द्रलोक भोगवन्नागलि, इल्लिन सात्व भौम पदवियन्नागलि, ब्रह्मलोक वासवन्नागलि, वरुणलोक प्राप्ति यन्नागलि, कुबेर लोकद अष्टॆश्वर प्राप्तियन्नागलि, कै वल्यवन्नागलि अपेक्षिसदॆ इरुवदु एतक्कॆन्दरॆ इवॆल्लक्किन्तलू निरतिशयवाद परिपूर्ण ब्रह्मानुभववु तमगॆ उण्टागुवदु सिद्ध वादुदरिन्द ऎम्ब भाववु. (भाग १०, १६, ३७) तम्म इदुवळिया मलवॆन्नरिवार् :- मुक्तियन्नु हॊन्दुवुदक्कॆ ई प्रपदन मारवे साकाद उपायवॆन्दु उपदेशिसिदरु. मन बन्दन्तॆ उपदेशिसलिल्लवु. शास्त्र प्रमाणगळ प्रकार निर्धरिसि तावू अनुष्टिसि नमगू उपदेशिसिदरु. “ओ मित्यात्मानं युं जीत” ऎम्ब श्रुतिवाक्य शरणंव्रज ऎम्ब स्मृति वाक्य, त्वमेवो________________
निगमनाधिकारः १८९ पाय भूतोमॆ ऎम्ब संहिता वाक्य, “सकृदेव प्रसन्नाय मत्तु मामेकमेव शरण मातानं सत्व देहिनाम । याहि सात्म भावेन (भाग ११, १२, १५) ऎम्ब पुराण, इत्याद्यनेक प्रमाणगळिन्द इदे मार्गवे मुक्ति प्राप्तिगॆ साकादुदॆन्दु निर्धरि सिदरु ऎम्ब भाववु तोरिबरुत्तदॆ. इदुवळिय दुगवॆनुगप्पाले ऎन् पिळ्ळॆ पॊरुप्पार्, इदे सुलभ मार्गवॆन्दु तावू अवलम्बिसि नमगू उपदेशिसिदरु. हेगॆ उपदेशिसिदरु? ऎन्दरॆ उगप्पाल् सन्तोषचित्तरागि “देशिको मेदयाळुः” ऎन्दु हेळिरुवहागॆ नम्म हीनस्थितियन्नू शतापराध गळन्नू परिगणिसिदरॆ, ईगलादरू, ऒळ्ळॆ बुद्दि बन्दु नम्मन्नु आश्रयि सलु बन्दने ऎन्दु सन्तोषचित्तरागिये उपदेशिसिदरु. पक्षिच शाखानिलयं प्रविष्टः पुनः पुनश्चतम सान्त्ववादी । सुस्वागतांवाच मुदीरयानः पुनः पुनश्यदयती वकृष्ट ; ( रा. सुं, २७, ५१) ऎम्बल्लि महर्षियु बहु स्वारस्यवागि उपवादिसिरुत्तारॆ. इल्लि पक्षि शब्ददिन्द चेतननु हेळल्पट्टनु; एकॆन्दरॆ “उभाभ्यामेव पक्षाभ्यां यथा खेपक्षिणाङ्गतिः। तथा ज्ञानकाभ्यां च नियतापरवागतिः” ऎम्बल्लि हेळिरुवहागॆ पक्षि गळिगॆ ऎरडुरॆक्कॆगळिन्द गमनवु हेगॆ साध्यवो हागॆये मुमुक्षुविगू ज्ञानकरगळॆम्ब ऎरडु रॆक्कॆगळिन्दले दिव्यवैकुण्ठवन्नु कुरितु गमनवु ऎन्दु हेळिरुवदरिन्द पक्षि शब्ददिन्द परम भागवतोत्तमनु हेळल्प एनु, श्रुतियल्लि हागॆये जीवात्मनु सुपर्ण शब्ददिन्द द्यासु पर्णा ऎम्बल्लि हेळल्पट्टिरुत्तानॆ. इन्तह आचार स्थानीय जीवा तनु शाखानिलयं प्रविष्ट -निर्जन प्रदेशदल्लि पर्णशालॆयन्नु रचिसिकॊण्डु अदन्नु प्रवेशिसिरुववनागि अथवा वेदशाखॆगळन्नु उप निषत्तुगळन्नु अवलम्बिसिदवनागि, ऒळ्ळॆ ज्ञान निष्ठॆयन्नु हॊन्दिदव नागि, उत्तम सान्त्ववादी-उत्तमः पुरुषः ऎम्बल्लि हेळि रुव हागॆ सरोत्तमनाद परम पुरुषनल्ले मनस्सन्निडतक्कदॆन्दु शिष्यरुगळिगॆ उपदेशिसुवनागि, सुस्वागतां वाचमुदीरयान- मोस - यु उण्टादुदु परम सुकृत विषयवु, अदन्नु हॊन्दुव रीतियन्नु तिळियबेकॆन्दु बन्दिरुविरि; तुम्बा सन्तोषवु; बन्नि ऎन्दु ऒरराडिकॊण्डु हीगॆ ऒळ्ळॆ मातन्नु आडुववरागि, अथवा, तम्म________________
१९० निगमनाधिकारः आचाररुगळिन्द सम्प्रदाय रीत्या चॆन्नागि बन्द रहस्यत्रयगळ उपदेशवन्नु बोधिसुववरागि, पुनःपुन दय तीव सृष्ट तावु ऒन्दु सल उपदेशिसिदुदु मनस्सिगॆ हिडियदे इद्दरू, अदक्कागि कोपिसदॆ तुम्बा हृष्टचित्तरागि पुनः पुनः मनस्सु ग्रहिसुव हागॆ हेळुवरु. ऎम्बुदु श्लोकार्थवु. इदे इल्लि बेकाद व्यङ्ग्यार्थवु, इतर साधारणार्थगळिगॆ गोविन्दराज्य व्याख्यानवन्नु पराम्बरिसि ग्रहिसुवदरल्लि शिष्यनल्लि न्यूनतॆ, अथवा इतर दोषगळिद्दरू, अवॆल्ल वन्नु क्षमिसि बोधिसुवरॆन्दु इदुवळियॆयुग ऎन्नु गाल् ऎन् पिळ्ळॆ पॊरुप्पार् ऎम्ब प्रयोगवु, हीगॆ नम्म “मरॆयोर्” - वैदिकरु, ब्रह्मवित्तुगळाद परम भागवतराद नम्म गुरुगळु निष्कर्षिसि, ई प्रपदन मार्गवे परमोत्कृष्टवाद मार्गवॆन्दु, तुम्बा कृपॆयिन्द उपदेशिसिदुद रिन्द अदन्ने नावू आ उपायवन्ने शिरसावहिसि अवलम्बिसिदॆवु ऎन्दु इन्नमे ऎम्ब प्रयोगवु, आचारर अरुळ् परममहत्तादुदु. अन्तह “अरुळ कण्डीरिवुलगनिल् मिक्कदे” ऎम्बल्लि हेळिरुव हागॆ शिष्यनिगॆ परम नियस्सिगॆ साधनवु, इदुवळिया ऎम्बुद रिन्द ई प्रपत्तिये राजमार्गवु, मिक्कवॆल्ला सन्दु गॊन्दुगळल्लि दूरोणवु. इदे दिव्य वैकुण्ठ प्राप्तियु लभिसुव हागॆ माडुव मार्गगळॆम्ब भाववु. अवतारिकॆयु भन्यासवे सुलभोपायवॆन्दु तम्म आचाररु गळु परम कृपॆया उपदेशिसिदरु. अदे सरोत्कृष्ट साधनवॆन्दु नावु अङ्गीकरिसिदॆवु ऎन्दु ई अमोघ रहस्यत्रयदल्लि उपरेशिसिदरल्ला, इदु हेगॆ तमगॆ लभिसितु? ऎम्ब सन्दर्भदल्लि हेळुत्तारेनॆन्दरॆ? ऎल्लवू सिद्धपायनाद लीलासारथियागि अवतरिसिद श्री कृष्ण भगर्वारवर परम कृपॆये ऎन्दु हेळुवनरागि रहस्यत्रयगळ ज्ञानवे इल्लदॆ अज्ञराद तमगॆ सदाचार कटाक्षवन्नु ऒदगिसिकॊट्टु, अवुगळ सदुप देशवन्नु ग्रहिसुव ज्ञानवन्नुण्टुमाडि, उपायानुष्ठानवन्नु माडिसि, पापसमूहगळन्नॆल्ला होगलाडिसि, दिनवै कुन्त प्रप्तियिल्ल ऎम्ब भयवू शोकवू निनगॆ बेड ऎन्दु श्रीयः नितिय ला सारथियागि सिद्धोपायनागि हेळिरुवदरिन्द, निर्भयनागि निर्भरन कृष्ण मनस्सन, स्थिरप्रतिष्ठित ज्ञानर्वा आगि निरयनादु________________
