मूलम् - 3.1.1 अथ शब्दाध्यायः ॥ न्या. प. श. 1 अथानुमोदयं स्मृत्या हेतुत्वेनापि संस्थितम् । मध्ये तयोरिहेदानीं मानं शाब्दं प्रचक्ष्महे ॥