10 ऐतिह्यम्

मूलम् - 4.2.9

ऐतिह्यं तु प्रमाणमूलं चेदागमः; तदाभासमूलं चेत् तदाभासः ।