निगमनाधिकारः १९१ भरन्यास एव साक्षात्सुलभोपाय- इति आचारोपदिष्ट रहस्य त्रयज्ञान लीलासारथे कृपया लब्ब मिति निगमयति ऎट्टु मिरण्णु मरियाद वॆम्मॆयिवे यरिवित् । तॊट्टु वॊण्णाद विषन् तरुमळवादवनार् । निगमन माडुत्तारॆ. रहस्यत्रयवु सारतम ग्रन्थवादुदरिन्द आ मूरन्नु ई निगमनदल्लू श्लाघिसि हेळबेकॆम्ब सल्पदिन्द ई मुन्दिन पाशुरवन्नु अनुग्रसिरुत्तारॆ. हिन्दॆ शाखाना मुपरिस्थितेन मनुना मूलेनलब्दात्मक ऎन्दु आदियल्लि श्लाघिसिदहागॆ निगमन दल्लू श्लाघिसुत्तारॆ. अर्थवु-ऎट्टु मिरण्डु मरियाद-ऎण्टु ऎरडु हत्तु ऎन्दु कूडहेळलु तिळियद अज्ञानिगळाद, प्रकृतार्थवेनॆन्दरॆ, ऎट्टु - अष्टाक्षरि ऎन्दु हेळिसिकॊळ्ळुव मूलमनवन्नू, इरण्डुव- द्वयवॆनिसुव करणमवन्नु, अरियाद अवुगळ विषयदल्लि एनॊन्दन्नू तिळियद, नम्म-नम्मन्नु, इवै-बहुरहस्यार्थगर्भित गळाद ई मस्त्रगळन्नु, हीगॆ इवॆरडन्नु हेळिदुदु चरमश्लोकक्कू उपलक्षणवॆन्दु भाविसबहुदु ; अथवा मुन्दॆ चरमश्लोकार्थद उपपादनॆयिरुवदरिन्द इल्लि ऎरडु मनॆगळु मात्र हेळल्पट्टवॆन्दू भाविसबहुदु, अरिवित्तु-नम्म आचाररुगळ मूलक उपदेशवन्नु हॊन्दुव हागॆ माडि, ऎट्ट वॊण्णाद इडम-हागॆ आचाररुगळ मूलक भरन्यासमाडद अप्रपन्नरिगॆ असाध्यवाद तिरुवयोध्यॆ ऎन्दु हेळल्पडुव परमपदवन्नु, तरुम-कृपया अनुग्रहि सुव, ऎळ् माधवनार्-ननगॆल्ला शेषियाद श्रीयःपतियु, श्रीकृष्णनागि अवतरित्तु लीलासारथियागि अमोघ चरमश्लोकवन्नु पदेशिसिदवन्नु मुट्ट वित्तिर-सम्पूर्णवागि पापसमूहवॆल्ला, माळ-नाशवागुव हागॆ, मुयन्निडुम-अभिनिवेशवन्नु माडि ऎन्दरॆ सङ्कल्पिसि, अञ्जल् -नीनु निर्भयवागि ऎन्दरॆ नीनु शोकिस बेड, ऎन्नार् - ऎन्दु हेळुव करुणाकरन, कट्टॆ इल्-सल्वतः प्रकातिसु त्तिरुव, वाचकाल् दिव्यसूक्तियाद चरमश्लोकदिन्द, कलण्णानि केश, शोक मॊदलादवुगळिल्लद स्थिरवाद शान्तियुळ्ळ अवस्थॆयन्नु ऎन्दरॆ कृत कृत्यतॆयन्नू कृतार्थ भाववन्नू, पनमेहॊन्दिदॆ________________
083 निगमनाधिकार; मुट्टि विनैत्तिरल् माळ मुयन् गिदु मलॆन्सार् ! कट्टॆ ळिल् वाचकत्तार् कल कानिनॆनमे ॥ ५४ ॥ वल्लवे, तावु अन्तह श्री सारथिय, नम्बलु अर्हवाद दिव्य सूक्ति यिन्द भय शोक मोरादिगळॆन्द पीडित मतियन्नु कळॆदुकॊ मनशान्ततॆयन्नु हॊन्दिदॆनल्लवे. महिमॆयुळ्ळ, कृपाळुवो ? ऎम्ब बावु, ताक्षरवु- 1 गॆ तमगॆ परमाचार लभिसि इद घोषबेशगळॆल्ला तमगॆ दॊरॆतु, अदन्नु ऎल्लरिगू उपदेशिसतक्कद्दु तम्म कत्रव्यवॆन्दु भाविसि मुख्य कारणवन्नु तिळिसुत्तारॆ. इदॆल्ला सिपायनाद श्री भगर्वारवर कृपापरीवाहवॆन्दु तिळिसलु प्रारम्भिसि आत्मन आज्ञ रव तमगॆ सकृष्टराद आचाररन्नु ऒदगिसिकॊट्टु, शास्त्रगळल्लि ला सारतमवाद ई मूरु रहस्यगळन्नु विन्धवागि विस्तरवागि सारवत्तागि उपदेशिसुव हागॆ माडि, कॊनॆयल्लि सरसहितवन्नु बोधिसि, उपा यानुष्ठानवन्नु माडिसि, निन्न सापराधगळू सुकृतदुष्कृतॆगळॆल्लवू तॊलगुवुवु, नीनु प्रासवन्नु हॊन्दुवि, निनगॆ याव विधवाद भीति शोक अपनम्बिकॆ बेडवॆन्दु हेळिद लीला सारथिय दिव्य सूक्तियिन्द नावु मनवन्नु हॊन्दिदॆवॆन्दु हेळि तन्न धन्यतॆयन्नु प्रदर्शिसुत्तारॆ. ऎट्टु मिरुण्णु हुरियादवॆन्न ऎम्बुदरिन्द तमगॆ आचार प्राप्तियु स्वामिय दिव्य कटाक्षदिन्द ई टागुवदक्किन्त मुञ्चॆ तावु महा अज्ञरागिद्दनॆम्बुदन्नु स्वारस्यवागि ऎट्टु अरचु-पत्तु, ऎ ऎरडू हत्तु ऎन्दु हेसलु कणव तिळियदु आज्ञानद तिळिय पडिसिदरु, ऎण्टि ऎका तिळिसॆ वैकुण्ठवन्नु हच्चिन भाग्य वु. बागुत्तदॆम्ब धनर्थवु तोरिदरॆ, आदुदरिन्द प्रपन्ननु नि________________
निगमनाधिकार- OFA जार कटक्कॆ उपदेशगळिल्लदॆ अदु काव्यकारियागुवदिल्लवॆन्दु हेळल्प द्विरुक्कदॆ, मूलनक्षद मत्तु दयद माहात्मगळु हिन्दॆये उप पादित. “ ऐहकिक श्वरं स्वर्गाद्या : पारलौकिकम् । कै वल्यं भगवन्नञ्च मनॆयं साधयिति । ” यत्राष्टाक्षरसंसिद्धा महाभागामहीयते ! न पत्र सञ्चरिन्ति व्याधि दुर्भिक्षतस्करा- ॥ ” प्रत सतां भजति संस्कृति काळ रात्रॆ । इत्यादिगळु इल्लि अनु इवॆ. अरियवित्तु ऎन्दिन्दरिन्द * कृष्णं धरं सनातनवु ” ऎम्बल्लि हेळिरुव हागॆ आतने सिद्दोनायनागि नमगॆ सदाचारर मूलक ऒदगिसिकॊडुवनॆन्दु हेळल्पट्टितु; “ ददामि बुदि योगं तं येन मा मुपयान्विते” ऎन्दु (गी, १०.१०) ताने हेळिरुत्तानॆम्बुदन्नु ई प्रयोगवु स्मरिसुत्तदॆ. ई आचाररु स्वामियिन्द भूलोकक्कॆ कळहिसल्पट्टु तन्नल्लि मनस्सन्निट्टवर उजीवन कागि आतरिसि, तम्मन्नु आश्रयिसिदवर अज्ञानान्धकारवन्नु होग लाडिसुवदक्कागि ज्ञानदीप्तियिन्द बॆळगुव महानुभावरॆन्दु भाविस तक्कद्दु, प्राकृत मनुष्यरॆन्दु भावनॆयु कूडदॆन्दु सूचिसल्पट्टितु. ई सिद्योपायन नॆहत्ताद कृपॆयु ऎन्थाद्दॆन्दरॆ, ऎट्टि वॊण्णाद इडव तरुव, अदन्नु ऒदगिसिकॊडलु इन्नु यारिगू ब्रह्मरुद्रेन्द्रादिगळिगॆ यारिगू शक्ति इल्लवादुदरिन्दलागलि ऎट्ट वॊण्णादु; अथवा आतन दुस्तर पापसञ्चयगळिन्दागलि दुस्तरवु; आदुदरिन्द “ संसार सिन्धु वु “ अतिदुस्तर मुत्ति तोर्सॊः” ऒन्दॆ हेळिद्दरुत्तदॆ. ( १२नॆय शृन्द) हीगॆ आ दुस्तरवागिद्दरू आकॆगॆ स्वामि हॆच्चादिन्दले आति लभनु, “सकृदेव प्रसन्नाय” ं सवॊता चरम स्वीकवू अन्तह सौलभ्य नन्न प्रति पादिसतॆ * तसा हं सुलभ सार्ध नित्ययुक्तस्य योगिनः” ३५०८ गतिने आ योगोयमपेक्षतॆ’ नल्लि हेळ शक ये “ एठ ज्ञानं च योगं च केसन्य अल्लि तन्नन्नु आश्रयिसिदरॆ गादॆ “कर्णधार इवापारे 25________________
१९४ रिन्द 66 निगमनाधिकार- 66 भगर्वा पारदर्शिनः” ऎन्दु (भाग १, १३, ४०) हेळिरुव हागॆ अदन्नु दाटिसुव नाविकनु आतनॊब्बने इन्नु यारू इल्लवु. आदुद मोक्षमिचै नार्द नात् मोक्षद भगर्वा विष्णुः” “ श्रीर्मानारायणोनः परखिलतनुर्मुक्तिदो मुक्त भोग्य- ऎन्दु हीगॆल्ला हेळल्पट्टिरुववनु आतनॊब्बने ऎम्ब भाववु. ऎल् माधवनार् ऎम्ब ऎष्टे शब्द ननगॆ तेषियागि, नाथनागि, नियामकनागि, सत्तादायिकनागि, आश्रयिसिदवरन्नु कै बिड दवनागिरुव भाववु सूचितवु. माधवनार् ऎम्ब प्रयोगवु अनुग्रहमयळागि करुणाशालियागिरुव लक्ष्मी पतित्ववे स्वरूप निरूपकवॆन्दु “अप्रमेयं हि तज- यस्य सा जनतात्मजा ऎम्बल्लि हेळल्पट्ट भाववु सूचितवु. लक्ष्मीनारायणरिब्बरू सेरिये नमगॆ परतत्ववॆन्दू, लक्ष्मियु यावागलू अपृथक्किद्द विशेषण वादुदरिन्द ऒट्टिगॆ तन्न पतियॊन्दिगॆ सेरि उपायप्प, उपेयत्व जगत्कारणत्व मोक्ष प्रदत्व मॊदलाद सत्वव्यापारगळल्लू अन्वय हॊन्दिदवळॆम्बुदु सूचितवु. “लक्षासह हृषीकेशो देवा कारुण्यरूपया रक्षक- ऎम्ब लक्ष्मी तन्त्रानुसार लक्ष्मि गेने हॆच्चु आधिक्यवन्नु हेळिरुवदरिन्द अवळन्नु सेरिसि श्री पराशर भट्टरू “जामाता दयित सवति भवति सम्बन्धदृष्टाहरिः” स्तवेति ऎन्दु श्रीगुण रत्न कोशदल्लि उपपादिसिरुवदरिन्दलू माधवना ऎम्ब प्रयोगवु. " मुट्टि विनैत्तिरळ् माण-ऎम्बुदु श्री लीलासारथियु अर्जुन शोकवन्नु होगलाडिसुवुदक्कागि हेळिद दिव्य सूक्तिय करुणारस परीवाहवन्नु सूचिसुत्तदॆ. अर्जुननु मॊदलिनिन्दलू स्वामियल्लि मनस्सन्नु इट्टु, करॆयोग भक्तियोगगळन्नु अनुष्ठिसुवदक्कॆ कष्टवन्नु प्रदरिसि *चञ्चलं हिमन- कृष्ण’ ऎन्दु तन्न आशक्ततॆयन्नु तोरिसिकॊण्डिरुत्तानॆ. आदरू 9नॆय अध्यायान्त्यदल्लि भक्ति योगानु ज्ञानदिन्द मन्मनाभव” (गी, ९.३४) ऎन्दु हेळि मुगिसिदरु. आदरू इदु कष्टतरवाद मार्गवे ऎन्दु अर्जुननु निराशॆयिन्दिरु वाग, आतनिगॆ प्रतिहेळलु स्थळ कॊडदॆ तावे प्रनः उपासनॆयल्लि आतनिगॆ अभिरुचिय बण्टनॆगुवदक्कागि तम्म माताळ्मॆयन्नु तिळिसलागि, आग अर्जुननु अवर कल्याणगुणगळ मत्तु विभूतिगळ माहातॆयन्नु________________
निगमनाधिकारः प्रश्निसि, तिळिदु, “तॆरूपम् ऐश्वरं प्रष्टुमिच्छामि’’ ऎन्दु प्रार्थिसु त्तानॆ. करुणाकरनु अदन्नु प्रदर्शिसिदनन्तर निन्न प्राप्यरूपवाद परवासुदेव रूपवन्नु तोरिसॆन्दु प्रार्थिसुत्तानॆ. स्वामियु ऒडनॆ परमवात्सल्यवन्नु प्रदर्शिसि अदन्नु तोरिसि, पुनः इन्नॊन्दु सल नन्नन्ने अनन्य भक्तियिन्द अन्दरॆ परमै कान्त्यदिन्द उपासिसिद हॊरतु तानु वश्यनल्लवॆन्दु हेळि मुगिसिदरु. आगलू अर्जुनने स्वामियल्लि ऐकान्त मनस्सन्निडुवदु कष्टवागि, हागॆ अन्तह मनस्सु बेकिल्लदॆ इन्नॊन्दु विधवाद जिज्ञासुविन उपासनॆयन्नु माडले ऎन्दु केळुत्तानॆ. आगलू श्री कृष्णनु अदु केशवु बेड ऎन्दु हेळि, ज्ञानियागि ऐकान्त्यदिन्द नन्न दिव्यमच्चळ विग्रहवन्ने उपासिसु; हागॆ नन्नल्लि मनस्सन्निडुवदु कष्टवादरॆ साधनगळन्नु तिळिसुवॆनु ऎन्दु मूरु विध साधनगळन्नु उपदेशिसिदनु. इदरिन्दलू तृप्त नागदॆ हिन्दॆ हेळिदुदन्ने इन्नॊन्दुसल सविस्तारवागियू इन्नू विशेष विषयगळन्नू तिळिसि, मूरनॆय सल निन्न विहितकरगळॊन्दिगॆ नन्नन्ने उपाससतक्कद्दु न्यायवादुदरिन्द नन्न ई ऎल्ला उपदेशवन्नु ई चन्नागि विमर्शिसि, तिळिदु अनिष्ट निवृत्ति इष्ट प्राप्तियन्नू बोधिसुवने नॆन्दरॆ मन्मना भव” ऎन्दु हेळिदरु, आग अर्जुननु आगलू अन्तह ऐकान्त्यदल्लि मनस्सन्नु इडलु असाध्यवे, नीनु उपदेशिसिद उपासनवु कष्टतरवे, तनगिरुव पापगळु असङ्ख्ययगळे प्रायश्चित्तगळ मूलक पापगळन्नॆल्ला कळॆदुकॊळ्ळोणवॆन्दरॆ, ऎष्टु प्रायश्चित्तगळन्नु ऒन्दु जीवमानदल्लि अनुष्ठिसलु साध्यवु ? आदुदरिन्द तनगॆ ऎन्दिगादरू सति उण्टे ? ऎन्दु भयशोक आकिञ्चन्यगळिन्द तप्तनागि अळुत्तानॆ. आग करुणापियू षजलनिधियु मरुगिदवनागि ओ अर्जुनने अळबेड, नन्नन्नु शरणहॊन्दु, निन्न ऎल्ला पापगळन्नू समग्रवागि होगलाडि सुवॆनु, नीनु इन्नेनन्नू नन्नन्नु हॊन्दुवदक्कागियागलि अथवा प्रायश्चित्तरूपदल्लागलि माडतक्कद्दिल्लवु ऎन्दु सत्व धा परित्यज्य नानकं शरणं प्रज । अहन्त्वा सत्व पापेभो मोक्ष यस्वामि माशुचः ऎन्दु समाधानवन्नु माडिरुत्तारॆ. इदन्नु स्मरिसुवदक्कागि मुट्ट विनै तिरळ माळ ऎम्ब प्रयोगवु. सर पापेभो मोक्षयिष्यामि ऎम्बुदर उपपादनॆयु, हीगीगॆ लीलासारथिय सल्पवू व्रतवू आदुदरिन्द मुयनिडुम________________
१९६ निगमनाधिकार- वानुळवरन्दवर् कुम वरन्दवरु मिन्निलॆगल् । तानुळनायुगक्कुं तरमिजु नमक्कुळदे । ऎन्दु हेळल्पट्टितु, श्रीरामावतारियागियू एततम् ऎन्दू हेळल्पट्टितु. आदुदरिन्द नीनु शोकिसुवदक्कॆ कारणविल्लवु. गुरूपायवु निन्निन्द आगदिद्दरॆ ई लघपायवन्नु अवलम्बिसु ऎन्दु अण्णु लॆन्सार् नीनु भयदिन्द शोकिसलु कारणविल्लवॆन्दु माशुचः ऎम्ब पदद अर्थवन्नु हेळिदरॆम्ब, कळल्-सल्वतः शोभायमानवाद ऎन्दरॆ भोग्यतमवाद, शाब्दवागियू अर्थवागियू इरुव महत्ताद अर्थगळिन्द तलॆतूगुव हागॆ इरुव ऎम्ब भाववु. वाशक ताल् दिव्यवचनवाद चरमश्लोकदिन्द, स्वामिये स्वतः प्रतिज्ञापूरकवागि हेळिद प्रमाणदिन्द, कलज्ञानि-व्याकुलतॆ इल्लदिरुव स्थिमितवाद मनस्सिन स्थितियन्नु ऎन्दरॆ मोह भय शोकगळिन्द मनस्सिन चाञ्चल्यवन्नु कळॆदुक्कॊण्डु निर्भरत्व, निर्भयत्व, संशयत्वगळिन्द कूडिद स्थिरवाद नॆलॆयन्नु हॆत्तनमे-हॊन्दिदॆवल्लवे, अवधारण दिन्द तावु आ कारणदिन्द तुम्बा सुकृतशालिगळु, धन्यरु ऎम्ब भाववु. अवतारिकॆयु-रहस्यत्रयगळेनो अमोघ मगळॆम्बुदन्नु ऎल्लरू ऒप्पतक्क विषयवे. आदरू नीवु अवुगळन्नु उपपादिसिरु वदक्कॆ व्यत्यस्तवागि इतररु अर्थ माडिदुदरिन्द अवरु निम्म ग्रन्थवन्नु तुच्छवागि भाविसबहुदल्ला ऎन्दरॆ मुन्दिन ऎरडु पाशुरगळिन्द समा धानवन्नु हेळुत्तारॆ. असूयापररु इदन्नु दूषिसुवदरिन्द ननगेनू कुन्दुकविल्ल. स्वामिय अनुग्रहदिन्दले आतनिगॆ तुम्बा प्रियवाद कैङ्करवाद ई ग्रन्थ निल्दाण माडिदुदरिन्द आतनु प्रीतनागि स्वीकरिसु तानॆम्ब नम्बिकॆ उण्टॆन्दु ई पापुरदल्लि हेळि, मुन्दिन पाशुरदल्लि परम सात्विकरु इदु अत्यद्भुत ग्रन्थवॆन्दु विशेषवागि श्लाघिसबहुदु आसुर कृतिगळाद असूयापररु इदेनु ग्रन्थवु परमुनिस्सारभूत वादुदॆन्दु हीयाळिसबहुदु : सुकृतिगळ श्लाघनॆयॆन्दलू दातिगळ निन्दॆयिन्दलू सन्तोषवागलि, दुःखवागलि ननगिल्लवु. एतक्कॆवरॆ श्रीहयग्रीवरु नन्न हृदयगुहॆयल्लिद्दु कॊण्डु हेळिदुदन्नु नानु________________
निगमनाधिकार; कूनुळनॆ गळार् कुत्तमॆण्णियिगळन्निडिनु तेनुळ पादमलर् तिरुमालुक्कु तित्तिक्कु मे सुम्मनॆ बरॆदिरुत्तेनादुदरिन्द ई ग्रन्थवु नन्नदल्लवु. आदुदरिन्द अवर श्लाघनॆयागलि निन्दॆयागलि ननगॆ सेरिदुदल्लवॆन्नु त्तारॆ. नानुळ-दिव्य वै कुन्तदल्लिरुववरिगॆ अथवा स्वर्गलोकदल्लिरुवप रिगॆ ऎन्दरॆ मुक्तरिगू मत्तु इन्द्रादि देवतॆगळिगू, वरुद्धवरु- अति प्रयासदिन्द दॊरॆत अथवा दॊरॆयुव, इन्निगल्- ई ग्रन्थदल्लि प्रतिपादिसिरुव तत्वहित पुरुषार्थबोधकगळन्नु, धम्मोपदेशगळन्नु ऎम्ब भाववु, तानुळनाय-आचारनिष्ठॆ कृपॆयिन्द नावु हॊन्दिदव रागि, उगक्कुम तरं-इन्तह ई प्रबन्धोक्त निष्ठॆगळन्नु हॊन्दिदव रन्नु कण्डु सन्तोषिसुव स्वभाववु अथवा हागॆ आचार कृपॆयिन्द लब्धवादुदन्नु कण्डु आनन्दिसुव स्वभाववु, इ-विरोधिवर्गदिन्द तुम्बि ई हेयदेहवन्नु धरिसि संसार बन्धनदल्लिरुव ई प्रकृति मण्डलदल्लि नमक्कुळदे नमगू नमगॆ सम्बन्धपट्टवरिगू लभिसि तल्ला, नावु ऎन्तह भाग्यवन्तरु धन्यरु ऎम्ब भाववु. अवधारणवु हर्षाश्चरगळन्नु सूचिसुत्तदॆ. कूनुळनगळल्-कौटिल्य युक्त हृदयवन्नु हॊन्दिदवरिन्द, कुत्तमॆण्णॆ-ई ग्रन्थाभिप्रायगळल्लि दोषगळन्नारोपिसि, इगळन्निडलु-ई ग्रन्थवन्नु अनादरिसिदरू, तेनुळपादमलर्-मधुस्यन्दनियाद पादकमलगळुळ्ळ तिरुवा लुक्कुप्रियःपतिगॆ, तित्तिक्कुम-अवश्य आनन्दवुण्टागुवदु. अनन्द उण्टागुवदरल्लि निस्सन्देहवॆम्ब भाववु. उपपादनॆयु-हिन्दॆ उत्तर कृत्याधिकारद श्लोकदल्लि “सन्तो पार्थं निमृशति सिद्धि रध्यात्म विद्यां” ऎन्दु कृतकृत्य प्रपन्ननन्नु कुरितु हेळिदरु. यार सन्तोषार्थ ऎम्ब विचारदल्लि, परमात्म सन्तोषार्थ आतनिगॆ वरमभोग्यवागि आनन्ददायकवॆन्दु ई पारुरद उत्तरार्धदल्लि तित्तिक्कु मे ऎम्ब प्रयोगद हागॆ हेळिदरु. तिरुवाल्, श्रीयः पतियु कण्णिगॆ काणुवदिल्ल, माताडुवदिल्लवु. आतनु ई कैनिन्द सन्तुष्टनादनॆन्दु हेगॆ हेळुत्तीरि ? ऎन्दरॆ परमपुरुषनु “रस नायं लज्ञानन्दी भवति” स्वयमानन्द नयनु ऎन्दु तिळिसुवदक्कागि * तेनुळपादमल’’ आतन पाद________________
निगमनाधिकार- कमलवू मधुविन हागॆ आनन्ददायकवु. आतनु “रसघन एव” दम्पूर्ण आनन्द स्वरूपनॆन्दु तिळिसिदरु, इदरिन्द आतनु आनन्दिसुव नॆन्दु भाविसिबहुदु, अथवा हागिल्लदिद्दरू, तदीयराद महानु भावरु सन्तोषिसिदरॆ भगवन्तनु सन्तुष्टनादनु ऎन्दू नम्बबहुदु. ई ग्रन्थवु तम्म आचारैरु कृपापुरस्सरवागि उपदेशिसिद अर्थगळन्ने स्वल्पवू व्यत्यासविल्लदॆ ऒळगॊण्डिरुवदरिन्द आचारर सन्तोषार्थ वागियू हागॆये अवर ईचिन आचाररागिरलु योग्यवाद परम भागवतर सन्तोषार्थवागियू बरॆयल्पट्टु अवरिगॆ भोग्यवादुद रिन्दलू स्वामिगॆ आनन्ददायकवॆन्दू निश्चयिसबहुदु. इदन्नु पूर्वार्धदल्लि तानुळनाय् उगक्कु तरुव ऎन्दु हेळिदरु. दाक्षिण्यदिन्द आ परमभागवतरु आनन्दिसिद हागॆ तोर्पडिसबहुदु ऎन्दु आक्षेप तन्दरॆ, तन्न स्वन्त सन्तोषार्थं विमशति ऎन्दू अर्थ माडबहुदु ऎम्ब तात्परवु तोरिबन्दु, अदन्ने इल्लियू इन्निलैगळ तानुळनाय ऎन्दु हेळि, अनन्तर तरमिण्णु न मक्कुळदे ऎन्दु तम्म धन्यतॆयन्नु प्रशंशिसिदुदरिन्द तमगे ई ग्रन्थरचनॆयिन्द परमानन्द उण्टागिदॆ ऎन्दु धनॊस्कृनुगृहि तोस्मि कृतार्थो कृपानिधे ऎम्बुदागि हेळिकॊण्डरु. नानु इत्यादि ई ग्रन्थदल्लि उपपादिसिरुव उपदेश विषय गळल्लि नानु दिव्य वैकुण्ठदल्लिरुव मुक्तरू कूड श्लाघिसुवन्ताद्दु ; हेगॆन्दरॆ इन्तह श्रमदिन्द लभ्यवाद प्रवृत्तिगळिन्दल्लवे नावु इल्लिगॆ बन्दु सेरिदॆवु ऎन्दु अवरिगू तुम्बा उपादेयवादुदु. अथवा स्वर्गदल्लिरुव देवतॆगळिन्द इन्द्रादिगळू कूड अति प्रयासदिन्द हून्दबहुदाद निष्ठॆगळे इल्लि उपपादितवु. देवतॆगळू नम्महागॆ जीवात्मरुगळु ; अवरू कूड नम्म हागॆये उपायानुष्ठानवन्नु माडि दिव्यवैकुण्ठवन्नु सेरुवदक्कॆ अधिकारवन्नु अर्थि सामर्थ्य वॆरडू इरुवदरिन्द हॊन्दिदवरॆन्दु तदुपरपि बादरायणस्सं भवात्” ( ) ऎम्ब व्याससूत्रदल्लि उपपादितवु. (( प्रायवु इल्लि सूचिसल्पट्टितु. इन्नॊन्दु उपायवाद उपासनदल्ल देवतॆगळिगॆ अधिकारवुण्टॆन्दु देवा अष्य स्वरूपस्य नित्यन्दर्शन काङ्क्षिणः” ऎम्ब (गी, ११-५२) श्लोकदल्लि हेळल्पट्टितु. इल्लि अस्यरूपस्य ऎन्दरॆ विश्वरूपस्य ऎन्दु तम्म अर्थ माडिरुत्तारॆ.________________
निगमनाधिकारः OFF इदु पररूपवॆन्दू, अर्जुननु विश्वरूप प्रदर्शना नन्तर आ प्रसिद्ध दिव्य वैकुण्ठरूपवन्नु तोरिसु ऎन्दु प्रार्थिसुत्तानॆ. परमवात्सल्य युक्तनाद भगवन्तनू अदन्ने तोरुत्तानॆ. नानु बरॆदिरुव भगवद्गी तॆय अर्थ तात्परगळन्नु पराम्बरिसि. n इन्तह उपदेशगळन्नु तम्म आचारर मूलक हॊन्दिदवे ऎम्बुदॊन्दु सन्तोष मत्तु इतररल्ल इन्तह निष्ठॆगळन्नु कण्डु सन्तोष, इवुगळिन्द तावु परम धन्यरॆम्ब भाववन्नु नानुळ इत्यादि गळिन्द तोग्रडिसिरुत्तारॆ. पुरुषसूक्तवु अन्तह परमै कान्त्यवन्नु * तमेवं विर्द्वा अमृत इह भवति” ऎम्बल्लि श्लाघिसि, अन्तह आनन्दवु इह ऎन्दु हेगॆ हेळितो हागॆये इल्लू इष्टे ऎन्दु हेळल्पट्टितु. बद्धरागिरुव ई संसारदॆशॆयल्लिरुव ई भूमण्डलदल्लि अन्तह आनन्ददॆशॆयुण्टागुवदु अति दुर्लभवु ; अन्तह सुकृतवु “चिन्न चिन्महाभागराद कॆलवराद नम्मन्थावरिगॆ इदु लभिसिदुदु सत्येश्वरन परम कृपॆयॆम्ब भाववु. भाववु. इदीग नम्म आचारादिगळ मूलक उण्टाद परमलाभवॆन्दु आश्चरवन्नू अवरुगळल्लि परम विश्वासवन्नू प्रदर्शिसिरुत्तारॆ. ; आदरॆ ई आनन्दद मध्यदल्लि ऒन्दु कॊरॆतॆयन्नू प्रदर्शिसुत्तारॆ; एनॆन्दरॆ, इतर सिद्धानिगळु ई ग्रन्थाभिप्रायगळन्नु तम्म तम्म सिद्दानक्कॆ सरिबीळदॆ होदरॆ इवुगळन्नु निराकरिसुवदेनो न्यायवु. इदु नमगॆ बेकागिल्लवॆन्दू, आदरॆ श्री यतिवर सिद्धानक्कॆ सेरिद कॆलवरु, शास्त्र समस्तवल्लद अभिप्रायगळिन्द प्रेरितरागि नम्म ई अभिप्रायगळु श्री यतिवय्यरिन्दले नडदूर् अम्माळ्, किडाम्बि आर्चा मूलक बन्द सम्प्रदाय मूलक बन्दवुगळागिद्दरू ई नम्म ग्रन्थाभिप्रायगळ अपलापवु स्वल्प शोचनीयवाद विषयवु ; आनन्दद मध्यदल्लि स्वल्प शोकवु ; मधुविगॆ स्वल्प कहिय सम्बम् ई लोकदल्लि तप्पिद्दल्लवॆम्ब भाववु ; अन्तवरन्नु कूनुळ नॆञ्जगळ ऎन्दु हेळिदरु. इरुवदन्नु यथार्थवागि ग्रहिसुव शक्तियिल्लद कुटिलमनस्करॆन्दु हेळिदरु. हीगॆ स्वल्प परितापवु तप्पिद्दल्लवागि इद्दरू, ऒन्दु सम्पूर्ण नम्बिकॆयुण्टु ; तन्मूलक आ परितापवन्नु कळॆदुकॊण्डिरुत्तेनॆम्ब भावदिन्द हेळुत्तारेनॆन्दरॆ “तेनुळनादमलर् तिरुमालुक्कु________________
005 निगमनाधिकार- तिक्कु मे-स्वामि क्रियःपतिय चरणकमलगळु मधुस्यन्दिसिगळु ; अन्तह पादगळन्नु आश्रयिसिद माहात्मियिन्द बेविन कायिय कहियु हेगॆ मधुसेवनॆयिन्द तॊलगुत्तदो, हागॆ अवरुगळिन्दु टाद कुत्तवु न्यूनतॆयु स्वामिय पादकमलरजस्सिनिन्द कूडिद ई मधुविन्द तॊलगिदॆ ऎम्ब भाववन्नु सूचिसिरुत्तारॆ. आतन पद कमलगळ आश्रयवु भोग्यतमवागि आ मधुविगॆ समानवादुदु रुचिकरवादुदु, बेरॆ यावुदू इल्लवॆम्ब भाववु. मधुवागिरुव ऎष्टु पदार्थगळु नमगॆ वेद्यवो अवॆल्लक्किन्तलू मधुरवादुदु, तेनु ऎम्ब पददिन्द तोरुवदेनॆन्दरॆ ई अमृतस्यन्दिनियाद पादकमलवन्नु आश्रयिसुववरिगॆ ऐहित्व स्व लोकाद्यक्षरगळ उपभोगक्किन्त निरितिरय मधुरवाद परिपूर्ण ब्रह्मानुभवद प भोगवन्नुण्टुमाडुत्तदॆम्ब भाववु सूचितवु. उत्स-” ( e तेनुळ सादमलर् ऎम्ब प्रयोगवु तदस्य प्रियमभि पाथो अस्याम् । नरोयत्र देवयवो वदन्ति । उरु क्रमस्यॆ सह बन्धुरित्ता । विष परमेपदे मध्य ) ऎम्बुदन्नु स्मरिसुत्तदॆ. अभिप्रायवेनॆन्दरॆ ई विष्णुविन पादोदकवाद गङ्गातीर्थवन्ने प्राशन माडोण. ई तीर्थद विषयदल्लि देवत्ववन्नु अपेक्षिसुववनु यावनो अवनु प्राशन माडुवन्नु हीगॆ सरोगळाद विष्णुविन पादगळु मधुविन प्रवाहवु ऎम्ब भाववु ; अथवा तेन् ऎन्दरॆ जेनु तुप्पद हागॆ मधुरवाद जलवुळ्ळ गङ्गॆयन्नु प्रवहिसुव हागॆ माडिदुदरिन्द तेनुळ सादमल८- अति मधुरवाद गङ्गा वन्नुण्टुमाडिद पददिन्दुण्टाद प्रमत वन्नु प्रियःवळिगॆ अवनु ऎन्तवनॆन्दरॆ हेगादरू माडि यु र्थिव तत्वहित इरु षार्थगळन्नु सदाचाररुगळ मक करडबेकम्ब वुळ्ळवनु, अन्तह श्रीयपतिगॆ तित्तिक्कुनो- इन्नु पच वागि आसववन्नुण्टुमाडुत्तदॆ. ई सू * ९दल्लि द्विमुखस्य दैवाड धर शीलस्य सुदुः स्य । आग्रहाय व
- तनु जनस कृ ष कृष्ण चरन्ति न नं भूतानि भवानि जनार्द नस :’ ऎम्ब भागवत कवु अस नीय इ मुष्कर रसद हागॆ, इव. अतन पादल्लि शरणागति________________
निगमनाधिकार नॆन्नॆ प्परिमुक देशिकराय विरकालडियोम उळ्ळत्तॆळुदियतोलैयिलिट्ट नव या मिद केन् २०१ माहात्मयन्नु बोधिसुव ई ग्रन्थवु तत्सम्बन्धदिन्द स्वादुतमवागि आतनिगॆ सन्तोषवन्नुण्टुमाडुत्तदॆम्बुदु निस्सन्देहवॆम्ब भाववु. यामुन मुनिगळु हागॆये तवामृतस्यन्दिनि पादपङ्कजे निवेशि तात्मा” ऎन्दु प्रयोगिसिरुत्तारॆ. आ कारणदिन्द कूनुळ नॆञ्जुगळाल् कुत्तवॆण्णुगै ननगॆ अत्यल्प विषयवागि गमना र्हवे अल्लवॆम्ब भाववु, अदरिन्द तमगॆ एनॊन्दू खेदविल्लवॆन्दु हेळिदरु. इदन्ने मुन्दिन श्लोकदल्लि हेळि तमगॆ इदरिन्द ई पदवि चित्र विकारवुण्टागलु कारणवे इल्लवॆन्नुत्तारॆ, अवतारिकॆयु-ऎल्ला सङ्घदल्लि सात्विकरू असुरस्वभावदवरू उण्टु. इदू अल्लदॆ सम्प्रदायान्तरस्थरू मतान्तरस्थरू इरुत्तारॆ. इवरॆल्लरू ई ग्रन्थवन्नु आदरिसुवदु ऎम्बुदु साध्यविल्लवु. युक्ता युक्त ग्राहिगळादरॆ आगीग विमर्शिसि, इदु उपादेयवु, इदु अनुपादेयवॆन्दु तिळिदु ई ग्रन्थवन्नु उपादेयवॆन्दे परिग्रहिसुव रॆन्दु सूक्ष्मवाद विचारपरराद कुशलबुद्धिगळन्नु कुरितु कॊनॆय मातन्नु हेळुत्तारेनॆन्दरॆ कॆलवु प्राज्ञरु ई ग्रन्थवु बहु श्लान्य वागिदॆ, परमोपादेयवॆन्दु हेळबहुदु; इन्नु कॆलवरु ई ग्रन्थदल्लि एनिदॆ ? परमनिस्सारवादुदॆन्दु दूषिसबहुदु, इवुगळिन्द नन्न, ईश्वर कृपॆयिन्द परिशुद्धतॆयन्नु हॊन्दिद मनस्सु, विकारवन्नु हॊन्दुवदिल्लवु. श्लाघनॆयिन्द गत्व सन्तोषगळू निराकरणॆयिन्द दुःख कोपगळु उण्टागुवदिल्लवु. आदुदरिन्द सन्तोष निराकरणॆ गळु बरॆसिदवनाद श्रीहयग्रीवनन्नु होगि सेरुत्तवॆम्ब शास्त्रार्थ वन्नु उपादिसि निगमन माडुत्तारॆ. अर्थवु-ओ कूर्मदियार्-ओ सूक्ष्मबुद्धिगळन्नु हॊन्दिद ज्ञानाग्रेसररे ! मुसलाग्र बुद्धिगळल्लवॆम्ब भाववु, वॆळ्ळॆ-बिळुपा गिरुव, परिमुकर्- कुदुरॆ मुखवुळ्ळवरु ऎन्दरॆ विद्याभिमानवुळ्ळ हयग्रीवरु, इदू विष्णुविन अवतारवु, देशिकराय-अवरे ननगॆ उपदेशकरु, आचाररागि, अथवा ननगॆ आचाररूपदल्लि श्रीवादि 26________________
909 निगमनाधिकार कॊळ्ळतुणियनु कोदॆ कळिन कूर् मतियिर् 1 ऎळ्ळत्तनैयु कवादिकळादॆनॆळिन् मतिये ॥ हंसाम्बुद अथवा किडाम्बि अप्पुळ्ळारॆम्ब अंशावताररूपदल्ल उप देशिकराय, विरकाल्-आ अप्पुळ्ळारवरु उपदेशिसिद उपाय दिन्द, परकु ऎन्दरॆ उपाय, बरॆयुवुदक्कॆ सेनाद हागॆ ऒन्दु साधनवॆम्ब भाववु, अथवा स्वामियु तम्म आचाररिगॆ हेळुवदु, अदन्नु तावु बरॆयुवदु, हीगॆ आचाररु साधनवु, अडियों- दासनागि अवरु हेळिदुदन्नु बरॆयुव गुमास्तनाद नन्न उळ्ळत्तॆळि तियदु-मनस्सिनल्लि अवरु मॊदलु बरॆदुदन्नु नानु ओलॆयिलिट नुम- पुस्तकदल्लि बरॆदॆनु ; यामिदरेन्-इष्टे नन्न कॆलसवागिरु वाग नन्न मूलक दोष उण्टागुवदक्कॆ कारणवेनिदॆ. ई ग्रन्थदल्लि बरॆयुवदक्कॆ नानू ऒन्दु लेखणियु ऎम्ब भाववु. कॊळ्ळ तुणि जनुम-कॆलवरु इदु उपादेयवादुदु, अङ्गीकरिसबहुदु ऎन्दु विश्वासवन्नु तोरिसिदरू, इन्नु कॆलवरु, कोदु-असारवादुदु ई ग्रन्थवॆन्दु, इगळिनुम-अनादरवन्नु तोरिदरू, र्ऎ ऎळिन् मतियु-नन्न दृढवाद अध्यवसायवुळ्ळ मनस्सु, ऎळ्ळत्तनॆयुम- ऎळ्ळष्टादरू, उपवादु-आदरिसिदरॆन्दु सन्तोषदिन्द हिग्गुवदिल्लवु, इगळादु-निस्सारवॆन्दु दूषिसिदरॆन्दु दुःखिसुवदिल्लवष्टे. तातर- ई ग्रन्थरचनॆयल्लि नन्न करत्ववु ऎष्टरमट्टिगॆ ऎन्दरॆ ऒब्बरु यथार्थवाद विषयगळन्नु बोधिसुवुदक्कागि श्री हयग्रीव रिन्द एर्पडिसल्पट्ट सत्वश्रेष्ठ देशिकरु हेळिदुदन्नु तावु बरॆयुवदु. हीगॆ पराधीन कत्ववॆन्दु हेळिकॊळ्ळुत्तारॆ. शास्त्रदल्लि जीवात्मनि गेनु कत्व उण्टे इल्लवे ऎम्ब सन्दर्भदल्लि शास्त्रद विधिनिषेध वाक्यगळिगॆ वैयर्थ उण्टागद हागॆ कत्व उण्टॆन्दे ऒप्पतक्कदा- गिरुत्तदॆ. इदु काशास्त्रार्थव त्वात् ” (सूत्र २, ३, ३३) ऎम्ब सूत्रदल्लि उपपादितवु. अ सन्दर्भदल्लि जीवनेनु सत्व स्वतन्त्र नाद करुवे ऎम्ब सन्देहदल्लि परमात्मनिगॆ अधीनवाद करवॆन्दु ” मरात्तु तच्चुते” (२, ३, ४०) ऎम्ब सूत्रदल्लि हेळल्पट्टितु. हागादरॆ परम पुरुषनिगे विधिनिषेधवश्यत्ववू शास्त्रवश्यत्ववू एडुत्त दॆम्ब पूरै पक्षवु ऒदगुवुदरिन्द, इदक्कॆ समाधानवागि, (6 99 कृत________________
निगमनाधिकार २०३ प्रयत्ना सेक्षस्तु विहित प्रतिषिद्दा वैयादिभ्यः” (२, ३, ४१) ऎम्ब मुन्दिन सूत्रवु हेळल्पट्टितु. तन्न विवेक बलदिन्द सरियाद कत्रव्यवु यावुदॆन्दु तिळिदु, अदन्नु माडुवॆनु ऎन्दु सज्जल्पिसि प्रयत्निसतक्कद्दु, ई विषयदल्लि मात्र जीवनिगॆ स्वातन्त्रवु ; मुन्दक्कॆ परमात्मनु प्रेरिसि नडॆसुवदरिन्द परायुत्तवादुदु ; अस्वतन्त्र वादुदु. इदरिन्द जीवनिगे कर त्वत्ववे विना परमात्मनि गल्लवु. इदरिन्द सामञ्जस्यवु उण्टायितु. ई विषयवन्नु चन्नागि विमर्शिसि तिळियदॆ, स्वामियु ऒब्बनन्नु राजनन्नागियू इन्नॊब्बनन्नु भिक्षकनन्नागियू, ऒब्बनन्नु सुखियन्नागियू इन्नॊब्बनन्नु दुःखि यन्नागियू माडिरुवुदु न्यायवे ? ऎन्दु आक्षेपिसुवरु. प्रथम सल्प दल्लि मात्र जीवात्मनिगॆ स्वातन्त्रवु, अनन्तर अस्वातन्त्रवु, परमपुरुषाधीनवु. इदन्ने ई पाशुरदल्लि उपपादिसिरुत्तारॆ. तम्म स्वातन्त्र प्रयत्न ऎष्टरमट्टिगॆ ऎन्दरॆ श्रीहयग्रीवरु शास्त्र प्रक्रियॆ गळन्नॆल्ला चॆन्नागि बोधिसुवदक्कागि तम्म कृपॆयिन्द तम्म आचार राद किडाम्बि अप्पुळ्ळारॆम्ब नामधेयदिन्द ऒन्दु अंशावतारवन्नु माडिद्दारॆन्दू अवर अभिप्रायगळु सत्व सामञ्जस्य उळ्ळवॆन्दू भाविसि, अवरु हेळिद अभिप्रायगळन्नु हेगॆ सुम्मनॆ बरॆयतक्कद्दो अष्टु मात्रवे. तम्म दुमिक्किदुदन्नॆल्ला नडॆसिकॊट्टवरु श्रीहयग्रीवरु हीगॆ तम्मदु परायत्त कत्ववॆन्दु हेळिकॊण्डरु. कॆलवरु तम्म ग्रन्थवन्नु परमोपादेयवॆन्दु भाविसि स्वीकरिसबहुदु. इन्नु कॆलवरु अदन्नु निस्सारवॆम्ब भावनॆयिन्द निराकरिसबहुदु. ई श्लाघनॆयिन्द तमगॆ हर्षवू ई निराकरणॆयिन्द दुःखवू इल्लवॆन्दु हेळुत्तारॆ ; एकॆन्दरॆ तमगॆ अदर अभिप्रायगळल्लि याव विधवाद स्वातन्त्रवू इल्लवॆन्दु हेळुवदक्कॆ हॊरटु, मध्यस्थक्कॆ आ ऎरडु विधदवरन्नु त्यजिसि, निष्पक्षवाद अभिप्रायगळन्नुळ्ळ कोमतिय रन्नु सम्बोधिसि हेळुत्तारॆ. कूर् मुदियार्-सूक्ष बुद्दि गळुळ्ळ प्राज्ञरुगळिरा ऎन्दु सम्बोधनॆयु ; एकॆन्दरॆ स्वपक्षदवनु तमगॆ अनुकूलवाद साक्षवन्नू, परपक्षदवनु प्रतिकूलवाद साक्ष वन्नू कॊडवरु, आदुदरिन्द निष्पक्षपातिगळ साक्ष्यवु परमोपादेय वादुदरिन्द हागॆ सम्बोधनॆयु,________________
२०४ निगमनाधिकारः बॆळ्ळि परिमुक-ऎम्बुदरिन्द श्री भगर्वा हयग्रीवरु हेळ ल्पट्टरु. श्रीदेशिकरिगॆ श्रीहयग्रीवरे आराध्यदेवतॆयु, एकॆन्दरॆ ऒन्दनॆयदु, इवर मातुलरू गुरुवू आद अप्पिळ्ळाग्रवरु, श्रीदेशिक रवरे सत्पात्रवॆन्दरितु श्री वैनतेयमवन्नु श्रीरामानुज सिद्धा स्थापनॆयु इवरिन्दुण्टागुत्तदॆन्दु उपदेशिसिकॊट्टरु. इवरु ई मन्मद पुनश्चरणॆयन्नु माडुत्ता तिरुमन परदल्लि कॆलवु काल विद्दु औषधाद्रि शिखरदल्लिरुव अळगियशिङ्गर सन्निधियल्लि ऒन्दु अश्वत्थ वृक्षद कॆळगॆ नित्य कानुष्ठानगळन्नु नडॆसि नियतरागि वैनतेय मनॆ वन्नु अवृत्ति माडिकॊण्डिद्दरु. आग वैनतेयरु अवरिगॆ प्रत्यक्षरादरु. “नमः नन्नगनद्दाय वैकुण्ठव शवने । श्रुति सिन्धुसुधो ताद नन्दराय गरुत्मते ” ऎन्दु वैनतेयरन्नु स्तुतिसि अवरिन्द श्रीभगवद्रामानुज सिद्धान समृध्यर्थवागि श्री हयग्रीव मन्त्रवन्नु उपदेशिसिदरु. आग श्रीदेशिकरु “ व्याख्यां मुद्रां करसरसिजै पुस्तकं शङ्खचक्कॆ बिल्लन्न स्पटिक रुचिरे पुण्डरीके निषण्ण ः । आम्मान श्री रमृत विशदैरंशुभिः स्थावर्य मा मावियादनघ महिमा मानस वागधीशः” ऎन्दु श्री हयग्रीव ध्यानवन्नू मनोच्चारण मूलक माडिकॊण्डिद्दरु. इदॊन्दु कारणवु. इल्लि स्पटिकरुचिरे ऎन्दु हेळिरुव हागॆ वॆळ्ळॆ परिमुखरॆम्ब प्रयोगवु. ई कारणनिन्द हयग्रीव स्तोत्रवन्नु प्रथमतः रचिसिदरु. अल्लियू, ज्ञानानन्दमयं देवं निम्मल स्पटिकाकृतिम” ऎम्ब प्रयोगविरुत्तदॆ. ई अद्भुत स्तोत्रवन्नु सुज्ञान प्राप्तिगागि अनेकरु ईगलू पठिसुव सम्प्रदाय विरुत्तदॆ. इदाद नन्तर ई ग्रन्थकररु ई हयग्रीम मनोस देशकराद वैनतेयरन्नु श्री गरुडपञ्चाशत् ऎम्ब स्तोत्र मूलक कॊण्डाडिरुत्तारॆ. ऎरडनॆय कारणवेनॆन्दरॆ-श्री भाष्यकाररु तम्म प्रियशिष्यराद आर्ळ्वा ऎम्बुवरिगॆ ऒन्दु श्री हयग्रीव मरियन्नु आराधनॆगागि अनुग्रहिसिदरु. अदु किडाम्बि अप्पिळ्ळा रवर अळियन्दिराद मत्तु अल्लिन राजनाद, कृष्णरायनिगॆ गुरुवाद पुण्डरीकाक्षरु आराधिसु तिद्दरु इवरिगॆ श्रीनिवासनॆम्ब पुत्रनु जनिसलु अवरिगॆ श्री देशिक रवरे नामकरणादिगळन्नु माडिदुदर फलवागि, श्री पण्डरीकाक्षरिगॆ________________
निगमनाधिकारः २०५ नन्नन्नु श्री देशिकरिगॆ आराधनॆगागि समल्पिसि ऎन्दु स्वप्नवागुत्तदॆ. आग अवरु तम्म शिष्यनाद राजनिगॆ अदन्नु तिळिसलु ; आतनु हागॆये सकल बरुदुगळॊन्दिगॆ ई हयग्रीव मूरियन्नु उत्सवपूरैक करॆदुकॊण्डु होगुव हागॆ तम्म आचाररिगॆ हेळलु ; अवरु काञ्चि परवन्नु सेरि, आग श्री देशिकरिगू स्वप्नवागि श्री हयग्रीवरन्नु ऎदुरुगॊण्डु बरलु, आग पुण्डरीकाक्षरु अवरन्नु कण्डु श्री देशिकर पादगळिगॆरगि आ दिव्यमङ्गळ मरियन्नु तुम्बा हर्षचित्तदिन्द समक्षिसिदरॆन्दू अदन्नु श्री देशिकरु नित्यवू आराधिसुत्तिद्दरॆन्दू इतिहास उण्टु. ई मरियु ईग मैसूरु राज गुरुवाद परिव्राजक शिखामणिगळाद श्री परकाल स्वामिगळवर आश्रमदल्लिदॆ ऎन्दु महनीयरु हेळुत्तारॆ. रन्ने ई ऎरडु कारणगळिन्द वॆट्टि परिमुखरे इवरिगॆ देशिकरु, साक्षात्तागियू देशिकरु; मत्तु श्री अप्पिळ्ळारवरे ऒन्दु अंशावतार वागि प्रथमथः वैनतेय मनवू, वैनतेय प्रसाददिन्द अनन्तर हयग्रीव मनवू, आ हयग्रीव ध्यानदिन्द अण्णा विग्रह प्राप्तियू उं टा दु दरिन्द, अप्पिळ्ळारवरे हयग्रीवांशावतार भावनॆ यिन्दलू, बॆळ्ळि परिमुकर् देशिकराय ऎम्ब प्रयोगवु. श्री हयग्रीवरे आराध्यदेवतॆयादुदरिन्द इतर कडॆगळल्लू हयग्रीव कॊण्डाडिरुत्तारॆ. इदक्कॆ निदर्शनवागि “हृद्याहृतद्म सिंहासन रसिक हयग्रीव हेतोरिसो षक्षिप्त प्रत्यर्थि दृप्ति र्जयति बहुगुणाप रस्मदु रणाम् ” ऎम्ब गुरु परम्पराकवन्नु ज्ञापकक्कॆ तरुवॆवु. हयग्रीवरे स्वतः ऎदुरिगॆ निन्तु हेळिदरॆ, अर्जुननु हेगॆ विश्वरूप दर्शनदिन्द भय चकितनादनो, हागॆ माडदॆ अप्पुळ्ळाद्रवगॆ अन्तरामियागि उपदेशिसिदनॆम्ब भाववु सह सूचितवु. भगवदनुग्रहमूलकवागियू भागवत मुखारविन्दलू ऒन्दुदरिन्द ऎरडु विधवाद महिमॆयु तन्न ग्रन्थक्कॆ ऎम्ब भाववु. आदुदरिन्द याव विधन्यूनतॆ मत्तू दोषगळिगॆ कारणविल्लवु, तम्म आचाररवरे श्री हयग्रीवरवरिगॆ साधनवागि नन्न मनस्सिनल्लि बरॆदिट्टरु. अदन्नीग नानु नोडि कापि माडिरुत्तेनॆ. आदुदरिन्द तनगॆ इष्टु मात्रवे कत्वपु. इन्तह पराधीन कर त्वदिन्दले ऎल्ला महत्ताद कृत्यगळन्नु नडॆसि________________
२०६ निगमनाधिकारः रहस्यत्रय सारोsयं वेटेश विपश्चिता । श्रीकृष्णार्पणमस्तु ऎन्दु हेळतक्कदॆम्बुदन्नु उळ्ळळियदु ऒळ्ळॆयनिट्टॆनर् ऎम्ब प्रयोगदिन्द उपदेशिसिरुत्तारॆ. “यत्न रोषि यदश्यासि यज्जु होषिददासियत् । य वस्य सि कौन्सॆय तत्तुरुष्ट मदर्पण” (गी ) अनुसन्धेयव इन्तह पारतन्त्र कत्रत्ववन्नु अनेक कडॆ प्रदर्शिसिर त्तारॆ. दया शतकवन्नु बरॆदु ग्रन्थान्त्यदल्लि “वेदानदेशिक पदे विनिवेश्य बालं देवो दयाशतकमेतद वादयन्मान । वैहारि केण विधिना समये गृहीतं वीणाविशेषमिव नेट शैलनाथः” (१०४) ऎन्दु तन्नन्नु यद्यपि ऒन्दु श्रेष्ठवाद पात्रवागि भाविसि तम्म मूलक हॊरपडिसिद्दरू तावु ऒन्दु वीणाविशेषद हागॆ स्वयम् असमर्थरॆन्दू, अनन्तर अदु मनोहर गानवन्नु कॊडुव हागॆ माडिदवनु पेङ्कट शैलनाथनॆन्दू हेळिकॊण्डिरुत्तारॆ. इन्तह मनोभाववे ऎल्ला सात्विक व्यापारदल्लि इरबेकॆम्बुदु उपदिष्टवु. नानु माडिदनॆम्ब अहङ्कारवु सुतरां कूडदु. ई सन्दर्भदल्लि तम्म स्वातन्त्रव्यावदू इल्लदुदरिन्द यामिद रेन् ऎन्दु हेळिरुत्तारॆ. सश्वेश्वरनाद हयग्रीवरु माडिदुदर मेलॆ आक्षेपणॆये, मनुष्यराद तम्म स्वातन्त्रवु यञ्चिदिद्दरॆ आक्षेपिसबहुदु. हागिल्लवल्ला ऎम्ब ताक्षरवु. ई प्रबन्धक्कू ननगू ऎष्टु सम्बन्धवॆन्दरॆ महनीयरु बरॆदिट्टु दन्नु नोडि अदरन्तॆये च, तु, तप्पदॆ बरॆदुदु ; इष्टे सम्बन्धवे विना इन्नु याव सम्बन्धवू ननगिल्लवॆम्ब भाववु. अनसूयागळाद “ उदारा एवैते ” ऎम्बल्लि हेळिद उदारमतिगळु, ई ग्रन्थवन्नवलोकिसि, स्वामि हेळि बरिसिदुदु ऎम्बुदन्नु तिळिदु ई ग्रन्थवन्नु श्लाघिसबहुदु, इन्नु कॆलवु असूयापररु, ई ग्रन्थवन्नु नाने बरॆदॆनॆन्दु भाविसि निस्सारवाद ग्रन्थवॆन्दु भाविसबहुदु ; इवॆरडरिन्दलू तमगॆ हर्सशोकगळिल्लवॆन्दु उत्तरार्धदिन्द हेळुत्तारॆ. अदेनु हागॆ ? मनोविकारवुण्टागुव दिल्लवॆम्बुदन्नु नम्बुवदु हेगॆ ? ऎन्दरॆ, अदन्नु तावु स्वतन्त्रिसि बरॆयलिल्लवु. अवरुगळु श्लाघनॆय निन्दॆय स्वामियन्ने सेरिदु________________
निगमनाधिकारः 11 60 11 शरण्य दम्पतिविदां सम्मतः समग्र हृत इति कवितारिक सिंहस्य सत्व तन्त्र स्वतन्त्र श्रीमद्वेज् टनाथस्य श्रीमद्र हस्यतयसारे निगमनाधिकारो द्वात्रिंशः श्रीमते निगमान्य महादेशि काय नमः 902 दागि स्वामिय अनुग्रह निग्रहगळिगॆ ऒळगागबहुदु ऎम्ब भावनॆयन्नु प्रदर्शिसिरुत्तारॆ. मनोविकारवु इवुगळिन्द ई षदसि इल्लवॆन्दु तिळिसुवदक्कागि तम्म मनस्सु ऎन्ताद्दु ऎन्दरॆ विवेक ज्ञानक्कॆ ऒळगागि चाञ्चल्यवन्नु दूरीकरिसि, भगवपॆयिन्द स्वरवन्नु हॊन्दिरुत्तदॆ ऎन्दु “ऎन् ऎळिन् मति” ऎम्ब प्रयोगवु. अन्तह दृढमनस्करल्ले तम्म अरिकॆयन्नु माडिकॊळ्ळुवदु युक्तवॆन्दु “ क मदियार्” ऎम्बुदागि सम्बोधनॆयु, कूमदियार् अल्लदवर अभिप्रायवु तमगॆ बेकागिये इल्लवु. हागादरॆ कूर्मदियारर अभिप्रायवु तमगॆ एकॆ ? अदन्नू गणनॆगॆ तरदॆ इरबहुदल्ला ऎन्दरॆ ; हागल्लवु. महाभागवतोत्तमरागि प्राज्ञरादवर प्रसन्नतॆये वुरुषार्थ काष्ठॆ ऎन्दु हिन्दॆ उपापादितवागि अदु आवश्यकवादुदरिन्द, अदन्नू परित्याग माडलु साध्यविल्लवॆन्दु तोरिसिरुत्तारॆ. अवतारिकॆयु-ई निगमन श्लोकदल्लि हिन्दिन श्लोकद कू मदियारु शरण्यदम्पतिप्तितुगळादुदरिन्द अन्तवरु अनसूय रागि परमभागवतोत्तमरादुदरिन्द अवर सम्मतिये पुरुषार्थ पराकाष्ठॆ यादुदरिन्द, अवरु विश्वासदिन्द परिग्रहिसलि ऎन्दु आशिसु तारॆ. हिन्दिन श्लोकाभिप्रायवन्ने विशदवागि तिळिसुत्तारॆ. हीगॆ तम्म आशयवादरॆ कत्रत्वाभिमान उण्टागलिल्लवो ऎन्दरॆ, क्लीषॆय मूलक इल्लद हागॆ प्रदर्शिसुत्तारॆ. वेदगळु अपौरषेयवादुदरिन्द अवुगळिगॆ करा यारु ऎन्दु हेळल्पडलिल्लवु. पौरषेयवाद ग्रन्थ गळल्लॆल्ला यारु ग्रन्थकरा ऎन्दु हेळतक्कद्दु विधायकवादुदरिन्द वे डेश विपश्चिता ऎन्दु ई श्लोकदल्लि हेळिकॊण्डरु. क्लीषॆय मूलक तनगॆ अन्तरामियागिरुव श्रीनिवास विपश्चित्तनिन्द बरॆयल्पट्टि दुदु ऎन्दु पारतन्त्र्य, कत्ववन्ने स्थापिसि, आ कारणदिन्द ब्रह्मवित्तु गळ सम्मतियु तम्म ग्रन्थक्कॆ लभिसबहुदॆन्दु हेळुत्तारॆ.________________
२०८ निगमनाधिकारः अर्थवु-अय-ई रहस्यतयसार-हिन्दॆ उपोद्घाताधि कारदल्लि “मनसिनमयसादात् वसतिरहस्यत्रय सारो यम” हेळिद हागॆ इल्लि निगमनदल्लि हेळुत्तारॆ. रहस्यत्रय साराख्य प्रबन्धवु, वेटेश विषष्टि ता-नेटेश नामाख्य प्राज्ञ राद वेदान्तदेशिकरिन्द, शरण्य दम्पतिविदां-शरण होगलु योग्यराद दम्पतिगळाद लक्ष्मीनारायणर स्वरूप स्वभाव उपायो पेय भाववॆल्लवन्नू तिळिद श्री पराशर नम्माळ्वार् मॊदलाद ब्रह्मवित्तूगळगॆल्ला, सम्मतः- उपादेयवागुव हागॆ, समगृह्यत- सहिसल्पट्टितु. तारर- रहस्यतय सारोयं तम्म ग्रन्थक्कॆ निगमन दल्लू रहस्यत्रयसारवॆन्दु हेळिदरु. रहस्यत्रयगळ सारवत्ताद अर्थगळुळ्ळदु ऎम्बर्थवागबहुदु ; अथवा रहस्यत्रयवे शास्त्रदल्लॆल्ल सारभूतवागि सारतमवॆन्दु प्रतिपादिसुवन्ताद्दु ऎन्दर्थवादरू आगबहुदु. * भजेत् सारतमं शास्त्र’’ ऎन्दल्लवे सारनिष्कर्षॆ * यल्लि हेळल्पट्टिदुदु, विशिष्टाद्वतिगळे इवु सारतमवॆन्दु भाविसि साम्प्रदायिकवागि इवरिगॆ बन्दिरुवदु. इतर सिद्दानिगळु इवुगळ महिमॆयन्नु अरियरु, नम्माळ्वारवरु इवुगळ महिमॆयन्नु अनेक कडॆ प्रदर्शिसिरुत्तारॆ. वेटेश विपश्चिता ऎम्ब प्रयोगदिन्द मेलॆ मेलॆ तोरु वदु वेदान्त देशिकरॆम्ब विपश्चित प्राज्ञरिन्द; विपश्चित् ऎन्दरॆ विशेषण पर्श्य चेतसेति विपश्चित् ऎम्ब वुत्पत्तिय मूलक वैलक्षण्यवन्नु कण्डु हिडियुव ज्ञानवुळ्ळवनु; श्री भाष्यकाररु विविधं पश्य चित्रंयस्कृति विपश्चित ऎन्दु विविधवागि नोडुव चित्रवुळ्ळवनु महाप्राज्ञनॆन्दु अर्थ माडिरुत्तारॆ. तैत्तरीय आनन्द नल्लियल्लि “ब्रह्मणा विपश्चिता एन्दु परमात्मनन्नु कुरिते हेळिरुवदरिन्द आतने निरुपाधिक विपश्चित्व वुळ्ळवनु; आदुदरिन्द ई ग्रन्थवु आ श्रीनिवासने इवरल्लि अन्तरामि यागि बरॆसिदनॆन्दू अर्थ माडबहुदु ; अथवा तिरुवे डमुडि यानने ई वेदान्तदेशिक रूपदल्लि ऒन्दु अंशावतार माडि आतने स्वयं बरॆदनु ऎन्दू अर्थ हेळबहुदु ; वेटेशात्मक वेदान्त देशिकरिन्द ऎम्ब सामान्यार्थवन्नु परिग्रहिसबहुदु. अथवा वेटेश विपत्तिन सम्बन्धवाद घण्टावतारवॆम्बुदु एर्पट्टिरुवुदरिन्दागलि________________
निगमनाधि कारः “वेटेश विपश्चिता’ ऎम्ब, प्रयोगवु साक्षान्नारयणो देवः कृत्वा मर मयिन्तनु । मानुद्धरते लोर्काकारुण्या च्छास्त्र पाणिना” ऎम्बुदु अनुसन्देयवु. शरण्य दम्पतिविदां-नमगॆ परतत्ववे “श्रीमान्नारयणोनः पतिरखिन तनुर्मुक्ति मुक्त भोग्य” ऎन्दु हेळिरुवदरिन्द, दम्पतिगळिब्बरू सेरि परतत्ववॆम्ब भाववन्नु “ दम्पति ” ऎम्ब प्रयोग दिन्द सूचिसिरुत्तारॆ. शरणरागिरलु अर्हरु यारो अवरु शरण्यरु, आदुदरिन्द उपायरागिरलु लक्ष्मियू नारायणरू इब्बरू अर्हरु ऎन्दु तिळिसुवुदर मूलक लक्ष्मिगॆ उपाय कोटियल्लि अन्वयविल्लवॆम्ब वादवन्नु निराकरिसिरुत्तारॆ. स्वामि यतिराजरू शरणागति गद्यदल्लि “नित्यानपायिनीं श्रियं देवीम् अशरण्य शरण्यां शरण महं प्रपद्यॆ’’ ऎन्दे प्रयोगिसिरुत्तारॆ. श्लोकदल्लि कॊरमदि, यार ऎन्दु हेळल्पट्टिरुवरु यारॆम्ब विचारदल्लि इल्लि शरण्य दम्पति विदाम् ऎन्दु वाख्यानमाडिदरु, परब्रह्मस्वरूप रूपादिगळन्नॆल्ला चन्नागि विमर्शिसि तिळिद ब्रह्मवित्तुगळु ऎम्बर्थपु. ई ग्रन्थवन्नु हयग्रीवरे वक्तावागि अवरु हेळिदुदन्नु नीवु बरॆदिरल्ला, अदरिन्द निनगॆ आगतक्कॆ प्रयोजनवेनू इल्लवो ? ख्याति लाभ पूजॆगळु यावुवु बेडवो? ऎन्दरॆ अदक्कागि स्वामियन्नु प्रार्थिसुवदिल्लवु. आदरू ऒन्दु मात्र बेकु. अदन्नु हयग्रीवरे उण्टुमाडुवरु. अदु यावुदॆन्दरॆ शरण्यदम्पतिविदां सम्मति यिन्द परिग्रहिसोणवु. सम्मतः समगृह्यत, अवर अनुमति दॊरॆतु परिग्रहिसलि ऎन्नुत्तारॆ. इदे पुरुषार्थकाष्ठाधिकारदल्लि “शुद्धानन्तु लभेमहिस्थिरधियां शुद्धान्त सिद्धानिनाम् । मुश्वर दिन प्रभात समया सं प्रसं मुहुः” ऎन्दु हेळल्पट्टितु. ब्रह्मवित्तुगळाद परमभागवतोत्तमरु प्रसन्नतॆयिन्द परिग्रहॆसबेकु. साधारण जनवु परिग्रहिसिदरॆ परिग्रहिसलि, इल्लवादरॆ होगलि, परमै कागळु मात्र परिग्रहिसलि ऎन्दु आशिसुत्तारॆ. याव अध्यात्म ग्रन्थक्कागलि भागवत परिग्रहविल्लवादरॆ अदु निरर्थक वॆम्ब भाववु. मतान्तरस्पर सम्प्रदायान्तर सम्मतियु हेगॆ दॊरतीतु ? ऎन्दरॆ अन्तवर सम्मतियु तनगॆ बेके इल्लवु. स्वामियु मॆच्चबेकु.________________
900 निगमनाधिकारः आतन सम्प्रीणनवु दॊरॆयबेकु. आतनु कण्णिगॆ काणुवदिल्लवु. आतन प्रसन्नतॆयु, श्री कृष्णार्पणमस्तु ऎन्दु हेळुवदरिन्द अगत्य बेकु. आतन अनुग्रहवु दॊरॆयितु ऎन्दु कण्डुहिडियुव बगॆ हेगॆ ? ऎन्दरॆ तदीयर प्रसन्नतॆयु उण्टादरॆ आतनू सन्तुष्टनादनु ऎन्दु भाविसबहुदादुदरिन्द अदन्नु आशिसुत्तारॆ. श्रीमद्र हस्यत्रयद सारभूतॆ अर्थगळन्नॆल्ला ई प्रबन्धवु विशदीकरण माडुवदरिन्द ई प्रबन्धवु सारतमवागि परमोपादेय पॆम्बुदरल्लि निस्सन्देहवाद विषयवु. इन्तह . अमोघ ग्रन्थवु तमिळ् संस्कृतवू सेरिदुदागि ऎरडू तिळियद जनगळिगॆ तिळियुव हागॆ माडुवदु दासन इतिकव्यतॆयॆन्दु भाविसि सत्येश्वरन मुखोल्ला सॆक्कागि परम भागवतोत्तमरुगळ सम्मतियॊन्दिगॆ प्रपन्नरिगॆ उसयोगवागलॆम्ब आशयदिन्द श्री श्रीनिवासन पादकमलदल्लि भक्ति विश्वासगळिन्द समसि, दासनिगॆ उपदेशकरागि असदृतोपकारवन्नॆसगि आ जीवनवन्नुण्टु माडिद श्रीमद्वेदमार्ग प्रतिष्ठापनाचाररागि, परमहंस परिव्राजकाचाररागि, सत्वतन्त्र स्वतन्त्रोभयवेदान्ता चाररागि, श्रीमन्नाथमुनि श्रीमद्यामुनमुनि श्रीमद्रामानुज मुनि मुनित्रय रूपसिद्दान स्थापनाचारराद श्री श्रीनिवास महादेशिकरवरल्लू समल्पिसिरुत्तेनॆ. धनो 66 श्री कृष्णार्पणमस्तु सुगृहीतोस्मि कृतार्थस्मि कृपानिधे अद्य मे सफलं जन्मजीवितं च सुजीवितवु ” श्रीमते श्रीनिवास महादेशिकाय नमः ऎम्बल्लिगॆ श्री निगमान्य देशिकर श्रीमद्र हस्यत्रयसारक्कॆ आचार हृदयान्वेषिणी ऎम्ब अर्थ तात्पय्यगळु सम्पूर्णवु. श्रीनिवास महादेशिकायनमः -(0)-________________
नम्मल्लि दॊरॆयुव ग्रन्थगळु आचार हृदयान्वेषिणि ऎम्ब कन्नु प्रतिपदार्थ तात्पर्यगळॊन्दिगॆ श्रीमन्निगमान देशिकरवर १. श्रीमद्र हस्यत्रय सारवु १९ पुस्तकगळु 9. श्रीमद्भगवद्गीतॆय मूलक्कू श्रीभाष्यक्कू प्रतिपदार्थ तात्पर्यगळू तात्पर्य चन्द्रिकार्थगळू, जामुन मुनिगळ, गीतार्थ सङ्ग्रहार्थ तात्पर्यगळू 2660 पुटगळु. 4 सम्पुटगळु ३, ७, ४, ४ रूपायिगळु यमुन मुनिगळ चतुश्लोकी यामिन मुनिगळ स्तोत्र रत्न प्रिण्टागुत्तलिदॆ ५. श्री विष्णु सहस्रनामक्कॆ श्री पराशरभट्टरवर भाष्यवन्ननु सरिसि अर्थवु श्री सूक्तक्कॆ नञ्जीयवर भाष्यवन्नन सरिसि प्रतिपदार्थ तात्पर्यगळु ७. श्री पराशरभट्टरवर अप्प श्लोकीयु प्रिण्टागुत्तलिदॆ 2. 98 १८०० O C 0 O सि. यं. विजयराघवाचार् रिटैर्डु सत्कल् र्इस्पॆक्टरु, बसवनगुडि, बॆङ्गळूरु 1 महात्म प्रिण्टर्, 52, गान्धी बार, बॆङ्गळूरु 4